@i ##ABHIDHARM-KOSHABHASYA OF VASUBANDHU EDITED BY Prof. P. PRADHAN Prof. & Head of the Post-Graduate DEPARTMENT OF SANSKRIT UTKAL UNIVERSITY, ORISSA VOLUME VIII K. P. JAYASWAL RESEARCH INSTITUTE PATNA 1967 @ii TIBETAN SANSKRIT WORKS SERIES PUBLISHED UNDER THE PATRONAGE OF THE STATE GOVERNMENT OF BIHAR GENERAL EDITOR Prof. S. H. ASKARI Honorary Director K. P. JAYASWAL RESEARCH INSTITUTE, PATNA VOL. VIII ABHIDHARMAKOSHABHASYA Edited by- PROF. P. PRADHAN Prof. & Head of the Post-Graduate DEPARTMENT OF SANSKRIT UTKAL UNIVERSITY, ORISSA K. P. JAYASWAL RESEARCH INSTITUTE PATNA 1967 Price Rs. 30/- @iii TIBETAN SANSKRIT WORKS SERIES VOL. VIII ABHIDHARMAKOSHABHASYA OF VASUBANDHU EDITED BY- PROF. P. PRADHAN Prof. & Head of the Post-Graduate DEPARTMENT OF SANSKRIT UTKAL UNIVERSITY, ORISSA VOL. VIII K. P. JAYASWAL RESEARCH INSTITUTE PATNA 1967 @iv Published by Prof. S. H. ASKARI, M. A. B. L. Honorary Joint Director Kashi Prasad Jayaswal Research Institute PATNA ALL RIGHTS RESERVED 1967 Printed in India AT Darbhanga Press Co. (P.) Ltd. DARBHANGA## @v bhoTadezIya saMskRtagranthamAlA aSTamaM puSpam AcArya vasubandhu praNItaM abhidharmakoza-bhASyam utkalavizvavidyAlayasaMskRtavibhAgAdhyakSeNa zrImadprahlAdapradhAnena sampAditam kAzIprasAda jAyasavAla-anuzIlana saMsthAnaM pATaliputram saMvat 2023 mUlyaM triMzatrUpyakANi @vi ##1. The Government of Bihar established the K. P. Jayaswal Research Institute at Patna in 1951 with the object interalia, to promote historical research, archaeological excavation and investigations and publication of works of permanent value to scholars. This Institute along with the five others was planned by this Government as a token of their homage to the tradition of learning and scholarship for which ancient Bihar was noted. Apart from the Kashi Prasad Jayaswal Research Insti- tute, five others have been established to give incentive to research and advancement of knowledge-the Nalanda Institute of Post-graduate Studies and Research in Pali and Buddhist Learning at Nalanda, the Mithila Institute of Post-graduate Studies and Research in Sanskrit Learning at Darbhanga, The Bihar Rashtrabhasha Parishad for advanced Studies and Research in Hindi at Patna, the Institute of Post-graduate Studies and Research in Jainism and Prakrit Learning at Vaishali and the Institute of Post-graduate Studies and Research in Arebic and Persian Learning at Patna. 2. As a part of this programme of rehabilitating and reorienting ancient learning and scholarship, the K. P. Jayaswal Research Institute has undertaken the editing and publication of the Tibetan Sanskrit Text Series with the co-operation of scholars in Bihar and outside. Another series of Historical Research Works for elucidating the history and culture of Bihar and India has also been started by the Institute. The Govern- ment of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time.## @i zuddhipatra ##Page Line## azuddha zuddha 1 19 ##(Note)## cArthaSu cArtheSu 3 25 ##(Note)## sarva sarve 12 27 ##(Note)## zrotrAtha zrotrArthaM 16 7 ...stata ...stat 17 15 vimokSA vimokSA 18 13 tyacyamAnaM tyucyamAnaM 21 17 tasmAtsiddha tasmAtsiddha 21 27 ##(Note)## sAstravA sAsravA 22 24 vijJAna vijJAna 24 26 ##(Note)## citAnvayAt cittAnvayAt 27 11 dvAhyatvam dvAhyatvam 31 3 ##&## 5 kattR kartR 31 25 vyavahArAtha vyavahArArtha 33 1 vAtAyatana vAtAyana 34 27 ##(Note)## sAdhArakSatvAcca sAdhAraNatvAcca 35 4 vijJAnacakSuSi vijJAnacakSuSI 35 11 svabhUmikadharANi svabhUmikamadharANi 37 10 prajJendriyaM prajJendriyam 37 10 ...mIndriyaM ...mIndriyam 38 13 strIpuruSa strI puruSa 39 5 tasmAnaiva tasmAnnaiva 39 10 sarva sarva 39 12 strIpuruSendriye strIpuruSendriye 39 13 nArthAntArabhUte nArthAntarabhUte 39 18 jIvitaMvedanA: jIvitaM vedanA: 40 9... vAkyANi vAkpANi 40 21 rAjJendriyaM ...rAjJendriyam @ii ##Page Line## azuddha zuddha 43 18 valena valena 45 19 nu tu 46 2 gRhyate gRhyate 46 5 sAsravANi | sAsravANi 51 26 ##(Note)## jIvitairyakta: jIvitairyukta: 53 18 dravyameva dravyameva 53 19 taddavya taddravya 53 21 api ati 54 22 ...sapramoSa: ...saMpramoSa: 55 15 sakalpa saMkalpa 57 5 paritta parItta 57 6 “ “ 58 4 vizati viMzati 58 12 ete ete 60 21 ...vaudAya... ...vaudArya... 62 22 anAsravaidharmai: anAsravairdharmai: 63 4 dharmANA... dharmANA... 63 27 ##(Note)## avIjIbhUta abIjIbhUta 64 9 ...dharmoM dharmoM 66 4 nAratya nAstya 68 2 ki kiM 69 26 ##(Note)## mirvainAM mivainAM 70 16 valena balena 72 7 rayA... syA... 76 8 nAmajAtyAdInAM nAma jAtyAdInAM 76 28 ##(Note)## vijbhayante vibhajyante 77 “ tadbhatAnAM tadbhUtAnAM 79 9 bhAvastha bhAvasya 81 10 ipyate iSyate 82 26 ##(Note)## sattvAkhyo sattvAkhyA 86 2 idapi idamapi @iii ##Page Line## azuddha zuddha 91 8 tadvalena tadbalena 93 13 dRSThamuddaSTaM dRSTamuddRSTaM 102 1 rayA syA 102 28 ##(Note)## tadutpatau tadutpattau 110 1 niyAbhA niyAmA 112 26 ##(Note)## pratisayukto pratisaMyukto 112 28 ##(Note)## sphuTArdhA sphuTArthA 113 5 ajIvaka AjIvaka 118 12 dharmAsmahavarttino dharmA: sahavarttino 122 19 parinirvApyAt parinirvANAt 123 5 pUva pUrva 124 26 ##(Note)## praveSTa praveSTu 127 8 rbhikSiva: rbhikSava: ” 13 upra upa- “ 19 sanA divo sanAdivo “ “ tiyak tiryak 135 12 manaskAra manaskAro “ 17 punavaktavyam punarvaktavyam 136 15 sUtrArya: sUtrArtha: ” 22 tatra(11) tetra(12) “ 29 ##(Note)## 11. 11 ##MS## 137 6 neJjayo neJjyo 138 2 padi padi: “ 26 ##(Note)## kartta: karttu: 139 5 pAraMpayeNa pAraMparyeNa 141 8 tasmAddharmAM- tasmAddharmAM- 145 12 vIjaM bIjaM “ 19 raparza sparza 146 11 spa:rza: sparza: 146 18 siddha: siddha: 150 20 vIja bIja @iv ##Page Line## azuddha zuddha 150 21 vIjA- bIjA- 151 5 vIjA- bIjA- “ 19 yaddhamika yadbhUmika “ “ staddhUmikai stadbhUmikai “ 26 ##(Note)## pravarddhyata prabaddhryeta 153 14 upapatya- upapattya- 154 14 vIjA bIjA 155 16 samutpAdoyathA samutpAdo yathA 156 17 nRn nR#n “ 25 ##(Note)## abhisaskArikatvAt abhisaMskArikatvAt “ 27 ##(Note) Y. MS MS## 157 11 rAzirbhithyAtva rAzirmithyAtva 158 1 evaM revaM 160 11 samucchAya samucchrAya 162 12 kaurabau kauravau 163 22 kuNapa kuNapaM 164 27 ##(Note)## bIja bIja 165 25 ##(Note)## debI devI 166 2 vaSAnAM varSANAM 169 1 sandhAyo saMdhAyo 170 1 Aya- Arya- 170 8 ( ) [ ] “ 25 vimAna vimAna 172 25 ##(Note)## parabha- parama- 173 20 mAnuSyakAni mAnuSyakANi{1. ##MS.## mAnuSyakAni |} 175 17 arvudA arvudA{2} 176 25 ##(Note)## parvva parvvaM 183 22 bhIrutvAt bhIrutvAt | “ 25 ##(Note)## asaMsaSTa- asaMsRSTa- 184 3 nAva: nAdha: @v ##Page Line## azuddha zuddha 184 25 myevaM myaivaM 185 8 rvibhratA rvibhratA “ 27 ##(Note)## 10 10 ##MS## 186 26 ##(Note)## bhiti miti 187 6 prabhuktA:4 prabhuktA:5 “ 9 kAmimAM kAminAM 189 21 tadbaddhi- tadbuddhi 192 3 kenacidvuddhi kenacidbuddhi “ 17 vAkvAya vAkkAya “ 18 vAkvarmaNI vAkkarmaNI “ 20 “ “ 193 26 ##(Note)## samavaghAnam samavadhAnam 195 1 valaM balaM 197 15 yathA yathA yathA 198 4 vahu bahu 198 18 samyak samyag 199 15 punastaditi punastaditi | 201 17 mahAbrahmaNo mahAbrahmaNo “ 20 vijJaptiraratya vijJaptirastya “ 21 ki kiM “ 22 vijJapti vijJaptiM “ “ sasutthA... samutthA... “ 25 ##(Note)## kAbha kAma 202 17 dhAtrI dhAtrI5 206 16 ddayo ddayo 207 5 dbayIkRtya dvayIkRtya 208 19 savara: saMvara: 209 1 saMprajAna.. saMprajJAna... “ 26 ##(Note)## nAyatItayA nAbhyatItayA 210 7 tvarita tvasti “ 16 saMvastha saMvarastha @vi ##Page Line## azuddha zuddha 211 14 nAvijJatyA nAvijJaptyA “ 24 nAstrava: nAsrava: 213 16 sthAsyAt glAnyAt 216 5 syAdbikalena syAdvikalena “ 6 tAvedaSA tAvadeSA 217 6 ddharmA ddhadharmA “ 26 tasmAdena tasmAdeva 218 21 bhadantaglAna bhadanta glAna “ 25 dhAmikrya: dhArmikA: 222 2 yazcorabhriko yazcaurabhriko “ 11 rehaNAt rehanAt{1. ##MS.## rehaNAt} “ 25 sabhAdatte samAdatte 224 9 satveSa sa tveSa “ 12 dharmatvAminA dharmasvAminA “ 26 cAbazyaM cAvazyaM 236 19 kRSNa kRSNaM 237 17 dASTAntikA: dArSTAntikA: “ 24 ##(Note)## svabhAbaM svabhAvaM 240 1 mRto mRte | 242 21 samantena samaM tena 244 2 mAtRgabha bhAtRgarbha 247 6 taddaSTayo taddRSTayo “ 15 koravaNAM kauravANAM “ 21 loke’hanta loke’rhanta 248 23 ##(Note)## sagrahA saMgrahA 252 13 rukSa rUkSa 253 10 zubhAstravastu zubhAstrayastu “ 20 zeSa zeSa: 254 4 tIbra tIvra “ 13 naitaddaya naitaddRya @vii ##Page ##Line azuddha zuddha 256 4 avyAkRta avyAkRtaM “ 10 akuzalAratrINi akuzalAstrINi 258 2 peyala peyAla “ 26 ##(Note)## Syapyate SyaiSyate 259 24 –varaNAnA varaNAnAM 260 16 sAmagrI svabhAvo sAmagrIsvabhAvo 261 19 rAtri rAtriM 266 5 zratamayaM zrutamayaM “ 16 SaTsaptati SaTsaptatiM “ 23 samyaka samyak 269 3 mubhayeSA mubhayeSAM 271 14 prANAtipAtAta prANAtipAtAt 273 8 kiM tarhi kiM tarhi | 274 10 brahmaparohitAnAM brahmapurohitAnAM @001 abhidharmakozabhASyam prathamaM kozasthAnam [##1 b. 1 B I##] oM namo buddhAya ya: sarvathAsarvahatAndhakAra: saMsArapaGkAjjagadujjahAra | tasmai namaskRtya yathArthazAstre zAstraM pravakSyAmyabhidharmakozam ||1|| zAstraM praNetukAma: svasya zAsturmAhAtmyajJApanArthaM guNAkhyAnapUrvakaM tasmai namaskAramArabhate ya iti | buddhaM bhagavantamadhikRtyAha hatamasyAndhakAramanena veti hatAndhakAra: | sarveNa prakAreNa sarvasmin hatAndhakAra: sarvathAsarvahatAndhakAra: | ajJAnaM hi bhUtArthadarzanapratibandhAdandhakAram | tacca bhagavato buddhasya pratipakSalAbhenAtyantaM sarvathA sarvatra jJeye punaranutpattidharmatvAddhatam | ato’sau sarvathAsarvahatAndhakAra: | pratyekabuddhazrAvakA api kAmaM sarvatra hatAndhakArA: | kliSTasaMmohAtyantavigamAt | na tu sarvathA | tathA hyeSAM buddhadharmeSvativiprakRSTadezakAleSu artheSu cAnantaprabhedeSu{1. ##Y.## cArtheSu anantaprabhedeSu ca |} bhavatyevAkliSTamajJAnam | ityAtmahitapratipattisaMpadA saMstutya punastameva bhagavantaM parahitapratipattisaMpadA saMstauti saMsArapaGkAjjagadujjahAreti | saMsAro hi jagadAsaGgasthAnatvAt duruttaratvAcca paGkabhUta: | tatrAvamagnaM jagadatrANamanukampamAno bhagavAn saddharmadezanAhastapradAnairyathAbhavyamabhyuddhRtavAn iti ya evamAtmaparahitapratipattisaMpadA yukta- stasmai{2. ##The reading seems to be## tasme namaskRtya yathArthazAstre | namaskRtyeti... |} nama [##2a. 1A II##]skRtyeti zirasA praNipatya | yathArthamaviparItaM zAstIti yathArthazAstA | anena parahitapratipattyupAyamasyAviSkaroti | yathAbhUtazAsanAcchAstA bhavannasau saMsArapaGkAjjagadujjahAra na tvaddhivarapradAnaprabhAveNeti{3. ##MS.## prabhAveneti |} | tasmai namaskRtya kiM kariSyAmI{4. ##Y.## kiM kariSyatIti prazna: |}tyAha @002 zAstraM pravakSyAmi | ziSyazAsanAcchAstram | katamacchAstramityAha abhidharmakozam | ko’yamabhidharmo nAma | prajJA’malA sAnucarA’bhidharma:{1. ##MS.## sAnucarA abhidharma: |} tatra prajJA dharmapravicaya: | amaleti anAsravA | sAnucareti saparivArA | evamanAsrava: paJcaskandhako’bhidharma ityuktaM bhavati | eSa tAvat pAramArthiko’bhidharma: | sAMketikastu tatprAptaye yApi ca yacca zAstram | yApi ca zrutacintAbhAvanAmayI sAsravA prajJA upapattipratilambhikA ca sAnucarA{2. ##Y.## zrutamayI cintAmayI ca bhAvanAmayI ca prajJA sAsravA yA copapattipratilambhikA sAnucarA |} | yacca zAstramasyA: prAptyarthamanAsravAyA: prajJAyA: tadapi tatsaMbhArabhAvAdabhidharma ityucyate | nirvacanaM tu svalakSaNadhAraNAddharma: | tadayaM paramArthadharmaM vA nirvANaM dharmalakSaNaM vA pratyabhimukho dharma ityabhidharma: | ukto’bhidharma:{3. ##Y.## hyabhidharma: |} | idaM tu zAstraM kathamabhidharmakozam | tasyArthato’smin samanupravezAt sa cA{4. ##G.## vA |} zrayo’syetyabhidharmakozam{5. ##G.##...koza: |} ||2|| sa hi zAstrasaMjJako’bhidharma etasminnarthato yathApradhAnamantarbhUta ityetacchAstraM tasya kozasthAnIyaM bhavati | athavA so’bhidharma etasyA-[##2b. 1B II##]zrayabhUta: zAstrasya | tato hyetannirAkRSTam | ata: sa evAsyAbhidharma: koza ityetacchAstramabhidharmakozam | kimarthaM punarabhidharmopadeza: kena cAyaM prathamata upadiSTo yata AcAryo’bhidharmakozaM vaktumAdriyata iti || Aha || dharmANAM pravicayamantareNa nAsti klezAnAM yata upazAntaye’bhyupAya: | klezaizca bhramati bhavArNave’tra loka- staddhetorata udita:{6. ##MS.## uDita: |} kilaiSa zAstrA ||3|| yato na vinA dharmapravicayenAsti{7. ##Y.## yato vinA dharmapravicayena nAsti |} klezopazamAbhyupAya: | klezAzca lokaM bhramayanti saMsAra- @003 mahArNave’smin | atastaddhetostasya dharmapravicayasyArthe zAstrA kila buddhenAbhidharma ukta: | nahi vinA’bhidharmopadezena ziSya: zakto dharmAn pravicetumiti | sa tu prakIrNa ukto bhagavatA bhadantakAtyAyanIputraprabhRtibhi: piNDIkRtya sthApito bhadanta{1. ##Y.## sthavira |}dharmatrAtodAnavargIya- karaNavadityAhurvaibhASikA: | katame punaste dharmA yeSAM pravicayArthamabhidharmopadeza ityAha sAsravA’nAsravA dharmA: eSa sarvadharmANAM samAsanirddeza: | tatra katame sAsravA dharmA ityAha saMskRtA mArgavarjitA: | sAsravA: mArgasatyaM varjjayitvA’nye {2. ##Y.## sarva saMskRtA: sAsravA: |}saMskRtA dharmA: sAsravA:{2. ##Y.## sarva saMskRtA: sAsravA: |} | kiM kAraNam | AsravAsteSu yasmAtsamanuzerate ||4|| kAmaM nirodhamArgasatyAlambanA api AsravA u[##3a. IA. III##]pajAyante natvanuzerate tatreti na tayo: sAsravatvaprasaGga: | yathA’tra{3. ##Y.## tatra |}nAnuzerate tat pazcAdanuzayanirdeza eva jJApayiSyAma: | uktA: sAsravA: | anAsravA: katame | anAsravA mArgasatyaM trividhaM cApyasaMskRtam | {4. ##MS.## ta ##seems to be struck off.##}katamattri vidham | AkAzaM dvau nirodhau ca katamau dvau | pratisaMkhyAnirodho’pratisaMkhyAnirodhazca | ityetadAkAzAdi trividhamasaMskRtaM mArgasatyaM cAnAsravAM dharmA: | kiM kAraNam | nahi teSvAsravA anuzerrata iti | yadetattrividhamasaMskRtamuddiSTam tatrAkAzamanAvRti: ||5|| anAvaraNasvabhAvamAkAzaM yatra rUpasya gati: || pratisaMkhyAnirodho yo visaMyoga: @004 ya: sAsravairdharmairvisaMyoga: sa pratisaMkhyAnirodha: | du:khAdInAmAryasatyAnAM pratisaMkhyAnaM{1. ##Y.## prati pratisaMkhyAnaM |} pratisaMkhyA prajJAvizeSastena prApyo nirodha: pratisaMkhyAnirodha: | madhyapadalopAt{2. ##Y.## madhyapadalopaM kRtvA |} gorathavat | kiM punareka eva sarveSAM sAsravANAM dharmANAM pratisaMkhyAnirodha: | netyAha | kiM tarhi | pRthak pRthak | yAvanti hi saMyogadravyANi tAvanti visaMyogadravyANi | anyathA hi du:khadarzanaheyakleza- nirodhasAkSAtkaraNAt sarvaklezanirodhasAkSAtkriyA prasajyeta | sati caivaM zeSapratipakSa- bhAvanAvaiyarthyaM syAt | yattarhyuktam “asabhAgo [##3b. 1B. III##] nirodha” ityasya ko’rtha: | nAsya kazcit sabhAgaheturasti nAsau kasyacidityayamasya vAkyasyArtho na tu nAsya kazcitsabhAgo’stIti | ukta: pratisaMkhyAnirodha: || utpAdAtyantavighno’nyo nirodho’pratisaMkhyayA ||6|| anAgatAnAM dharmANAmutpAdasyAtyanta{3. ##Y.## atyantaM |} vighnabhUto visaMyogAdyo’nyo nirodha: so’pratisaMkhyA- nirodha: | nahyasau pratisaMkhyayA labhyate | kiM tarhi | pratyayavaikalyAt | yathaikarUpavyAsaktacakSurmana- so yAni rUpANi{4. ##Y.## rUpAntarANi |} zabdagandharasaspraSTavyAni cAtyayante tadAlambanai: paJcabhirvijJAnakAyairna zakyaM punarutpattum{5. ##Y. omits## puna: |} | nahi te satyA{6. ##Y.## samarthA |} atItaM viSayamAlambayitumiti | ata: sa teSAmapratisaMkhyAnirodha: pratyayavaikalyAt prApyate | catuSkoTikaM cAtra bhavati | santi te dharmA yeSAM pratisaMkhyAnirodha eva labhyate | tadyathA atItapratyutpannotpattidharmANAM sAsravANAm | santi yeSAmapratisaMkhyAnirodha eva | tadyathA’nutpattidharmANAmanAsravasaMskRtAnAm{7. ##Y quotes another reading## “tadyathAnutpattidharmANAmanAsravANAm”} | santi te{8. ##Y. omits## te |} yeSAmubhayam | tadyathA sAsravANAmanutpattidharmANAm | santi yeSAM nobhayam | tadyathA atItapratyutpannotpattidharmANAmanA- sravANAmiti | uktaM trividhamasaMskRtam || yattUktaM{9. ##Y.## yaduktaM |} “saMskRtA mArgavarjitA: | sAsravA” iti [##4a. 1A. IV##] katame te saMskRtA: | te puna: saMskRtA dharmA rUpAdiskandhapaJcakam | rUpaskandho vedanAskandha: saMjJAskandha: saMskAraskandho vijJAnaskandhazcetyete saMskRtA dharmA: | sametya saMbhUya pratyayai: kRtA iti saMskRtA: | nahyekapratyayajanitaM kiMcidastIti | tajjAtIyatvA- @005 danAgateSvavirodho dugdhendhanavat{1. ##Y. one of the reading is## dugdhavat |} | ta evAdhvA kathAvastu sani:sArA: savastukA: ||7|| ta eva saMskRtA gatagacchadgamiSyadbhAvAdadhvAna:{2. ##MS.## gatagacchatgamiSyatbhAvAdadhvAna: |} adyante’nityatayeti vA | kathA vAkyam | tasyA vastu nAma | sArthakavastugrahaNAttu saMskRtaM kathAvastUcyate | anyathA hi prakaraNagrantho virudhyeta | “kathAvastUnyaSTAdazabhirdhAtubhi: saMgRhItAni |” ni:saraNaM ni:sAra: sarvasya saMskRtasya nirvANam | tadeSAmastIti sani:sArA:{3. ##MS.## ni:sArA: |} | sahetukatvAt savastukA: | hetuvacana: kila{4. ##MS.## kilArtha: |} vastuzabda iti vaibhASikA: | ityete saMskRtadharmaparyAyA: | ta eva puna: saMskRtA dharmA: ye sAsravA{5. ##MS.## sAsravA: |} upAdAnaskandhAste ata: kiM siddham | ya upAdAnaskandhA: skandhA api te syu: skandhA eva nopAdAnaskandhA: | anAsravA: saMskArA iti | tatra upAdAnAni klezA: | tatsaMbhUtatvAdupAdAnaskandhA: | tRNatuSAgnivat | tadvidheyatvAdvA rAjapuruSavat | upAdAnAni vA tebhya: saMbha-[##4b. 1B. IV##] vantIti upAdAnaskandhA: puSpaphalavRkSavat | ta eva sAsravA dharmA ucyante | saraNA api | raNA hi klezA: | AtmaparavyAbAdhanAt | tadanuzayitatvAt saraNA: | sAsravavat | puna: du:khaM samudayo loko dRSTisthAnaM bhavazca te ||8|| AryANAM pratikUlatvAddu:kham | samudetyasmAd du:khamiti samudaya: | lakSyata{6. ##Y.## lujyata |}iti loka: | dRSTirasmiMstiSThatyanuzayanAditi dRSTisthAnam | bhavatIti bhava: | ityete sAsravANAM dharmANA- manvarthaparyAyA: | paJca rUpAdaya: skandhA ityuktam | tatra | rUpaM paJcendriyANyarthA: paJcAvijJaptireva ca | paJcendriyANi cakSu:zrotraghrANajihvAkAyendriyANi | paJcArthAsteSAmeva cakSurAdInA- mindriyANAM yathAsvaM ye paJca viSayA: rUpazabdagandharasaspraSTavyAkhyA: | avijJaptizceti | etAvAn rUpaskandha: | tatra ya ete paJca rUpAdayo’rthA uktA: | tadvijJAnAzrayA rUpaprasAdAzcakSurAdaya: ||9|| @006 rUpazabdagandharasaspraSTavyavijJAnAnAmAzrayabhUtA ye paJca rUpAtmakA: prasAdAste yathAkramaM cakSu:- zrotraghrANajihvAkAyA veditavyA: | yathoktaM bhagavatA “cakSurbhikSo AdhyAtmikamAyatanaM catvAri mahAbhUtAnyupAdAya rUpaprasAda” iti vistara: |{1. ##Y. adds## athavA |} yAnyetAni cakSurAdInyuktAni tadvijJAnAzrayA rUpaprasAdAzcakSurAdaya: | cakSurvijJAnAdyAzrayA ityartha: | evaM kRtvA prakaraNagrantho’pyanuvRtto bhavati | “cakSu: katamat | cakSurvijJAnAzrayo rUpa-[##5a. 1A. V##] prasAda" iti vistara: | nirddiSTAni paJcendriyANi | arthA: paJca nirddezyA: | tatra{2. ##MS.## nirddezyAstatra |} tAvat rUpaM dvidhA varNa: saMsthAnaM ca | tatra varNazcaturvidho nIlAdi:{3. ##MS.## nIlAdi |} | tadbhedA anye | saMsthAnamaSTavidhaM dIrghAdi visAtAntam | tadeva rUpAyatanaM punarucyate | viMzatidhA tadyathA nIlaM pItaM lohitamavadAtaM dIrghaM hrasvaM vRttaM parimaNDalaM unnatamavanataM sAtaM visAtaM abhraM dhUmo rajo mahikA cchAyA Atapa: Aloka: andhakAramiti | kecinnabhazcaikavarNamiti ekaviMzatiM saMpaThanti | tatra sAtaM samasthAnam | visAtaM viSamasthAnam | mahikA nIhAra: | Atapa: sUryaprabhA | Aloka: candratArakAgnyoSadhimaNInAM prabhA | chAyA yatra rUpANAM darzanam | viparyayAdandhakAram | zeSaM sugamatvAnna vipaJcitam | asti rUpAyatanaM varNato vidyate na saMsthAnata: | nIlapItalohitAvadAtacchAyAtapAlokAndhakArAkhyam | asti saMsthAnato na varNata: | dIrghAdInAM pradeza: kAyavijJaptisvabhAva: | astyubhayathA | pariziSTaM rUpAyatanam | AtapAlokAveva varNato vidyete ityapare | “dRzyate hi nIlAdInAM dIrghAdipariccheda” iti | kathaM punarekaM dravyamubhayathA vidyate | astyubhayasya tatra prajJAnAt | jJAnArtho hyeSa vidirna sattArtha: | kAyavijJaptAvapi tarhi prasaGga: | uktaM rUpAyatanam || [##5b. 1B. V##] zabdastvaSTavidha: upA{4. ##MS. drops## pA |}ttAnupAttamahAbhUtahetuka: sattvAsattvAkhyazceti{5. ##Y. quotes another reading## sattvAsattvasaMkhyAtazca |} caturvidha: | sa punarmanojJAmanojJabhedAdaSTavidho bhavati | tatropAttamahAbhUtahetuko yathA hastavAkchabda: | anupAttamahAbhUtahetuko yathA vAyuvanaspatinadIzabda: | sattvAkhyo vAgvijJaptizabda: | asattvAkhyo’nya: | upAttAnupAtta- mahAbhUtahetuko’pyasti zabda ityapare | tadyathA hastamRdaGgasaMyogaja iti | sa tu yathaiko @007 varNaparamANurna bhUtacatuSkadvayamupAdAyeSyate tathA naivaiSTavya{1. ##MS.## naiveSTavya |} iti | ukta: zabda: || rasa: | SoDh+A madhurAmlalavaNakaTukatiktakaSAyabhedAt || caturvidho gandha: sugandhadurgandhayo: samaviSamagandhatvAt | trividhastu zAstre | “sugandho durgandha: samagandha” iti | spRzyamekAdazAtmakam ||10|| spraSTavyamekAdazadravyasvabhAvam | catvAri mahAbhUtAni zlakSNatvaM karkazatvaM gurutvaM laghutvaM zItaM jighatsA pipAsA ceti | tatra bhUtAni pazcAdvakSyAma: | zlakSNatvaM mRdutA | karkazatvaM paruSatA | gurutvaM yena bhAvAstulyante | laghutvaM viparyayAt | zItamuSNAbhilASakRt | jighatsA bhojanAbhilASakRt | kAraNe kAryopacArAt | yathA “buddhAnAM sukha utpAda: sukhA dharmmasya dezanA | sukhA saMghasya sAmagrI samagrANAM tapa: sukham” || iti || tatra rUpadhAtau jighatsApipAse na sta: | zeSamasti | yadyapi tatra vastrANyeka-[##6a. 1A. VI##] zo{2. ##MS.## vastrAnyekazo |} na tulyante saMcitAni punastulyante | zItamupaghAtakaM nAsti | anugrAhakaM kilAsti | yadetadbahuvidhaM rUpamuktaM tatra kadAcidekena dravyeNa cakSurvijJAnamutpadyate yadA tatprakAravyavacchedo bhavati | kadAcidbahubhiryadA na vyavaccheda: | tadyathA senAvyUhamanekavarNasaMsthAnaM maNisamUhaM ca dUrAt pazyata: | evaM zrotrAdivijJAnaM veditavyam | kAyavijJAnaM tu paraM paJcabhi: spraSTavyairutpadyata ityeke | caturbhirmahAbhUtairekena ca zlakSNatvAdinA | sarvairekAdazabhirityapare | nanu caivaM samastAlambanatvAtsAmAnyaviSayA: paJca vijJAnakAyA: prApnuvanti na svalakSaNaviSayA: | AyatanasvalakSaNaM pratyete svalakSaNaviSayA iSyante na dravyasvalakSaNamityadoSa: | idaM vicAryate | kAyajihvendriyayoryugapadviSayaprAptau satyAM kataradvijJAnaM pUrvamutpadyate | yasya viSaya: paTIyAn | sama{3. ##Y. one reading is## same |}prApte tu viSaye jihvAvijJAnaM pUrvamutpadyate | bhoktukAmatA- varjitatvAtsantate: | uktA: paJcendriyArthA: yathA ca teSAM grahaNam | avijJaptiridAnIM vaktavyA | seyamucyate @008 vikSiptAcittakasyApi yo’nubandha: zubhAzubha: | mahAbhUtAnyupAdAya sa hyavijJaptirucyate ||11|| vikSiptacittakasyeti{1. ##Y. quotes two futher readings as## ‘vikSiptAcitakasya ##and## vikSiptasya |} tadanyacittasyApi | acittakasyApItyasaMjJinirodhasamApattisamA- [##6b. 1B. VI##] pannasyApi | apizabdenAvikSiptasucittasyApIti{2. ##Y.## sacitakasyApIti |} vijJAyate | yo’nubandha iti ya: pravAha: | zubhAzubha iti kuzalAkuzala: | kuzalAkuzale prAptipravAho’pyastIdRza iti tadvizeSaNArthamucyate mahAbhUtAnyupAdAyeti | hetvartha upAdAyArtha iti vaibhASikA: | jananAdihetubhAvAt | sa hyavijJaptiriti hizabdastannAmakaraNavijJApanArtha: | rUpakriyA- svabhAvA’pi satI vijJaptivat paraM na vijJa{3. ##Y.## vijJA. |}payatItyavijJapti: | ucyata iti AcAryavacanaM darzayati | samAsatastu vijJaptisamAdhisaMbhUtaM kuzalAkuzala{4. ##Y.##...kuzalaM |}rUpamavijJapti: | mahAbhUtAnyupAdAyetyuktAni katamAni bhUtAni | bhUtAni pRthivIdhAturaptejovAyudhAtava: | ityete catvAra: svalakSaNopAdAyarUpadhAraNAd{5. ##Y. adds## vA ##or## ca |} dhAtavazcatvAri mahAbhUtAnyucyante | mahattvameSAM sarvAnyarUpAzrayatvenau{6. ##MS## no |}dArikatvAt | athavA tadudbhUtavRttiSu pRthivyaptejovAyuskandheSveSAM mahAsaMnivezatvAt | te punarete dhAtava: kasmin karmaNi saMsiddhA: kiMsvabhAvAzcetyAha dhRtyAdikarmasaMsiddhA: dhRtisaMgrahapaktivyUhanakarmasvete yathAkramaM saMsiddhA: pRthivyaptejovAyudhAtava: | vyUhanaM punarvRddhi: prasarpaNaM ca{7. ##Y. one reading is## vA |} veditavyam | idameSAM karma | svabhAvastu yathAkramaM kharasnehoSNateraNA: ||12|| khara: pRthi[##7a. 1A VII##]vIdhAtu: | sneho’bdhAtu: | uSNatA tejodhAtu: | IraNA vAyudhAtu: | Iryate’nayA bhUtasroto dezAntarotpAdanAt pradIperaNavaditIraNA | “vAyudhAtu: katamo laghusamudIraNatva”miti prakaraNeSu nirddiSTaM sUtre ca | tattu laghutvamupAdAya rUpamapyuktaM prakaraNeSu{8. ##MS. drops## Ne. |} | ato ya IraNAsvabhAvo dharma: sa vAyuriti karmaNA’sya svabhAvo’bhivyakta: | ka: puna: pRthivyAdinAM pRthivIdhAtvAdInAM ca vizeSa: | @009 pRthivI varNasaMsthAnamucyate lokasaMjJayA | tathAhi pRthivIM darzayanto varNaM saMsthAnaM ca darzayanti | yathA pRthivI evam Apastejazca varNasaMsthAnamevocyate lokasaMjJayA | vAyustu dhAtureva ya eva tu vAyudhAtu: sa eva loke vAyurityucyate | tathApi ca ||13|| yathA pRthivI varNasaMsthAnamucyate lokasaMjJayA tathA vAyurapi | nIlikA vAtyA maNDalikA vAtyeti | kasmAt punarayamavijJaptiparyanto rUpaskandha ityucyate | rUpaNAt | uktaM bhagavatA “rUpyate rUpyata iti bhikSavastasmAdrU popAdAnaskandha ityucyate | kena rUpyate | pANisparzenApi spRSTo rUpyata” iti vistara: | rUpyate bAdhyata ityartha: | tathAhyarthavargIyeSUktam “tasya cetkAmayAnasya cchandajAtasya dehina: | te kAmA na samRdhyanti{1. ##Y.## samRSyante |} zalyaviddha iva rUpyate ||” rUpasya puna: kA vA[##7b. 1B. VII##]dhanA | vipariNAmotpAdanA | pratighAto rUpeNetyapare | paramANurUpaM tarhi rUpaM na prApnotyarUpaNAt | na vai paramANurUpamekaM pRthag{2. ##MS.## pRthak |}bhUtamasti | saMghAtasthaM tu{3. ##Y. omits## tu |} tadrUpyata eva | atItAnAgataM tarhi rUpaM na prApnoti | tadapi rUpitaM rUpayiSyamANaM tajjAtIyaM ceti rUpamindhanavat | avijJaptistarhi na{4. ##Y. adds## rUpam |} prApnoti | sApi vijJaptirUpaNAdrUpitA bhavati | vRkSapracalane cchAyApracalanavat | nAvikArAt | vijJapti- nivRttau cA{5. ##Y. one reading is## vA |} vijJaptinivRtti: syAdvRkSAbhAve cchAyA’bhAvavat | AzrayabhUtarUpaNAdityapare evaM tarhi cakSurvijJAnAdInAmapyAzrayarUpaNAt rUpatvaprasaGga: | viSamo’yamupanyAsa: | avijJaptirhi cchAyeva vRkSaM prabheva maNiM bhUtAnyAzritya varttate | natvevaM{6. ##MS.## natveva |} cakSurAdInyAzritya varttante cakSurvijJAnAdIni kevalaM tUtpattinimittamAtraM tAni teSAM bhavantIti | idaM tAvadavaibhASikIyaM vRkSamAzritya cchAyA varttate maNiM cAzritya prabheti | cchAyAdivarNaparamANUnAM pratyekaM svabhUtacatuSkAzritatvAbhyu- @010 pagamAt | satyapi ca tadAzritatve cchAyAprabhayornAvijJaptistathaivAzritA yujyate | niruddheSvapi avijJaptyAzrayeSu mahAbhUteSu tasyA anirodho{1. ##MS.## anirodhA... ##Y.## anirodhAbhyupagamAt |} | ’bhyupagamyate | ato na{2. ##Y.## tasmAnna |} bhavatyeSa parihAra: | anye punaratra parihAramA[##8a. 1A VIII##]hu: | cakSurvijJAnAdInAmAzrayo bhedaM gata: | kazcidrUpyate cakSurAdi: kazcinna rUpyate yathA{3. ##Y. omits## yathA |} mana: | na tvevamavijJapti: |{4. ##MS.##... vijJaptistasmA... |} tasmAdasamAna: prasaGga: ityata upapannametadAzraya{5. ##Y. seems to omits## Azraya |}rUpaNAdrUpamiti || ya eva rUpaskandhasvabhAvA uktA: indriyArthAsta eveSTA dazAyatanadhAtava: | AyatanavyavasthAyAM dazAyatanAni | cakSurAyatanaM rUpAyatanaM yAvat kAyAyatanaM spraSTavyAyatanamiti | dhAtuvyavasthAyAM ta eva dazadhAtavazcakSurdhAtU rUpadhAturyAvat kAyadhAtu: spraSTavyadhAturiti | ukto rUpaskandhastasya cAyatanavyavasthAnam | vedanAdayo vaktavyA: | tatra vedanA’nubhava: trividho’nubhavo vedanAskandha: | sukho du:kho’du:khAsukhazca | sa punarbhidyimAna: SaD vedanA- kAyA: cakSu:saMsparzajA vedanA yAvanmana:saMsparzajA vedaneti | saMjJA nimittodgrahaNAtmikA ||14|| yAvannIlapItadIrghahrasvastrIpuruSamitrAmitrasukhadu:khAdinimittodgrahaNamasau saMjJAskandha: | sa punarbhidyamAna: SaT saMjJAkAyA vedanAvat || caturbhyo’nye tu saMskAraskandha: rUpavedanAsaMjJAvijJAnebhyazcaturbhyo’nye tu saMskArA: saMskAraskandha: | bhagavatA tu sUtre SaT cetanAkAyA ityuktaM prAdhAnyAt | sA hi karmasvarUpatvAdabhisaMskaraNe pradhAnA | ata [##8b. 1B. VIII##] evoktaM bhagavatA “saMskRtamabhisaMskaroti | tasmAt saMskArA{6. ##MS.## saMskAropAdAna |} upAdAnaskandha ityucyata” iti | anyathA hi zeSANAM caitasikAnAM viprayuktAnAM ca saMskArANAM skandhAsaMgrahA- ddu:khasamudayasatyatvaM na syAditi parijJAparihANe{7. ##Y.## prahANe |} api{8. ##Y. omits## api |} na syAtAm | uktaM ca bhagavatA “nAhamekadharmamapi anabhijJAyAparijJAya du:khasyAntakriyAM vadAmIti | evamaprahAye”tyuktam | @011 tasmAdavazyameSAM saMskAraskandhasaMgraho’bhyupagantavya: | ete punastraya: | vedanAsaMjJAsaMskAraskandhA: AyatanadhAtuvyavasthAyAM dharmAyatanadhAtvAkhyA: sahAvijJaptyasaMskRtai: ||15|| ityetAni sapta dravyANi dharmAyatanaM dharmadhAtuzcetyAkhyAyante | vijJAnaM prativijJapti: viSayaM viSayaM prati vijJaptirupalabdhirvijJAna{1. ##MS.##... labdhijJAna... |}skandha ityucyate | sa puna: SaD vijJAnakAyA: cakSurvijJAnaM yAvanmanovijJAnamiti | ya eSa vijJAnaskandha ukta AyatanavyavasthAyAM manaAyatanaM ca tat | dhAtuvyavasthAyAM sa eva dhAtava: sapta ca matA: katame sapta | SaD vi{2. ##MS. looks like## yadvi |}jJAnAnyatho mana: ||16|| cakSurvijJAnadhAturyAvanmanovijJAnadhAturmanodhAtuzca | evamatra paJca skandhA dvAdazAyatanAni aSTAdaza dhAtavo nirddiSTA bhavanti | avijJaptivarjyo rUpaskandho dazAyatanAni daza dhAtava: | vedanA[##9a. 1A1 I##]daya: skandhAstrayo’vijJaptirasaMskRtAni ca dharmAyatanaM dharmadhAtuzca vijJAnaskandho manaAyatanaM SaD vijJAnadhAtavo manodhAtuzceti || nanu ca SaD vijJAnakAyA vijJAnaskandha ityuktam | atha ko’yaM punastebhyo'nyo manodhAtu: | na khalu kazcidanya: | kiM tarhi | teSAmeva SaNNAmanantarAtItaM vijJAnaM yaddhi tanmana: | yadyatsamanantaraniruddhaM vijJAnaM tanmanodhAturityucyeta | tadyathA sa eva putro’nyasya pitA bhavati tadeva phalamanyasya bIjamiti | evaM tarhi dravyata: saptadaza dhAtavo bhavanti dvAdaza vA SaDvijJAna- dhAtumanodhAtUnAmitaretarAntarbhAvAditi kasmAdaSTAdaza vyavasthApyante | yadyapyevaM tathApi SaSThAzrayaprasiddhyarthaM dhAtavo’STAdaza smRtA: ||17|| paJcAnAM vijJAnadhAtUnAM cakSurdhAtvAyatanAdaya:{3. ##MS.## ...tanadaya: |} paJcAzrayA: | SaSThasya manovijJAnadhAtorAzrayo’nyo nAsti | atastadAzrayaprasiddhyarthaM manodhAturupadiSTa: | evamAzrayAzritAlambanaSaTka{4.##MS.##... lambanaka |} vyavasthA- @012 nAdaSTAdaza dhAtavo bhavantIti | arhatastarhi caramaM cittaM na mano bhaviSyati | nahi tadasti yasya tatsamanantarAtItaM syAditi | na | tasyApi manobhAvenAvasthitatvAt | anyakAraNavaikalyAttu nottaravijJAnasaMbhUti: || tatra skandhai: sarvasaMskRtasaMgraha: | upAdAnaskandhai: sarvasAsravANAmA[##9B. 1B1. I##] yatanadhAtubhi: sarvadharmANAm | samAsatastu jJAtavya: sarvasaMgraha ekena skandhenAyatanena{1. ##MS.## skandhena Ayatanena |} ca dhAtunA ca rUpaskandhena manaAyatanena dharmadhAtunA ca sarvadharmANAM saMgraho boddhavya: | sa khalveSa saMgraho yatra kvaciducyamAno veditavya: | svabhAvena na parabhAvena | kiM kAraNam parabhAvaviyogata: ||18|| viyukto hi parabhAvena dharma: | tasmAnna yena viyuktastenaiva saMgRhIto yujyate | tadyathA cakSurindriyaM rUpaskandhena cakSurAyatanadhAtubhyAM ca du:khasamudayasaMtyAbhyAM ca saMgRhItam | tatsvabhAva- tvAt | nAnyai:{2. ##MS.## tatsvabhAvatvAnnAnyai: |} skandhAdibhistadbhAva{3. ##MS.## statbhAva |} viyuktatvAt | yastvanyenAnyasya saMgraha ucyate yathA saMgrahavastubhi: parSadAM sa hi kAdAcitkatvAt sAMketiko veditavya: | nanu caikaviMzatyA dhAtubhirbhavitavyam | cakSuSo dvitvAt zrotraghrANayozca | na bhavitavyam | yasmAt jAtigocaravijJAnasAmAnyAdekadhAtutA | dvitve’pi cakSurAdInAM tatra jAtisAmAnyamubhayozcakSu:svabhAvatvAt | gocarasAmAnyamubhayo rUpaviSayatvAt | vijJAnasAmAnyamubhayorekacakSurvijJAnAzrayatvAt | tasmAdeka eva cakSurdhAtu: |{4. ##MS.## dhAturevaM |} evaM zrotraghrANayo- rapi yojyam | zobhArthaM{5. ##MS.## zrotrAya |} tu dvayodbhava: ||19|| ekadhAtutve’pi tu cakSurAdInAM dvayo: saMbhava Azrayasya zobhArtham | anya [##10a. 1A1. II##]thA @013 hyekacakSu:zrotrAdhiSThAnaikanAsikAvilasaMbhavAt mahad vairUpyaM syAditi | uktA: skandhAyatanadhAtava: | idaM tu vaktavyaM ka: skandhAyatanadhAtvartha iti | rAzyAyadvAragotrArthA: skandhAyatanadhAtava: | “yat kiMcidrUpamatItAnAgatapratyutpannamAdhyAtmikabAhyam audArikaM vA sUkSmaM vA hInaM vA praNItaM vA yadvA dUre yadvA antike tatsarvamaikadhyamabhisaMkSipya rUpaskandha iti saMkhyAM gacchatI”ti vacanAt sUtre{1. ##Y.## sUtre vacanAt sUtre |} rAzyartha: skandhArtha iti siddham | tatrAtItaM rUpamanityatAniruddham | anAgatamanutpannam | pratyutpannamutpannAniruddham{2. ##MS. drops## m |} | AdhyAtmikaM svAsAntAnikaM{3. ##MS.## ...nikambAhya |} bAhyamanyadAyatanato vA | audArikaM sapratighaM sUkSmamapratighamApekSikaM vA | ApekSikatvAdasiddhamiti cet | na | apekSAbhedAt | yadapekSyau{4. ##MS.## yadapekSau |} dArikaM na jAtu tadapekSya sUkSmaM pitAputravat{5. ##Y.## pitRputravat |} | hInaM kliSTam | praNItamakliSTam | dUramatItA- nAgatam | antikaM pratyutpannam | evaM yAvat vijJAnam | ayaM tu vizeSa: | audArikaM paJcendriyA- zrayam sUkSmaM mAnasam | bhUmito veti vaibhASikA: | bhadanta Aha “audArikarUpaM paJcendriya- grAhyam | sUkSmamanyat | hInamamanApaM praNItaM manApam | dUramadRzyadezam | antikaM dRzyadezam | atItAdInAM svazabdenAbhi[##10b. 1B1. II##]hitatvAt | evaM vedanAdayo’pi veditavyA: | dUrAntikatvaM tu teSAmAzrayavazAt | audArikasUkSmatvaM tu pUrvavaditi || cittacaittAyadvArArtha AyatanArtha: | nirvacanaM tu cittacaittAnAmAyaM tanvantIti AyatanAni | vistRNvantItyartha: | gotrArtho dhAtvartha: | yathaikasmin parvate bahUnyayastAmrarUpyasuvarNAdigotrANi dhAtava ucyante evamekasminnAzraye santAne vA aSTAdaza gotrANi aSTAdaza dhAtava ucyante | AkarA{6. ##MS.## AkArA: |}statra gotrANyucyante | tai me cakSurAdaya: kasyAkarA: | svasyA jAte: | sabhAgahetutvAt | asaMskRtaM tarhi{7. ##Y. omits## tarhi |} na dhAtu: syAt | cittacaittAnAM tarhi jAtivAcako’yaM dhAtuzabda ityapare | aSTAdazadharmANAM jAtaya: svabhAvA aSTAdaza dhAtava iti | yadi rAzyartha: skandhArtha: prajJaptisanta: skandhA: prApnuvanti | anekadravyasamUhatvAt rAzipudgalavat | na | ekasyApi dravyaparamANo: skandha- tvAt | na tarhi rAzyartha: skandhArtha iti vaktavyam | na hyekasyAsti rAzitvamiti | kAryabhArodvahanArtha: skandhArtha ityapare | pracchedArtho vA | tathAhi vaktAro bhavanti tribhi: skandhakairdeyaM dAsyAma iti | tadetadutsUtram | sUtraM{8. ##MS. drops## sUtraM |} hi rAzyarthameva vravIti “yatkiMcidrUpamatItAnAgatapratyutpannami”ti vistara: | pratyekamatItAdirUpasya skandhatvaM tatra vijJApyate | sarvametadatItAdi rUpamekazo @014 rUpaskandha iti | na zakyamevaM vi[##11a. 1A1. III##]jJAtum | “tatsarvamaikadhyamabhisaMkSipye”ti vacanAt{1. ##Y.## vacanAtirekAt |} | tasmAdrAzivadeva skandhA: prajJaptisanta: | rUpINyapi{2. ##MS. looks like## rUpANyapi |} tarhyAyatanAni prajJaptisanti prApnuvanti | bahUnAM cakSurAdiparamANUnAmAyadvAra{3. ##MS.## dvArA ##and##..| (AkAra) ##of## rA ##seems to be struck off.##.}bhAvAt | na | ekaza: samagrANAM kAraNabhAvAt viSayasahakAritvAdvA nendriyaM pRthagAyatanaM syAt | vibhASAyAM tUcyate “yadyAbhidharmika: skandhaprajJaptimapekSate | sa Aha paramANurekasya dhAtorekasyAyatanasyaikasya skandhasya pradeza: | atha nApekSate{4. ##MS.## nApekSyate |} | sa Aha | paramANureko dhAturekamAyatanameka: skandha” iti | bhavati hi pradeze’pi pradezivadupacAro yathA paTaikadeze dagdhe paTo dagdha iti | kimarthaM bhagavAn skandhAdimukhena trividhAM dezanAmArabhate | Aha | vineyAnAM mohendriyarucitraidhAttisra: skandhAdidezanA: ||20|| traya: prakArAstraidham | triprakAra: kila sattvAnAM moha: | keciccaitteSu saMmUDh+A: piNDAtmagrahaNata: | kecidrUpa eva | kecidrUpacittayo: | indriyANyapi trividhAni | tIkSNamadhyamRdvindriyatvAt | rucirapi trividhA | saMkSiptamadhyavistaragrantharucitvAt | teSAM yathAkramaM tisra: skandhAyatana- dhAtudezanA hati || kiM puna: kAraNaM caitasikA ekatra saMskAraskandhanikSiptA vedanAsaMjJe tu pRthak skandhI [##11b. 1B1. III##]kRte ityAha vivAdamUlasaMsArahetutvAt kramakAraNAt caittebhyo vedanAsaMjJe pRthakskandhau nivezitau ||21|| dve vivAdamUle | kAmAdhyavasAnaM dRSTyadhyavasAnaM ca | tayorvedanAsaMjJe yathAkramaM pradhAnahetU | vedanAsvAdavazAddhi kAmAnabhiSvajante viparItasaMjJAvazAcca dRSTIriti | saMsArasyApi te pradhAnahetU | vedanAsvAdagRddho{5. ##Y. omits## svAda |} hi viparyastasaMjJa: saMsarati | yacca skandhakrame kAraNamupadekSyamANaM tato’pi kramakAraNAdanayo: pRthakskandhIkaraNaM veditavyam | etacca tredho{6. ##MS.## traidho |}papAdayiSyAma: | atha kasmAdasaMskRtaM dhAtuSvAyataneSu coktaM natu skandheSu | skandheSva{7. ##MS. looks like## Su |}saMskRtaM noktamarthAyogAt taddhi skandheSUcyamAnaM na tAvadeteSvevAntarNetuM{8. ##Y## ...ntarnetuM |} zakyate | arthAyogAt | nahi tadrUpaM nApi @015 yAvadvijJAnamiti | nacApi SaSTha:{1. ##Y. omits:## |} skandho vaktuM zakyate | kuta: arthAyogAt | “rAzyartho hi skandhArtha “ityuktam | nacAsaMskRtamatItAdibhedabhinnaM rUpAdivadyatastatsarvamaikadhyamabhisaMkSipyA- saMskRtaskandha iti saMkhyAM gacchet | saMklezavastujJApanArthaM khalUpAdAnaskandhavacanaM saMklezavyavadAnavastu- jJApanArtha skandhavacanam | nacobhayathA’pyasaMskRtamityarthAyogAnna teSu vyavasthApitam | yathA ghaToparamo na ghaTa evaM skandhoparamo na skandho bha-[12a. 1A1. IV##]vitumarhatItyapare | teSAM dhAtvAyataneSvapyeSa prasaGga: | ukta: skandhAnAmanya: prakAra: || krama: puna: | yathaudArikasaMklezabhAjanAdyarthadhAtuta: ||22|| rUpaM hi sapratighatvAtsarvaudArikam | arUpiNAM vedanA pracAraudArikatayA | tathA hi vyapadizanti haste me vedanA pAde me vedaneti | dvAbhyAM cau{2. ##Y. omits## ca |}dArikatarA saMjJA | vijJAnAtsaMskArA ityato yadaudArikataraM{3. ##Y.## yathaudArikaM |} tatpUrvamuktam | athavA anAdimati saMsAre strIpuruSA anyonyaM rUpAbhirAmAste ca vedanAsvAdagarddhAt | tadgarddha:{4. ##MS.## tatgarddha: |} saMjJAviparyAsAt | tadviparyAsa: klezaizcittaM ca tatsaMkliSTamiti yathAsaMklezaM ca {5. ##Y. omits## ca |} krama: | bhAjanAdyarthena vA | bhAjanabhojanavyaJjanakarttR{6. ##Y. one reading is## paktR |} bhoktRbhUtA hi rUpAdaya: skandhA: | dhAtuto vA | kAmaguNarUpaprabhAvito hi kAmadhAtu: | vedanAprabhAvitAni dhyAnAni | saMjJAprabhAvitA: traya:{7. ##MS## ... prabhAvitatraya: |} ArUpyA: | saMskAramAtraprabhAvitaM bhavAgram | etA eva{8. ##Y. omits## eva |} vijJAnasthitaya: tAsu: ca pratiSThitaM vijJAnamiti kSetravIjasaMdarzanArtha: skandhAnukrama: | ata eva paJca skandhA nAlpIyAMso{9. ##MS.## nAlpIyAnso |} na bhUyAMsa:{10. ##MS.## bhUyAnsa: |} | ata eva ca kramakAraNAdvedanAsaMjJe saMskArebhya:{11. ##Y. omits## saMskArebhya: |} pRthak skandhIkRte | yata ete audArikatare saMklezAnukramahetU bhAjanavyaJjanabhUte tatprabhAvitaM ca dhAtudvayamiti || AyatanadhAtUnAM SaNNAM cakSurAdI-[##12b. 1B1. IV##]nAmanukramo vaktavya: | tadvazenaiva hi tadviSayavijJAnAnAM krama: | teSAM ca puna: SaNNAM prAk paJca vArttamAnArthyAt cakSurAdIni paJca varttamAnaviSayatvAt pUrvamuktAni | manastvaniyataviSayam | kiMcidvarttamAnaviSayaM @016 kiMcit{1. ##Y. adds## yAvat |} tryadhvAnadhvaviSayam | bhautikArthyAccatuSTayam | pragiti varttate | paJcAnAM punazcatvAri pUrvamuktAni | bhautikaviSayatvAt | kAyasya tvaniyato viSaya: | kadAcid bhUtAni kadAcid bhautikaM kadAcidubhayam | dUrAzutaravRttyA’nyat zeSaM punaritarasmAd yathAyogaM dUrAzutaravRttyA pUrvamuktam | cakSu:zrotraM hi dUraviSayam | tat pUrvamuktaM dvayAt | tayorapi cakSuSo dUratare vRtti: | pazyato’pi dUrAnnadIM tacchabdAzravaNAdatastata pUrvamuktam | ghrANasya tu nAsti dUre vRtti: | jihvAyAzca | tayorAzutaravRttitvAt ghrANaM pUrvamuktamaprAptasyaiva jihvA{2. ##Y. reads## jihvAM |} bhojyasya gandhagrahaNAt | yathAsthAnaM kramo’thavA ||23|| athavA asmin zarIre cakSuSo’dhiSThAnamupariSTAt niviSTam | tasmAdadha: zrotrasya | tasmAdadho ghrANasya | tasmAt jihvAyA: | tasyA: kAyasya{3. ##MS.## tasmAtkAyasya |} bAhulyena | mana: punastAnyeva{4. ##MS.## puna: sthAnyeva...pu ##is not clear in photo##} nizritamadezasthaM ceti yathAsthAnameSAM krama:{5. ##MS. drops## ma |} syAt | kiM puna: kAraNaM dazasvAyataneSu rUpaskandhasaMgRhIteSvekaM rUpAyatanamucyate | sarveSu ca dharmasvabhAve{6. ##Three letters## (svabhAve) ##are not clear in photo.##}SvekaM [##13a. 1A1. V##] dharmAyatanamityAha vizeSaNArthaM prAdhAnyAdbahudharmAgrasaMgrahAt{7. ##MS.## dharmAgrahAt |} ekamAyatanaM rUpamekaM dharmAkhyamucyate ||24|| kathaM vizeSaNArtham | yathA gamyeta pratyekameSAM dazAnAmAyatanatvaM viSayaviSayitvena{8. ##Y. seems to be## viSayiviSayatvena |} vyavasthAnaM na samastAnAmiti | cakSurAdibhizca vizeSitairyanna cakSurAdisaMjJakaM rUpaM ca tadrUpAyatanaM jJAsyata ityasya punarnAmAntaraM nocyate | athavA rUpAyatanasya prAdhAnyAt | taddhi sapratighatvAcca | pANyAdisaMsparzai: spRSTaM rUpyate | sanidarzanatvAcca | idamihAmutreti{9. ##MS.## ... mutre nirUpaNAt ##Y.##...mutreti dezanidarzanarUpaNAt |} nirUpaNAt loke’pi ca tadrUpamiti pratItaM nAnyAni | vizeSaNArthameva caikaM{10. ##Y. one reading is##... maikekaM ##and another## mevaikaM |} dharmAyatanamuktaM na sarvANi | api cAtra @017 bahUnAM dharmANAM saMgraho vedanAdInAm | ata: sAmAnyenAbhidhAnaM kriyate dharmazabdena | agrasya ca nirvANadharmasyAtra saMgraho nAnyeSviti | viMzatiprakAratvenaudArikatvAnmAMsa{1. ##MS.## mAnsa |} divyAryaprajJA- cakSustrayagocaratvAccaikaM rUpAyatanamityapare || anyAnyapi skandhAyatanadhAtusaMzabditAnyupalabhyante sUtreSu teSAM kimebhireva saMgraho veditavya Ahosvidvyatireka: | ebhireva saMgraho na vyatireka: | tatra tAvat dharmaskandhasahasrANi yAnyazItiM{2. ##MS.## yAnyasIti |} jagau muni: | tAni vAGnAma vetyeSAM rUpasaMskArasaMgraha: ||25|| yeSAM vAk-[##13b. 1B1. V##]svabhAvaM buddhavacanaM teSAM tAni rUpaskandhasaMgRhItAni | yeSAM nAmasvabhAvaM teSAM saMskAraskandhena || kiM punardharmaskandhasya pramANam | zAstrapramANa ityeke eke tAvat AhurdharmaskandhasaMjJakasyaivAbhidharmazAstrasyAsya pramANamiti | tacca SaTsahasrANi | apare punarAhu:{3. ##Y. omits## puna: ##and further says it is## vAkyAdhyAhAra |} skandhAdInAM kathaikaza: | skandhAyatanadhAtupratItyasamutpAdasatyAhAradhyAnApramANArUpyavibhokSAbhibhvAyatanakRtsnAyatanabodhipA- kSikAbhijJApratisaMvitpraNidhijJAnAraNAdInAM kathA pratyekaM dharmaskandha iti{4. ##MS.## pratyekandha iti |} | caritapratipakSastu dharmaskandho’nuvarNita: ||26|| evaM tu varNayantyazItizcaritasahasrANi satvAnAm | rAgadveSamohamAnAdicaritabhedena | teSAM pratipakSeNa bhagavatA’zItirdharmaskandhasahasrANyuktAni | yathaitAnyazItirdharmaskandhasahasrANye- Seva paJcaskandheSu pratipAditAni tathA’nye’pi yathAyogaM skandhAyatanadhAtava: | pratipAdyA yathokteSu saMpradhArya svalakSaNam ||27|| ye’pyanye skandhAyatanadhAtava: sUtrAntareSUktAste’pyeSveva yathokteSu skandhAdiSu pratipAdyA: svaM svaM lakSaNa{5. ##Y.## svabhAvaM |}meSAM yathAvihita{6. ##Y.## vyavasthApitaM, ##but 5...6 seems to be explanation.##}masmiMcchAstre saMpradhArya | tatra tAvat paJcAnAM zIlasamAdhi- @018 prajJAvimuktijJAnadarzanaskandhAnAM zIlaskandho rUpaska[##14a. 1A1. VI##]ndhena saMgRhIta: | zeSA: saMskAraskandhena | dazAnAM kRtsnAyatanAnAmaSTAvalobhasvabhAvatvAddharmAyatanena | saparivArANi tu paJcaskandhasvabhAvatvAnmanodharmAyatanAbhyAm | tathA’bhibhvAyatanAni | AkAzavijJAnAnantyA- yatanakRtsne{1. ##MS.## kRtsnA |} catvAri cAkAzAnantyAyatanAdIni catu:skandhasvabhAvatvAt manodharmAyatanAbhyAm | paJca vimuktyAyatanAni prajJAsvabhAvatvAddharmAyatanena | saparivArANi tu{2. ##Y. omits## tu } zabdo{3. ##Y.## zabda-zabda ##seems to be correct.##} manodharmAyatanai: | dvayorAyatanayorasaMjJisattvA dazabhirAyatanairgandharasAyatanAbhAvAt | naivasaMjJAnAsaMjJAyatanopagA manodharmAyatanAbhyAm | evaM bahudhAtuke’pi dvASaSTirdhAtavo dezitA: | teSAM yathAyogaM saMgraho veditavya: || ya ime tatra SaD dhAtava: uktA: pRthivIdhAturabdhAtustejodhAturvAyudhAturAkAzadhAturvijJAnadhAtu- rityeSAM dvayorlakSaNamanuktam | tat kimAkAzamevAkAzadhAturveditavya: sarvaM ca vijJAnaM vijJAnadhAtu: | netyAha{4. ##MS.## dhAturnetyAha |} | kiM tarhi | dvAravAtAyanamukhanAsikAdiSu chidramAkAzadhAtvAkhyam chidramityacyamAnaM kiM veditavyam | AlokatamasI kila | nahi chidramAlokatamobhyAmanyat gRhyate | tasmAt kilAkAzadhAturAlokatama:svabhAvo rAtriMdivasvabhAvo vedita-[##14b. 1B1. VI##]vya: | sa eva cAghasAmantakaM rUpamityucyate | aghaM kila citasthaM rUpam | atyarthaM ghAtAt | tasya tatsAmantakamiti | aghaM ca tadanyasya rUpasya tatrApratighAtAtsAmantakaM cAnyasya rUpasyetyapare | vijJAnadhAturvijJAnaM sAsravaM kasmAdanAsravaM nocyate | yasmAdime SaD dhAtava iSTA: | janmanizriyA: ||28|| ete hi janmana: pratisandhicittAdyAvat cyuticittasAdhAraNabhUtA: | anAsravAstu dharmA naivamiti | tadevaM satyeSAM catvAro dhAtava: spraSTavyadhAtAvantarbhUtA: paJcamo rUpadhAtau SaSTha: saptasu vijJAnadhAtuSviti | ye punarime aSTAdaza dhAtava uktAsteSAM kati sanidarzanA: katyanidarzanA: | @019 sanidarzana{1. ##G.## sanidarzanam |} eko’tra rUpaM sa hi zakyate nidarzayitumidamihAmutreti | uktaM bhavati anidarzanA: zeSA iti || kati sapratighA: katyapratighA: | sapratighA daza | rUpiNa: ya ete rUpaskandhasaMgRhItA daza dhAtava uktAste sapratighA: | pratigho nAma pratighAta: | sa ca trividha: | AvaraNaviSayAlambanapratighAta: | tatrAvaraNapratighAta: svadeze parasyotpatti- pratibandha: | yathA hasto haste{2. ##Y. (Datta)## hastenAhata: (##WogiharA#). hastebhyAhata: ##D.## hastena |} pratihanyate upale vA | upalo’pi tayo: | viSayapratighAta- zcakSurAdInAM viSayiNAM rUpAdiSu{3. ##D. adds## sveSu |} viSayeSu{4. ##D. adds## pratighAta: |} | yathoktaM prajJaptA “vasti cakSurjale pratihanyate na sthale | yathA matsyAnAm{5. ##MS.## matsAnAmasti |} | asti [##15a. 1A1. VII##] sthale na jale | prAyeNa manuSyANAm | astyubhayatra | zizumAramaNDUkapizAcakaivarttAdInAm | asti nobhayatra | etAnAkArAn sthApayitvA | asti cakSuryadrAtrau pratihanyate na divA | tadyathA titIlolUkA- dInAm | divA na rAtrau | prAyeNa manuSyANAm | rAtrau divA ca | zvazRgAlaturagadvIpi- mArjArAdInAm | nobhayatra{6. ##MS.## Nobhayatra |} | etAnAkArAn sthApayitve”tyayaM viSayapratighAta: | Alambana- pratighAtazcittacaittAnAM sveSvAlambaneSu{7. ##D. add## pratighAta: |} | ka: punarviSayAlambanayorvizeSa: | yasmin yasya kAritraM sa tasya viSaya: | yaccittacaittairgRhyate tadAlambanam | ka:{8. ##It seems to be## kuta: ##or## ko hetu: |} puna: svasminviSaye pravarttamAnamAlambane vA pratihanyata ityucyate | tasmAt pareNApravRtte: | nipAto vA’tra pratighAto yA svaviSaye pravRtti: | tadihAvaraNapratighAtena dazAnAM sapratighatvaM veditavyamanyonyAvaraNAt | ye dharmA viSayapratighAtena sapratighA AvaraNapratighAtenApi ta iti catuSkoTika: | prathamA koTi: sapta cittadhAtavo dharmadhAtupradezazca ya: saMprayukta:{9. ##D.## saMprayuktaka: |} | dvitIyA paJca viSayA: | tRtIyA paJcendriyANi | caturthI dharmadhAtupradeza: saMprayuktakavarjya: | ye dharmA{10. ##MS.## dharma. ##D. omits## dharmA: |} viSaya pratighAtena sapratighA Alambana{11. ##MS.## sapratighAlambana |} prati- ghAtenApi ta iti | pazcAtpAdaka: | ye tAvadAlambanapratighAtena viSayapratighAtenApi te | syurvi-[##11b. 1B1. VII##]SayapratighAtenaiva nAlambanapratighAtena | paJcendriyANi | @020 “yatrotpitsormanasa: pratighAta: zakyate parai:{1. ##Y. one reading is## anyai: |} karttum | tatsapratighaM{2. ##Y.## tadeva sapratighaM |} jJeyaM viparyayAdapratighamiSTami”ti bhadantakumAralAta:{3. ##D.## kumAralAbha: |} | uktA: sapratighA apratighAzca{4. ##D. omits## apratighAzca |} || eSAmaSTAdazadhAtUnAM kati kuzalA: katyakuzalA: katyavyAkRtA: | avyAkRtA aSTau katame aSTau | ya ete sapratighA dazoktA: | ta evArUpazabdakA: ||29|| paJcendriyANi gandharasaspraSTavyA dhAtavazca | ete’STau kuzalAkuzalabhAvenAvyAkaraNAdavyAkRtA: | vipAkaM pratyavyAkaraNAdityapare | evamanAsrave’pi prasaGga: || tridhA’nye anye daza dhAtava: kuzalAkuzalAvyAkRtA: | tatra sapta dhAtavo’lobhAdisaMprayuktA: kuzalA: | lobhAdisaMprayuktA akuzalA: | anye avyAkRtA: | dharmadhAturalobhAdisvabhAvasaMprayuktasamuttha: pratisaMkhyAnirodhazca kuzala: | lobhAdisvabhAvasaMprayuktasamuttho’kuzala: | anyo’vyAkRta: | rUpazabdadhAtu kuzalAkuzalacittasamutthau kuzalAkuzalau kAyavAgvijJaptisaMgRhItau | tadanyAvavyAkRtau | ukta: kuzalAdibhAva: | eSAmaSTAdazadhAtUnAM kati kAmadhAtvAptA: kati rUpadhAtvAptA: | kAmadhAtvAptA: sarve AptA aviyuktA: kAmadhAtupratisaMyuktA i[##16. 1A1. VIII##]tyartha: | rUpe caturdaza | rUpadhAtau caturdaza dhAtava: | vinA gandharasaghrANajihvAvijJAnadhAtubhi: ||30|| tatra hi gandharasau na sta: | tayo: kavaD+I{5. ##Y.## kavalI |}kArAhAratvAttadvItarAgANAM ca tatropapatte: | tato ghrANajihvAvijJAne api na sta: | AlambanAbhAvAt | evaM tarhi spraSTavyadhAtorapi tatrAbhAvaprasaGga: | kavaD+IkArAhAratvAt | yo nAhArasvabhAva: sa tatrAsti | gandharasayorapyeSa prasaGga: | nAsti vinA’bhyavahAreNa gandharasayo: paribhoga: | asti tu spraSTavyasyendriyAzrayA- @021 dhAraprAvaraNabhAvena | tasmAdabhyavahAravItarAgANAM gandharasau tatra niSprayojanau na tu spraSTavyam | anye punarAhu: | dhyAnasamApattisanizrayeNeha rUpANi saMdRzyante zabdAzca zrUyante | prasrabdhi- sahagatena spraSTavya{1. ##MS. drops## vya |} vizeSeNa ca kAyo’nugRhyate | ata eSAmeva trayANAM dhyAnopapattau saMbhavo na gandharasayoriti | evaM tarhi ghrANajihvendriyayorabhAvaprasaGgo niSprayojanatvAt | asti prayojanam | tAbhyAM{2. ##MS.## prayojanantAbhyAM |} hi vinA’zraya{3. ##Y.## zarIra |}zobhaiva na syAditi vyavahArazca | yadyetat prayojanamadhiSThAnamevAstu zobhArthaM vacanArthaM ca mA bhUdindriyam | nAnindriyamadhiSThAnaM saMbhavati | puruSendriyAdhiSThAnavat | yuktastadasaMbhavo niSprayojanatvAt | ghrANa [##16b. 1B1. VIII##] jihvA{4. ##Y. adds## indriya |}dhiSThAnaM tu saprayojanam | ato’sya vinA’pIndriyeNa yukta: saMbhava: | ni:prayojanA’pIndriyAbhinirvR- ttirbhavati | yathA garbhe niyatamRtyUnAm | syAnnAma ni:prayojanA na tu nirhetukA | kazca heturindriyotpatte: | indriyasatRSNasya karmavizeSa: | yazca viSayAdvitRSNa: sa niyatamindriyAdapIti | na tadviSayavItarAgANAM ghrANajihvendriye saMbhavitumarhata: | puruSendriyamapi vA kiM na nivarttate{5. ##Y.## nirvarttate |} | azobhAkaratvAt | kozagatavastiguhyAnAM kiM na zobheta{6. ##Y.## zobhate |} | na ca prayojanavazAdutpatti: | kiM tarhi | kAraNavazAdityazobhAkarasyApi syAdeva sati hetAvutpatti: | sUtraM tarhi virudhyate | “avikalA{7. ##Y. omits## avikalA |} ahInendriyA” iti | yAni tatrendriyANi tairavikalA ahInendriyA iti ko’tra virodha: | itarathA hi puruSendriyasyApi syAt prasaGga: | evaM tu varNayanti | sta eva tatra ghrANajihvendriye na tu gandharasau | AtmabhAvamukhena hi SaDAyatane tRSNAsamudAcAro na viSayamukhena | puruSendriye{8. ##MS.## strIpuruSendriye |} tu maithunasparzamukheneti | tasmAtsidvametadrUpadhAtvAptAzcaturdaza dhAtava iti | ArUpyAptA manodharmamanovijJAnadhAtava: | rUpavItarAgANAM tatropapatti-[##17a. 2A. I##]rato’tra{9. ##Y. omits## atra |}daza rUpasvabhAvA dhAtavastadAzrayAlambanAzca paJca vijJAnadhAtavo na saMbhavanti{10. ##Y.## santi |} || kati sAsravA: katyanAsravA: | ya ete manodharmamanovijJAnadhAteva uktA: sAsravAnAsravA{11. ##MS.## sAstravA anAsravA |} ete traya: ye mArgasatyAsaMskRtasaMgRhItAste’nAsravA anye sAsravA: | zeSAstu sAsravA: ||31|| @022 paJcadaza dhAtava: zeSAstvekAntasAsravA: || kati savitarkA: savicArA: katyavitarkA vicAramAtrA: katyavitarkA avicArA: | savitarkavicArA hi paJca vijJAnadhAtava: | nityamete vitarkavicArAbhyAM saMprayuktA: | avadhAraNArtho hizabda: | antyAstrayastriprakArA: manodhAturdharmadhAturmanovijJAnadhAtuzcAntyA: | ete trayastriprakArA: | tatra manodhAturmano- vijJAnadhAtu: saMprayuktazca dharmadhAturanyatra vitarkavicArAbhyAM kAmadhAtau prathame ca dhyAne savitarkA: savicArA: | dhyAnAntare’vitarkA vicAramAtrA: | dvitIyAddhyAnAt prabhRtyAbhavAgrAdavitarkA avicArA: | sarvazcAsaMprayukto dharmadhAturdhyAnAntare ca vicAra: | vitarkastu nityamavitarko vicAramAtro dvitIyavitarkAbhAvAt vicArasaMprayogAcca | kAmadhAtau prathame dhyAne vicAra eSu triprakAreSu nAntarbhavati | sa kathaM vaktavya: | avicAro vitarkamAtra: | dvitIyavicArAbhAvAt vitarkasaMprayogAcca | ata evocya-[##17b. 2B. I##]te “syu: savitarka- savicArAyAM bhUmau dharmAzcatu:prakArA: | savitarkA: savicArA vicAravitarkavarjyA: saMprayuktA: | avitarko vicAramAtro vitarka: | avitarkA avicArA asaMprayuktA: | avicAro vitarkamAtro vicAra” iti | zeSA ubhayavarjitA: ||32|| daza rUpiNo dhAtava: zeSA nityamavitarkA avicArA asaMprayogitvAt || yadi paJca vijJAnakAyA: savitarkA: savicArA: kathamavikalpakA ityucyante | nirUpaNAnusmaraNavikalpenAvikalpakA: | trividha: kila vikalpa: | svabhAvAbhinirUpaNAnusmaraNavikalpa: | tadeSAM | svabhAvavikalpo’sti | netarau | tasmAdavikalpakA ityucyante{1. ##Y.## ...kalpA ucyante |} | yathA ekapAdako’zvo’pAdaka iti | tatra svabhAvavikalpo vitarka: | sa caitteSu pazcAnnirdekSyate{2. ##MS.## pazcAnirdekSyate |} | itarau puna: kiMsvabhAvau | yathAkramaM tau prajJA mAnasI vyagrA smRti: sarvaiva mAnasI ||33|| manovijJAnasaMprayuktA prajJA mAnasItyucyate | asamAhitA vyagretyucyate | sA hyabhinirUpaNA- vikalpa: | mAnasyeva sarvA smRti: samAhitA cAsamAhitA cAnusmaraNavikalpa: | kati sAlambanA: katyanAlambanA: | @023 sapta sAlambanAzcittadhAtava: cakSu:zrotraghrANajihvAkAyamanovijJAnadhAtavo manodhAtuzca ete sapta cittadhAtava: sAlamba-[##18a. 2A. II##]nA viSayagrahaNAt | ardhaM ca dharmata: | sAlambanaM yaccaitasika{1. ##MS.## caitasikaM |} svabhAvam | zeSA daza rUpiNo dhAtavo dharmadhAtupradezazcAsaMprayuktako{2. ##Y.## ...saMprayukto, ...saMyukto |}’nA- lambanA iti siddham | katyupAttA: katyanupAttA: | navAnupAttA: katame nava | ye sapta sAlambanA uktA: aSTamasyArdhena sArdhaM te cASTau zabdazca ime te navAnupAttA: | sapta cittadhAtavo dharmadhAtu: zabdadhAtuzca | anye nava dvidhA ||34|| upAttA anupAttAzca | tatra cakSu:zrotraghrANajihvAkAyA: pratyutpannA upAttA: | atItAnAgatA anupAttA: | rUpagandharasaspraSTavyadhAtava: pratyutpannA indriyAvinirbhAgiNa upAttA: | anye’nupAttA- stadyathA mUlavarjeSu kezaromanakhadanteSu viNmUtrakheTasiMghANakazoNitAdiSu bhUmyudakAdiSu ca{3. ##MS.## copAttamiti |} | upAttamiti ko’rtha: | yaccittacaittairadhiSThAnabhAvenopagRhItamanugrahopaghAtAbhyAmanyonyAnuvidhAnAt | yalloke sacetanamityucyate | kati dhAtavo bhUtasvabhAvA: kati bhautikA: | spraSTavyaM dvividhaM bhUtAni bhautikaM ca | tatra bhUtAni catvAri | bhautikaM zlakSNatvAdi saptavidham | bhUteSu bhavatvAt | zeSA rUpiNo nava bhautikA: | paJcendriyadhAtavazca catvAro viSayA: | ete nava dhAtavo bhautikA eva | dharmadhAtvekadezazca avijJaptisaMjJako bhautika: | zeSA: sapta cittadhAtavo dharmadhAtuzcAvijJapti-[##18b. 2B. II##] @024 varjyo nobhayathA | “bhUtamAtraM dazAyatanAnI”ti bhadantabuddhadeva: | tacca naivaM bhUtAnAM catuSTva{1. ##Y. one reading is## catuSka |} khakkhaTAdilakSaNAvadhAraNAt sUtre | teSAM{2. ##Y. adds## ca |} spraSTavyatvAt | nahi kAThinyAdIni cakSurAdi- bhirgRhyante nApi varNAdaya: kAyendriyeNa | uktaM ca sUtre “cakSurbhikSo AdhyAtmika{3. ##MS.## AtmikaM... |}mAyatanaM catvAri mahAbhUtAnyupAdAya rUpaprasAdo rUpyanidarzanaM sapratighaM evaM yAvat kAya: | rUpANi bhikSo bAhyamAyatanaM catvAri mahAbhUtAnyupAdAya rUpi sanidarzanaM sapratigham{4. ##MS. drops## ti |} | zabdo bhikSo bAhyamAyatanaM catvAri mahAbhUtAnyupAdAya rUpyanidarzanaM sapratigham | evaM gandharasA: | spraSTavyAni bhikSo bAhyamAyatanaM catvAri mahAbhUtAni catvAri mahAbhUtAnyupAdAya rUpyanidarzanaM sapratighami”ti | spraSTavyAyatanaikadezenaiva bhUtAnAM saMgrahAccheSaM na bhUtAnIti spaSTamAdarzitam | yattarhi sUtre uktaM “yaccakSuSi mAMsa{5. ##MS.## mAnsa |}piNDe khakkhaTaM kharagatami”ti | tenAvinirbhAgavarttino mAMsapiNDasyaiSa upadeza:{6. ##MS.## ...syaiSopadeza |} | “SaDdhAturayaM bhikSo puruSa” iti garbhAvakrAntau maulasattvadravya- saMdarzanArtham | puna: SaTsparzAyatanavacanAccaittAbhAvaprasaGgAcca | naca yuktaM cittameva caittA ityabhyupetum{7. ##Y.## bhyupapattum, bhyutpattum, pratipattum, bhyupagantum |} | “saMjJA ca vedanA ca caitasika eSa dharmazcittAnvayAccitta{8. ##MS.## ...nvayaccita | ##Y. omits## cittAnvayAt |}nizrita” iti sUtre vacanAtsarAgacittAdi{9. ##MS.## sarAgazcittAdi | ##Y.## sarAgAdicitta |}vaca-[##19a. 2A. III##]nAcca | tasmAdya{10. ##MS.## tadyasmA |} thoktaM dhAtUnAM bhUtabhautikatvam | kati saMcitA: katyasaMcitA: | saMcitA daza rUpiNa: ||35|| paJcendriyadhAtava: paJca viSayA: saMcitA: | paramANusaMghAtatvAt | zeSA na saMcitA iti siddhaM bhavati || aSTAdazAnAM dhAtUnAM kazchinatti kazchidyate ko dahati ko dahyate kastulayati kastulyate | chinatti cchidyate caiva bAhyaM dhAtu{11. ##MS.## vAhyaMndhAtu... |} catuSTayam | rUpagandharasaspraSTavyAkhyaM parazudArvAdisaMjJakam | chedo{12. ##MS.## cchedo |} nAma ka eSa dharma: | sambandhotpAdina: saMghAtasrotaso{13. ##MS.## zrotaso |} vibhaktotpAdanam | na kAyendriyAdIni cchidyante | niravazeSAGgacchede tadadvaidhIkaraNAt | nahIndriyANi dvidhA bhavanti | chinnasyAGgasya nirindriyatvAt | na cApi cchindanti | maNiprabhAvadandhatvAt{14. ##Y.## ..dacchatvAt |} | yathA cchinatti cchidyate caiva bAhyaM dhAtucatuSTayam @025 dahyate tulayatyevaM tadeva dahyate tadeva tulayati | nendriyANyacchatyAnmaNiprabhAvat | na zabda ucchedityAt | vivAdo dagdhRtulyayo: ||36|| kecidAhu: tadeya dhAtucatuSTayaM dAhakaM tulyaM ca | kecidAhustejodhAtureva dagdhA gurutvameva ca tulyamiti | kati vipAkajA: dhAtava: katyaupacayikA: kati nai:SyandikA kati dravayuktA: kati kSaNikA: | Aha | vipAkajaupacayikA: paJcAdhyAtmaM adhyAtmaM tAvat paJca dhAtava: cakSurAdayo vi-[##19b. 2B. III##]pAkajAzcaupacayikAzca | nai:SyandikA na santi | tadvyatiriktaniSyandAbhAvAt | tatra vipAkahetorjAtA: vipAkajA: | madhyapadalopAt gorathavat | phalakAlaprAptaM vA karma vipAka ityucyate | vipacyata iti kRtvA | tasmAjjAtA vipAkajA: | phalaM tu vipaktireveti vipAka: | bhavatu{1. ##Y. adds## vA ##and omits## phala |} phalahetau phalopacAro yathA phale{2. ##MS.## phala |} hetUpacAra: | “SaDimAni sparzAyatanAni paurANaM karma veditavyami”ti | AhArasaMskAra- svapnasamAdhivizeSairupacitA aupacayikA: | brahmacaryeNa cetyeke | anupaghAtamAtraM tu tena syAnnopacaya: | vipAkasantAnasyopacayasantAna: pratiprAkAra ivArakSA | zabda aupacayiko nai:SyandikazcAsti | vipAkaja:{3. ##MS.## vipAkajo na |}| na zabda: kiM kAraNam | IhAta:{4. ##Y.## icchAta: |} | pravRtte: | yattarhi prajJaptizAstre uktaM “pAruSyavirate: subhAvitatvAdbra- hmasvaratA mahApuruSalakSaNaM nirvarttata” iti | tRtIyA’sau{5. ##MS.## tRtIyAnsau |} paraMparetyeke | karmabhyo hi bhUtAni bhUtebhya: zabda: iti | paJcamyasau paraMparetyapare | karmabhyo hi{6. ##Y. omits## hi |} vipAkajAni mahAbhUtAni{7. ##Y. omits## mahA |} tebhyazcau{8. ##Y. omits## ca |}pacayikAni tebhyo nai:SyandikAni tebhya: zabda iti | evaM tarhi zArIrikyapi vedanA karmajabhUtasaMbhUtatvAnna vipAka:{9. ##Y.## vipAkajA |} prApnoti | yadi zabdavadyuktivirodha: syAt | apratighA aSTau nai:Syandi-[##20a 2A. IV##]ka{10. ##G.## naiSyandika |} vipAkajA: ||37|| katame’STau | sapta cittadhAtavo dharmadhAtuzca | nai:SyandikA: sabhAgasarvatragahetujanitA: | @026 vipAkajA vipAkahetujanitA: | aupacayikA na santyapratighAnAM cayAbhAvAt{1. ##Y.## nahi ta aupacayikA: saMcayAbhAvAt |} | tridhA’nye anye catvAra: zeSA rUparasagandhaspraSTavyadhAtava: | te vipAkajA apyaupacayikA api nai:pyandikA api | dravyavAneka: asaMskRtaM hi sAratvAd dravyam | tacca dharmadhAtAvastyato dharmadhAtureko dravyayukta: | kSaNikA: pazcimAstraya: | manodhAturdharmadhAturmanovijJAnadhAtuzca{2. ##MS.## manodhAturmanovijJAnadhAtuzca |} pAThakrameNa pazcimA: | te prathamAnAsrave du:khe dharmajJAna- kSAntikalApe kSaNamekamanai:SyandikA bhavantyata: kSaNikA ityucyante | anyasaMbhUtasaMskRto nAsti kazcidanai:Syandika: | tatra du:khe{3. ##Y. one reading is## du:khadharma... |} dharmajJAnakSAntisaMprayuktaM cittaM manodhAturmanovijJAnadhAtuzca | zeSAstatsahabhuvo dharmadhAtu: || idaM vicAryate | yazcakSurdhAtunA’samanvAgata: samanvAgamaM pratilabhate cakSurvijJAnadhAtunA’pi sa: yo vA cakSurvijJAnadhAtunA cakSurdhAtunA’pi sa: | Aha | cakSurvijJAnadhAtvo: syAt pRthak lAbha: sahApi ca ||38|| pRthak tAvat syAccakSurdhAtunA na cakSurvijJAnadhAtunA | kAmadhAtau krameNa cakSurindriyaM pratilabhamAna: | ArUpyadhAtucyutazca dvitIyAdiSu dhyAneSUpapadyamAna: | syAccakSurvijJAnadhAtunA na cakSurdhA-[##20b. 2B. IV##]tunA | dvitIyAdidhyAnopapannazcakSurvijJAnasaMmukhI{4. ##Y.## vijJAnaM saMmukhI..., ##D.## vijJAnamasaMmukhI..|} kurvANa- statpracyutazcAdhastAdupapadyamAna: | sahApi syAdubhayena samanvAgamaM pratilabhate | ArUpyadhAtucyuta: kAmadhAtau brahmaloke copapadyamAna: | nobhayena | etAnAkArAn sthApayitvA | yazcakSurdhAtunA samanvAgatazcakSurvijJAnadhAtunA’pi sa: | catuSkoTika: | prathamA koTirdvitIyAdiSu dhyAneSUpapanna- zcakSurvijJAnAsaMmukhIkurvANa:{5. ##D.##... vijJAnamasaMmukhIkurvANa: |} | dvitIyA kAmadhAtAvalabdhavihIna{6. ##D.## vihInaM |} cakSu: | tRtIyA kAmadhAtau labdhAvihInacakSu: prathamadhyAnopapanno dvitIyAdidhyAnopapannazca pazyan | caturthyetAnAkArAn sthApayitvA | evaM cakSurdhAturUpadhAtvozcakSurvijJAnarUpadhAtvozca pratilambhasamanvAgamau yathAyoga- mabhyUhitavyau | etasya prasaGgasya samuccayArthazcazabda: sahApi ca iti | @027 katyAdhyAtmikA dhAtava: kati bAhyA: | dvAdazAdhyAtmikA: katame dvAdaza | hitvA rUpAdIn SaD vijJAnAni SaDAzrayA ityete dvAdaza dhAtava AdhyAtmikA: | rUpAdayastu SaD viSayadhAtavo bAhyA: | Atmanyasati kathamAdhyAtmikaM{1. ##MS.##... kathamadhyAtmikaM |} bAhyaM vA | ahaMkArasannizrayatvAccittamAtmetyupacaryate | “AtmanA hi sudAntena svarga prApnoti paNDita” ityuktam | cittasya cAnyatra damanamuktaM bhagavatA | “cittasya damanaM sAdhu cittaM dAntaM sukhAva-[##21a 2A V##]ham” iti | ata AtmabhUtasya cittasyAzrayabhAvena pratyAsannatvAt | cakSurAdInAmAdhyAtmikatvaM rUpAdInAM viSayabhAvAdvAhyatvam | evaM tarhi SaD vijJAnadhAtava AdhyAtmikA na prApnuvanti | nahyete manodhAtutvamaprAptAzcittasyAzrayIbhavanti | yadA tadA ta eva te bhavantIti lakSaNaM nAtivarttante | anyathA hi manodhAturatIta eva syAnnAnAgatapratyutpanna: | iSyante cASTAdaza dhAtavastraiyadhvikA: | yadi cA{2. ##Y.## vA |}nAgatapratyutpannasya vijJAnasya manodhAtulakSaNaM na syAt atIte’pyadhvani manodhAturna vyavasthApyeta | nahi lakSaNasyAdhvasu vyabhicAro’stIti || kati dhAtava: sabhAgA: kati tatsabhAgA: | ekAntena tAvat dharmasaMjJaka: | sabhAga: yo hi viSayo yasya vijJAnasya niyato yadi tatra tadvijJAnamutpannaM bhavatyutpattidharmi vA evaM{3. ##Y. omits## evaM |} sa viSaya: sabhAga ityucyate | naca so’sti kazciddharmadhAturyatra nAnantaM manovijJAnamutpannamutpatsyate vA | tathAhi sarvAryapudgalAnAmidaM cittamavazyamutpadyate “sarvadharmA anAtmAna”{4. ##MS.## sarvadharmmAnAtmAna |} iti | tasya ca svabhAvasahabhUnirmuktA: sarvadharmA Alambanam | sa punazcittakSaNo’nyasya cittakSaNasyAlambanamiti dvayo: kSaNayo: sarvadharmA hyAlambanaM{5. ##Y. omits## hi |} bhavanti | tasmAd dharmadhAturnityaM sabhAga: | tatsabhAgAzca zeSA: sabhAgazceti cazabda: | ko’yaM tatsabhAgo nAma | @028 yo na svakarmakRt ||39|| [##21b. 2B. V##] uktaM bhavati ya: svakarmakRtsa{1. ##MS.## ..kRtsva |} sabhAga iti | tatra yena cakSuSA rUpANyapazyat pazyati drakSyati vA taducyate sabhAgaM cakSu: | evaM yAvanmana: svena viSayakAritreNa vaktavyam | tatsabhAgaM cakSu: kAzmIrANAM caturvidham | yad dRSTvA rUpANi niruddhaM nirudhyate nirotsyate vA yaccAnutpattidharmi | pAzcAttyAnAM puna: paJcavidham | tadevAnutpattidharmi dvidhA kRtvA vijJAnasamAyuktaM {2. ##Y. omits## ca |}cAsamAyuktaM ca | evaM yAvat kAyo veditavya: | manastvanutpattidharmakameva tatsabhAgam | rUpANi ca yAni cakSuSA’pazyat pazyati drakSyati vA tAni sabhAgAni | tatsabhAgAni caturvidhAni | yAnyadRSTAnyeva niruddhAni nirudhyante nirotsyante vA yAni cAnutpattidharmINi | evaM yAvat spraSTavyAni | svendriyakAritreNa sabhAgatatsabhAgAni veditavyAni | yadekasya cakSu: sabhAgaM tatsarveSAm | evaM tatsabhAgamapi | tathA yAvanmana: | rUpaM tu ya: pazyati tasya sabhAgaM yo na pazyati tasya tatsabhAgam | kiM kAraNam | asti hi saMbhavo yadrUpameka: pazyati tadbahavo’pi pazyeyuryathA candranaTamallaprekSAsu | natu saMbhavo’sti yadekena cakSuSA dvau pazyetAm | ato’syAsAdhAraNatvAdekasantAnavazena vyavasthAnam | rUpasya tu sAdhAraNatvAt anekasantAnavazena | yathA rUpamevaM zabdagandharasaspraSTavyadhAtavo veditavyA: | bhavatu za-[##22a. 2A. VI##]bda evam | gandhAdayastu ya ekena gRhyante na te’nyena prAptagrahaNAdityasAdhAraNatvAdeSAM cakSurAdivadatidezo{3. ##MS.##...ditidezo |} nyAyya: | astyetadevamapi tveSAmapi saMbhavaM prati sAdhAraNatvam | asti hyeSa saMbhavo ya eva gandhAdaya ekasya ghrANAdivijJAnamutpAdayeyusta evAnyeSAmapi | na tvevaM cakSurAdaya: | tasmAdeSAM rUpAdivadatideza: | cakSurvijJAnAdInAM sabhAgatatsabhAgatvamutpattyanutpattidharmitvAdyathA manodhAto: | sabhAga iti ko’rtha: | indriyaviSayavijJAnAnAmanyonyabhajanaM kAritrabhajanaM vA bhAga: | sa eSAmastIti sabhAga: | sparzasamAnakAryatvAdvA | ye punarasabhAgAste teSAM sabhAgAnAM jAtisAmAnyena sabhAgatvAt tatsabhAgA: | kati dhAtavo darzanaheyA: kati bhAvanAheyA: katyaheyA:{4. ##MS.## katyaheyA |} | rUpiNastAvat daza bhAvanayA heyA:{5. ##MS.## bhAvanAheyA: |} paJca ca vijJAnadhAtava: | antyAstrayastridhA | manodhAturdharmadhAturmanovijJAnadhAtuzca | ete trayo dhAtava: pAThAnupUrvyA’ntyAstriprakArA: | @029 aSTAzItyanuzayA: tatsahabhuvastatprAptayazca sAnucarA darzanaheyA: | zeSA: sAsravA bhAvanAheyA: | anAsravA apraheyA:{1. ##Y.## aheyA: |} | nanu cAnyadapi darzanaprahAtavyamasti pRthagjanatvamApAyikaM{2. ##Y.## apAyasaMvarttanIyaM |} ca kAyavAkkarma |{3. ##MS.## vAkkarmmArya |} AryamArgavirodhi-[##22b. 2B. VI##]tvAt na tad darzanaprahAtavyam |{4. ##MS.## ...tavyameSa |} eSa hi saMkSepa: | na dRSTiheyamakliSTaM na rUpaM nAsti kiMcidakliSTaM darzanaprahAtavyaM nApi rUpam |{5. ##MS.## rUpamakliSTA .. |} akliSTAvyAkRtaM ca pRthag{6. ##MS.## pRthak |}janatvam | samucchinnakuzalamUlavItarAgANAmapi tatsamanvAgata{7. ##Y.## samanvAgamAt |}rUpaM{8. ##MS.## rUpa |} kAyavAkkarma | tasmAnna darzanaprahAtavyam | satyeSva{9. ##MS.## satyeSvapi viprati...|} vipratipatterdu:khe dharmajJAnakSAntau pRthag{10. ##MS.## pRthak |} janatvaprasaGgAcca | nApyaSaSThajam ||40|| SaSThamucyate manaAyatanam | tasmAdanyatra jAtamaSaSThajaM paJcendriyajaM ca yattadapi nAsti darzanaprahAtavyam || aSTAdazAnAM dhAtUnAM kati dRSTi: kati na dRSTi: | cakSuzca dharmadhAtozca pradezo dRSTi: katama: sa ityAha aSTadhA | paJca satkAyadRSTyAdikA dRSTaya: laukikI samyag{11. ##MS.## samyak |} dRSTi: zaikSI dRSTirazaikSI dRSTirityayamaSTaprakAro dharmadhAturdRSTi{12. ##MS.## dhAtudRSTi...|}ravaziSTo na dRSTi: | tatra satkAyadRSTyAdInAmanuzayanirddeze nirddeza: prAptakAlo bhaviSyati | laukikI puna: samyagdRSTirmanovijJAnasaMprayuktA kuzalasAsravA prajJA | zaikSasyAnAsravA dRSTi: zaikSI azaikSasya azaikSI | sameghAmegharAtriMdivarUpadarzanavat kliSTAkliSTalaukikIzaikSyazaikSI- bhirdRSTibhirdharmadarzanam | atha kasmAllaukikI samyagdRSTirmanovijJAnasaMprayuktaivocyate | yasmAt [##23a. 2A. VII##] paJcavijJAnasahajA dhIrna dRSTiratIraNAt ||41|| santIrikA hi dRSTirupadhyAna{13. ##Y. seems to be## upanidhyAna |}pravRttatvAt | nacaivaM{14. ##MS.## nacaiva |} paJcavijJAnasahajA prajJA | tasmAdasau na @030 dRSTi: | ata eva cAnyA’pi kliSTA’kliSTA vA prajJA na dRSTi: | cakSuridAnImasantIrakatve kathaM dRSTi: | rUpAlocanArthena | yasmAt cakSu: pazyati rUpANi yadi cakSu: pazyedanyavijJAnasamaGgino’pi pazyet | na vai sarvaM cakSu: pazyati | kiM tarhi sabhAgaM savijJAnakaM yadA bhavati tadA pazyatyanyadA neti | evaM tarhi tadeva cakSurAzritaM vijJAnaM pazyatItyastu | na tadAzritam | vijJAnaM pazyatIti zakyamavijJAtum | kiM kAraNam | dRzyate rUpaM na kilAntaritaM yata: ||42|| yasmAt kila rUpaM kuDyAdivyavahitaM na dRzyate | yadi hi vijJAnaM pazyettasyApratighatvAt{1. ##MS.## ...pratipatvAt |} kuDyAdiSu pratighAto{2. ##MS.## pratighAte |} nAsti ityAvRtamapi rUpaM pazyet | naiva hyAvRte cakSurvijJAnamutpadyata ityanutpannaM kathaM drakSyati | kiM khalu notpadyate | yasya tu cakSu: pazyati tasya cakSuSa: sapratighatvAdvyavahite vRttyabhAva{3. ##MS.## vRtyabhAva |} iti vijJAnasyAnutpatti{4. ##Y.## vijJAnasyApyanutpatti |}rAzrayeNaika{5. ##Y.## AzrayeNa sahaika |} viSayapravRttatvAt yujyate | kiM nu vai cakSu: prAptaviSayaM kAyendriyavat yata AvRtaM na pazyet | sapratighatvAt |{6. ##MS.## ...ghatvAtkAcAbha |} kAcAbhra- paTalasphaTikAmbubhizcAntaritaM kathaM dRzyate | tasmAnna sapratighatvAccakSuSa AvRtasya rUpasyAdarzanam | [##23b. 2B. VII##] kiM tarhi | yatrAlokasyApratibandha AvRte’pi{7. ##Y. omits## api |} rUpe tatropapadyata eva cakSurvijJAnam | yatra tu pratibandhastatra notpadyat ityanutpannatvAdAvRtaM nekSate{8. ##Y.## nekSyate |} | yattarhi sUtra uktaM “cakSuSA rUpANi dRSTve”ti | tenAzrayeNetyayamatrAbhisandhiryathA “manasA dharmAn vijJAye”- tyAha | na ca{9. ##Y.## hi |} mano dharmAn vijAnAti | atItatvAt | kiM tarhi | manovijJAnam | Azritakarma vA Azrayasyopacaryate | yathA maJcA: krozantIti | yathA ca sUtra uktaM “cakSurjJeyAni rUpANISTAni{10. ##Y. omits## iSTAni |} kAntAnI”ti | na ca tAni cakSuSA vijJAyante | uktaM ca sUtre “cakSurbrAhmaNa dvAraM yAvadeva rUpANAM darzanAya” ityato gamyate cakSuSA dvAreNa vijJAnaM pazyatIti | darzane tatra dvArAkhyA | nahyetadyujyate | cakSurdarzanaM{11. ##Y. omits## cakSura |} rUpANAM darzanAyeti | @031 yadi vijJAnaM pazyati ko vijAnAti kazcAnayorvizeSa: | yadeva hi rUpasya vijJAnaM tadevAsya darzanamiti | tadyathA kAcitprajJA pazyatItyapyucyate prajAnAtItyapyevaM kiMcidvijJAnaM pazyatItyapyucyate vijAnAtItyapi | anye punarAhu: | “yadi cakSu: pazyati karttRbhUtasya cakSuSa: kA’nyA dRzikriye”ti vaktavyam | tadetadacodyam | yadi hi{1. ##Y. omits## hi |} vijJAnaM vijAnAtItISyate{2. ##MS. drops## nA |} | na ca tatra karttRkriyAbheda: | evamatrApi | apare punarbruvate | “cakSurvijJAnaM darzanaM tasyAzrayabhAvAcca- [##24a. 2A. VIII##]kSu: pazyatItyucyate | yathA nAdasyAzrayabhAvAt ghaNTA nadatItyucyata” iti | nanu caivaM vijJAnasyAzrayabhAvAccakSurvijAnAtIti prApnoti | na prApnoti | tadvijJAnaM darzanamiti rUDhaM loke | tathAhi tasminnutpanne rUpaM dRSTimityucyate na vijJAtam | vibhASAyA- mapyuktaM “cakSu: saMprAptaM cakSurvijJAnAnubhUtaM dRSTamityucyata” iti | tasmAccakSu: pazyatItyevocyate na vijAnAtIti | vijJAnaM tu sAnnidhyamAtreNa rUpaM vijAnAtItyucyate | yathA sUryo divasakara iti | atra sautrAntikA Ahu: | kimidamAkAzaM khAdyate | cakSurhi pratItya rUpANi cotpadyate cakSurvijJAnam | tatra ka: pazyati ko vA dRzyate | nirvyApAraM hIdaM dharmamAtraM hetuphalamAtraM ca | tatra vyavahArArtha{3. ##Y. omits## vyavahArAtha |} cchandata upacArA: kriyante | cakSu: pazyati vijJAnaM vijAnAtIti nAtrAbhiniveSTavyam | uktaM hi bhagavatA “janapadaniruktiM nAbhinivizeta saMjJAM{4. ##MS.## saMjJA |} ca lokasya nAbhidhAvedi”ti | eSa tu kAzmIravaibhASikANAM siddhAnta: | cakSu: pazyati zrotraM zRNoti ghrANaM jighrati jihvA AsvAdayati kAya: spRzati mano vijAnAtIti | tadyadi cakSu: pazyati kimekena cakSuSA rUpANi pazyatyAhosvidubhAbhyAm{5. ##K.## pazyati Ahosvi... |} | nAtra niyama: | ubhAbhyAmapi cakSurbhyAM pazyati vyaktadarzanAt | ubhAbhyAmapi cakSurbhyA [##24b. 2B. VIII##] pazyatItyAbhidhArmikA: | tathAhi dvayorvivRtayo: parizuddhataraM darzanaM bhavati{6. ##K.## darzanambhavati |} | ekasmiMzconmIlite {7. ##K. omits## cakSaSi... nimIlite |}cakSuSi dvitIye cArddhanimIlite{7. ##K. omits## cakSaSi... nimIlite |} dvicandrAdigrahaNaM bhavati | naikatarAnyathIbhAvAt | nacAzrayavicchedAd{8. ##K.## cchedAdviccheda |} vicchedaprasaGgo vijJAnasya dezApratiSThitatvAd rUpavaditi | yadi cakSu: pazyati zrotraM zRNoti yAvanmano vijAnAti kimeSAM prApto viSaya{9. ##K.## kimeSAmprAptaviSaya |} AhosvidaprApta: | @032 cakSu:zrotramano’prAptaviSayaM tathAhi dUrAdrUpaM pazyatyakSisthamaJjanaM{1. ##K.## pazyati akSi... |} na pazyati | dUrAcchabdaM zRNoti | sati ca prAptaviSayatve divyaM{2. ##K.## veditavyaM |} cakSu:zrotramiha{3. ##Y. adds## manuSyeSu |} dhyAyinAM{4. ##K.## dhyAyinAnno.. |} nopajAyeta | ghrANAdivat | yadyaprAptaviSayaM cakSu:{5. ##K.## viSayaJcakSu: |} kasmAnna sarvamaprAptaM{6. ##K.## kasmAt sarvvamaprAptanna |} pazyati dUraM tiraskRtaM ca{7. ##K.## tiraskRtaJca |} | kathaM tAvadayaskAnto na sarvamaprAptamaya: karSati | prAptaviSayatve’pi caitatsamAnam | kasmAnna{8. ##K.## kasmAt na |} sarvaM prAptaM pazyatyaJjanaM{9. ##K.## pazyati aJjanaM |} zalAkAM vA | yathA ca ghrANAdInAM prApto viSayo natu sarva: | sahabhUgandhAdyagrahaNAt |{10. ##K.## grahaNAdevaM |} evaM cakSuSo’pyaprApta:{11. ##K.## ...pyaprAptatvaM |}- syAnna tu sarva: | manastvarUpitvAt prAptu{12. ##K.## prApta |} mevAzaktam | kecit puna: zrotraM prAptAprAptaviSayaM manyante | karNAbhyantare’pi zabdazravaNAt | zeSaM tu ghrANajihvAkAyAkhyam | trayamanyathA ||43|| prAptaviSayamityartha: | ghrANaM kathaM prAptaviSayam | nirucchvAsasya gandhAgrahaNAt | keyaM prAptirnAma | nirantarotpatti:{13. ##MS.## ...tpatti |} | [##25a. 2A1. I##] kiM puna:{14. ##K.## kimpuna: |} paramANava: spRzantyanyonyamAhosvinna | na spRzantIti kAzmIrakA:{15. ##K.## kAzmIrA: |} | kiM kAraNam | yadi tAvat sarvAtmanA spRzeyurmizrIbhaveyurdravyANi | athaikadezena sAvayavA: prasajyeran | niravayavAzca paramANava: | kathaM tarhi{16. ##Y. omits## tarhi |} zabdAbhiniSpatti- rbhavati | ata eva yadi hi spRzeyurhasto{17. ##MS.## haste |} haste’bhyAhata: sajyeto{18. ##MS.## sajyetApana...,##Y.## sajjeta, ##K.## sAdhyata |}palazcopale | kathaM citaM{19. ##MS.## cittaM |} pratyAhataM na vizIryate | vAyudhAtusaMdhAritatvAt | kazcidvAyu{20. ##K.## kazciddhi vAyu |} dhAturvikiraNAya pravRtto yathA saMvarttanyAM kazcitsaMdhAraNAya yathA vivarttanyAmiti | kathamidAnIM niruttara{21. ##K.## ...nnirantara |} prAptyA prAptaviSayaM trayamucyate | tadevaiSAM niruttaratvaM{22. ##Y. K.## nirantaratvaM |} yanmadhye nAsti kiMcit |{23. ##K.## kiJcidapi |} api khalu saMghAtA: sAvayavatvAt spRzantItyadoSa: | evaM ca{24. ##K. omits## ca |} kRtvA’yamapi grantha upapanno bhavati vibhASAyAm | kiM nu{25. ##K.## kinnu |} spRSTahetukaM spRSTamutpadyate AhosvidaspRSTahetukamiti praznayitvAha “kAraNaM prati{26. ##K.## praznayitvA Aha kAraNamprati |} | kadAcit spRSTahetukamaspRSTamutpadyate yadA vizIryate | kadAcidaspRSTahetukaM spRSTaM yadA cayaM gacchati | @033 kadAcit spRSTahetukaM spRSTaM yadA cayavatAM caya: | kadAcidaspRSTahetukamaspRSTaM yadA vAtAyatanaraja” iti | yadi paramANava: spRzeyuruttarakSaNAvasthAnaM syAditi bhadantavasumitra: | na spRzanti [##25b. 2B1. I##] nirantare tu spRSTasaMjJeti bhadanta: | bhadantamataM caiSTavyam | anyathA hi sAntarANAM paramANUnAM zUnyeSvantareSu gati: kena pratibAdhyeta | yata: sapratighA iSyante | naca paramANubhyo’nye saMghAtA iti | ta eva te saMghAtA:{1. ##Y. another reading is## saMghAte | ##Y. adds## paramANava: |} spRzyante yathA rUpyante | yadi ca paramANordigbhAgabheda: kalpyate{2. ##Y.## kalpyeta |} spRSTasyAspRSTasya vA sAvayavatvaprasaGga: | no{3. ##Y.## na |}cet spRSTasyApyaprasaGga: || kiM punarebhizcakSurAdibhirAtmaparimANatulyasyArthasya grahaNaM bhavatyAzuvRttyA ca parvatAdInAmalAta- cakrAdivadAhosvittulyAtulyasya | yAni tAvadretAni prAptaviSayANyuktAnyebhi: tribhirghrANAdibhistulyaviSayagrahaNaM matam | yAvanto hIndriyaparamANavastAvanto hi viSayaparamANava: sametya vijJAnaM janayanti | cakSu:zrotrAbhyAM tvaniyama: | kadAcidalpIyAMso{4. ##MS.## ...lpIyAnso |} yadA vAlAgraM pazyati | kadAcitsamA yadA drAkSA{5. ##MS.## drakSA |}phalaM pazyati | kadAcit bhUyAMso{6. ##MS.## bhUyAnso |} yadA mahAntaM parvataM pazyatyunmiSitamAtreNa | evaM zrotreNa mazaka-{7. ##MS.## samaka |} meghAdizabdazravaNe ghoSam | manastvamUrttivadeveti nAsya parimANapariccheda: saMpradhAryate | kathaM punareSAM cakSurAdIndriyaparamANUnAM saMniveza: | cakSurindriyaparamANavastAvadakSitArakAyAmajAjIpuSpavadavasthitA: | acchacarmAva-[##26a. 2A1. II##]cchAditAstu na vikIryante | adharauttaryeNa piNDavadavasthitA ityapare | nacAnyo’nyamAvRNvanti sphaTikavadacchatvAt | zrotrendiyaparamANavo bhUrjAbhyantarA- vasthitA: | ghrANendriyaparamANavo ghaTAbhyantareNa{8. ##Y.## ghaTAbhyantare |} zalAkAvat | AdyAni trINIndriyANi mAlAvadavasthitAni | jihvendriyaparamANavo’rdhacandravat | vAlAgramAtraM kila madhyajihvAyAM jihvendriyaparamANubhirasphuTam | kAyendriyaparamANava: kAyavadavasthitA: | strIndriyaparamANavo bherIkaTAhavat | puruSendriyaparamANavo’GguSThavat | tatra cakSurindriyaparamANava: kadAcit sarve sabhAgA bhavanti kadAcittatsabhAgA: | kadAcideke sabhAgA: eke tatsabhAgA: | evaM yAvajjihvendriya- paramANava: | kAyendriyaparamANavastu sarve sabhAgA na bhavanti | pradIptanarakAbhyantarAvaruddhAnAmapi hyaparimANA: kAyendriyaparamANavastatsabhAgA bhavanti | sarvai: kila{9. ##Y.## sa kila |} vijJAnotpattAvAzrayo @034 vizIryeta | nacaika indriyaparamANurviSayaparamANurvA vijJAnaM janayati | saMcitAzrayAlambanatvAt paJcAnAM vijJAnakAyAnAm | ata evAnidarzana: paramANuradRzyatvAt || ya ime SaDvijJAnadhAtava uktAzcakSurvijJAnaM yAvanmanovijJAnaM kimeSAM yathA viSa-[##26b. 2B1. II##]yo varttamAna: paJcAnAM caramasya trikAla{1. ##MS.## vikAla |} evamAzrayo’pi | netyAha | kiM tarhi | caramasyAzrayo’tIta: manovijJAnadhAto: samanantaraniruddhaM mana Azraya: | paJcAnAM sahajazca tai: ||44|| atItazceti cazabda: | tatra cakSurvijJAnasya cakSu: sahaja Azrayo yAvat kAyavijJAnasya kAya: | atIta: punareSAmAzrayo mana ityapyete paJca vijJAnakAyA indriyadvyAzrayA: | ata evocyate “yazcakSurvijJAnasyAzrayabhAvena samanantarapratyayabhAvenApi sa tasye”ti | catuSkoTika: | prathamA koTizcakSu: | dvitIyA samanantarAtItazcaitasiko{2. ##MS.## zcetasiko |} dharmadhAtu: | tRtIyA samanantarAtItaM mana: | caturthI koTiruktanirmuktA dharmA: | evaM yAvat kAyavijJAnasya svamindriyaM vaktavyam | manovijJAnasya pUrvapAdaka: | yastAvadAzrayabhAvena samanantarapratyayabhAvenApi sa: | syAtsamanantara- pratyayabhAvena nAzrayabhAvena | samanantarAbhyatIta{3. ##Y.## samanantarAtIta |}zcaitasiko dharmadhAturiti | kiM puna: kAraNamubhayAdhInAyAM vijJAnotpattau cakSurAdaya: evAzrayA ucyante na rUpAdaya: | tadvikAravikAritvAdAzrayAzcakSurAdaya: | dhAtava ityadhikAra: | cakSurAdInAM hi vikAreNa tadvijJAnAnAM vikAro bha-[##27a. 2A1. III##]va- tyanugrahopaghAtapaTumandatAnuvidhAnAt natu rUpAdInAM vikAreNa tadvikAra: | tasmAstAdhIyastada- dhInatvAtta evAzrayA na rUpAdaya: | kiM puna: kAraNaM rUpAdayazca tairvijJAyante cakSurvijJAnaM cocyate yAvanmanovijJAnam | na punA rUpavijJAnaM yAvaddharmavijJAnamiti | ya ete cakSurAdaya AzrayA eSAm ato’sAdhAraNatvAddhi vijJAnaM{4. ##MS. drops## vi | ##G.## ...sAdhArakSatvAcca |} tairnirucyate ||45|| kathamasAdhAraNatvam | nahi cakSuranyasya vijJAnasyAzrayIbhavitumutsahate | rUpaM tu manovijJAna- syAlambanIbhavatyanyacakSurvijJAnasyApIti | evaM yAvat kAyo veditavya: | tasmAdAzrayabhAvAdasA- dhAraNatvAcca vijJAnaM tenaiva{5. ##Y.## taireva |} nirdizyate na rUpAdibhi: | yathA bherIzabdo yavAGkura iti | @035 atha yatra kAye sthitazcakSuSA rUpANi pazyati kiM tAni kAyacakSUrUpavijJAnAnyekabhUmikAnyeva bhavantyAhosvidanyabhUmikAnyapi | Aha | sarveSAM bheda: | kAmadhAtUpapannasya svena cakSuSA svAni rUpANi pazyata: sarvaM sva{1. ##MS.## sarvva svaM |}bhUmikaM bhavati | tasyaiva svAni rUpANi prathamadhyAnacakSuSA pazyata: kAyarUpe svabhUmike vijJAnacakSuSi tadbhUmike |{2. ##MS.## tat bhUmike |} prathamadhyAnabhUmIni pazyato rUpANi trINyapi{3. ##MS.## rUpANyapi |} tadbhUmikAni{4. ##MS.## tat bhUmi ##...similarly in the following cases of## yat ##and## tat |} | dvitIyadhyAnacakSuSA svAni rUpANi pazyata: kAyarUpe svabhUmike cakSustadbhUmikaM vijJAnaM prathamadhyAna bhU-[##27b. 2B1. III##]mikam | prathamadhyAnabhUmIni pazyato vijJAnarUpe tadbhUmike kAya: kAmAva- cArazcakSurdvitIyadhyAnabhUmikam | dvitIyadhyAnabhUmIni pazyatazcakSUrUpe tadbhUmike kAya: kAmAvacaro vijJAnaM prathamadhyAnabhUmikam | evaM tRtIyacaturthadhyAnabhUmikena{5. ##MS.## ...bhUmike |} cakSuSA tadbhUmikAdharabhUmikAni rUpANi pazyato yojayitavyam | prathamadhyAnopapannasya svena cakSuSA svAni rUpANi pazyata: sarvaM svabhUmikadharANi pazyata: trayaM svabhUmikam{6. ##D. adds.## rUpANi kamAvacarANi |} | dvitIyadhyAnacakSuSA svAni rUpANi pazyatastrayaM svabhUmikaM cakSustadbhUmikam | kAmAvacarANi pazyata: kAyavijJAne svabhUmike rUpANyadharANi cakSustadbhUmikam | dvitIyadhyAnabhUmIni pazyatazcakSUrUpe tadbhUmike zeSaM svabhUmikam | evaM tRtIya{7. ##Y.## tRtIyAdi |}dhyAnacakSuSA yojyam | dvitIyAdidhyAnopapannasya svaparacakSurbhyAM svaparabhUmikAni rUpANi pazyato yathAyogaM yojayitavyam | ayaM tu niyama: | na kAyasyAdharaM cakSu: paJcabhUmikAni hi kAyacakSUrUpANi kAmAvacarANi yAvaccaturthadhyAnabhUmikAni | dvibhUmikaM cakSurvijJAnaM kAmAvacaraM prathamadhyAnabhUmikaM ca | tatra yadbhUmika: kAyastadbhUmikaM cakSurUrdhva- bhUmikaM vA cakSurbhavati na tvadharabhUmikam | yadbhUmikaM cakSu stadbhUmikamadharabhUmikaM vA rUpaM [##28a. 2A1. IV##]viSayo bhavati | UrdhvaM rUpaM na cakSuSa: | nahi kadAcidUrdhvabhUmikaM rUpamadhobhUmikena cakSuSA draSTuM zakyate | vijJAnaM ca UrdhvaM na cakSuSo rUpavat | @036 asya rUpaM tu kAyasyobhe ca sarvata: ||46|| asyetyanantaroktasya cakSurvijJAnasya rUpaM sarvato viSaya: Urdhvamadha: svabhUmau ca | kAyasyobhe rUpavijJAne sarvato bhavata: | yathA cedaM cakSu ruktaM vistareNa veditavyam tathA zrotraM “na kAyasyAdharaM zrotramUrdhva zabdo na ca zrute: | vijJAnaM cAsya zabdastu kAyasyobhe ca sarvata:” iti vistareNa yojyam | trayANAM tu sarvameva svabhUmikam | ghrANajihvAkAyadhAtUnAM kAyaviSayavijJAnAni svabhUmikAnyeva | ityutsargavizeSeNa kRtvA punarvizeSaNArthamapavAda Arabhyate | kAyavijJAnamadharasvabhUmi kAya: kAyadhAtu: spraSTavyaM ca svabhUmikAnyeva nityaM bhavanti | kAyavijJAnaM tu keSAMcit svabhUmikaM yathAkAmadhAtuprathamadhyAnopapannAnAm | keSAMcidadharabhUmikaM yathA dvitIyAdidhyAno- papannAnAmiti | aniyataM mana: ||47|| kadAcit kAyamanovijJAnadharmai: samAnabhUmikaM mano bhavati kadAcidUrdhvAdhobhUmikam | paJcabhUmike’pi hi{1. ##Y. omits## hi |} kAye sarvabhUmikAni manaAdIni bhavanti samApattyupapattikAle{2. ##Y. seems to be## upapattisamApattikAle |} yathAyoga- miti vistareNa samApattini-[##28b. 2B1. IV##]rdeze koSasthAna etadAkhyAyiSyate | atibahugranthabhAraparihArArthaM tu nedAnIM punarAkhyAyate | alpaM ca prayojanaM mahAMzca zrama iti samApta AnuSaGgika{3. ##Y.## AnuSaGgika: |}prasaGga: | idamidAnIM vicAryate | aSTAdazAnAM dhAtUnAM SaNNAM ca vijJAnAnAM ka: kena vijJeya: | Aha | paJca bAhyA dvivijJeyA:{4. ##MS.## dvijJeyA: |} rUpazabdagandharasaspraSTavyadhAtavo yathAsaMkhyaM cakSu:zrotraghrANajihvAkAyavijJAnairanubhUtA manovijJAnena vijJAyante | evamete pratyekaM dvAbhyAM vijJAnAbhyAM vijJeyA bhavanti | zeSAstrayodaza dhAtava: paJcAnAM vijJAnakAyAnAmaviSayatvAdekena manovijJAnena vijJeyA ityAkhyAtaM bhavati | @037 eSAmaSTAdazAnAM dhAtUnAM madhye kati nityA: katyanityA: | na kazcitsakalo’sti nityo dhAturapi tu nityA dharmA asaMskRtA: | tena dharmadhAtvekadezo nitya: zeSA anityA: | katIndriyaM kati nendriyam | dharmArdhamindriyaM ye ca dvAdazAdhyAtmikA: smRtA: ||48|| dvAviMzatirindriyA{1. ##Y. one reading is## dvAviMzatIndriyA... |}NyuktAni sUtre | cakSurindriyaM zrotrendriyaM ghrANendriyaM jihvendriyaM kAyendriyaM manaindriyaM strIndriyaM puruSendriyaM jIvitendriyaM sukhendriyaM du:khendriyaM saumanasyendriyaM daurmanasyendriyaM upekSe-[##29b. 2B1. V##]ndriyaM zraddhendriyaM vIryendriyaM smRtIndriyaM samAdhIndriyaM prajJendriyaM anAjJAtamAjJAsyAmIndriyaM AjJendriyaM AjJAtAvIndriyamiti | AbhidhArmikAstu SaD+AyatanavyavasthAnamAdRtya jIvitendriyAnantaraM manaindriyaM paThanti | sAlambanatvAt | tatra dharmArdhaM{2. ##MS. looks like## dharmmArtha |} jIvitendriyAdInyekAdazendriyANi trayANAM ca bhAgo dharmadhAtupradezatvAt | dvAdazAnAmAdhyAtmikAnAM cakSurAdaya: paJca svanAmoktA: | sapta cittadhAtavo manaindriyaM{3. ##MS.## mana: | indriyaM |} strIpuruSendriye kAyadhAtupradeza iti pazcAdvakSyati | zeSA: paJca dhAtavo dharmadhAtupradezazca nendriyamiti siddham || abhidharmakozabhASye dhAtunirdezo nAma prathamaM kozasthAnaM samAptamiti | ye dharmA hetuprabhavA hetusteSAM tathAgato hyavadat{4. ##MS.## ... vadatteSAM |} teSAM ca yo nirodha evaMvAdI mahAzramaNa: || likhApitamidaM zrIlAmAvAkeneti | @038 dvitIyaM kozasthAnam [##1b. 2B1. VI##] oM namo buddhAya | uktAnIndriyANi | ka: punarindriyArtha: | “idi paramaizvarye” | tasya indantIti{1. ##Y. one reading is## indati |} indriyANi | ata AdhipatyArtha indriyArtha: | kasya caiSAM kvAdhipatyam | caturSvartheSu paJcAnAmAdhipatyaM cakSu:zrotrayostAvat pratyekaM caturSvartheSvAdhipatyam | AtmabhAvazobhAyAmandhabadhirayorakAnta- rUpatvAt | AtmabhAvaparikarSaNe dRSTvA zrutvA ca viSamaparivarjanAt | cakSu:zrotravijJAnayo: sasaMprayogayo rutpattau | rUpadarzanazabdazravaNayozcAsAdhAraNakAraNatve | ghrANajihvAkAyAnAmAtma- bhAvazobhAyAM pUrvavat | AtmabhAvaparikarSaNe tai: kabaD+IkArAhAraparibhogAt | ghrANAdivijJAnAnAM sasaMprayogANA{2. ##MS.## ... gAnA... |}mutpattau | gandhaghrANarasAsvAdanaspraSTavyasparzanAnAM cAsAdhAraNakAraNatva iti | dvayo: kila | caturNNAM strIpuruSajIvitamanaindriyANAM dvayorarthayo: pratyekamAdhipatyam | strIpuruSendriyayostAvatsattvabheda- vikalpayo: | tatra sattvabheda: strIpuruSa iti | sattvavikalpa: stanAdisaMsthAnasvarAcArAnyathAtvam | saMklezavyavadAnayorityapare | tathA hi tadviprayuktavikalpAnAM{3. ##Y.## vikalAnAM |} SaNDha{4. ##Y.## zaNTha |}paNDakobhayavyaJjanAnAmasaMvarA- nantaryakuzalamUlasamucchedA na bhavanti saMvaraphalaprAptivai-[##2a. 2A1. VII##]rAgyANi ceti | jIvitendriyasya nikAyasabhAgasaMbandhasAdhAraNayo: | manaindriyasya punarbhavasaMbandhavazibhAvAnu- varttanayo:{5. ##Y. not Compound.##} | tatra punarbhavasaMbandhe yathoktaM “gandharvasya tasmin samaye dvayozcittayoranyatarAnyatara- cittaM saMmukhIbhUtaM bhavatyanunayasahagataM vA pratighasahagataM ve”ti | vazibhAvAnuvarttane yathoktaM “cittenAyaM loko nIyata” iti vistara: | yat puna: sukhAdIndriyapaJcakaM yAni cASTau zraddhAdIni teSAM paJcakASTAnAM saMklezavyavadAnayo: ||1|| AdhipatyaM yathAkramaM paJcAnAM sukhAdInAM saMkleze | rAgAdInAM tadanuzAyitvAt | zraddhAdInAM @039 vyavadAne | tai{1. ##Y. adds## hi |}rvyavadAyate | vyavadAne’pi sukhAdInAmAdhipatyamityapare | “yasmAt sukhitasya cittaM samAdhIyate”{2. ##Y. adds## ityuktaM sUtre |} | du:khopaniSacchraddhASaNnaiSkramyAzritA: saumanasyAdaya iti vaibhASikA: | apare punarAhu: | naiva cakSu:zrotrAbhyAmAtmabhAvaparikarSaNaM vijJAya viSamaparihArAt | vijJAne tu tayorAdhipatyam | nApi vijJAnAdanyadrU{3. ##MS.## vijJAnAdUpa... |}padarzanaM zabdazravaNaM vA’sti | yatastayora- sAdhAraNakAraNatve pRthagAdhipatyaM yujyeta | tasmAnaivameSAmindriyatvam | kathaM tarhi | svArthopalabdhyAdhipatyAt sarvasya ca SaDindriyam | cakSurAdInAM paJcAnAM svasya svasyArthasyopalabdhAvAdhipa-[##2b. 2B1. VII##]tyam | manasa: puna: sarvArthopalabdhAvAdhipatyam | ata etAni SaT pratyekamindriyam | nanu cArthAnAmapyatrAdhipatyam | nAdhipatyam | adhikaM hi prabhutvamAdhipatyam | cakSuSazcakSUrUpopalabdhA- vadhikamaizvaryam | sarvarUpopalabdhau sAmAnyakAraNatvAttatpaTumandatAdyanuvidhAnAccopalabdhe: |{4. ##MS.## ... labdherna |} na rUpasya | tadviparyayAt | evaM yAvat manaso dharmeSu yojyam | strItva{5. ##MS. drops## tva |}puMstvAdhipatyAttu kAyAt strIpuruSendriye ||2|| kAyendriyAdeva strIpuruSendriye pRthak vyavasthApyete | nArthAntArabhUte | kazcidasau kAyendriyabhAga upasthapradezo ya: strIpuruSendriyAkhyAM pratilabhate | yathAkramaM strItvapuMstvayorAdhipatyAt | tatra strIbhAva: stryAkRti: svaraceSTA abhiprAyA:{6. ##Y.## stryAkRtisvaraceSTAbhiprAyA: |} | etaddhi striyA strItvam | puMbhAva: puruSAkRti: svaraceSTA abhiprAyA: | etaddhi puMsa: puMstvam | nikAyasthitisaMklezavyavadAnAdhipatyata: | jIvitaMvedanA: paJca zraddhAdyAzcendriyaM matA: ||3|| nikAyasabhAgasthitau jIvitendriyasyAdhipatyaM saMkleze vedanAnAm | tathAhi sukhAyAM vedanAyAM rAgo’nuzete du:khAyAM pratigho’du:khAsukhAyAmavidyetyuktaM sUtre | vyavadAne zraddhAdInAM paJcAnAm |{7. ##MS.## paJcAnAntathA |} tathAhi tai: klezAzca viSkabhyante{8. ##Y.## viskabhyante |} mArgazcAvAhyate{9. ##MS. looks like## ... zcAcAkSyate |} | ata ete’pi pratyekamindriyamiSTA: | @040 AjJAsyA [##3a. 2A1. VIII##] myAkhyamAjJAkhyamAjJAtAvIndriyaM tathA | uttarottarasaMprAptinirvANAdyAdhipatyata: ||4|| pratyekamindriyamityupadarzanArthaM tathAzabda: | tatrAjJAsyAmIndriyasyAjJendriyasya prAptAvAdhipatyam | AjJendriyasyAjJAtAvIndriyaprAptau AjJAtAvIndriyasya parinirvANe | nahyavimuktacittasyAsti parinirvANamiti | Adizabdo’nyaparyAyadyotanArtha: | katamo’nya: paryAya: | darzana- heyaklezaparihANaM pratyAjJAsyAmIndriyasyAdhipatyam | bhAvanAheyaklezaprahANaM pratyAjJendriyasya | dRSTadharmasukhavihAraM pratyAjJAtAvIndriyasya | vimuktiprItisukhasaMvedanAditi | AdhipatyAdindriyatve’- vidyAdInAmupasaMkhyAnaM karttavyam | avidyAdInAmapi hi saMskArAdiSvAdhipatyamata eSAmapI- ndriyatvamupasaMkhyAtavyam | vAgAdInAM ca | vAkyANipAdapAyUpasthAnAmapi cendriyatvamupasaMkhyA- tavyam | vacanAdAnaviharaNotsargAnandeSvAdhipatyAt | na khalUpasaMkhyAtavyam | yasmAdiheSTam cittAzrayastadvikalpa: sthiti: saMkleza eva ca | saMbhAro vyavadAnaM ca yAvatA tAvadindriyam ||5|| tatra cittAzraya: SaDindriyANi | etacca SaDAyatanaM maulaM sattvadravyam | tasya strIpuruSavikalpa: strIpuruSendriyAbhyAM sthitirjIvitendriyeNa saMklezo vedanA[##3b. 2B1. VIII##]bhi: | vyavadAnasaMbharaNaM{1. ##MS.## sabharaNaM |} paJcabhirvyavadAnaM tribhi: | ato nAvidyAdInAmindriyatvamiSTam | pravRtterAzrayotpattisthitipratyupabhogata: | caturdaza tathA’nyAni nivRtterindriyANi vA ||6|| matavikalpArtho vAzabda: | apare punarAhu: | pravRtterAzraya: SaDindriyANi | utpatti: strIpuruSendriye | tata utpatte: | sthitirjIvitendriyam | tenAvasthAnAt | upabhogo vedanAbhi: | ata etAni caturdazendriyANi | tenaiva prakAreNa nivRtteranyAni | zraddhAdIni{2. ##Y.## zraddhAdayo |} hi nivRtterAzrayA: | AjJAsyAmIndriyaM prabhava: sthitirAjJendriyaM upabhoga AjJAtAvIndriyeNetyata etAva{3. ##MS.## eva tAva.. ##but## va ##seems to be struck off.## |}ntyevendriyANi | ata eva caiSAmeSo’nukrama: | vAcastu nendriyatvaM vacane{4. ##MS.## vacanena |} zikSAvizeSApekSatvAt | pANipAdasya cAdAnaviharaNAdananyatvAt | tadeva hi tadanyathA’nyatra cotpannamAdAnaM viharaNaM cocyate | vinApi ca pANipAdenAdAnaviharaNAduragaprabhRtInAm | pAyorapi nendriyatvamutsarge gurudravyasyAkAze sarvatra patanAt | vAyunA ca tatpreraNAt | @041 upasthasyApi nendriyatvamAnande strIpuruSendriyakRtaM hi tat saukhyamiti | kaNThadantAkSivartmaparva{1. ##Y.## vartmAGguliparva..|}NA- mapi cAbhyavaharaNacarvaNonmeSanimeSAkuJcanavikA-[##4a. 3A. I##]zana{2. ##Y. seems to be## saMkocavikAza |}kriyAsvindriyatvaM prasajyeta | sarvasya vA kAraNabhUtasya svasyAM kriyAyAmityayuktaM vAgAdInAmindriyatvam || tatra cakSurAdInAM puruSendriyaparyantAnAM kRto nirdeza: | jIvitendriyasya viprayuktatvAdvipra- yukteSveva kariSyate nirdeza: | zraddhAdInAM caitteSu kariSyate | sukhAdInAmAjJAsyAmIndriyAdInAM ca karttavya: | so’yaM kriyate | du:khendriyamazAtA{3. ##Y. uses## sAtA ##and## asAtA ##but this MS.## zAtA ##and## azAtA |} yA kAyikI vedanA azAtetyupaghAtikA du:khetyartha: | sukham | zAtA sukhendriyaM kAyikI zAtA vedanA | zAtetyanugrAhikA sukhetyartha: | dhyAne tRtIye tu caitasI sA sukhendriyam ||7|| tRtIye tu dhyAne saiva zAtA vedanA caitasI sukhendriyam | nahi tatra kAyikI vedanA’sti | paJcavijJAnakAyAbhAvAt | anyatra sA saumanasyaM{4. ##MS. drops## na |} tRtIyAddhyAnAdanyatra kAmadhAtau prathame dvitIye ca dhyAne sA caitasikI zAtA vedanA saumanasyendriyam | tRtIye tu dhyAne prItivItarAgatvAt sukhendriyameva sA na saumanasyendriyam | prItirhi saumanasyam | azAtA caitasI puna: |{5. ##MS.## punardaurmanasyaM | upekSA |} daurmanasyamupekSA tu madhyA naivazAtAnAzAtA adu:khAsukhA vedanA madhyetyucyate | sopekSendriyam | kiM kAyikI caitasikItyAha | ubhayI kiM puna: kAraNamiyamabhisamasyaikamindriyaM kriyate | [##4b. 3B. I##] @042 avikalpanAt ||8|| caitasikaM hi sukhadu:khaM prAyeNa vikalpanAdutpadyate na tu kAyikam | viSayavazAdarhatAmapyutpatte: | atastayorindriyatvena bheda: | upekSA tu svarasenAvikalpayata evotpadyate kAyikI caitasikI ce{1. ##Y.## vA |}tyekamindriyaM kriyate | anyathA{2. ##Y. seems to be## anena |} ca kAyikaM sukhamanugRhNAtyanyathA caitasikam | evaM du:khamanyathA kAyikamupahantyanyathA caitasikam | upekSAyAM tveSa vikalpo nAstyata upekSaNaM pratyavikalpanAdabheda: | dRgbhAvanA’zaikSapathe nava trINi mana:sukhasaumanasyopekSA: zraddhAdIni ca paJca | tAni navendriyANi triSu mArgeSu trINIndriyA- Nyucyante | darzanamArge anAjJAtamAjJAsyAmIndriyaM bhAvanAmArge AjJendriyam azaikSamArge AjJAtAvIndriyamiti | kiM kAraNam | darzanamArge hyanAjJAtamAjJAtuM pravRtta: | bhAvanAmArge nAstyapUrvamAjJeyaM tadeva tvAjAnAti zeSAnuzayaprahANArtham | azaikSamArge tvAjJAtamityavagama AjJAtAva: |{3. ##MS.## AjJAtAbhAva: |} so’syAstIti AjJAtAvI | AjJAtamavituM{4. ##MS. looks like## ...macitaM...|} zIlamasyeti vA | kSayAnutpAdi- jJAnalAbhAt | “du:khaM me parijJAtaM na puna: parijJAtavyamiti” tathAbhUtasyendriyamAjJAtAvIndriyam | svabhAvanirdezaM kRtvA prakArabhedo vaktavya: kati [##5a. 3A.II##] sAsravANi katyanAsravANi indriyANItyevamAdi | tatra tAvadyadetadanantaroktamAjJAsyAmIndriyAdikametat amalaM trayam | anAsravamityartha: | malAnAmAsravaparyAyatvAt | rUpINi jIvitaM du:khe sAsravANi rUpANi saptendriyANi jIvitendriyaM du:khadaurmanasyendriye caikAntasAsravANi | rUpINi puna: sapta cakSu:zrotraghrANajihvAkAyastrIpuruSendriyANi rUpaskandhasaMgrahAt | dvidhA nava ||9|| mana:sukhasaumanasyopekSA: zraddhAdIni ca paJca etAni navendriyANi sAsravANyanAsravANyapi | anAsravANyeva zraddhAdInItyeke | uktaM hi bhagavatA “yasyemAni paJcendriyANi sarveNa sarvaM{5. ##Y.## sarvANi |} na santi tamahaM bAhyaM pRthagjanapakSAvasthitaM vadAmI”ti | nedaM jJApakamanAsravANyadhikRtya{6. ##Y.## ...sravatvamadhikRtya |} vacanAt | tathA hyAryapudgalavyavasthAnaM kRtvA yasyemAnItyAha | pRthagjano vA dvividha: | @043 AbhyantarakazcAsamucchinna{1. ##MS.## AbhyantarakathAsamucchinna... ##D.## AbhyantarazrAsamucchinna |}kuzalamUlo bAhyakazca{2. ##D.## bAhyazca |} samucchinnakuzalamUla: | tamadhikRtyAha{3. ##D.## uktaM |} “bAhyaM pRthagjanapakSAvasthitaM vadAmI”ti | uktaM ca sUtre “santi ca{4. ##D. omits## ca |} sattvA loke jAtA loke vRddhAstIkSNendriyA api madhyendriyA api mRdvindriyA apI”tyapravarttita eva dharmacakre | tasmAtsantyeva sAsravANi zraddhAdIni | punazcoktaM “yAvaccAhameSAM [##5b. 2B. II##] paJcAnA- mindriyANAM samudayaM cAstagamaM ca svAdaM{5. ##D.## cAravAdaM |} cAdInavaM ca ni:saraNaM ca yathAbhUtaM nAdhyajJAsiSaM{6. ##D.## nApyajJAsiSaM |} na tAvadahamasmAtsadevakAllokAdi”ti vistara: | na cAnAsravANAM dharmANAmeSa{7. ##Y. omits## dharmmANAm |} parIkSAprakAra: || katIndriyANi vipAka: kati na vipAka: | ekAntena tAvat vipAko jIvitaM atha yadarhan bhikSurAyu:saMskArAn sthApayati tajjIvitendriyaM kasya vipAka: | zAstra uktaM “kathamAyu:saMskArAn sthApayati | arhan bhikSu: RddhimAMzcetovazitvaM prApta: saMghAya vA pudgalAya vA pAtraM vA cIvaraM vA anyatamAnyatamaM vA zrAmaNakaM jIvitapariSkAraM vA dattvA tat praNidhAya prAntakoTikaM caturthaM dhyAnaM samApadyate | sa tasmAt vyutthAya cittamutpAdayati vAcaM ca bhASate yanme bhogavipAkaM tadAyurvipAkaM bhavatviti | tasya yat bhogavipAkaM tadAyurvipAkaM bhavati | yeSAM punarayamabhiprAyo vipAkoccheSaM vipacyata iti | ta Ahu: pUrvajAtikRtasya karmaNo vipAkoccheSam | sa bhAvanAbalenAkRSya pratisaMvedayata” iti | kathamAyu:saMskArA- nutsRjati | tathaiva dAnaM dattvA praNidhAya prAntakoTikaM caturthaM dhyAnaM samApadyate | yanme AyurvipAkaM tat bhogavipAkaM bhavatviti ta-[##6a. 3A. III##]sya tathA bhavati | bhadantaghoSakastvAha | tasminneva Azraye rUpAvacarANi mahAbhUtAni dhyAnavalena saMmukhIkarotyA- yuSo’nukUlAni vairodhikAni ca | evamAyu:saMskArAn sthApayatyevamutsRjatIti | evaM tu bhavitavyam | samAdhiprabhAva eva sa teSAM tAdRzo yena pUrvakarmajaM ca sthitikAlAvedhamindriya- mahAbhUtAnAM vyAvarttayantyapUrvaM ca samAdhijamAvedhamAkSipanti{8. ##Y. omits## Avedham |} | tasmAnna tajjIvitendriyaM vipAkaM tato’nyattu vipAka: | praznAt praznAntaramupajAyate | kimarthamAyu:saMskArAnadhitiSThanti | parahitArthaM zAsanasthityarthaM vA{9. ##Y.## ca |} | te hyAtmana: kSINamAyu: pazyanti | na ca tatrAnyaM zaktaM pazyanti | atha kimarthamutsRjanti | @044 alpaM ca parahitaM jIvite pazyanti rogAbhibhUtaM{1. ##Y. one reading is## rogAdibhUtaM |} cAtmabhAvam | yathoktaM “sucIrNe brahmacarye’smin mArge caiva subhAvite | tuSTa Ayu:kSayAt bhavati rogasyApagame yathA ||” iti{2. ##MS.## yatheti |} | athaitadAyu:saMskArANAM sthApanArthamutsarjanaM vA kva kasya vA{3. ##Y.## ca. |} veditavyam | manuSyeSveva triSu dvIpeSu strIpuruSayorasamayavimuktasyArhata: prAntakoTikadhyAnalAbhina: | tasya hi samAdhau{4. ##Y. adds## ca |} vazitvam | klezaizcAnupastabdhA santati: | sUtra uktam “bhagavAn jIvitasaMskArAnadhiSThAyAyu:- saMskArAnutsRSTavAn” | teSAM ko [##6b. 3B. III##] vizeSa: | na kazcidityeke | tathA hyuktam “jIvitendriyaM katamat | traidhAtukamAyuri”ti | pUrvakarmaphalamAyu:saMskArA: pratyutpannakarmaphalaM jIvitasaMskArA ityapare | yairvA nikAyasabhAgasthitista Ayu:saMskArA: | yaistu kAlAntaraM jIvati te jIvitasaMskArA iti | bahuvacanaM bahUnAmAyurjIvitasaMskArakSaNAnA- mu{5. ##Y.## jIvitasaMskArANAm |}tsarjanAdhiSThAnAt | nahyekasya kSaNasyotsarjanamadhiSThAnaM cAsti{6. ##Y.## utsarjane’dhiSThAne vA prAyojanamasti |} | na ca kAlAntarasthAvarameka- mAyurdravyamiti dyotanArthamityeke | bahuSveva saMskAreSvAyurAkhyA nAstyekamAyurdravyam | anyathA{7. ##Y. adds## hi |} naiva saMskAragrahaNamakariSyadityapare | kimarthaM punarbhagavatA Ayu:saMskArA utsRSTAzcA- dhiSThitAzca | maraNavazitvajJApanArthamutsRSTA jIvitavazitvajJApanArthamadhiSThitA: | traimAsyameva nordhvam | vineyakAryAbhAvAt | yaccApi tat pratijJAtam “evaMbhAvitairahaM caturbhirRddhi-{8. ##MS.## caturbhI Rddhi... |}- pAdairAkAGkSan kalpamapi tiSTheyaM kalpAvazeSamapI”ti | tasyApi saMpAdanArtham | skandhamaraNa- mArayornirjayArthamiti vaibhASikA: | bodhimUle klezadevaputramArau nirjitAviti || niSThitamAnu- SaGgikam || prakRtamevArabhyate | dvedhA dvAdaza katamAni dvAdaza | antyASTakAdRte | [##7a. 3A. IV##] daurmanasyAcca antyamaSTakaM zraddhAdIni daurmanasyaM ca varjayitvA | jIvitendriyAdanyAni dvAdaza dvividhAni{9. ##Y. adds## indriyANi |} @045 vipAkazcAvipAkazca | tatra cakSurAdIni saptaupacayikAni avipAka: | zeSANi vipAka: | manodu:khasukhasaumanasyopekSendriyANi kuzalakliSTAnya{1. ##Y. one reading adds## tAni |}vipAka: | airyApathikazailpasthAnika- nairmANikAni ca yathAyogam | zeSANi vipAka: | jIvitendriyaM cakSurAdIni dvAdaza hitvA zeSANyavipAka iti siddham | yadi daurmanasyendriyaM na vipAka iti sUtraM kathaM nIyate “trINi kAryANi | saumanasyavedanIyaM karma daurmanasyavedanIyaM karma upekSAvedanIyaM karme”ti saMprayogavedanIyatAmadhikRtyoktam | daurmanasyena saMprayuktaM karma daurmanasyavedanIyam | yathA sukhasaMprayukta: sparza: sukhavedanIya: | saumanasyopekSAvedanIye api tarhi karmaNI evaM bhaviSyata: | yathecchasi tathA’stu | saMprayoge’pi na doSa: vipAke’pi na doSa: | agatyA hyetadevaM gamyeta | kA punaratra yuktirdaurmanasyaM na vipAka iti | daurmanasyaM hi parikalpavizeSairutpAdyate{2. ##Y.## vyutpAdyate |} ca vyupazAmyate ca | na caivaM vipAka: | saumanasyamapyevaM na syAdvipAka: | yadi tarhi daurmanasyaM vi-[7b. 2B. IV##]pAka: syAdAnantaryakAriNAM tannimittaM{3. ##MS.## tanni |} daurmanasyotpAdAttatkarma vipakvaM syAt | saumanasyamapyevam | yadi saumanasyaM vipAka: syAt puNyakAriNAM tannimittaM saumanasyotpAdAttatkarma vipakvaM syAt | vItarAgANAM{4. ##Y.## vItarAgAdInAM |} tarhi daurmanasyAsaMbhavAt | na caivaM vipAka: | saumanasyamapyeSAmavyAkRtaM kIdRzaM vipAka: syAt | yAdRzaM tAdRzamastu | sati tu saMbhave saumanasyasyAsti vipAkAvakAzo na daurmanasyasya | sarvathA’samudAcArAditi nAstyevaM daurmanasyaM vipAka iti vaibhASikA: | tatra jIvitendriyASTamAni sugatau kuzalasya vipAko durgatAvakuzalasya | manaindriyamubhayorubhayasya | sukhasaumanasyopekSendriyANi kuzalasya | du:khendriyamakuzalasya | sugatAvubhayavyaJjanasyAkuzalena tatsthAnapratilambha: | natvindriyasya kuzalAkSepAt | gatametad | idaM nu vaktavyam | katIndriyANi savipAkAni katyavipAkAni | yadetat daurmanasyamanantaroktaM tattvekaM savipAkaM tadekaM savipAkameva | tuzabda evakArArtho bhinnakramazca veditavya: | nahi tadavyAkRtamasti nApyanAsravamasamAhitatvAt | ato nAstyavipAkaM daurmanasyam | daza dvidhA{5. ##MS.## dazavidhA |} ||10|| savipAkAnyavipAkAni ca | katamAni daza | @046 [##8a. 3A. V##] mano’nyavittizraddhAdIni anyavittigrahaNAt daurmanasyAdanyat veditaM{1. ##MS.## ...danyatveditaM |} gRhyate | zraddhAdIni zraddhAvIryasmRtisamAdhiprajJA: | tatra mana:sukhasaumanasyopekSA akuzalA: kuzalA: sAsravAzca savipAkA: | anAsravA avyAkRtAzcAvipAkA: | du:khendriyaM kuzalAkuzalaM savipAkamavyAkRtamavipAkam | zraddhAdIni sAsravANi | savipAkAnyanAsravANyavipAkAni | anyadavipAkamiti siddham | kati kuzalAni katyakuzalAni katyavyAkRtAni | ekAntena tAvat aSTakaM kuzalaM paJca zraddhAdIni trINi cAjJAsyAmIndriyAdIni | dvidhA | daurmanasyaM kuzalaM cAkuzalaM ca | mano’nyA ca vittistredhA kuzalAkuzalAvyAkRtAni | anyadekadhA ||11|| kiMcidanyat | jIvitASTamaM cakSurAdi | etadavyAkRtameva || katamadindriyaM katamadhAtvAptameSAmindriyANAm | kAmAptamamalaM hitvA kAmapratisaMyuktaM tAvadindriyaM veditavyam | ekAntAnAsravamAjJAsyAmIndriyAditrayaM hitvA | taddhyapratisaMyuktameva | rUpAptaM strIpumindriye | du:khe ca hitvA amalaM ceti varttate | du:khe iti du:khadaurmanasye | tatra maithunadharmavairAgyAdazobhAkaratvAcca rUpadhAtau strIpuruSendriye na sta: | kathamidAnIM puruSAsta ucyante | [##8b. 3B. V##] kvocyante | sUtre | “asthAnamanavakAzo yat strI brahmatvaM kArayiSyati | nedaM sthAnaM vidyate | sthAnametat vidyate yat puruSa” iti | anya: puruSabhAvo{2. ##Y. adds## asti |} ya: kAmadhAtau puruSANAM bhavati | du:khendriyaM nAstyAzrayasyAcchatvAdakuzalAbhAvAcca | daurmanasyendriyaM nAsti zamatha- snigdhasantAnatvAdAghAtavastvabhAvAcca | @047 ArUpyAptaM sukhe cApohya rUpi ca ||12|| strIpuruSendriye{1. ##Y.## strIpumindriye |} du:khe cAmalaM{2. ##Y. adds## ca |} hitveti varttate | kimavaziSyate | manojIvitopekSendriyANi zraddhAdIni ca paJca | etAnyArUpyapratisaMyuktAni santi nAnyAni | katIndriyANi darzanaprahAtavyAni kati bhAvanAprahAtavyAni katyaprahAtavyAni | manovittitrayaM tredhA katamad vittitrayam | sukhasaumanasyopekSA: | dviheyA durmanaskatA | daurmanasyaM dvAbhyAM praheyaM darzanabhAvanAbhyAm | nava bhAvanayA heyAnItyadhikAra: | jIvitASTamAni cakSurAdIni du:khendriyaM ca bhAvanAheyAnyeva | paJca tvaheyAnyapi zraddhAdIni paJca bhAvanAheyAnyapyaheyAnyapi | sAsravAnAsravatvAt | na trayam ||13|| trayaM naiva praheyamAjJAsyAmIndriyAdikamanAsravatvAt | nahi nirdoSaM prahANArham | ukta: prakArabheda: | lAbha idAnIM vaktavya: | katIndriyANi ka-[##9a. 3A. VI##]smindhAtau vipAka: prathamato labhyante | kAmeSvAdau vipAko{3. ##Y. G.## vipAkau |} dve labhyate{4. ##Y. G.## labhyete |} kAyendriyaM jIvitendriyaM ca | te puna: nopapAdukai: | upapAdukapratiSedhAdaNDajajarAyujasaMsvedajairiti veditavyam | kasmAnna manaupekSendriye | pratisandhikAle{5. ##MS.## kAla |} tayoravazyaM kliSTatvAt | athopapAdukai: kati labhyante | tai: SaD vA yadyavyaJjanA bhavanti | yathA prAthamakalpikA: | katamAni SaT | cakSu:zrotraghrANajihvAkAya- jIvitendriyANi | @048 sapta vA yadyekabyaJjanA bhavanti | yathA devAdiSu | aSTau vA yadyubhayavyaJjanA bhavanti | kiM punarubhayavyaJjanA apyupapAdukA bhavanti | bhavantyapAyeSu{1. ##MS.## bhavatyapAyeSu |} | evaM tAvat kAmadhAtau | atha rUpadhAtAvArUpyadhAtau ca kathamityAha | SaDrUpeSu kAmapradhAnatvAt kAmadhAtu: kAmA iti nirdizyate | rUpapradhAnatvAd rUpadhAtU rUpANIti{2. ##Y.## rUpANIti rUpadhAtu: |} | sUtre’pyuktaM “ye’pi te bhikSava:{3. ##Y. omits## bhikSava: |} zAntA vimokSA atikramya rUpANyArUpyA” iti | tatra rUpadhAtau SaDindriyANi vipAka: prathamato labhyante | yAnyeva kAmadhAtAvavyaJjanairupapAdukai: ekamuttare ||14|| rUpadhAtorArUpyadhAturuttara: | samApattitazca paratvAdupapattitazca pradhAnataratvAt | tasmin ekameva jIvitendriyaM vipAka: prathamato labhyate nA-[##9b.3B. VI##]nyat | ukto lAbha: | tyAga idAnIM vaktavya: | kasmindhAtau mriyamANa: katIndriyANi nirodhayatIti nirodhayatyuparamAnnArUpye jIvitaM mana: | upekSAM caiva rUpe’STau rUpadhAtau mriyamANo’STau nirodhayati | tAni ca trINi cakSurAdIni paJca | sarve hyupapAdukA: samagrendriyA upapadyante mriyante ca | kAme daza navASTa vA ||15|| kAmadhAtau mriyamANa ubhayavyaJjano dazendriyANi nirodhayati | tAni cASTau strIpuruSendriye ca | ekavyaJjano nava | avyaJjano’STau | sakRnmaraNa eSa nyAya: | kramamRtyau{4. ##Y.## ... mRtyostu |} tu catvAri krameNa tu mriyamANazcatvArIndriyANi nirodhayati | kAyajIvitamanaupekSendriyANi | nahyeSAM pRthagnirodha: | eSa ca nyAya: kliSTAvyAkRtacittasya maraNe veditavya: | yadA tu kuzale cetasi sthito mriyate tadA @049 zubhe sarvatra paJca ca | kuzale cetasi mriyamANa: sarvatra yathoktamindriyANi nirodhayati | zraddhAdIni ca paJcAdhikAni | eSAM kuzale cetasyavazyaMbhAva: | evamArUpyeSvaSTau nirodhayati rUpeSu trayodazeti vistareNa gaNanIyam | indriyaprakaraNe sarva indriyadharmA vicAryante | atha katamacchrAmaNyaphalaM katibhirindriyai: prApyate | navAptirantya[##10A. 3A. VII##] phalayo: navabhirindriyai: prAptirantyaphalayo: | ke punarantye | srota{1. ##MS. here and later on## zrota |} ApattiphalamarhattvaM ca | ke madhye | sakRdAgAmiphalamanAgAmiphalaM ca | tatra srotaApattiphalasya zraddhAdibhirAjJAtAvIndriya- varjyairmanaupekSendriyAbhyAM ceti navabhi: | AjJAsyAmIndriyamAnantaryamArge veditavyamAjJendriyaM ca vimuktimArge | ubhAbhyAM hi tasya prAptirvisaMyogaprApterAvAhakasannizrayatvAdyathAkramam | arhattvamasya puna: zraddhAdibhirAjJAsyAmIndriyavarjyairmanaindriyeNa sukhasaumanasyopekSendriyANAM cAnyatameneti navabhi: | saptASTanavabhirdvayo: ||16|| sakRdAgAmyanAgAmiphalayo: pratyekaM saptabhiraSTabhirnavabhizcendriyai: prApti: | kathaM kRtvA | sakRdAgAmiphalaM tAvadyadyAnupUrvika:{2. ##MS.## tAvadyAnupUrvika: |} prApnoti sa ca laukikena mArgeNa tasya saptabhirindriyai: prApti: | paJcabhi: zraddhAdibhirupekSAmanaindriyAbhyAM ceti | atha lokottareNa mArgeNa tasyASTabhirindriyai: prApti: | AjJendriyamaSTamaM bhavati | atha bhUyovItarAga: prApnoti tasya navabhiryeneva{3. ##Y.## yenaiva ##D.## yaireva |} srotaApattiphalasya | anAgAmiphalaM yadyAnupUrvika: prApnoti sa ca laukikena mArgeNa tasya saptabhirindriyai: prApti: | yathA sakR-[##10b. 3B. VII##]dAgAmiphalasya | atha lokottareNa mArgeNa tasyASTabhistathaiva | atha vItarAga: prApnoti tasya navabhi: | yathA srotaApattiphalasya | ayaM tu vizeSa: | sukhasaumanasyopekSendriyANAmanyatamaM{4. ##D.## anyatamad |} bhavati | nizrayavizeSAt | yadApyayamAnupUrviko navame vimuktimArge tIkSNendriyatvA{5. ##D. omits## tIkSNendriyatvAt |}ddhyAnaM pravizati laukikena mArgeNa tadApyaSTAbhirindriyairanAgAmiphalaM prApnoti | tatra{6. ##D.## tasya |} hi navame vimuktimArge saumanasyendriyamaSTamaM bhavatyAnantaryamArge tUpekSendriyameva nityamubhAbhyAM ca tasya prApti: | atha lokottareNa pravizati tasya navabhirindriyai: prApti: | AjJendriyaM navamaM bhavati | yattarhyabhidharma @050 uktaM “katibhirindriyairarhattvaM prApnotItyAha ekAdazabhiriti” | tat kathaM navabhirityucyate | navabhireva tat prApnoti | ekAdazabhirarhattvamuktaM tvekasya saMbhavAt | asti saMbhavo yadeka: pudgala: parihAya parihAya sukhasaumanasyopekSAbhirarhattvaM prApnuyAdata ekAdaza- bhirityuktam | natu khalu saMbhavo’sti sukhAdInAmekasmin kAle | kathamanAgAmino’pyeSa prasaGgo na bhavati | nahyasau parihINa: kadAcitsukhendriyeNa prApnoti na ca vItarAgapUrvI parihIyate | tadvairAgyasya [##11a. 3A. VIII##]dvimArgaprApaNAt | idaM vicAryate | katamenendriyeNa samanvAgata: katibhi: avazyaM samanvAgato bhavati | tatra upekSAjIvitamanoyukto’vazyaM trayAnvita: ||17|| ya eSAmupekSAdInAmanyatamena samanvAgata: so’vazyaM tribhirindriyai: samanvAgato bhavatyebhireva | nahyeSAmanyo’nyena vinA samanvAgama:{1. ##D.## samanvAgata: |} | zeSaistvaniyama: | syAtsamanvAgata: syAdasamanvAgata: | tatra tAvaccakSu:zrotraghrANajihvendriyai{2. ##D.## cakSurAdibhi: saptabhi: |}rArUpyopapanno{3. ##Y.## ArUpyadhAtUpapanno |} na samanvAgata: | kAmadhAtau ca yenApratilabdha- vihInAni | {4. ##D. omits## kAyendriyeNA... evaM puruSendriyeNa |} kAyendriyeNArUpyopapanno na samanvAgata: | strIndriyeNa rUpArUpyopapanna: | kAmadhAtau yenApratilabdhavihInam | evaM puruSendriyeNa{4. ##D. omits## kAyendriyeNA... evaM puruSendriyeNa |} | sukhendriyeNa caturdhyAnArUpyopapanna:{5. ##D.## caturthadhyAnAdyupapanna: |} pRthagjano{6. ##Y.## pRthagjanA: |} na samanvAgata:{7. ##Y.## samanvAgatA: |} | saumanasyendriyeNa tRtIyacaturthadhyAnArUpyopapanna:{8. ##Y. D.## ...pannA: |} pRthagjana{9. ##D.## pRthagjanA: |} eva | du:khendriyeNa rUpArUpyopapanna:{10. ##D.## ...pannA: |} | daurmanasyena kAmavItarAga: | zraddhAdibhi: samucchinnakuzalamUla: | AjJAsyAmIndriyeNa pRthagjanaphalasthAnasamanvAgatA: | AjJendriyeNa pRthagjanadarzanAzaikSamArgasthA: | AjJAtAvIndriyeNa pRthagjanazaikSyA asamanvAgatA: | apratiSiddhAsvavasthAsu yathoktasamanvAgato veditavya: | caturbhi: sukha [##11b. 3B. VII##] kAyAbhyAM ya: sukhendriyeNa samanvAgata: so’vazyaM caturbhirindriyaistaizca tribhirupekSAdibhi: sukhendriyeNa ca | ya: kAyendriyeNa so’pi caturbhistaizca tribhi: kAyendriyeNa ca | @051 paJcabhizcakSurAdimAn | yazcakSurindriyeNa so’vazyaM paJcabhirupekSAjIvitamana:kAyendriyaistena ca | evaM zrotraghrANajihvendriyai- rveditavyam | saumanasyI ca yazcApi saumanasyendriyeNa so’vazyaM paJcabhirupekSAjIvitamana:sukhasaumanasyai: | dvitIyadhyAnaja- stRtIyadhyAnAlAbhI katamena sukhendriyeNa samanvAgato bhavati | kliSTena tRtIyadhyAnabhUmikena | du:khI tu saptabhi: yo du:khendriyeNa so’vazyaM saptabhi: kAyajIvitamanobhizcaturbhirvedanendriyai: | strIndriyAdimAn{1. ##MS.## ....mAnaSTAbhi:|} ||18|| aSTAbhi: ya: strIndriyeNa samanvAgata: so’vazyamaSTabhi: taizca saptabhi: strIndriyeNa ca | Adizabdena puruSendriyadaurmanasyazraddhAdInAM saMgraha: | tadvAnapi pratyekamaSTAbhi: samanvAgato bhavati | taizca saptabhiraSTamena ca puruSendriyeNa | evaM daurmanasyendriyeNa | zraddhAdimAMstu taizca paJcabhi- rupekSAjIvitamanobhizca | ekAdazabhistvAjJAjJAte{2. ##MS.## ...stvAjJAte...|}ndriyAnvita: | AjJAta{3. ##MS.## ajJAtendriyaM |} indriyamAjJAtendriyam | ya AzatendriyeNa sa-[##12a. 3A1. I##]manvAgata:{4. ##MS. seems to omit## samanvA gata: |} so’vazyamekAdazabhi: sukhasaumanasyopekSAjIvitamana:zraddhAdibhirAjJendriyeNa ca | evamAjJA{5. ##MS. drops## jJA |} tAvI- ndriyeNApi | taireva dazabhirAjJAtAvIndriyeNa ca | AjJAsyAmIndriyopetastrayodazabhiranvita: ||19|| katamaistrayodazabhi: | manojIvitakAyendriyai: catasRbhirvedanAbhi: zraddhAdibhirAjJAsyAmIndriyeNa ca || atha ya: sarvAlpai: samanvAgata: sa kiyadbhirindriyai: | sarvAlpairni:zubho’STAbhirvinmana:kAyajIvitai:{6. ##MS.## jIvitairyakta: |} | yukta: samucchinnakuzalamUlo ni:zubha: | sa sarvAlpairaSTAbhirindriyai: samanvAgata: | paJcabhirvedanAdibhi: @052 kAyamanojIvitaizca | vedanA hi vit vedayata iti kRtvA | vedanaM yA yit | yathA saMpadanaM saMpat | yathA ca ni:zubha: sarvAlpairaSTAbhirindriyairyukta: bAlastathArUpye bAla iti pRthagjanasyAkhyA | katamairaSTAbhi: | upekSAyurmana:zubhai: ||20|| upekSAjIvitamanobhi: zraddhAdibhizca | ekAntakuzalatvAt zraddhAdIni zubhagrahaNena gRhyante | AjJAsyAmIndriyAdInAmapi grahaNaprasaGga: | na | aSTAdhikArAdbAlAdhikArAcca || atha ya: sarvabahubhirindriyai: samanvAgata: sa kiyadbhi: | bahubhiryukta ekAnnaviMzatyA’malavarjitai: | anA-[##12b. 3B1. I##] sravANi trINi varjayitvA | sa puna:{1. ##MS.## punardviliMga: |} dviliGga: dvivyaJjano ya: samagrendriya: ekAnnaviMzatyA samanvAgata: | kazcApara: | Aryo rAgI{2. ##G.## AryarAgo |} avItarAgo’pi zaikSa: sarvabahubhirekAnnaviMzatyA samanvAgata: | ekaliGgadvyamalavarjitai: ||21|| ekaM vyaJjanaM dve cAnAsrave varjayitvA | AjJAtAvIndriyaM{3. ##MS.## ajJAtA...|} dvayozcAnyatarat | ukta indriyANAM dhAtuprabhedaprasaGgenAgatAnAM vistareNa prabheda: || idamidAnIM vicAryate | kimete saMskRtA dharmA yathA bhinnalakSaNA evaM bhinnotpAdA utAho niyatasahotpAdA api kecitsanti | santItyAha | sarva ime dharmA: paJca bhavanti | rUpaM cittaM caitasikAzcittaviprayuktA: saMskArA asaMskRtaM ca | tatrAsaMskRtaM naivotpadyate{4. ##D.## nodeti na ca vyeti |} | rUpiNAM tu dharmANAmayaM niyama: | kAme’STadravyako’zabda: paramANuranindriya: | sarvasUkSmo hi rUpa{5. ##MS.## rUpaM |}saMghAta: paramANurityucyate | yato nAnyataro vijJAyeta | sa kAmadhAtA- vazabdako’nindriyazcASTadravyaka utpadyate nAnyatamena hIna: | aSTo dravyANi catvAri @053 mahAbhUtAni catvAri copAdAyarUpANi rUpagandharasaspraSTavyAni | sendriyastu paramANura- zabdako navadravyaka utpadyate dazadravyako [##13a. 3A1. II##] vA | tatra tAvat kAyendriyI navadravya: kAyendriyamatrAstIti so’yaM kAyendriyI | tatra nava dravyANi | tAni cASTau kAyendriyaM ca | dazadravyo’parendriya: ||22|| aparamindriyaM yatra paramANau tatra daza dravyANi | tAnyeva nava cakSu:zrotraghrANajihvendriyANAM cAnyatamam{1. ##MS.##...tamat |} | sazabdA: punarete paramANava utpadyamAnA yathAkramaM navadazaikAdaza{2. ##MS.##...daza ekAdaza |} dravyakA utpadyante | asti hIndriyAvinirbhAgI{3. ##Y. one reading was## avinirbhogI |} zabdo’pi ya upAttamahAbhUtahetuka: | kathamihAvinirbhAge{4. ##Y. omits## iha |} bhUtAnAM kazcideva saMghAta: kaThina utpadyate kazcideva drava uSNo vA samudIraNo vA | yadyatra paTutamaM prabhAvata udbhUtaM tasya tatropalabdhi: | sUcItUnI{5. ##Y.## tulI |}kalApasparzavat saktulavaNacUrNarasavacca | kathaM punasteSu zeSAstitvaM gamyate | karmata: saMgrahadhRtipaktivyUhanAt | pratyayalAbhe ca sati kaThinAdInAM{6. ##MS.## kaThinAM | ##Y. one reading adds## dravadravyANAM ca |} dravaNA{7. ##MS.## dravANA |}dibhAvAt apsu zaityAtizayAdauSNyaM gamyata ityapare | avyatibhede’pi tu syAcchaityAtizaya: | zabdavedanAtizayavat | vIjatasteSu teSAM bhAvo na svarUpata ityapare | “santyasmin dAruskandhe vividhA dhAtava” iti vacanAt | kathaM vAyau varNasadbhAva: | zraddhAnIya eSo’rtho nAnumAnIya: | saMspandato{8. ##MS.## saMpandato | ##Y.## saMsargato |} gandhagrahaNAt tasya varNAvyabhicArAt | [##13b. 3B1. II##] rUpadhAtau gandharasayorabhAva uktastena tatratyA: paramANava: SaTsaptASTadravyakA ityuktarUpatvAt na punarucyante | kiM punaratraM dravyameva dravyaM gRhyate AhosvidAyatanam | kiM cAta: | yadi dravyameva dravyaM gRhyate atyalpamidamucyate aSTadravyako navadazadravyaka iti | avazyaM hi taddavyasaMsthAnenApi bhavitavyam | tasyApi paramANusaMcitatvAt | gurutvalaghutvayozcAnyatareNa zlakSNatvakarkazatvayozca | zItenApi kvacit jighatsayA pipAsayA ca | athApyAyatanadravyaM gRhyate ayivahvidamucyate aSTadravyaka iti | caturdravyako hi vaktavyo yAvatA bhUtAnyapi spraSTavyAyatanam | kiMcidatra dravyameva dravyaM gRhyate yadAzrayabhUtaM kiMcidatrAyatanaM dravyaM gRhyate yadAzritabhUtam | evamapi bhUyAMsi{9. ##MS.## bhUyAnsi |} bhUtadravyANi bhavantyupAdAyarUpANAM pratyekaM bhUtacatuSkAzritatvAt | @054 atra{1. ##Y.## tatra |} punarjAtidravyaM gRhyate | bhUtacatuSkAntarANAM svajAtyanatikramAt | ka: punaryatsa evaM vikalpena vaktum | cchandato’pi{2. ##Y. omits## api |} hi vAcAM pravRttirarthastu parIkSya: | ukto rUpiNAM sahotpAdaniyama: | zeSANAM vaktavyastatra tAvat cittaM{3. ##G.## citta |} caittA: sahAvazyaM nahyete vinA’nyonyaM bhavitumutsahante | sarvaM saMskRtalakSaNai: | sahAvazyamiti varttate | yatkiM-[##14a.3A1. III##] cidutpadyate rUpaM cittaM caitasikA {4. ##Y. adds## citta |}viprayuktA vA{5. ##Y.## ca |} sarvaM saMskRtalakSaNai: sArdhamutpadyate | prAptyA vA prAptyA saha sattvAkhyamevotpadyate nAnyaditi vikalpArtho vAzabda: | caittA ityucyante | ka ime caittA: | paJcadhA caittA mahAbhUmyAdibhedata: ||23|| paJca prakArAzcaittA mahAbhUmikA: kuzalamahAbhUmikA: klezamahAbhUmikA: akuzalamahAbhUmikA: parIttaklezamahAbhUmikAzca | bhUmirnAma gativiSaya: | yo hi yasya gativiSaya: sa tasya bhUmirityucyate | tatra mahatI bhUmireSAmiti mahAbhUmikA: ye sarvatra cetasi bhavanti | ke puna: sarvatra cetasi bhavanti | vedanA cetanA saMjJA cchanda: sparzo mati: smRti: | manaskAro’dhimokSazca samAdhi: sarvacetasi ||24|| ime kila daza dharmA: sarvatra cittakSaNe samagrA bhavanti | tatra vedanA trividho’nubhava: | sukho du:kho’du:khA{6. ##MS.##... du:kha|}sukhazca | cetanA cittAbhisaMskAro{7. ##MS.## ...saMskArA |} manaskarma | saMjJA saMjJAnaM viSaya- nimittodgraha:{8. ##MS.## nimitotgraha:| ##Y.## nimittagrAha:|} | cchanda: karttRkAmatA | sparza indriyaviSayavijJAnasannipAtajA spRSTi: | mati: prajJA dharmapravicaya: | smRtirAlambanAsapramoSa: | manaskArazcetasa Abhoga: | adhimokSo'dhimukti: | samAdhizcittasyaikAgratA | sUkSmo hi cittacaittAnAM vizeSa: | sa eva{9. ##Y.## eSa |} du:pariccheda: pra-[##14b. 3B1. III##]bAheSvapi{10. ##Y.## prabandheSvapi |} tAvat kiM puna: kSaNeSu | rUpiNInAmapi @055 tAvadoSadhInAM{1. ##Y.omits## tAvat |} bahurasAnAM kAsAMcidindriyagrAhyA rasavizeSA duravadhArA bhavanti kiM punarye dharmA arUpiNo buddhigrAhyA: | kuzalA mahAbhUmireSAM ta ime kuzala{2. ##MS.## kuzalA |}mahAbhUmikA ye sarvadA kuzale cetasi bhavanti | ke punasta iti | zraddhA’pramAda: prazrabdhirupekSA hrIrapatrapA | mUladvayamahiMsA{3. ##MS.##...hinsA |} ca vIryaM ca kuzale sadA ||25|| ime daza dharmA: kuzale cetasi nityaM bhavanti | tatra zraddhA cetasa: prasAda: | satyaratnakarma – phalAbhisaMpratyaya ityapare | apramAda: kuzalAnAM dharmANAM bhAvanA | kA punastebhyo’nyA bhAvanA | yA teSvavahitatA{4. ##MS.## bhAvanA yA smai teSvavahitAtA |} | cetasa ArakSeti nikAyAntarItA: sUtre paThanti | prazrabdhizcitta- karmaNyatA | nanu ca sUtre kAyaprazrabdhirapyuktA | na khalu noktA | sA tu yathA kAyikI vedanA tathA veditavyA | kathaM sA bodhyaGgeSu yokSyate | tatra tarhi kAyakarmaNyataiva kAyikI prazrabdhirveditavyA | kathaM sA bodhyaGgamityucyate | bodhyaGgAnukUlyAt | sA hi kAyakarmaNyatA cittakarmaNyatA bodhyaGgamAvahati | asti puna: kvacit anyatrApyevaM{5. ##MS.## atrApyevaM |} dRzyate | astItyAha | tadyathA prIti: prItisthAnIyAzca dharmA: prItisaMbodhyaGga{6. ##D.## prItibodhyaMga |}muktaM bhagavatA | {7. ##D. omits## pratigha....nivaraNamuktam |}pratigha: pratigha- [##15a. 3A1. IV##] nimittaM ca vyApAdanivaraNamuktam{7. ##D. omits## pratigha....nivaraNamuktam |} | samyakdRSTisaMkalpavyAyAmAzca{8. ##D. adds## prajJAnukUlyAt |} prajJAskandha uktA: | naca saMkalpavyAyAmau prajJAsvabhAvau tasyAstvanuguNAviti tAcchabdyaM labhete | evaM kAyaprazrabdhirapi bodhyaGgAnuguNyAdbodhyaGgazabdaM labhate | upekSA cittasamatA cittAnA- bhogatA | kathamidAnImetadyokSyate | “tatraiva citte AbhogAtmako manaskAro’nAbhogAtmikA copekSe”ti | nanu coktaM “durjJAna eSAM vizeSa” iti | asti hi nAma durjJAnamapi jJAyate | idaM tu khalvatidurjJAnaM yadvirodhe’pyavirodha iti | anyatrAbhogo’nyatrAnAbhoga iti ko’tra virodha: | na tarhIdAnImekAlambanA: sarve saMprayuktA: prApnuvanti | evaMjAtIya- kamatrAnyadapyAyAsyatIti yastasya naya: so’syApi veditavya: | hrIrapatrApyaM ca pazcAdvakSyate | mUladvayaM dve kuzalamUle alobhAdveSau | amoho’pyasti sa tu prajJAtmaka: | prajJA ca mahAbhUmiketi nAsau kuzalamahAbhUmika evocyate | avihiMsA aviheThanA vIryaM cetaso’bhyutsAha: | @056 uktA: kuzala{1. ##MS.## kuzalA |}mahAbhUmikA: | mahatI bhUmirmahAbhUmi: | klezA mahAbhUmireSAM ta ime klezamahAbhUmikA ye dharmA: sadaiva kliSTe cetasi bhavanti | ke punaste sadaiva kliSTe cetasi bhavanti | moha: pramAda: kauzIdyamA[##15b. 3B1. IV##]zraddhyaM styAnamuddhava: | kliSTe sadaiva tatra moho nAmAvidyA’jJAnamasaMprakhyAnam | pramAda: kuzalAnAM dharmANAmabhAvanA’pramAda{2. ##Y. adds## bhAvanA |}vipakSo{3. ##D.## bhAvanAvipakSabhUto |} dharma: | kauzIdyaM cetaso nAbhyutsAho vIryavipakSa: | AzraddhyaM cetaso’prasAda: zraddhAvipakSa: | styAnaM katamat | yA kAyagurutA cittagurutA kAyAkarmaNyatA cittAkarmaNyatA | kAyikaM styAnaM caitasikaM styAnamityuktamabhidharme | kathaM caitasiko dharma: kAyika ityucyate | yathA kAyikI vedanA | auddhatyaM punazcetaso’vyupazama: | itIme SaT klezamahAbhUmikA: | nanu cAbhidharme daza klezamahAbhUmikA: paThyante | “AzraddhyaM kauzIdyaM muSitasmRtitA cetaso vikSepa: avidyA asaMprajanyamayonizomanaskAro{4. ##D.## manasikAro |} mithyAdhimokSa auddhatyaM pramAdazce”ti | prAptijJo devAnAM priyo na tviSTijJa: | kA punaratreSTi: | muSitasmRtivikSepAsaMprajanyAyonizomanasikAramithyAdhimokSA mahAbhUmikatvAt na klezamahAbhUmikA evAvadhAryante | yathaivAmoha: kuzalamahAbhUmiko nAvadhAryate prajJAsvabhAvatvAt | smRtireva hi kliSTA muSitasmRtitA | samAdhireva kliSTo vikSepa ityevamAdi | ata evocyate “ye mahA-[##16a. 3A1. V##]bhUmikA: klezamahAbhUmikA api ta” iti | catuSkoTika: | prathamA koTirvedanA cetanA saMjJA cchanda: sparzazca | dvitIyA’zrAddhyaM kauzIdyamavidyA auddhatyaM pramAdazca | tRtIyA muSitasmRtyAdaya:{5. ##Y. omits## muSita |} paJca kliSTA yathoktA: | caturthyetAnAkArAn sthApayitveti | kecittu mithyAsamAdheranyacetaso vikSepamicchanti | teSAmanyathA catuSkoTika: | styAnaM punariSyate sarvaklezasaMprayogIti klezamahAbhUmikeSu tasyApAThe kasyAparAdha: | evaM tvAhu: paThitavyaM bhavetsamAdhyanuguNatvAttu na paThitam | kSiprataraM kila styAnacarita: samAdhimutpAdayennauddhatyacarita iti | ka: punastyAnacarito yo nauddhatyacarita: ko vA auddhatyacarito yo na styAnacarita: | nhyete jAtu sahacariSNutAM{6. ##MS.## sahacariSNutA |} jahIta: | tathApi yadyasyAdhimAtraM sa taccarito jJAtavya: | ata: SaDeva klezamahAbhUmikA: siddhyanti | ete hi sadA kliSTa eva cetasi bhavanti nAnyatra || @057 akuzale tvAhrIkyamanapatrapA ||26|| akuzale tu cetasyAhrIkyamanapatrApyaM ca nityaM bhavata ityetau dvau dharmAvakuzalamahAbhUmikAvucyete | tayozca pazcAllakSaNaM vakSyate |} krodhopanAhazAThyerSyApradAsamrakSamatsarA: | mAyAmada{1. ##MS.## dama |}vihiMsAzca parittakle–[##16b. 3B1. V##] zabhUmikA: ||27|| parIttaklezA{2. ##MS.##...kleza |} bhUmireSAM ta ime parittaklezabhUmikA avidyAmAtreNa bhAvanAheyena manobhUmikenaiva ca saMprayogAt | eSAM tu nirddeza upaklezeSu kariSyate | uktA ime paJcaprakArAzcaittA: | anye’pi cAniyatA: santi vitarkavicArakaukRtyamiddhAdaya: | tatra vaktavyaM kasmiMzcitte kati caittA avazyaM bhavantIti | kAmAvacaraM tAvat paJcavidhaM{3. ##D.## paJcaprakAraM |} cittam | kuzalamakuzalam{4. ##D. omits## akuzalam |} | tatrAkuzalaM{5. ##D. omits## tatra |} dvividhamAveNikamanyaklezasaMprayuktaM ca | avyAkRtaM{6. ##Y. adds## api |} dvividhaM nivRtAvyAkRtam anivRtAvyAkRtaM ca | tatra tAvat kAmAvacaracittamavazyaM savitarkaM savicAram | ato’tra savitarkavicAratvAt kuzale kAmacetasi | dvAviMzatizcaitasikA: avazyaM bhavanti | daza mahAbhUmikA daza kuzalamahAbhUmikA vitarko vicArazca | kaukRtyamadhikaM kvacit ||28|| nahi sarvatra kuzale cetasi kaukRtyamasti | yatra tvasti tatra tadevAdhikaM kRtvA trayoviMzatizcaittA bhavanti | kimidaM kaukRtyaM nAma | kukRtasya bhAva:{7. ##Y.## kukRtabhAva: |} kaukRtyam | iha tu puna: kaukRtyAlambano dharma: kaukRtyamucyate cetaso vipratisAra: | tadyathA zUnyatAlambanaM vimokSamukhaM zUnyatetyucyate azu-[##17a. 3A1. VI##]bhAlambanazcA{8. ##Y. omits## ca |} lobho’zubha iti{9. ##MS. ##...zubheti |} | loke’pi ca dRSTa: sthAnena sthAninAmatideza: sarvo grAma Agata: sarvo deza Agata iti | sthAnabhUtaM ca kaukRtyaM viprati- sArasya | phale vA hetUpacAro’yam | yathoktaM “SaDimAni sparzAyatanAni paurANaM{10. ##MS.## pauraNaM |} karma veditavyami”ti | yattarhi akRtAlambanaM tat kathaM kaukRtyam |{11. ##MS.## kaukRtyamakRte’pi |} akRte’pi kRtAkhyA bhavati | @058 na mayA sAdhu kRtaM yanna{1. ##Y.## yattanna |} kRtamiti | katamat kaukRtyaM kuzalam | yatkuzalamakRtvA tapyate akuzalaM ca kRtvA | viparyayAdakuzalaM kaukRtyam | tadetadubhayamapyubhayAdhiSThAnam | AveNike tvakuzale dRSTiyukte ca viMzati: | yadakuzalaM cittamAveNikaM tatra vizatizcaittA: | daza mahAbhUmikA: SaT klezamahAbhUmikA dvAvakuzalamahAbhUmikau{2. ##MS.## dvAvakuzalabhUmiko |} vitarko vicArazca | AveNikaM nAma cittaM yatrAvidyaiva kevalA nAnya: klezo’sti rAgAdi: | dRSTiyukte’pyakuzale viMzatirya evAveNike | nanu ca dRSTyadhikatvAdeka{3. ##MS.##...deva |}- viMzatirbhavanti | na bhavanti | yasmAnmahAbhUmika eva kazcit prajJAvizeSo dRSTirityucyate | tatrAkuzalaM dRSTiyuktaM yatra mithyAdRSTirvA{4. ##Y reads## ca|} dRSTiparAmarzo vA zIlavrataparAmarzo vA | klezaizcaturbhi: krodhAdyai: kaukRtyenaikaviMzati: ||29|| yatra punazcaturbhi: klezai: saMprayuktamakuzalaM cittaM [##17b. 3B1. VI##] rAgeNa vA pratighena vA mAnena vA vicikitsayA vA tatraikaviMzatirbhavanti | sa ca kleza: AveNikoktAzca viMzati: | krodhAdibhirapyupaklezairyathoktai: saMprayukte citte ete ca viMzati: sa copakleza ityekaviMzatirbhavanti | kaukRtyenApyekaviMzati: | tadeva kaukRtyamekaviMzatitamaM bhavati{5. ##MS.## bhavanti |} | samAsata AveNike cetasyakuzale{6. ##MS.## cittasya kuzale |} dRSTiyukte{7. ##Y.## dRSTi saMprayukte |} ca viMzati: | anyaklezopaklezasaMprayukte tvekaviMzati: | nivRte’STAdaza{8. ##MS.##...daza: |} satkAyAntagrAhadRSTisaMprayuktaM cittaM kAmadhAtau nivRtAvyAkRtam | tatrASTAdaza caittA: | daza mahAbhUmikA: SaT klezamahAbhUmikA: vitarkavicArau ca | dRSTi:{9. ##MS.## dRSTi |} pUrvavadeva nAdhikA bhavati | anyatra dvAdazAvyAkRte matA: | nivRtAdanyadavyAkRtamanivRtAvyAkRtam |{10. ##MS.## ...vyAkRtantatra |} tatra dvAdaza caittA iSTA: | daza mahAbhUmikA vitarkavicArau ca | bahirdezakA avyAkRtamapi kaukRtyamicchanti | teSAM tatsaMprayukte cetasi trayodaza bhavanti | middhaM sarvAvirodhitvAdyatra syAdadhikaM hi tat ||30|| sarvairebhiryathoktaizcaittairmiddhamaviruddhaM kuzalAkuzalAvyAkRtatvAt | ato yatra tatsyAt tatrAdhikaM @059 tadveditavyam | yatra dvAviMzatistatra trayoviMzatiryatra trayoviMzatistatra caturviMzatiri- [##18a. 3A1. VII##]tyevamAdi | ya eva kAmadhAtau caittAnAM niyama ukta: kaukRtyamiddhAkuzalAnyAdye dhyAne na santyata: | ato yathoktAt kaukRtyaM middhaM ca sarvathA nAsti prathame dhyAne yat kiMcidakuzalam | pratigha: zAThyamadamAyAvarjyAzca krodhAdaya AhrIkyAnapatrApye ca | anyatsarvaM tathaiva | ya eva prathame dhyAne na santi ta eva dhyAnAntare vitarkazca nAsti | zeSaM tathaiva | vicArazcApyata: param ||31|| dhyAnAntarAt pareNa dvitIyAdiSu dhyAneSvArUpyeSu ca yathApratiSiddhaM nAsti vicArazca | mAyA zAThyaM cetyapizabdAt | zeSaM tathaiva | brahmaNo hi yAvacchAThyaM paThyate parSatsambandhatvA{1. ##Y. D.## saMbandhAt |} nnordhvam{2. ##D. omits## nordhvam |} | sa hi svasyAM parSadyazvajitA bhikSuNA praznaM pRSTa: “kutremAni brahman catvAri{3. ##D.## tAni catvAri |} mahAbhUtAnyaparizeSaM nirudhyante” iti |{4. ##MS.## ityaprajAnan |} aprajAnan kSepamakArSIt | “ahamasmin{5. ##Y. D.## ahamasmi |} brahmA{6. ##Y.D. add## mahAbrahmA |} Izvara: karttA nirmAtA sraSTA sRja: pitRbhUto bhUtAnAmi” ti{7. ##Y. D.## bhAvAnAmiti |} | uktametadyasyAM bhUmau yatra citte yAvantazcaittA: || idAnIM keSAMcideva caittAnAM tantravihitaM{8. ##Y. quotes one more reading## tatra vihitam |} nAnAkAraNaM vakSyate | AhrIkyasyAnapatrApyasya ca kiM nAnAkAraNam | ahrIragurutA guNeSu guNavatsu cAgauravatA apratIzatA abhayamavazavartitA{9. ##Y.## abhayavazavarttitA |} AhrIkyaM gauravapratidvandvo dharma: || avadye bhayAdarzitva-[##18b. 3B1. VII##] matrapA | avadyaM nAma yadvigarhitaM sadbhi: | tatrAbhayadarzitA’napatrApyam | bhayamatrAniSTaM phalaM bhIyate’- smAditi | kathamidaM vijJAtavyam abhayasya darzanabhayadarzitA Ahosvit bhayasyAdarzanam | kiM cAta: | abhayasya darzanaM cet prajJA vijJAsyate bhayasyAdarzanaM cedavidyA vijJAsyate | naiva hi darzanaM darzitA nApyadarzanamadarzitA | kiM tarhi | yastayornimittamupaklezastaccAnapatrApyamiti | anye punarAhu: | AtmApekSayA doSairalajjana{10. ##MS.## ....rasajjana |} mAhrIkyaM parApekSayA’napatrApyamiti | evamapi @060 dve apekSe yugapat kathaM setsyata: | na khalUcyate yugapadAtmAnaM paraM cApekSata ityapi tvastyasau kadAcidalajjA yA AtmAnamapekSamANasyApi pravartate sA AhrIkyam | asti yA paramapekSamANasya pravarttate sA’napatrApyam | viparyayeNa hrIrapatrApyaM ca veditavyam | prathamena tAvat kalpena sagauravatA sapratIzatA na bhayavazavartitA{1. ##Y.## abhayavazavarttitA |} hrI: | avadyeSvabhayadarzitA’patrApyam | dvitIyena kalpenAtmaparApekSAbhyAM lajjane | premNo{2. ##MS.## premNA |} gauravasya ca kiM nAnAkAraNam{3. ##MS.##...karaNam |} | prema zraddhA dvividhaM hi prema kliSTamakliSTaM ca | tatra kliSTaM tRSNA yathA putradArAdiSu | akliSTaM zraddhA zAstRguruguNA-[##19a. 3A1. VIII##]nviteSu | syAcchraddhAM na prema | du:khasamudayAlambanA zraddhA | syAt prema na zraddhA | kliSTaM prema | ubhayaM nirodhamArgAlambanA zraddhA | nobhayametAnAkArAn sthApayitvA | pudgaleSu tu prema na gauravaM putradArasArddhavihAryantevAsiSu | gauravaM na prema anyaguruSu | ubhayaM svaguruSu | nobhayam etAnAkArAn sthApayitvA | zraddhA hi nAma guNasaMbhAvanA | tatpUrvikA ca priyatA prema | tasmAnna saiva premetyapare | gurutvaM hrI: gauravaM hi nAma sapratIzatA | tatpUrvikA ca lajjA hrI: | ato na gauravameva hrIrityapare | te puna: kAmarUpayo: ||32|| ArUpyadhAtau premagaurave na sta: | nanu ca zraddhA hrIzca kuzalamahAbhUmikatvAttatrApi vidyete | dvividhA hi zraddhA dharmeSu pudgaleSu ca | evaM sapratIzatA’pi | tatra ye pudgalAlambane zraddhAhriyau te tatra na sta: | te ceha premagaurave abhiprete | vitarkavicArayo: kiM nAnAkAraNam{4. ##MS.## karaNam |} | vitarkacArA{5. ##MS.## vitarkavicArA, ##but changed to## vitarkacArA... ##for the sake of metre.##} vaudAyasUkSmate kasya | cetasa iti pazcAdvakSyati | cittaudArikatA vitarka: | cittasUkSmatA vicAra: | kathaM puna: anayorekatra citte yoga: | kecidAhu: | {6. ##D.## sarpirthathApsu niSThyUtaM nAtizyAyate |}yathA’psu niSThyUtaM sarpi: sUryarazmibhirupariSTAt spRSTaM nAtizyAyate{6. ##D.## sarpirthathApsu niSThyUtaM nAtizyAyate |} nAtivilIyate{7. ##MS.##.... vinIyate |} evaM vitarkavi-[##19b. 3B1. VIII##] cArayogAccittaM @061 nAtisUkSmaM bhavati nAtyaudArika{1. ##D.## nAtyudAram |}mityubhayorapi tatrAsti{2. ##D. omits## asti |} vyApAra: | evaM tarhi nimittabhUtau vitarkavicArAvaudArika{3. ##D.## audArya |} sUkSmatayo: prApnuto yathA payazcA{4. ##MS.## yathApazcA ##and## ya ##is written on the top margin, D## yathApazcA.. |} tapazca sarpiSa: zyAnatva{5. ##MS.## zyAnaM |} vilInatvayornatu{6. ##D. omits## tu |} punastatsvabhAvau | {7. ##D. omits## ApekSikI .... yukta: |}ApekSikI caudArikasUkSmatA bhUmiprakArabhedA- dityAbhavAgrAdvitarkavicArau{8. ##Y adds## audArikasUkSmate |} syAtAm | nacaudArikasUkSmatayA jAtibhedo{9. ##MS## jatibhedo |} yukta:{7. ##D. omits## ApekSikI....yukta: |} || anye punarAhu: | vAksaMskArA vitarkavicArA: sUtra uktA:{10. ##D.## abhihitA: |} | “vitarkya vicArya vAcaM bhASate nAvitarkyAvicArye”ti | tatra ye audArikAste{11. ##D.## audAryAste |} vitarkA: ye{12. ##Y.## evaM |} sUkSmAste vicArA: | yadi caikatra citte’nyo dharma audAriko’nya: sUkSma: ko’tra virodha iti | na syAdvirodho{13. ##D. omits## syAt |} yadi jAtibheda: syAdvedanAsaMjJAvat{14. ##D. omits## vedanAsaMjJAvat |} | ekasyAM{15. ##D. adds## tu |} jAtau mRdvadhimAtratA yugapanna saMbhavati | jAtibhedo’pyasti | sa tarhi vaktavya: | durvaco hyasAvato mRdvadhimAtratayA vyajyate | naivaM vyakto bhavati | pratyekaM jAtInAM mRdvadhimAtratvAt | naiva hi vitarkavicArAvekatra citte bhavata ityapare | kathamidAnIM prathamaM dhyAnaM paJcAGgayuktam{16. ##Y.## paJcAGgamuktam |} | bhUmitastat paJcAGgayuktaM na kSaNata: || mAnamadayo: kiM nAnA-[##20a. 4A. I##]kAraNam | mAna unnati: | mada: svadharme raktasya paryAdAnaM tu cetasa: ||33|| yena kenacit parato vizeSaparikalpena cetasa unnati:{17. ##MS.## unnati |} mAna:{18. ##MS.## mAnaM |} | madastu svadharmeSveva raktasya yaccetasa: paryAdAnam | yathA madyaja evaM rAgaja: | saMpraharSaNavizeSo mada ityapare | uktA: saha cittena caittA: prakAraza{19. ##Y.## prakAreNa |} steSAM punarimA: saMjJA: paribhASyante | pravacana etAbhi: sadvyavahArAt | cittaM mano’tha vijJAnamekArthaM cinotIti cittam | manuta iti mana: | vijAnAtIti vijJAnam | citaM zubhAzubhairdhAtubhiriti @062 cittam | tadevAzrayabhUtaM mana: | AzritabhUtaM vijJAnamityapare | yathA cittaM mano vijJAna- mityeko’rtha: | evaM cittacaitasA: | sAzrayA{1. ##MS.## sAsravA..##(not clear)##.}lambanAkArA: saMprayuktAzca{2. ##MS.## saprayuktAzca |} eko’rtha: | ta eva hi cittacaittA: sAzrayA ucyante indriyAzritatvAt | sAlambanA viSayagrahaNAt | sAkArAstasyaivAlambanasya prakAraza{3. ##Y.## prakAreNa |} AkaraNAt | saMprayuktA: samaM prayuktatvAt | kena prakAreNa samaM prayuktA ityAha paJcadhA ||34|| paJcabhi: samatAprakArairAzrayAlambanAkArakAladravyasamatAbhi: | keyaM samatA | yathaiva hyekaM cittamevaM caittA apyekaikA iti | nirdiSTAzcittacaittA: savistaraprabhedA: | viprayu-[##20b. 4B. I##]ktAstu saMskArA: prAptyaprAptI sabhAgatA | AsaMjJikaM{4. ##MS.## AsaMgikaM |} samApattI jIvitaM lakSaNAni{5. ##MS.## lakSaNANi |} ca ||35|| nAmakAyAdayazceti ime saMskArA na cittena saMprayuktA naca rUpasvabhAvA iti cittaviprayuktA ucyante | tatra tAvat prAptirlAbha:{6. ##MS.## prAptilAbha: |} samanvaya: | dvividhA hi prAptiraprAptavihInasya ca lAbha:{7. ##Y.## pratilAbha: |} pratilabdhena ca samanvAgama: | viparyayAdaprAptiriti siddham | kasya punarime prAptyaprAptI | prAptyaprAptI svasaMtAna{8. ##MS.## svasaMtAnAna...|} patitAnAM na parasaMtAnapatitAnAm | nahi parakIyai: kazcitsamanvAgata: nApyasaMtatipatitAnAm | na hyasattvasaMkhyAtai: kazcitsamanvAgata: | eSa tAvat saMskRteSu niyama: | asaMskRteSu puna: prAptyaprAptI nirodhayo: ||36|| sarvasattvA apratisaMkhyAnirodhena samanvAgatA: | ata eva hi coktamabhidharme “anAsravaidharmai: ka: samanvAgata: | Aha | sarvasattvA” iti | pratisaMkhyAnirodhena sakalabandhanAdikSaNasthavarjyA: @063 sarva AryA: pRthagjanAzca kecitsamanvAgatA: | AkAzena tu nAsti kazcitsamanvAgata: | tasmAdasya nAsti prApti: | yasya ca nAsti prAptistasyAprAptirapi nAstIti siddhAnta: | prAptirnAmAsti kiMcit bhAvAntaramiti | kuta etat | Aha sUtrAt | sUtre hyuktaM “sa eSAM dazAnAmazaikSA-[##21a. 4A. II##]NAM dharmANAmutpAdAt pratilambhAt samanvAgamAdAryo bhavati paJcAGgaviprahINa” iti vistara: | tena tarhi asattvAkhyairapi samanvAgama: prApnoti parasattvaizca | kiM kAraNam | sUtra{1. ##Y.## sUtre |} vacanAt | “rAjA bhikSavazcakravartI saptabhI ratnai: samanvAgata” iti vistara: | vazitvamatra samanvAgamazabdenoktam | tasya teSu ratneSu vazitvaM kAmacAra iti | atra{2. ##Y.## tatra |} vazitvaM samanvAgamo’nyatra punardravyAntaramiti | kuta etat ka: punarevamayoga: | ayamayoga: yadasyA naiva svabhAva:{3. ##MS.## svabhAva |} prajJAyate rUpazabdAdivadrAgadveSAdivadvA na cApi kRtyaM cakSu:zrotrAdivat | tasmAt dravyadharmAsaMbhavAdayoga:{4. ##MS. looks like##...daroga: |} | utpattiheturdharmANAM prAptiriti cet | asaMskRtasya na syAt | ye ca dharmA aprAptA ye ca tyaktA bhUmisaMcAravairAgyatasteSAM kathamutpatti: syAt | sahajaprAptihetukA cet | jAtiridAnIM kiMkarI jAtijAtirvAM | sakalabandhanAnAM khalvapi mRdumadhyAdhimAtraklezotpatti{5. ##Y. adds## prakAra |} bhedo na syAt prAptyabhedAt | yato vA sa bhedastata evAstu tadutpatti: | tasmAnnotpattihetu:{6. ##MS.## ...nnotpatti: |} prApti: | kazcaivamAhotpattihetu: prAptiriti | kiM tarhi | vyavasthAhetu: | asatyAM hi prAptau laukikamAnasAnAmAryapRthagjanAnAmAryA ime pRthagjanA [##21b. 4B. II##] ima iti na syAd vyavasthAnam | prahINAprahINa{7. ##MS.## prahInAprahIna |} klezatAvizeSAdetat bhavitumarhati | etaccaiva kathaM bhaviSyatyeSAM prahINa: kleza eSAmaprahINa iti | prAptau satyAmetatsidhyati tadvigamAvigamAt | AzrayavizeSAdetatsidhyati | Azrayo hi sa AryANAM darzanabhAvanAmArgasAmarthyAttathA |parAvRtto bhavati yathA na punastatpraheyANAM{8. ##MS.## praheyAnAM |} klezAnAM prarohasamartho bhavati | ato’gnidagdhabrIhivadavIjIbhUte Azraye{9. ##Y.## avojIbhUta Azraya: |} klezAnAM prahINakleza ityucyate | upahatabIjabhAve vA laukikena mArgeNa | viparyayAdaprahINakleza: | yazcAprahINastena{10. ##MS.##..sthena |} samanvAgato ya: prahINastenA{11. ##MS.## ..sthenA..|} samanvAgata iti prajJapyate | kuzalA api dharmA{12. ##Y. omits## dharmmA |} dviprakArA ayatnabhAvino yatnabhAvinazca ye ta ucyante utpattipratilambhikA: prAyogikAzceti | tatrAyatnabhAvibhirAzrayasya tadvIjabhAvAnupaghAtAt samanvAgata upaghAtAdasamanvAgata ucyate samucchinnakuzalamUla: | tasya @064 tUpaghAto mithyAdRSTyA veditavya: | na tu khalu kuzalAnAM dharmANAM vIjabhAvasyAtyantaM santatau samuddhAta: | ye punaryatnabhAvinastairutpannaistadutpattirvazitvAvighAtAtsantate: samanvAgata{1. ##Y.## samanvAgama |} ucyate | tasmAdbIjamevAtrAnapoddhRtamanupahataM{2. ##MS.## ...hata |} [##22a. 4A. III##] paripRSTaM ca vazitvakAle samanvAgamAkhyAM labhate nAnyad dravyam | kiM punaridaM bIjaM nAma | yannAmarUpaM phalotpattau samarthaM sAkSAt pAraMparyeNa vA | santatipariNAmavizeSAt | ko’yaM pariNAmo nAma | santateranyathAtvam | kA ceyaM santati: | {3. ##MS.## tirhetu |} hetuphalabhUtAstraiyadhvikA: saMskArA: | yat tUktaM “lobhena samanvAgato’bhavya- zcatvAri | smRtyupasthAnAni bhAvayitumi”ti{4. ##Y.## utpAdayitum |} | {5. ##MS.## lobhasyAsamanvAgama: |}tatrAdhivAsanaM lobhasyAvinodanaM vA samanvAgama:{5. ##MS.## lobhasyAsamanvAgama: |} | yAvaddhi tasyAdhivAsako’vinodako bhavati tAvat bhavyastAni bhAvayitum | evamayaM samanvAgama: sarvathA prajJaptidharmo na tu{6. ##Y. omits## tu |} dravyadharma: | tasya ca pratiSedho’samanvAgama iti | dravyameva tu vaibhASikA: ubhayaM varNayanti | kiM kAraNam |{7. ##MS.## kAraNameSa |} eSa hi na: siddhAnta iti | sA kilaiSA prApti: traiyadhvikAnAM trividhA atItAnAM dharmANAmatItA’pi prAptiraratyanAgatA’pi pratyutpannA’pi | evamanAgatapratyutpannAnAM pratyekaM trividhA | zubhAdInAM zubhAdikA | kuzalAkuzalAvyAkRtAnAM kuzalAkuzalAvyAkRtaiva yathAkramaM prApti: | svadhAtukA tadAptAnAM ye dharmAstaddhAtvAptAsteSAM svadhAtukA prApti: | kAmarUpArUpyAvacarANAM kAmarUpArUpyAvacarI yathAkramam | anAptA-[##22b. 4B. III##]nAM caturvidhA ||37|| anAsravANAM{8. ##Y. seems to be## anAsravAdhAtvAptAnAM |} dharmANAM caturvidhA prApti: | samAsena traidhAtukI cAnAsravA ca | tatrApratisaMkhyA- nirodhasya traidhAtukI pratisaMkhyAnirodhasya rUpArUpyAvacarI cAnAsravA ca | mArgasatyasyAnAsravaiva | seyaM samasya caturvidhA bhavati | zaikSANAM dharmANAM zaikSaiva prApti: azaikSANAmazaikSaiva naivazaikSAnAzaikSANAM tu bheda: | sa nirdizyate @065 tridhA nazaikSA’zaikSANAM{1. ##MS.## nazaikSAazaikSANAM |} naivazaikSAnAzaikSA dharmA ucyante sAsravA dharmA asaMskRtaM ca | teSAM zaikSAdibhedena trividhA prApti: | sAsravANAM tAvat naivazaikSAnAzaikSI prApti: | apratisaMkhyAnirodhasya ca pratisaMkhyA nirodhasya cAnAryeNa prAptasya | tasyaiva zaikSeNa mArgeNa prAptasya zaikSI azaikSeNAzaikSI | darzanabhAvanA- heyAnAM yathAkramaM darzanabhAvanAheyaiva prApti: | aheyAnAM tu bheda: | sa nirdizyate aheyAnAM dvidhA matA apraheyA dharmA anAsravA: | teSAmapratisaMkhyAnirodhasya bhAvanAheyA prApti: anAryaprAptasya ca pratisaMkhyAnirodhasya | tasyaivAryamArgaprAptasyAnAsravA’heyA mArgasatyasya ca | yaduktaM “traiyadhvikAnAM trividhe” ti tasyotsargasyAyamapavAda: avyAkRtA-[##23a. 4A. IV##]pti: sahajA anivRtAvyAkRtAnAM sahajaiva prAptirnAgrajA na pazcAtkAlajA | durbalatvAt | tena teSAmatItA- nAmatItaiva yAvat pratyutpannAnAM pratyutpannaiva | kiM sarvasyaivAnivRtAvyAkRtasya | na sarvasya | abhijJAnairmANikAdRte ||38|| dve abhijJe avyAkRte nirmANacittaM ca varjayitvA | teSAM hi balavattvAt prayogavizeSaniSpatte: pUrvaM pazcAt sahajA prApti: | zailyasthAnikasyApi kasyacidIryApathikasyA{2. ##Y.## airyApathikasya ca |}tyarthamabhyastasyecchanti | kimanivRtAvyAkRtasyaiva sahajA{3. ##MS.## sahaja |} prAptirityAha nivRtasya ca rUpasya nivRtAvyAkRtasyApi vijJaptirUpasya sahajaiva prAptiradhimAtreNApyavijJaptyanutthApanAdaurbalyasiddhe: | yathA’vyAkRtAnAM dharmANAmayaM prAptibheda: kimevaM kuzalAkuzalAnAmapi kazcit prAptibhedo’sti | astItyAha | kAme rUpasya{4. ##Y. one reading is## kAmarUpasya |} nAgrajA | kAmAvacarasya vijJaptyavijJaptirUpasyAgrajA prApti: sarvathA nAsti | sahajA cAsti pazcAtkAlajA ca | kimaprApterapi{5. ##MS.##...prAptirapi |} prAptivatprakArabheda: | netyAha | kiM tarhi | @066 akliSTAvyAkRtA’prApti: aprAptiranivRtAvyAkRtaiva sarvA | adhvabhedena puna: sA’tItAjAtayostridhA ||39|| pratyutpannasya nAratyaprApti: pratyutpannA | atItAnAgata-[##23b. 4B. IV##]yostu traiyadhvikI | kAmAdyAptAmalAnAM ca trividheti varttate | kAmAptAnAM kAmarUpArUpyAvacarI | evaM rUpArUpyAptAnAmanAsravANAM ca nAstyanAsravA kAcidaprApti: | tathAhi | mArgasyAprAptiriSyate | {1. ##MS.## pRthagjanatvaM katamat |}pRthagjanatvam “pRthagjanatvaM katamat{1. ##MS.## pRthagjanatvaM katamat |} | AryadharmANAmalAbha” iti zAstrapATha: | alAbhazca nAmAprApti: | na ca pRthagjanatvamanAsravaM bhavitumarhati | katameSAmAryadharmANAmalAbha: | sarveSAmavizeSavacanAt | sa tu yo vinA lAbhenAlAbha: | anyathA hi buddho’pi zrAvakapratyekabuddhagotrakai{2. ##Y.## saMtAnikai: |} rasamanvAgamAdanArya: syAt | evazabdastarhi paThitavya: | na paThitavya: | ekapadAnyapi hyavadhAraNAni bhavanti | tadyathA abbhakSo vAyubhakSa iti | du:khe dharmajJAnakSAntitatsahabhuvAmalAbha ityapare{3. ##MS.##...malAbhamityapare | ##Y. omits## alAbha: |} | na ca tadyogA{4. ##Y.## tattyAgAd |}danAryatvaprasaGga: | {5. ##MS.##....prasaMgastada |} tadalAbhasyAtyantaM hatatvAt | te tarhi trigotrA iti katameSAmalAbha: | sarveSAm{6. ##MS.## sarvveSAmevaM} | evaM tarhi sa eva doSa: | puna: sa eva parihAra: | yatnastarhi vyartha: | evaM tu sAdhu yathA sautrAntikAnAm | kathaM ca sautrAntikAnAm | “anutpannAryadharmasantati: pRthagjanatvami”ti | atheyamaprApti: kathaM vihIyate | yasya yA dharmasya prAptirasau tatprAptibhUsaMcArAd vihIyate ||40|| [##24a. 4A. V##] yathA tAvadAryamArgasyAlAbha: pRthagjanatvaM tasya lAbhAttadvihIyate bhUmisaMcArAcca | evamanyeSAmapi yojyam | vihIyata iti tasyA aprApteraprAptirutpadyate prAptizchidyate | kiM punaraprAptiprAptyorapi prAptyaprAptI bhavata: | ubhayorapyubhayaM bhavatItyAhu: | nanu caivamanavasthAprasaGga: prAptInAm | nAnavasthAprasaGga:{7. ##MS.## nAnA ...|} | parasparasamanvAgamAt | AtmanA @067 tRtIyo hi dharma utpadyate | sa ca dharmastasya prApti: prAptiprAptizca | tatra prAptyutpAdAttena dharmeNa samanvAgato bhavati prAptiprAptyA ca | prAptiprAptyutpAdAt{1. ##Y.##..tpatte: |} puna: prAptyaiva{2. ##MS.## prAptaiva |} samanvAgato bhavatyato nAnavasthA | evaM ca kRtvA AtmanA tRtIyasya dharmasya kuzalasya kliSTasya vA{3. ##Y.## ca |} dvitIye kSaNe tisra: prAptayo jAyante | tAsAM ca punastisro’nuprAptaya{4. ##Y. adds## udbhavanti |} iti SaD bhavanti | tRtIye kSaNe prathamadvitIyakSaNotpannAnAM dravyANAM nava prAptaya: sArdhamanuprAptibhirityaSTAdaza bhavanti | evamuttarottaravRddhiprasaGgenaitA: prAptayo visarpantya: sarveSAmatItAnAgatAnAM klezopaklezakSaNAnAmupapatti- lAbhikAnAM ca kuzalakSaNAnAM saMprayoga{5. ##Y.## sasaMprayoga |}sahabhuvAmanAdyantasaMsAraparyApannAnAmanantA ekasya prANina: kSaNe kSaNe upajAyante i-[##24b. 4B.V##]tyanantadravyA: pratisantAnamAtmabhAvakSaNA: sattvAnAM bhavanti | atyutsavo batAyaM prAptInAM varttate | kevalaM tu apratighAtinyo{6. ##Y.## kevalaM na pratighAtinyo |} yato’vakAzamAkAze{7. ##Y. omits## AkAze |} labhante | itarathA hyAkAze’pyavakAzo na syAt dvitIyasya prANina: || atha keyaM sabhAgatA | sabhAgatA sattvasAmyaM sabhAgatA nAma dravyam | sattvAnAM sAdRzyaM nikAyasabhAga ityasyA: zAstre saMjJA{8. ##D.## ityasya zAstrasaMjJA |} | sA punarabhinnA bhinnA ca | abhinnA sarvasattvAnAM{9. ##D.## sarvasattvasattvAnAM |} sattvasabhAgatA | pratisattvaM sarveSu bhAvAt | bhinnA punasteSAmeva sattvAnAM dhAtubhUmigatiyonijAtistrIpuruSopAsakabhikSuzaikSA-{10. ##MS.## zekSA |} zaikSyAdibhedena pratiniyatA dharmasabhAgatA | puna: skandhAyatanadhAtuta: yadi sattvasabhAgatA{11. ##Y.## sattvabhAgatA |} dravyamaviziSTaM na syAt anyonyavizeSabhinneSu sattveSu sattvasattva ityabhedena buddhirna syAt prajJaptizca | evaM skandhAdi{12. ##Y. one reading was## dhAtvAdi |} buddhiprajJaptayo’pi yojyA: | syAccyavetopapadyeta na ca sattvasabhAgatAM{13. ##D.## sattvasvabhAgatAM |} vijahyAnna ca pratilabheteti | catuSkoTika: | prathamA koTi: yatazcyavate tatraivopapadyamAna:{14. ##MS.## ...mANa: |} | dvitIyA niyAmamavakrAman | sa hi pRthagjanasabhAgatAM vijahyA- dA{15. ##Y.## vijahAti |}ryasabhAgatAM pratilabhate | tRtIyA gatisaMcArAt | caturthyetAnAkArAn sthApayitvA | yadi pR.-[##25a 4A. VI##]thagjanasabhAgatA nAma dravyamasti kiM puna: pRthagjanatvena | nahi manuSyasabhAgatAyA anyanmanuSyatvaM kalpyate | naiva ca loka: sabhAgatAM pazyatyarUpiNItvAt @068 nacainAM prajJayA paricchinatti pratipadyate ca sattvAnAM jAtyabhedamiti satyA api tasyA: kathaM tatra vyApAra: | apicAsattvasabhAgatA’pi{1. ##MS.## prabhAgatApi |} kiM neSyate | zAliyavamudgamASAmrapanasalohakAJcanAdInAM svajAtisAdRzyAt tAsAM ca sabhAgatAnAmanyonyabhinnAnAM kathamabhedena sabhAgatA prajJapti: kriyate | vaizeSikAzcaivaM dyotitA bhavanti | teSAmapi hyeSa siddhAnta: | sAmAnyapadArtho nAmAsti yata: samAnapratyayotpattiratulyaprakAreSvapIti | ayaM tu teSAM vizeSa: | sa eko’pyanekasmin varttate yadi dyotitA yadi na dyotitA | astyeSA{2. ##MS. drops## SA |} tu sabhAgatA sUtre vacanAditi vaibhASikA: | uktaM hi bhagavatA “sa ceditthaMtvamAgacchati manuSyANAM sabhAgatAmi”ti | uktametannatUktaM dravyAntaramiti | kA tarhi sA | ta eva hi tathAbhUtA: saMskArA yeSu manuSyAdiprajJapti: zAlyAdiSu sabhAgatAvat | tattvetanna varNayanti | atha kimidamAsaMjJikaM nAma | AsaMjJikamasaMjJiSu | nirodhazcittacaittAnAM asaMjJisattveSu deveSUpapannA-[##25b. 4B. VI##]nAM yazcittacaittAnAM nirodhastadAsaMjJikaM nAma dravyaM yena cittacaittA anAgate’dhvani kAlAntaraM saMnirudhyante notpattuM labhante | nadItoya- saMnirodhavat | tat punarekAntena vipAka: kasya vipAka: | asaMjJisamApatte: | katame te sattvA yeSvasaMjJisattvA: | te bRhatphalA: ||41|| bRhatphalA nAma devA yeSAM kecidasaMjJisattvA:{3. ##MS.##...sattva: |} pradeze bhavanti dhyAnAntarikAvat | kiM punastenaiva kadAcit saMjJino bhavanti | bhavantyupapattikAle{4. ##D.## bhavantyutpattikAle |} cyutikAle ca | “prakRSTamapi kAlaM sthitvA saha saMjJotpAdAtteSAM sattvAnAM tatsthAnAt{5. ##D.## tasmAt sthAnAt |} cyutirbhavatI” ti sUtre pATha:{6. ##D.## sUtrapATha:|} | te ca tato dIrghasvapnavyutthitA iva cyutvA kAmadhAtAvupapadyante nAnyatra | pUrvasamApattisaMskAraparikSayAt apUrvAnupacayAcca kSiptA iva kSINavegA iSava: pRthivIM patanti | yena ca tatropapattavyaM tasyAvazyaM kAmAvacaraM karmAparaparyAyavedanIyaM bhavati | yathottarakauravANAM devopapattivedanIyam | atha samApattI iti yaduktaM katame te samApattI | asaMjJisamApattirnirodhasamApattizca | keyamasaMjJisamApatti: | yathaivAsaMjJikamuktaM “nirodhazcittacaittAnAmi”ti | @069 tathA’saMjJisamApatti: asaMjJinAM [##26a. 4A. VII##] samApattirasaMjJA ve{1. ##Y. adds## samApatti: |}tyasaMjJisamApatti: | sA’pi cittacaittAnAM nirodha: | etAvattathAzabdenAnvAkRSyate | sA tu samApatti: dhyAne’ntye antya{2. ##MS.## anya |}dhyAnaM caturthaM tatparyApannA’sau nAnyabhUmikA | kimarthamenAM samApadyante | ni:sRtIcchayA | ni:saraNameSAM manyante | ato mokSakAmatayA samApadyante | AsaMjJikaM vipAkatvAt avyAkRtamiti siddham | iyaM tu zubhA kuzalaivAsaMjJisamApatti: | tasyA asaMjJisattveSu paJcaskandhako vipAka: | kuzalA satI upapadyavedyaiva{3. ##MS.## vaidyaiva |} upapadyavedanIyaiva | na dRSTadharmaparyAyavedanIyA nApi aniyatA | yo’pyenAmutpAdya parihIyate so’pi kilAvazyaM punarutpAdyAsaMjJisattveSUpapadyata iti | ata{4. ##Y.## tata: |} eva tallAbhI niyAmaM nAvakrAmati | seyaM{5. ##MS.## saiyaM |} pRthagjanasyaiveSyate | nAryasya nahyAryA asaMjJisamApattiM samApadyante vinipAtasthAnamivetAM pazyanta:{6. ##Y...## bhirvainAM pazyanti |} | ni:saraNasaMjJino hi tAM samApadyante | atha kimenAmAryAzcaturthadhyAnalAbhAdatItAnAgatAM pratilabhante dhyAnavat | anye’pi tAvanna pratilabhante | kiM kAraNam | eSA hyucitA’pi satI mahAbhisaMskAra- sAdhyatvAdacittakatvAcca{7. ##MS.## ...davittakattvAcca |} | ekAdhvikApyate | ||42|| ekakAliketyartha: | varttamAnakAlikaiva labhyate | yathA prAtimokSa-[##26b. 4B. VII##]saMvara: | labdhayA tu dvitIyAdiSu kSaNeSvatItayA’pi samanvAgato bhavati yAvanna tyajati | acittaka{8. ##Y. (w)## acaittika |}tvAnnA- nAgatA bhAvyate | nirodhasamApattiridAnIM katamA | @070 nirodhAkhyA tathaiveyaM yathaivAsaMjJisamApatti: | tathAzabdena ka: prakAro gRhyate | “nirodhazcittacaittAnAmi”ti | ayaM tvasyA vizeSa: | iyaM vihArArthaM zAntavihArasaMjJApUrvakeNa manasikAreNa enAM samApadyante | tAM tu ni:saraNasaMjJApUrvakeNa | sA khalvapi caturthadhyAnabhUmikA | iyaM tu bhavAgrajA | naivasaMjJAnAsaMjJAyatanabhUmikaiva | sA ceyaM zubhA kuzalaiva na kliSTA nAvyAkRtA | kuzalA satI dvivedyA’niyatA ca dvayo: kAlayorvedyA upapadyavedanIyA cAparaparyAyavedanIyA ca | aniyatA ca vipAkaM prati kadAcinna vipacyate | yadIha parinirvAyAt tasyA hi bhavAgre catu:skandhako vipAka: | sA ceyamekAntena Aryasya nahi pRthagjanA nirodhasamApattimutpAdayituM zaknuvantyucchedabhIrutvAdAryamArgavalena cotpAdanAddRSTadharma- nirvANasya tadadhimuktita: | AryasyApi ceyaM na vairAgyalabhyA | kiM tarhi | ApyA prayogata: ||43|| prayogalabhyaiveyam | na cAtItA labhyate nApyanAgatA bhAvyate | cittabalena tad- [##27a. 4A. VII##]bhAvanAt | kiM bhagavato’pi prAyogikI | netyAha | bodhilabhyA mune: kSayajJAnasamAnaM kAlaM{1. ##Y.## samakAlaM |} buddhA bhagavanta enAM{2. ##Y.## etAM | ##MS.## enAnna (?)} labhante {3. ##Y.## pratilabhante |} nAsti kiJcidbuddhAnAM prAyogikaM nAma | icchAmAtrapratibaddho hi teSAM sarvaguNasaMpatsaMmukhIbhAva: | tasmAdeSAM sarvavairAgyalAbhikam | kathaM khalvi{4. ##Y.## kathaM puna: |} {5. ##Y. omits## idAnI....kAle |}dAnImanutpAditAyAM nirodhasamApattau kSayajJAnakAle{5. ##Y. omits## idAnI...kAle |} bhagavAnubhayatobhAgavimukta: sidhyati | sidhyatyutpAditAyAmiva tasyAM vazitvAt{6. ##MS.## tasyAmbizitvAt |} prAgeva tAM bodhisattva: zaikSyAvasthAyA- @071 mutpAdayatIti pAzcAttyA: | atha kasmAdevaM neSyate | evaM ca sthaviropaguptasyApIdaM netrIpadaM prAmANikaM bhaviSyati | “nirodhasamApattimutpAdya kSayajJAnamutpAdayatIti vaktavyaM tathAgata” iti | na prAk nahi pUrvaM tasyA utpAdanaM yujyata iti kAzmIrakA: | kiM kAraNam | catustriMzatkSaNAptita: | catustriMzatA kila cittakSaNairbodhisattvo bodhimanuprApta: | satyAbhisamaye{1. ##MS.## samayo |} SoDazabhirbhavAgravairAgye cASTAdazabhirnavaprakArANAM klezAnAM prahANAya navAnantaryavimuktimArgotpAdanAt | ta ete catustriMzat bhavantiM | AkiJcanyAyatanavItarAgasyAsya niyAmAvakramaNAdadhobhUmikA na puna: praheyA bhavanti | ata etasminnantare visabhAgacittA-[##27b. 4B. VIII##]saMbhavAnnirodhasamApatterayoga iti |} kiM puna: syAdyadi visabhAgacittamantarA saMmukhIkuryAt | vyutthAnAzaya:{2. ##MS.## vyutthAnAzraya, ##but later on## AzayasyAvyutthAnAt | ##Y.## vyutthAnAzaya: |} syAdavyutthAnAzayAzca{2. ##MS.## vyutthAnAzraya, ##but later on## AzayasyAvyutthAnAt | ##Y.## vyutthAnAzaya:|} bodhisattvA: | satyamavyutthAnAzayA{2. ##MS.## vyutthAnAzraya, ##but later on## AzayasyAvyutthAnAt | ##Y.## vyutthAnAzaya:|} natu Asrava{3. ##MS.## Azraya |}mArgAvyutthAnAt | kathaM tarhi “na tAvat bhetsyAmi paryaGkamaprApte AsravakSaya” iti |{4. ##MS.## ityasyA...|} asyAzayasyAvyutthAnAdekAyana eva sarvArtha- parisamApteriti bahirdezakA: | pUrvameva tu varNayanti kAzmIrA: | yadyapyanayo: samApattyo{5. ##Y. omits## samApattyo: |} rbahu- prakAro vizeSa: | kAmarUpAzraye bhUte{6. ##Y. one reading is## tUbhe | ##G.## tUbhe |} ubhe api tvete asaMjJinirodhasamApattI kAmadhAtau rUpadhAtau cotpatsyete{7. ##MS.## utpakSyete |} ye tvasaMjJi{8. ##MS.## ye tvAsaMjJi ....|}samApattiM rUpadhAtau necchanti teSAmayaM grantho virudhyate | “syAdrUpabhavo na cAsau bhava: paJcavyavacAra: | syAdrUpAvacarANAM sattvAnAM{9. ##Y.omits## sattvAnAM |} saMjJinAM devAnAM visabhAge citte sthitAnAmasaMjJisamApattiM nirodha- samApattiM ca samApannAnAmasaMjJinAM ca devAnAmAsaMjJike{10. ##MS.## ...masaMjJike |} pratilabdhe yo bhava” iti | ata ubhe apyete kAmarUpAzraye | tatrApi tvayaM vizeSa: | nirodhAkhyAdito nRpu ||44|| nirodhasamApatti:{11. ##MS.## samApattiM |} prathamato manuSyeSUtpAdyate pazcAdrUpadhAtau parihINapUrvai: | kimato{12. ##Y. omits## ato |}’pyasti parihANi: | astItyAha | anyathA hi udAyi [##28a. 4A1. I##] sUtraM virudhyeta | “ihAyuSmanto @072 bhikSu: zIlasaMpannazca bhavati samAdhisaMpannazca prajJAsaMpannazca | so’bhIkSNaM saMjJAvedayita{1. ##Y.## vedita|} nirodhaM samApadyate ca vyuttiSThate cAsti caitat{2. ##MS.## cetat |} sthAnamiti yathAbhUtaM prajAnAti sa na haiva-dRSTa eva dharme pratipattye{3. ##Y. one reading is## pratipadye |} vAjJAmArAgayati nApi maraNakAlasamaye bhedAcca kAyasyAtikramya devAn kavaD+IkArAhAra{4. ##MS.## kavaD+IkAhAra | ##Y## kavaD+IkAra |} bha- kSAnanyatarasmin divye manomaye kAya upapadyate | sa tatropapanno’bhIkSNaM saMjJAveditanirodhaM samApadyate ca vyuttiSThate cAsti caitat sthAnamiti yathAbhUtaM prajAnAtI”ti | atra hi divyo manomaya: kAyo rUpAvacara ukto bhagavatA | iyaM ca samApattirbhAvAgrikI | tatkathamaparihINasya tallAbhino rUpadhAtau syAdupapatti: | caturthadhyAnabhUmikAmapi nirodhasamApattiM nikAyAntarIyA icchanti | teSAM vinApi parihANyA sidhyatyetat | etadeva{5. ##MS.## etedeva |} tu na sidhyati | caturthadhyAnabhUmikA’- pyasAvastIti | kiM kAraNam | “navAnupUrvasamApattaya” iti sUtre vacanAt | yadyeSa niyama: kathaM vyutkrAntasamApattayo bhavanti | prAthamakalpikaM pratyeSa niyama: | prAptaprakAmavazitvAstu santo vilaGghyApi samApadyante | evamanayo: samApattyorbhUmito’pi vizeSa: | [##28b 4B1. I##] caturthadhyAnatayA’grabhUmikatvAt | prayogato’pi ni:saraNavihArasaMjJApUrvakamanasikAraprayogAt | saMtAnato’pi pRthagjanAryasaMtAnatvAt | phalato’pyAsaMjJikabhavAgraphalatvAt | vedanIyato’pi niyatAniyatopapadyobhayathAvedanIyatvAt{6. ##Y.## niyatobhayathAvedanIyatvAt |} | prathamotpAdanato’pi dvidhAtumanuSyotpAdanAt | kasmAt punarete cittacaittanirodhasvabhAve satyAvasaMjJisamApatti: saMjJAveditanirodhasamApattizcocyate | tatprAtikUlyena tatsamApattiprayogAt | vedanAdijJAne’pi paracittajJAnavacanavat | kathamidAnIM bahukAlaM{7. ##Y.## bahukAlaniruddhA |} niruddhAccittAt punarapi cittaM jAyate | atItasyApyastitvAt iSyate vaibhASikai: samanantarapratyayatvam | apare punarAhu: | kathaM tAvadArUpyopapannAnAM ciraniruddhe’pi rUpe punarapi rUpaM jAyate | cittAdeva hi tajjAyate na rUpAt | evaM cittamapyasmAdeva sendriyAtkAyA- jAyate na cittAt | anyonyabIjakaM hyetadubhayaM yaduta cittaM ca sendriyazca kAya iti pUrvAcAryA: | bhadantavasumitrastvAha paripRcchAyAM “yasyAcittikA{8. ##MS.##...cittekA |} nirodhasamApattistasyaiSa doSo mama tu sacittikA samApattiri”ti | bhadantaghoSaka Aha tadidaM nopapadyate | “sati hi vijJAne [##29a. 4A1. II##] trayANAM saMnipAta: sparza: | sparzapratyayA ca vedanA saMjJA cetanetyuktaM bhagavatA | ata: saMjJAvedanayorapyatra nirodho na syAt | athApi syAt | @073 yathA vedanApratyayA tRSNe”tyuktam | satyAmapi tu vedanAyAmarhato na tRSNotpattirevaM satyapi sparze vedanAdayo{1. ##MS.## vedayo |} na syuriti | tasyAvizeSitatvAt | avidyAsaMsparzajaM hi veditaM pratItyotpannA tRSNetyuktaM natu vedanotpattau sparzo vizeSita ityasamAnametat | tasmAdacittikA nirodhasamApattiriti vaibhASikA: | kathamacittikAyA: samApattitvam | mahAbhUtasamatApAdanAt | samApatticittena ca tAM samApadyante samAgacchantIti samApatti: | kiM punarete samApattI dravyata: sta utAho prajJaptita: | dravyata ityAha | cittotpattipratibandhanAt | na | samApatticittenaiva tatpratibandhanAt | samApatticittameva hi taccittAntaraviruddhamutpadyate yena kAlAntaraM{2. ##D.## kAlAntaramanyasya |} cittasyApravRttimAtraM bhavati | tadviruddhAzrayApAdanAt{3. ##MS.## tat |} | yA’sau samApattiriti prajJapyate taccApravRttimAtraM na pUrvamAsInna pazcAt bhavati vyutthitasyeti saMskRtA’sau samApatti: prajJapyate | athavA Azrayasyaiva tathA samApAdanaM samApatti: | evamAsaMjJikamapi draSTavyam | citta-[##29b. 4B1. II##]mevAsau tatra cittapravRttiviruddhaM labhate taccApravRttimAtramAsaMjJikaM prajJapyata iti tadetanna varNayanti | vyAkhyAte samApattau || jIvitaM katamat | AyurjIvitam evaM hyuktamabhidharme “jIvitendriyaM katamat | traidhAtukamAyuri”ti | etaccaiva na jJAyate AyurnAma ka eSa dharma iti | AdhAra USmavijJAnayorhi ya: | idamuktaM bhagavatA “AyurUSmA’tha vijJAnaM yadA kAyaM jahatyamI | apaviddhastadA zete yathA kASThamacetana{4. ##MS.## ....macetanam |}” iti | tad ya USmaNo vijJAnasya cAdhArabhUto dharma: sthitihetustadAyu: | tasyedAnImAyuSa: ka AdhArabhUta: | te eyoSmavijJAne | evaM tarhi parasparApekSyavRttitvAdeSAM ka: pUrvaM nivarttiSyate | yadvazAdibhavau vivarttiSyete iti nityAnivRttiprasaGga: | AyuSastarhi karmAdhArabhUtaM yAvadAkSiptaM karmaNA tAvadanuvarttanAt | USmavijJAnayorapi kimarthaM karmaivAdhArabhUtaM neSyate | mA bhUta sarvaM vijJAnamAmaraNAdvipAka iti | USmaNastarhi karmAdhArabhUtaM bhaviSyati USmA ca vijJAnasya | evamapyArUpyeSvanAdhAraM vijJAnaM syAdUSmAbhAvAt | tasya puna: karmAdhAro bhaviSyati | na vai labhyate @074 kAmacAro yat kvacidevoSmA vijJAnasyAdhAro bhaviSyati kvacideva karmeti | [##30a. 4A1. III##] uktaM cAtra | kimuktam | “mA bhUtsarvaM vijJAnamAmaraNAdvipAka” iti | tasmAdastyeva tayorAdhAra- bhUtamAyu: | nahi nAstIti brUmo natu dravyAntaram | kiM tarhi | traidhAtukena karmaNA nikAyasabhAgasya sthitikAlAvedha: | yAvaddhi karmaNA nikAyasabhAgasyAvedha: kRto bhavatyetAvantaM kAlamavasthAtavya- miti tAvat so’vatiSThate tadAyurityucyate | sasyAnAM pAkakAlAvedhavat kSipteSusthitikAlAvedhavacca | yastu manyate saMskAro nAma kazcid guNavizeSa iSau jAyate yadvazAdgamanamApatanAd bhavatIti | tasya tadekatvAt pratipannAbhAvAcca{1. ##Y.## pratibandhAbhAvAcca |} dezAntarai: zIghrataratamaprAptikAlabhedA{2. ##MS.##...tadA...|}nupapatti: patanAnu- papattizca | vAyunA tatpratibandha iti cet | arvAkpatanaprasaGgo na vA kadAcidvAyoravizeSAt | evaM tu varNayanti dravyAntaramevAyurastIti | atha kimAyu:kSayAdeva maraNaM bhavatyAhosvidanyathApi | prajJaptAvuktam “Ayu:kSayAnmaraNaM{3. ##MS.##...kSayAtmaraNaM ##D.## astyAyu:...|} na puNyakSayAdi”ti{4. ##D.## kSayAdibhi: |} | catuSkoTi: | prathamA koTirAyurvipAkasya karmaNa: paryAdAnAt | dvitIyA bhoga- vipAkasya | tRtIyobhayo: | caturthI viSamAparihAreNa | AyurutsargAcceti vaktavyam | na vaktavyam | Ayu:kSayAdeva tanmaraNam | prathamakoTyantarga-[##30b. B1. III##]mAt | kSINe tvAyuSi puNyakSayasya maraNe nAsti sAmarthyam | tasmAdubhayakSaye sati maraNamAyu:kSayAdityuktam | jJAnaprasthAne’pyuktam “Ayu: santatyupanibaddhaM{5. ##MS.## santati upanibaddhaM |} varttata iti vaktavyam | sakRdutpannaM tiSThatIti vaktavyam | Aha | kAmAvacarANAM{6. ##MS.## kAmavacarANAM...|} sattvAnAmasaMjJisamApattiM nirodhasamApattiM ca{7. ##D.## vA |} samApannAnAM santatyupanibaddhaM varttata iti vaktavyam | samApannAnAM rUpArUpyAvacarANAM ca sattvAnAM sakRdutpannaM tiSThatIti vaktavyam” | ko’sya{8. ##D.## ka: punarasya |} bhASitasyArtha: | yasyAzrayopaghAtAdupAghatastatsantatyadhInatvAt prathamam | yasya tvAzrayopaghAta eva nAsti tadyathotpannAvasthAnAt dvitIyam | sAntarAyaM prathamaM nirantarAyaM dvitIyamiti kAzmIrA: | tasmAdastyakAlamRtyu: | sUtra{9. ##Y.## sUtre’pyuktam |} uktam “catvAra AtmabhAvapratilambhA: | astyAtmabhAvapratilambho yatrAtmasaMcetanA kramate{10. ##D.## krAmati |} na parasaMcetane”ti | catuSkoTika: | Atma saMcetanaiva kramate{11. ##D.## saMcetanAmavakrAmati |} kAmadhAtau krIDApramoSakANAM{12. ##MS. D.## pramoSakAnAM |} devAnAM mana:pradUSakANAM{13. ##Y. D.## pradoSakANAM |} ca{14. ##D. adds## devAnAm |} | teSAM hi praharSamana:pradoSAbhyAM tasmAt sthAnAccyutirbhavati nAnyathA | buddhAnAM ceti vaktavyam | @075 svayaMmRtyutvAt | parasaMcetanaiva kramate{1. ##D.## krAmati |} garbhANDagatAnAm{2. ##D.## garbhANDAgatAnAm |} | ubhayamapyeSAM kAmAvacarANAM prAyeNa | nobhayaM sarveSA{3. ##MS.## sarvveSAM | antarA |}mantarAbhavi-[##31a. 4A1. IV##]kANAM rUpArUpyAvacarANAmekajAtIyAnAM kAmAvacarANAM tadyathA nArakANA{4. ##MS.## nArakAnA |} muttarakauravANAM{5. ##MS.## koravANAM | ##D. omits## uttarakauravANAM ##and adds## ca |} darzanamArgamaitrInirodhAsaMjJi{6. ##D. omits## asaMjJI |} samApattisamA- pannAnAM rAjarSijinadUtajinAdiSTa{7. ##D.## prabhRtInAM ##in place of## dharmmilo ...jIvakAdInAM |} dharmilo{8. ##MS.## dharmmilokottara ##Y. (N)## dhamila |} ttaragaMgila{9. ##MS. may be read as## gaMgina ##also## |} zreSThiputrayaza:kumArajIvakAdInAM sarveSAM caramabhavikAnAM bodhisattva{10. ##D.## bodhisattvAnAM |} mAtustadgarbhAyA:{11. ##MS.## ...statgarbhAyA: |} | cakravarttinazcakravarttimAtuzca tadgarbhAyA: {12. ##MS.## tat garbhAya: |} | atha kasmAtsUtra uktaM katame te bhadanta sattvA yeSAM nAtmasaMcetanA kramate na parasaMcetanA | naivasaMjJAnA- saMjJAyatanopagA: zAriputre”ti |{13. ##MS.## zAririputreti |} anyeSu kila dhyAnArUpyeSvAtmasaMcetanAsvabhUmika AryamArga: parasaMcetanA uttarabhUmisAmantakastatra cobhayaM nAstIti | nanu caivaM tatrApi parabhUmika AryamArga: parasaMcetanA prApnoti | paryantagrahaNAttarhi tadAdisaMpratyaya: | kvacidAdisaMpratyaya: kvacidAdinA paryanto’pi pratIyate | yadAha | “tadyathA devA brahmakAyikA: | iyaM prathamA sukhopapattiriri | kvacit paryantenAdirapi pratIyate | yadAha | tadyathA devA AbhAsvarA: | iyaM dvitIyA sukhopapattiri”ti | ayamatra tadyathAzabdo dRSTAntavAcaka iti yukta etasmAccheSasaMpratyaya: | eSa hi dRSTAntadharmo yadekamapi tajjAtIyakaM dRzyate | sa ceha[##31b. 4B1. IV##] tadyathAzabdo nAstItyanupasaMhAra eSa: | yadyayaM tadyathAzabdo dRSTAntavAcaka: syAdiha na prApnuyAt | santi sattvA nAnAtvakAyA nAnAtvasaMjJina- stadyathA manuSyastadekatyAzca devA iti | tasmAdupadarzanArtha evAyaM draSTavya ityalamatiprasaGgena | uktaM jIvitam || lakSaNAni punarjAtirjarA{14. ##MS.## rjjArA |} sthitiranityatA ||45|| etAni hi saMskRtasya catvAri lakSaNAni | yatraitAni bhavanti sa dharma: saMskRto lakSyate | viparyayAdasaMskRta: | tatra jAtistaM dharmaM janayati sthiti: sthApayati jarA jarayati anityatA vinAzayati | nanu{15. ##Y. adds## ca |} “trINImAni saMskRta{16. ##Y.## saMskRtasya |} lakSaNAnI”ti sUtra uktam | caturthamapyatra vaktavyaM syAt | kiM cAtra noktam | Aha | sthiti: | yattarhi “idaM sthityanyathAtvami”ti | jarAyA eSa paryAyastadyathA jAterutpAda ityanityatAyAzca vyaya iti | ye hi dharmA: saMskArA- @076 NAmadhvasaMcArAya pravRttAsta eva sUtre lakSaNAnyuktAnyudvejanArtham | jAtirhi yA saMskArAnanAgatAdadhvana: pratyutpannamadhvAnaM saMcArayati | jarA’nityate puna: pratyutpannAdatItaM durbalIkRtya pratighAtAt | tadyathA kila gahanapraviSTasya puruSasya traya: zatrava: | tata eka enaM gahanAdAkarSet dvau punarjIvitAdvya- paropayetAM tadvaditi | sthitistu tAn saMskArA-[##32a. 4A1. V##]nupaguhya tiSThatyaviyoga- mivecchantI | ato’sau saMskRtalakSaNaM na vyavasthApitA | asaMskRtasyApi ca svalakSaNe{1. ##Y.## svalakSaNa |} sthitibhAvAt | anye puna: kalpayanti sthitiM jarAM cAbhisamasya sthityanyathAtvamityekaM lakSaNamuktaM sUtre | kiM prayojanam | eSA hyeSu saGgAspadamata: zriyamivainAM kAlakarNIsahitAM darzayAmAsa tasyAmanAsaGgArthamiti{2. ##Y.## asaGgArtham |} | atazcatvAryeva saMskRta{3. ##MS.## saMskRtA |} lakSaNAni | teSAmapi nAmajAtyAdInAM saMskRtatvAdanyairjAtyAdibhirbhavitavyam | bhavantyeva | jAtijAtyAdayasteSAM teSAmapi catvAryanulakSaNAni bhavanti | jAtijAti: sthitisthiti: jarAjarA anityatA’nityatA iti | nanu caikasyaikasya{4. ##Y.## ekaikasya |} caturlakSaNI prApnoti aparyavasAnadoSazca | teSAM punaranyajAtyAdi- prasaGgAt | na prApnoti | yasmAt te’STadharmaikavRttaya: | teSAM jAtyAdInAmaSTAsu dharmeSu vRtti: | kimidaM vRttiriti | kAritraM puruSakAra: | jAtijAtyAdInAM caikatra dharme{5. ##Y.## ekadharme |} kathaM kRtvA AtmanA navamo{6. ##Y.## Atmanavamo |} hi dharma utpadyate | sArdhaM lakSaNAnulakSaNairaSTAbhi: | tatra jAtirAtmAnaM virahayyAnyAnaSTau dharmAn janayati | jAtijAti: puna{7. ##Y.## tu |}stAmeva jAtim | tadyathA kila kAcit kukkuTI bahUnyapatyAni prajAyate kAcidalpAni |[##32b. 4B1. V##] tadvat sthitirapyAtmAnaM varjayitvA’nyAnaSTau{8. ##MS.## STo |} dharmAn sthApayati sthitisthitistu tAmeva sthitim | evaM jarA’nityate api yathAyogyaM yojye | tasmAnna bhavatyanavasthAprasaGga: | tadetadAkAzaM pATyata iti sautrAntikA: | nahyete jAtyAdayo dharmA dravyata: saMvidyante yathA’bhivyajyante |{9. ##Y.## vijbhayante |} | kiM kAraNam | pramANAbhAvAt | nahyeSAM dravyato’stitve kiMcidapi pramANamasti pratyakSamanu- mAnamAptAgamo vA yathA rUpAdInAM dharmANAmiti | yattarhi sUtra uktaM “saMskRtasyotpAdo’pi prajJAyate vyayo’pi sthityanyathAtvamapI”ti | granthajJo devAnAM priyo natvarthajJa: | arthazca pratizaraNa{10. ##Y.## pratisaraNa |} muktaM bhagavatA | ka: punarasyArtha: | avidyAndhA hi bAlA: saMskArapravAhamAtmata AtmIyatazcAdhimuktA{11. ##Y. adds## kRtarucaya: |} abhiSvajante | tasya mithyAdhimokSasya vyAvarttanArthaM bhagavAMstasya @077 saMskArapravAhasya saMskRtatvaM pratItyasamutpannatAM{1. ##Y.##..tpannatvaM |} dyotayitukAma idamAha “trINImAni saMskRtasya saMskRtalakSaNAni” | na tu kSaNasya | nahi kSaNasyotpAdAdaya: prajJAyante | nacAprajJAyamAnA ete lakSaNaM bhavitumarhanti | ata evAtra sUtre “saMskRtasyotpAdo’pi prajJAyata” ityuktam | puna: saMskRtagrahaNaM saMskRtatve lakSaNAnIti yathA vijJAye –[##33a. 4A1. VI##]ta | maivaM vijJAyi saMskRtasya vastuno’stitve lakSaNAni jalavalAkAvat sAdhvasAdhutve vA kanyAlakSaNavaditi | tatra pravAhasyAdirutpAdo nivRttirvyaya: | sa eva pravAho’nuvarttamAna: sthiti: | tasya{2. ##Y.## tasyA: |} pUrvAparavizeSa: sthityanyathAtvam |{3. ##MS.## ...thAtvamevaM | } evaM ca kRtvoktaM “viditA eva{4. ##Y. (N.) corrects ## eva ##into## iva |}nandasya kulaputrasya vedanA utpadyante viditA ava{5. ##Y (N.) corrects## ava ##into## iva | } tiSThante viditA{6. ##Y. (N) adds## iva|} astaM parikSayaM paryAdAnaM gacchantI”ti | Aha cAtra “jAtirAdi: pravAhasya vyayazcheda: sthitistu sa: | sthityanyathAtvaM tasyaiva pUrvAparaviziSTatA ||” “jAtirapUrvo bhAva: sthiti: prabandho vyayastaduccheda: | sthityanyathAtvamiSTaM prabandhapUrvAparavizeSa” iti | “kSaNikasya hi dharmasya vinA sthityA vyayo bhavet | na ca{7. ##Y.## sa ca |} vyetyeva tenAsya vRthA tatparikalpanA ||” tasmAt pravAha eva sthiti: | evaM ca kRtvA’yamapyabhidharmanirdeza{8. ##MS.## nirdezopapanno |} upapanno bhavati | “sthiti: katamA | utpannAnAM saMskArANAmavinAza" iti | nahi kSaNasyotpannasyAvinAzo'stIti | yadapi ca jJAnaprasthAna uktam “ekasmiMzcitte ka utpAda: | Aha| jAti: | ko vyayo maraNam | kiM sthityanyathAtvaM jare”ti | tatrApi nikAyasabhAgacittaM yujyate | pratikSaNaM cApi saMskRtasyaitAni lakSaNA-[##3b 4B1. VI##]ni yujyante vinA’pi dravyAntarakalpanayA | kathamiti | pratikSaNamabhUtvAbhAva utpAda: | bhUtvA’bhAvo vyaya: | pUrvasya pUrvasyottarakSaNAnubandha: sthiti: |tasyAvisadRzatvaM sthityanyathAtvamiti | yadA tarhi sadRzA utpadyante | na te nirvizeSA bhavanti | kathamidaM jJAyate | kSiptAkSiptabalidurbalakSiptasya vajrAdezcirAzutarapAtakAlabhedAttanma- hAbhUtAnAM{9. ##Y.## tadbhUtAnAM |} pariNAmavizeSasiddhe: | nAtibahuvizeSabhinnAstu saMskArA: satyapyanyathAtve sadRzA eva dRzyante | antimasya tarhi zabdArci:kSaNasya parinirvANakAle ca SaDAyatanasyottarakSaNAbhAvAt sthityanyathAtvaM nAstItyavyApinI lakSaNavyavasthA prApnoti | na vai saMskRtasya sthitirevocyate | @078 lakSaNamapi tu sthityanyathAtvam | ato yasyAsti sthitistasyAvazyamanyathAtvaM bhavatIti nAsti lakSaNavyavasthAbheda: | samAsatastvatra sUtre saMskRtasyedaM lakSaNamiti dyotitaM bhagavatAM “saMskRtaM nAma yadbhUtvA bhavati bhUtvA ca punarna bhavati yazcAsya sthitisaMjJaka: prabandha: so’nyathA cAnyathA ca bhavatI”ti | kimatra dravyAntarairjAtyAdibhi: kathamidAnIM sa eva dharmo lakSyastasyaiva{1. ##Y. adds## ca |} lakSaNaM yokSyate | kathaM tAvanmahA-[##34a. 4A1. VII##] puruSalakSaNAni mahApuruSAnnAnyAni sAsnAlAGgUlakakudazaphaviSANAdIni ca gotvalakSaNAni gornAnyAni kAThinyAdIni ca pRthivI- dhAtvAdInAM lakSaNAni tebhyo nAnyAni | yathA cordhvagamanena dUrAddhUmasya dhUmatvaM lakSyate naca tattasmAdanyat | sa evAtra nyAya: syAt | naca saMskRtAnAM rUpAdInAM tAvat saMskRtatvaM lakSyate | gRhNatApi svabhAvaM yAvat prAgabhAvo na jJAyate pazcAcca santatezca vizeSa: | tasmAnna tenaiva tallakSitaM bhavati naca tebhyo dravyAntarANyeva jAtyAdIni vidyante | athApi nAma dravyAntarANyeva jAtyAdIni bhaveyu: | kimayuktaM syAt | eko dharma: ekasminneva kAle jAta: sthito jIrNo naSTa: syAdeSAM sahabhUtvAt{2. ##Y.## sahabhUtatvAt |} | na | kAritrakAlabhedAt | anAgatA hi jAti: kAritraM hi karoti | yasmAnna jAtaM janyate janite tu dharme varttamAnA: kSityAdaya: kAritraM kurvantIti na yadA jAyate tadA tiSThati jIryati vinazyati vA | idaM tAvadiha saMpradhAryaM bhavet | kimanAgataM dravyato’sti nAstIti pazcAjjanayati vA naveti sidhyet | satyapi tu tasmin jAti: kAritraM kurvatI kathamanAgatA sidhyatItyanAgata{3. ##MS.##...nAgatA |} lakSaNaM vaktavyam | uparatakAritrA [##34b. 4B1. VII##] cotpannA kathaM varttamAnA sidhyatIti varttamAnalakSaNaM vaktavyam | sthityAdayo’pi ca yugapat kAritre varttamAnA ekakSaNa eva dharmasya sthitajIrNavinaSTatAM prasaJjeyu: | yadaiva{4. ##Y.## yadaivaM |} hyenaM sthiti: sthApayati tadaiva jarA jarayati anityatA vinAzayatIti | kimayaM tatra kAle tiSThatvAhosvijjIryatu vinazyatu vA yo’pi hi brUyAt sthityAdInAmapi kAritraM krameNeti tasya kSaNikatvaM bAdhyate | athApyevaM brUyAt eSa eva hi na: kSaNo yAvataitat sarvaM samApyata iti |{5. ##MS.## ityevamapi |} evamapi tAbhyAM sahotpannA sthitistAvat sthApayati na jarA jarayati anityatA vA vinAzayatIti | kuta etat | sthiterbalIyastvAt | puna: kenAbalIyastvam | yadainAM{6. ##Y.## yadenAM |} saha dharmeNAnityatA hanti{7. ##Y.## nihanti |} | kRtakRtyA puna: karttuM notsahate jAtivat | sthAtu{8. ##MS.## jAtu |}ryuktamanutsoDhum | nahi{9. ##MS.## nahina |} zakyaM jAtyAdijanyaM varttamAnatAmAnItaM punarAnetum | zakyaM tu khalu sthityA sthApyamatyantamapi sthApayitum | ato @079 na yuktaM yannotsahate | ko vA’tra pratibandha: | te eva jarA’nityate | yadi hi te balIyasyau syAtAM pUrvameva syAtAm | nivRttakAritrAyAM khalvapi sthitau te cApi na tiSThata: sa cApi dharma iti kathaM kutra vA kAritraM karttumutsahiSyete kiM vA [##35a. 4A1. VIII##] punastAbhyAM karttavyam | sthitiparigrahAddhi sa dharma utpannamAtro na vyanazyat | sa tu tayA vyupekSyamANo{1. ##Y.## pyupekSyamANo |} niyataM na sthAsyatyayamevAsya vinAza: | syAcca tAvadekasya dharmasyotpannasyAvinAza: sthiti: vinAzo’nityatA | {2. jarA tu .... nAmopapadyate ##is tentatively reconstructed from Chinese with the help of## dIpavRtti | ##MS. reads like:-## jarAstu khalu sarvathAtve’nya eva sa: | tasmAnnaikasya bhAvasya jarA nAmopapadyate |}jarA tu khalu sarvathAtvena na tathA | pUrvAparavizeSAt vipariNAmAcca | atastadanyathAtve’nya eva | uktaM hi “tathAtvena jarA’siddhiranyathAtve’nya eva sa: | tasmAnnaikasya bhAvastha jarA nAmopapadyate”{2. jarA tu .... nAmopapadyate ##is tentatively reconstructed from Chinese with the help of## dIpavRtti | ##MS. reads like:-## jarAstu khalu sarvathAtve’nya eva sa: | tasmAnnaikasya bhAvasya jarA nAmopapadyate |} | yo’pyAha nikAyAntarIyo “vinAza{3. ##MS.## vinAza: |}kAraNaM prApyAnityatA vinAzayatI” ti tasya harItakIM prApya devatA virecayatItyApannaM bhavati kiM punastAM kalpayitvA | tata evAstu vinAzakAraNAdvinAza: cittacaittAnAM ca kSaNikatvAbhyupagamAttadanityatAyA vinAzakAraNAnapekSatvAt sthityanityate{4. ##MS.## sthityanityanityate |} kAritramabhinnakAlaM kuryAtAmityekasyaikatra kAle sthita{5. ##Y.## sthiti |} vinaSTatA{6. ##MS.## vinaSTatAM |} saMprasajyeta{7. ##Y.## saMprasajyate |} | tasmAt pravAhaM pratyetAni saMskRtalakSaNAnyuktAnItyevametatsUtraM sunItaM bhavati | apica yadyanAgatA jAtirjanyasya janikA kimarthaM sarvamanAgataM yugapannotpadyate | yasmAt janyasya janikA jAtirna hetupratyayairvinA ||46|| nahi vinA hetupratyayasAmagryA jAtirjanikA bhavati | hetupratyayAnAmeva tarhi sAmarthyaM pazyAma: | sati sAmagrye bhAvAdasati cAbhAvAnna jAteriti hetupratyayA eva jana-[##35b. 4B1. VIII##] kA: santa: | kiM ca bho: sarvaM vidyamAnamupalabhyate | sUkSmA api{8. ##Y. adds## hi |} dharmaprakRtaya: saMvidyante | jAtamityeva tu na syAdasatyAM jAtau SaSThIvacanaM ca rUpasyotpAda: iti yathA rUpasya rUpamiti | evaM yAvadanityatA yathAyogaM vaktavyA | tena tarhyanAtmatvamapyeSTavyamanAtmabuddhisiddhyartham | saMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatvasattAdayo’pi tIrthakaraparikalpitA abhyupagantavyA ekadvimahadaNupRthaksaMyuktaviyukta{9. ##Y.## vibhakta |} parAparasadAdibuddhisiddhyartham | SaSThIvidhAnArthaM ca rUpasya saMyoga iti | eSA ca SaSThI kathaM kalpyate | rUpasya svabhAva iti | tasmAt prajJaptimAtramevaitada- @080 bhUtvAbhAvajJApanArthaM kriyate jAtamiti | sa cAbhUtvAbhAvalakSaNa utpAdo bahuvikalpa: | tasya vizeSaNArthaM rUpasyotpAda iti SaSThIM kurvanti yathA rUpasaMjJaka evotpAda: pratIyeta mA’nya:{1. ##Y.MS.## nAnya: |}- pratyAyIti | tadyathA candanasya gandhAdaya: zilAputrakasya zarIramiti | evaM sthityAdayo’pi yathAyogaM veditavyA: | yadi jAtyA vinA jAyate kasmAdasaMskRtamapyAkAzAdikaM na jAyate | jAyata ityabhUtvA bhavati | asaMskRtaM ca nityamastIti na jAyate | yathA ca dharmatayA na sarvaM jAtimadiSyate [##36a. 5A. I##] tathA{2. ##Y. adds## dharmatayA |} na sarvaM jAyata ityeSTavyam | yathA ca tulye jAtimattve tadanye pratyayAstadanyasyotpAdane na samarthA bhavantyevamevAsaMskRtasyotpAdane sarve’pyasamarthA: syu: | siddhA eva tu dravyabhAvena jAtyAdaya iti vaibhASikA: | nahi dUSakA: santItyAgamA apAsyante nahi mRgA: santIti yavA nopyante nahi{3. ##Y. omits## hi |} makSikA: patantIti{4. ##MS. drops## ti |} modakA na bhakSyante | tasmAddoSeSu pratividhAtavyaM siddhAntazcAnuvarttitavya:{5. ##Y.## nusartavya: |} | uktAni lakSaNAni || nAmakAyAdaya: katame | nAmakAyAdaya: saMjJAvAkyAkSarasamuktaya:{6. ##MS.## samuktAya: |} | AdigrahaNena padavyaJjanakAyagrahaNam | tatra saMjJAkaraNaM nAma | tadyathA rUpaM zabda ityevamAdi: | vAkyaM padaM yAvatA’rthaparisamAptistadyathA “anityA{7. ##MS.## anitya |} bata saMskArA” ityevamAdi yena kriyAguNakAlasaMbandhavizeSA gamyante | vyaJjanamakSaraM tadyathA a A ityevamAdi | nanu cAkSarANyapi lipyavayavAnAM nAmAni | na vai lipyavayavAnAM pratyAyanArthamakSarANi praNItAnyakSarANAmeva tu pratyAyanArthaM lipyavayavA: praNItA: | kathamazrUyamANAni lekhyena pratIyeranniti nAkSarANyeSAM nAmAni | eSAM ca saMjJAdInAM samuktayo nAmAdikAyA: | uca samavAye paThanti | tasya samuktirityetad rUpaM bhavati | yo’rtha: sa-[##36b. 5B. I##]mavAya iti so’rtha: samuktiriti | tatra nAmakAyastadyathA rUpazabdagandharasaspraSTavyAnItyevamAdi | padakAya: tadyathA “sarvasaMskArA anityA: sarvadharmA anAtmAna: zAntaM nirvANami”tyevamAdi | vyaJjanakAyastadyathA ka kha ga gha GetyevamAdi | nanu caite{8. ##Y.## ca te |} vAksvabhAvatvAcchabdAtmakA iti rUpasvabhAvA bhavanti | kasmAccitta- viprayuktA ityucyante | naite vAksvabhAvA: | ghoSo hi vAk naca ghoSamAtreNArthA: pratIyante | kiM tarhi | vAGnAmni pravarttate nAmArthaM{9. ##Y.## arthatvaM |} dyotayati naiva{10. ##Y.## na vai |} ghoSamAtraM vAgyena tu ghoSeNArtha: pratIyate sa ghoSo vAk | kena punarghoSeNArtha: pratIyate | yo’rtheSu kRtAvadhirvaktRbhistadyathA @081 gaurityeSa zabdo navasvartheSu kRtAvadhi: | “vAgdigbhUrazmivajreSu pazvakSisvargavAriSu | navasvartheSu medhAvI gozabdamupadhArayedi”ti | yo’pi hi manyate nAmArthaM dyotayatIti tenApyetadavazyamabhyupagantavyaM yadi pratItapadArthakaM bhavatIti | taccaita{1. ##MS.## tacceta... |} cchabdamAtrAdeva{2. ##Y. omits## eva |} pratItapadArthakAt sidhyatIti kimarthAntaraM nAma kalpayitvA | idaM cApi na jJAyate kathaM vAGnAmni pravarttata iti | kiM tAvadutpAdayatyAhosvit prakAzayati | yadyutpAda-[##37a. 5A. II##]yati | ghoSasvabhAvatvAdvAca: sarvaM ghoSamAtraM nAmotpAdayiSyati yAdRzo vA ghoSavizeSa iSyate nAmna utpAdaka: sa evArthasya dyotako bhaviSyati | atha prakAzayati | ghoSasvabhAvatvAdvAca: sarvaM ghoSamAtraM nAma prakAzayiSyati yAdRzo vA ghoSavizeSa- iSyate nAmna: prakAzaka: sa evArthasya dyotako bhaviSyati | na khalvapi zabdAnAM sAmagryamasti{3. ##MS.## samagryamasti |} kSaNaikamilanam | na caikasya bhAgaza{4. ##MS. looks like## bhAgagata |} utpAdo yukta iti kathamutpAdayantI vAGnAmotpAdayet | kathaM tAvadatItApekSa: pazcimo vijJaptikSaNa utpAdayatyavijJaptim | evaM tarhi pazcima eva zabde{5. ##Y.## pazcimazabda eva |} nAmna utpAdAdyo’pi{6. ##MS.## utpAdyo’pi |} tamevaikaM zRNoti so’pyarthaM pratipadyeta | athApyevaM kalpyeta vAgvyaJjanaM janayati vyaJjanaM tu nAmeti | atrApi sa eva prasaGgo vyaJjanAnAM sAmagryAbhAvAt | eSa eva ca{7. ##Y.## tu |} prasaGgo nAmna: prakAzakatve vAca: | vyaJjanaM cApi vAgviziSTaprAjJA apyavahitacetaskA lakSaNata: paricchettuM notsahanta iti vyaJjanasyApi vAk naivotpAdikA na prakAzikA yujyate | athApyarthasahajaM nAma jAtyAdivadiSyate{8. ##Y.## iSyeta |} | evaM satyatItAnAgatasyArthasya varttamAnaM nAma na syAd{9. syAdapatyAnAM |} | apatyAnAM pitRbhiryatheSTaM nAmAni kalpyanta [##37b. 5B. II##] iti katamannAma tatsahajaM syAt asaMskRtAnAM ca dharmANAM kena sahajaM nAma{10. ##Y. adds## na |} syAdityaniSTireveyam | yadapyuktaM bhagavatA “nAmasaMnizritA gAthA gAthAnAM kavirAzraya:” iti atrArtheSu{11. ##Y.## tatrArtheSu |} kRtAvadhi: zabdo nAma nAmnA{12. ##Y.## nAmnAM |} ca racanAvizeSo gAtheti nAmasaMnizritA bhavati racanAvizeSazca dravyAntaraM nopapadyate | paGktivaccittAnupUrvyavacca | astu vA vyaJjanamAtrasya dravyAntara- bhAvaparikalpanA | tatsamUhA eva nAmakAyAdayo bhaviSyantItyapArthikA tatprajJapti:{13. ##Y.## praklRpti: |} | santyeva tu viprayuktasaMskArabhAvanA nAmakAyAdayo dravyata iti vaibhASikA: | nahi sarva{14. ##Y.## sarve |} dharmAstarkagamyA bhavantIti | @082 atha kiMpratisaMyuktA ete nAmakAyAdaya: sattvAkhyA asattvAkhyA{1. ##Y.## sattvAkhyAsattvAkhyA |}vipAkajA aupacayikA nai:SyandikA: kuzalA akuzalA avyAkRtA iti vaktavyam | Aha kAmarUpAptasattvAkhyA ni:SyandAvyAkRtA: kAmAptA rUpAptAzceti | ArUpyAptA api santi te tvanabhilApyA ityapare | sattvAkhyA ete{2. ##D.## hyete |} | yazca dyotayati sa tai: samanvAgato na yo dyotyate | nai:SyandikA anivRtAvyAkRtAzca | yathA caite nAmakAyAdaya: sattvAkhyA nai:SyandikA anivRtAvyAkRtAzca tathA ||47|| sa-[##38a. 5A. III##]bhAgatA sA tu punarvipAko’pi{3. ##G. reads## sabhAgatA vipAko’pi traidhAtu- kyAptayo dvidhA |} na kevalaM nai:SyandikI kAmarUpArUpyAvacarI Aptayo dvidhA | prAptayo nai:Syandikyo vipAkajAzca | lakSaNAni ca dvidheti varttate prAptivat | ni:SyandA: samApattya{4. ##MS.## samApattye |} samanvayA: ||48|| dve acittasamApattI asamanvAgamazca nai:SyandikA eva | zeSameSAM vaktavyamuktam{5. ##MS.## zeSameSAmvaktamuktaM |} | zeSayozcAsaMjJika- jIvitayorato na punarbrUma: | kathaM prAptyAdInAM sattvAkhyatoktA | samanvAgamavacanAt | kathaM lakSaNAnAM sattvAsattvAkhyatoktA | sarvasaMskRtasahabhUtvAt | uktA viprayuktA: || yattUktaM “janyasya janikA jAtirna hetupratyayairvinA” iti ka ime hetava: ke ca pratyayA: | kAraNaM sahabhUzcaiva sabhAga: saMprayuktaka: | sarvatrago vipAkAkhya: SaDvidho heturisyate ||49|| SaDime hetava: | kAraNahetu: sahabhUhetu: sabhAgahetu: saMprayuktakahetu: sarvatragahetu: vipAkaheturiti{6. ##MS. drops## he |} | tatra svato’nye kAraNaM hetu: saMskRtasya hi dharmasya svabhAvavarjyA: sarvadharmA: kAraNaheturutpAdayati{7. ##Y.## utpAdaM prati |} | avighnabhAvAvasthAnAt | nanu ca ye’syAjAnata udapatsyantAsravA jAnato’sya te notpadyanta iti jJAnameSAM vighnamutpattau karoti @083 sUryaprabhAvajjyotiSAM{1. ##Y.## ....prabhA ca jyotiSAM |} darzanasyeti kathaM svabhAvavarjyA: sarvadharmA: saMskRtasya kAraNahe- [##38b. 5B. III##]turbhavanti | utpadyamAnasyAvighnabhAvenAvasthAnAditi{2. ##Y.## utpAdaM pratyavighnabhAvAvasthAnAditi |} jJAtavyam | bhavettAvadu- tpattau vighnakAraNe samarthAnAmavighnakAraNAddhetutvam | tadyathA anupadrotAraM bhojakamadhikRtya grAmINA bhavanti vaktAra: svAminA sma: sukhitA iti | yasya punarnAstyeva zaktirvighnayituM tasya kathaM hetubhAvastadyathA nirvANasyAnutpattidharmakANAM{3. ##Y.## dharmANAM |} ca sarvotpattau nArakAdInAM cArUpya- sattva{4. ##Y. omits## sattva | ##MS.## sattva |} skandhotpattau | asanto’pi hyete tathaiva vighnaM karttumasamarthA: syu: | asamarthe’pi hi bhojake tathA vaktAro bhavantIti sa evAtra dRSTAnta: sAmAnyenaiva nirdeza: |{5. ##MS.## nirddezo yastu |} yastu pradhAna: kAraNahetu: sa utpAdane’pi samartho yathA cakSUrUpe cakSurvijJAnasya AhAra: zarIrasya bIjAdayo’Gku rAdInAmiti | yastvevaM codayati anAvaraNabhAvena cetsarvaM dharmahetavo bhavanti kasmAnna sarvasyotpAdo yugapadbhavati prANAtipAtena ca ghAtakavat sarve tadbhAjo{6. ##MS.## bhAjo |} bhavantIti | tasyedamacodyam{7. ##MS.## tasyaida... |} | yasmAdanAvaraNabhAvena sarvadharmA: hetu: pratijJAyante na kArakabhAveneti | sarvasyaiva kAraNaheto: sarvotpattau sAmarthyamityapare | tadyathA nirvANasyApi cakSurvi-[##39a. 5A. IV##]jJAnam | kathaM kRtvA | tena hyAlambanAt manovijJAnamutpadyate kuzalAkuzalaM yata: krameNa pazcAccakSurvijJAnamiti kAraNaparaMparayA tasyApi pratyayIbhAvAdasti sAmarthyam | evamanyasyApi pratipattavyam | eSA hi dik | ukta: kAraNahetu: | sahabhUrye mitha:phalA: | mitha: pAraMparyeNa ye dharmA: parasparaphalAste paraspara: sahabhUheturyathA | katham | bhUtavaccittacittAnuvartilakSaNalakSyavat ||50|| catvAri mahAbhUtAnyanyonyaM sahabhUhetu: | cittaM cittAnuvarttinAM dharmANAM te’pi tasya | saMskRtalakSaNAni lakSyasya so’pi teSAm | evaM ca kRtvA sarvameva saMskRtaM{8. ##MS.## saMskRta |} sahabhUheturyathAyogam | vinApi cAnyonyaphalatvena dharmo’nulakSaNAnAM sahabhUheturna tAni tasyetyupasaMkhyAtavyam || ke punarete cittAnuvarttino dharmA: | caittA dvau saMvarau teSAM cetaso lakSaNAni ca | cittAnuvarttina: sarve cittasaMprayuktA: | dhyAnasaMvaro’nAsravasaMvarasteSAM ca ye jAtyAdayazcittasya ca | ete @084 dharmAzcittAnuvartina ucyante | kathamete cittamanuparivarttante{1. ##MS.##...varttate |} | samAsata: kAlaphalAdizubhatAdibhi: ||51|| kAlastAvaccittenaikotpAdasthitinirodhatayA ekAdhvapatitatvena ca {2. ##Y.## caturthena |} | phalAdibhirekaphalavipAkani:- [##39b. 5B. IV##]SyandatayA | pUrvakastvekazabda: sahArthe veditavya: | zubhatAdibhi: kuzalAkuzalAvyAkRtacitte kuzalAkuzalAvyAkRtatayA{3. ##MS.## ...vyAkRtayA |} | evaM dazabhi: kAraNaizcittAnuparivarttina ucyante | tatra sarvAlpa{4. ##Y.## sarvAlyaM |}cittamaSTapaJcAzato dharmANAM sahabhUhetu: | dazAnAM mahAbhUmikAnAM catvAriMzatastallakSaNAnAmaSTAnAM ca svalakSaNAnulakSaNAnAm{5. ##MS. drops## nAM |} | tasya punazcatu:paJcAzaddharmA: sahabhUhetu: | svAnyanulakSaNAni sthApayitvA | caturdazetyapare | daza mahAbhUmikA: svAnyeva ca lakSaNAnIti | tadetanna varNayanti | prakaraNagrantho hyevaM virudhyeta | “syAddu:khasatyaM satkAyadRSTihetukaM na satkAyadRSTe{6. ##MS.## dRSTi |}rhetu: | satkAyadRSTestatsaMprayuktAnAM ca dharmANAM jAtiM jarAM sthitimanityatAM ca sthApayitvA yattadanyat kliSTaM du:khasatyaM satkAyadRSTihetukaM na satkAyadRSTe{7. ##MS.## dRSTi |}rhetu:{8. ##Y. omits## na satkAyadRSTerhetu: |} | satkAyadRSTezca{9. ##MS.## dRSTizca |} hetu- ryadetat{10. ##MS.## hetuyadetat |} sthApitami”ti | ye tarhi “tatsaMprayuktAnAM ca dharmANA{11. ##Y. omits## ca dharmANAm |}mi”tyetanna paThanti tairapyetat paThitavyam arthato vaivaM boddhavyamiti kAzmIrA: | yattAvatsahabhUhetunA hetu: sahabhvapi tat | syAttu sahabhUrna sahabhUhetunA hetu: | dharmasyAnulakSaNAni | tAni cAnyonyam | {12. ##Y.## cittAnu... |}anuparivarttyanulakSaNAni caivaM{13. ##Y. seems to read## eva |} cittasya tA-[##40a. 5A. V##]ni cAnyonyaM sapratighaM copAdAyarUpamanyonyamapratighaM ca kiMcit sarvaM ca bhUtai: prAptayazca sahajA: prAptimata: sahabhuvo na sahabhUheturanekaphalavipAka{14. ##MS.## ...vipAka: |}niSyandatvAt | na caitA:{15. ##Y.## caittA: |} sahacariSNava: pUrvamapyutpatte: pazcAdapIti | sarvamapyetat syAt | kiM tu prasiddhahetuphalabhAvAnAM bIjAdInAmeSa nyAyo na dRSTa iti vaktavyametat kathaM sahotpannAnAM dharmANAM hetuphalabhAva iti | tadyathA pradIpaprabhayoraGkura- cchAyayozca | saMpradhArya tAvadetatkiM prabhAyA: pradIpo heturAhosvit pUrvotpannaiva sAmagrI saprabhasya pradIpasya sacchAyasyAGkurasyotpattau heturiti | itastarhi bhAvAbhAvayostadvattvAt | etaddhi hetuhetumato lakSaNamAcakSate haitukA: | yasya bhAvAbhAvayo: yasya bhAvAbhAvau niyamata: sa heturitaro hetumAniti | sahabhuvAM ca dharmANAmekasya bhAve sarveSAM bhAva ekasyAbhAve @085 sarveSAmabhAva iti yukto hetuphalabhAva: | syAttAvatsahotpannAnAM parasparaM tu katham | ata evAha evaM tarhyavinirbhAviNo{1. ##MS.## vinirbhAvino, ##Y.## avinAbhAvino |}’pyupAdAyarUpasyAnyonyameSa prasaGga:{2. ##MS.## prasaMga |} bhUtaizca sArdhaM cittAnulakSaNAdInAM ca cittAdibhi: | tridaNDAnyonyabalAvasthAnavattarhi sahabhuvAM hetupha-[##40b. 5B. V##]labhAva: sidhyati | mImAMsyaM tAvadetat | kimeSAM sahotpannabalenAvasthAnamAhosvit pUrvasAmagrIvazAtta- thaivotpAda iti anyadapi ca tatra kiMcidbhavati{3. ##MS.## kiMced |} sUtrakaM zaGkuko vA pRthivI vA dhArikA | eSAmapi nAmAnye’pi sabhAgahetutvAdayo bhavantIti siddha: sahabhUhetu: | sabhAgahetu: katama: | sabhAgahetu: sadRzA: sadRzA dharmA: sadRzAnAM dharmANAM sabhAgahetustadyathA kuzalA: paJca skandhA: kuzalAnAM{4. ##MS. drops## nA |}manyonyaM kliSTA: kliSTAnAmavyAkRtA avyAkRtAnAM rUpamavyAkRtaM paJcAnAm | catvArastu na rUpasyetyapare | nyUnatvAt | kalalaM kalalAdInAM dazAnAmavasthAnAm arvudAyo’rvudAdInAmekaikApahrAsenaikasminni- kAyasabhAge{5. ##MS.## hrAso...|} | anyeSu tu{6. ##Y. omits## tu |} samAnajAtIyeSu dazApyavasthA dazAnAm | bAhyeSvapi yavo yavasya zAli: zAleriti vistareNa yojyam | ye tu rUpaM rUpasya necchanti sabhAgahetuM teSAmeSa grantha: icchAvighAtAya saMpravarttate “atItAni mahAbhUtAnyanAgatAnAM mahAbhUtAnAM heturadhipati” riti | kiM puna: sarve sadRzA: sadRzAnAM sabhAgahetu: | netyAha | kiM tarhi | svanikAyabhuva: svo nikAyo bhUzcaiSAM ta ime svanikAyabhuva: | paJca nikAyA: du:kha-[##41a. 5A. VI##]darzana- prahAtavyo yAvat bhAvanAprahAtavya: | nava bhUmaya: | kAmadhAturaSTau ca dhyAnArUpyA: | tatra du:khadarzanaheyA du:khadarzanaheyAnAM sabhAgaheturnAnyeSAm | evaM yAvat bhAvanAheyA bhAvanAheyAnAm | te’pi kAmAvacArA: kAmAvacarANAM prathamadhyAnabhUmikA: prathamadhyAnabhUmikAnAM yAvat bhavAgrabhUmikAstadbhUmikAnAmeva{7. ##MS.## ...statbhUmi..|} nAnyeSAm | te’pi na sarve | kiM tarhi | agrajA: | pUrvotpannA: pazcimAnAmutpannAnutpannAnAM sabhAgahetu: | anAgatA naiva sabhAgahetu: | evamatIte | kuta etat | Aha | zAstrAt |{8. ##MS.## zAstrAtsabhA...|} “sabhAgahetu: katama: | pUrvotpannAni kuzalamUlAni pazcAdutpannAnAM @086 kuzalamUlAnAM tatsaMprayuktAnAM ca dharmANAM svadhAtau sabhAgahetunA hetu: | evamatItAnyatIta- pratyutpannAnAm | atItapratyutpannAnyanAgatAnAmiti vaktavyam” | idapi zAstraM “yo dharmo yasya dharmasya hetu: kadAcitsa dharmastasya dharmasya na hetu: | Aha | na kadAcidi”ti | sahabhUsaMprayuktakavipAkahetvabhisandhivacanAdadoSa: eSa: | yastu manyate anAgato’pi sa dharma utpadyamAnAvasthAyAM sabhAgahetutve niyatIbhUto bhavatyatastAM caramAvasthAmabhisaMdhAyoktaM “na kadAcinna heturi”ti | tasyAyamaparihAro yasmAtsa dharma utpadya-[##41b. 5B. VI##]mAnAvasthAyA: pUrvaM sabhAgaheturabhUtvA pazcAt bhavati | ihApi ca prazne yo dharmo yasya dharmasya samanantara: kadAcit sa dharmastasya dharmasya na samanantara iti zakyamanayA kalpanayA vaktuM syAnna kadAciditi | kasmAdevamAha | yadi sa dharmo notpanno bhavatIti dvimukhasaMdarzanArthaM yathA tatra tathehApi karttavyam | yathA ceha tathA tatreti{1. ##MS.## tathAtreti |} | evaM sati ko guNo labhyata ityakauzala{2. ##MS.## kozala |}mevAtra zAstrakArasyaiva saMbhAvyeta{3. ##Y.##.. syaivaM saMbhAvyate |} | tasmAt pUrvaka evAtra{4. ##Y.## evaiSa |} parihAra: sAdhu: | yattarhIdamuktam “anAgatAnAM satkAyadRSTiM tatsaMprayuktaM ca du:khasatyaM sthApayitvA yattadanyat kliSTaM{5. ##MS.## kliSTa |} du:khasatyaM tatsatkAyadRSTihetukaM na satkAyadRSTerheturyattu sthApitaM tatsatkAyadRSTihetukaM satkAyadRSTezca heturi”ti | anAgatasatkAyadRSTi- saMprayuktaM du:khasatyaM sthApayitvetyevametat karttavyamarthato’pi caivaM{6. ##Y. omits## api ##and reads## vaivaM |} boddhavyamiti | idaM tarhi prajJaptibhASyaM kathaM nIyate “sarvadharmAzcatuSke niyatA hetau phale Azraye Alambane niyatA” iti | heturatra saMprayuktakahetu: sahabhUhetuzca | phalaM puruSakAraphalamadhipatiphalaM ca | AzrayazcakSurAdirAlambanaM rUpAdikamiti draSTavyam | nanu caivaM sati sabhAgaheturabhUtvA he-[##42a. 5A. VII##]turbhavatIti prAptam | iSyata evAvasthAM prati na dravyam | avasthAphalaM hi sAmagryaM na dravyaphalam | kiM puna: syAdyadi vipAkahetuvadanAgato’pi sabhAgahetu: syAt | zAstre tasya grahaNaM syAt | sa{7. ##Y.## ya |} eva hi phaladAnagrahaNakriyAsamarthastasyaiva grahaNAdadoSa: | naitadasti | ni:Syandaphalena hi saphala: sabhAgahetu: | taccAnAgatasyAyuktaM pUrvapazcimatA’bhAvAt | na cotpannamanAgatasya ni:Syando yujyate | yathA’tItaM varttamAnasya | mA bhUddheto: pUrvaM phalamiti | nAstyanAgata: sabhAgahetu: | vipAkaheturapi evamanAgato na prApnoti | vipAkaphalasya pUrvaM saha cAyogAdanAgate cAdhvani pUrvapazcimatA’bhAvAt | naitadasti | sabhAgahetorvinA paurvAparyeNa sadRza: sadRzasya sabhAgaheturityanyonyahetutvAdanyonyani:SyandatA saMprasajyeta | nacAnyonyani:SyandatA yuktimatIti | @087 natveva{1. ##Y. one reading is## tvevaM |} vipAkahetorvinA{2. ##Y.## ...heturvinA |} paurvAparyeNAnyonyahetuphalatA saMprasajyate {3. ##Y. one reading is## saMprayujyate |} | bhinnalakSaNAtvAddhetuphalayo: | tasmAdavasthAvyavasthita eva sabhAgaheturlakSaNavyavasthitastu vipAkaheturityanAgato’pi na vAryate | yaduktaM svabhUmika: sabhAgaheturbhavatIti kimeSa niyama: sarvasya sAsravasyaiSa niyama: | anyo’nyaM navabhUmistu mArga: sabhAgahetu-[##42b. 5B. VII##]rityadhikAra: | anAgamye dhyAnAntarikAyAM caturSu dhyAneSu triSu cArUpyeSu mArgasatyamanyo’nyaM sabhAgahetu: | kiM kAraNam | Agantuko hyasau tAsu bhUmiSu na taddhAtupatitastadbhUmi{4. ##MS.##.. stat bhUmi |}kAbhistRSNAbhirasvIkRtatvAt | ata: samAnajAtIyasyAnyabhUmi- kasyApi sabhAgaheturbhavati | sa puna: samaviziSTayo: ||52|| na nyUnasya heturbhavati | tadyathA du:khe dharmajJAnakSAntistasyA evAnAgatAyA: sabhAgaheturviziSTasya ca yAvadanutpAdajJAnasya | anutpAdajJAnamanutpAdajJAnasyaivAnyaviziSTasyAbhAvAt | darzanabhAvanA{5. ##MS.## bhAvanA |}’sai kSyamArgAstridveyakeSAm | tatrApi mRdvindriyamArgo mRdutIkSNendriyamArgasya hetu: | tIkSNendriyamArga- stIkSNendriyamArgasyaiva | tadyathA zraddhAnusArizraddhAdhimuktasamayavimuktamArgA: SaNNAM caturNAM dvayozca | dharmAnusAridRSTiprAptAsamayavimuktamArgA:{6. ##MS.## mArgatrayANAM |} trayANAM dvayorekasya | kathaM punarUrdhvabhUmika- syAdhobhUmiko mArga: samo vA bhavati viziSTo vA | indriyato hetUpacayatazca | tatra darzanAdimArgANAM mRdumRdvAdInAM cottarottara{7. ##Y.## cottarottare |}hetUpacitatarA: | yadyapyekasantAne zraddhAdharmAnusAri- mArgayorasaMbhava: utpannastvanAgatasya hetu: | [##43a. 5A. VIII##] kiM puna: mArga eva samaviziSTayo: sabhAgaheturbhavati | netyAha | laukikA api hi prayogajAstayoreva samaviziSTayo: sabhAgaheturbhavanti na nyUnasya | yathA katame ityAha zrutacintAmayAdikA: | ete hi prAyogikA: zrutacintAbhAvanAmayA guNA: samaviziSTayoreva heturna nyUnAnAm | tadyathA kAmAvacarA: zrutamayA: zrutacintAmayAnAM cintAmayA{8. ##Y. adds## ca |}zcintAmayAnAm | bhAvanAmayAbhAvAt | rUpAvacarA: zrutamayA:{9. ##Y. MS.## ..mayA |} zrutabhAvanAmayAnAM cintAmayAbhAvAt | bhAvanAmayA bhAvanAmayAnAmeva | ArUpyAvacarA bhAvanAmayA bhAvanAmayAnAmeva | teSAmapi navaprakArabhedAt mRdumRdava: sarveSAM @088 mRdumadhyA aSTAnAmityeSA nIti: | upapattipratilambhikAstu kuzalA dharmA: sarve navaprakArA: paraspara{1. ##Y.## parasparaM |} sabhAgahetu: | kliSTA apyevam | anivRtAvyAkRtAstu caturvidhA: | vipAkajA airyApathikA: zailpasthAnikA: nirmANacittasahajAzca | te yathAkramaM catustridveyakeSAM sabhAgahetu: nirmANacittamapi kAmAvacara{2. ##Y.## kAmAvacaraM |}caturdhyAnaphalam | tatra nottaradhyAnaphalamadharadhyAnaphalasya | nahyAbhisaMskArikasya sabhAgaheto-[##43b. 5B. VIII##]rhIyamAnaM phalaM bhavati | tadyathA zAliryavAdInAM mA bhUnniSphala: prayatna iti | ata eva cAhu:{3. ##Y. omits## ca |} syAdutpanno’nAsravo{4. ##MS.## ...zravo |}’nutpannasyAsravasya{5. ##MS.## ...zravasya |} na hetu: syAttadyathA du:khe dharmajJAnamutpannamanutpannnAnAM{6. ##Y.## anutpattidharmANAM |} du:khe dharmajJAnakSAntInAm | sarvaM ca viziSTaM nyUnasya na hetu: | syAdekasantAnaniyata: pUrvapratilabdho’nAsravo{7. ##MS.## nAzravo |} dharma: pazcAdutpannasya na{8. ##MS.## ne |} hetu: | syAdanAgatA: du:khe dharmajJAnakSAntayo du:khe dharmajJAnasya yasmAnna pUrvataraM phalamastyanAgato vA sabhAgahetu: | syAt pUrvotpanno’nAsravo{9. ##MS.##...nAzravo |} dharma: pazcAdutpannasyAnAsravasya{10. ##MS.## ...syanAzravasya |} na hetu: | syAdadhimAtro nyUnasya | tadyathottaraphalaparihINasyAvara{11. ##Y.## adhara |} phalasaMmukhIbhAve du:khe dharmajJAnaprAptizcottarottara{12. ##Y. omits one## uttara |} kSaNa{13. ##MS.## lakSaNa |}sahotpannAnAM du:khe dharmajJAnakSAntiprAptInAM nyUnatvAditi | ukta: sabhAgahetu: | saMprayuktakahetustu cittacaittA: evaM sati bhinnakAlasantAnajAnAma{14. ##MS.## ...jAnAM apya |} pyanyonyasaMprayuktakahetutvaprasaGga: | ekAkArA{15. ##MS.## kAra |}lambanAstarhi | evamapi sa eva prasaGga: | ekakAlAstarhi | evaM tarhi sati bhinnasantAnajAnAmapi prasaGgo navacandrAdIni{16. ##Y. adds## hi |} pazyatAm | [##44a. 5A1. I##] tasmAttarhi samAzrayA: ||53|| samAna Azrayo yeSAM te cittacaittA: anyonyaM saMprayuktakahetu: | samAna ityabhinnastadyathA ya eva cakSurindriyakSaNazcakSurvijJAnasyAzraya: sa eva tatsaMprayuktAnAM vedanAdInAmeva yAvanmana: | indriyakSaNo manovijJAnatatsaMprayuktAnAM veditavya: | ya: saMprayuktakahetu: sahabhUheturapi sa: | atha kenArthena sahabhUhetu: kena saMprayuktakahetu: | anyonyaphalArthena sahabhUhetu: | sahasArthikA{17. ##MS.## sahanasArthikA |} nyonyabala- mArgaprayANavat | paJcabhi: samatAbhi: saMprayogArthena saMprayuktakahetu: | teSAmeva sArthikAnAM samAnAnnapAnA{18. ##Y.## snAnazayana |} diparibhogakriyAprayogavat | ekenApi hi vinA sarveNa{19. ##Y.## sarve |} na saMprayujyanta ityayameSAM hetubhAva: | ukta: saMprayuktakahetu: | @089 sarvatragahetu: katama: | sarvatragAkhya: kliSTAnAM svabhUmau pUrvasarvagA: | svabhUmikA: pUrvotpannA: sarvatragA dharmA: pazcimAnAM kliSTAnAM dharmANAM sarvatragahetu: | tAn puna: pazcAdanuzayanirdezakozasthAna eva vyAkhyAsyAma: | kliSTadharmasAmAnyakAraNatvenAyaM sabhAgaheto: pRthak vyavasthApyate | nikAyAntarIyANAmapi hetutvA-[##44b. 5B1. I##] deSAM hi prabhAveNAnyanaikAyikA api klezA upajAyante | kimAryapudgalasyApi kliSTA dharmA: sarvatragahetukA: | sarva eva kliSTA dharmA darzanaprahAtavyahetukA iti kAzmIrA: | tathA prakaraNeSUktaM “darzana- prahAtavyahetukA: dharmA: katame | kliSTA dharmA: yazca darzanaprahAtavyAnAM dharmANAM vipAka iti | avyAkRtahetukA dharmA: katame |{1. ##MS.## katame’vyA...|} avyAkRtA: saMskRtA dharmA akuzalAzceti | du:khasatyaM syAt satkAyadRSTihetukaM na satkAyadRSTerheturiti vistaro yAvanna satkAyadRSTe: teSAM ca dharmANAM jAtiM jarAM sthitimanityatAM ca sthApayitvA yattadanyat kliSTaM du:khasatya”miti | idaM tarhi prajJaptibhASyaM kathaM nIyate “syAddharmo’kuzalo’kuzalahetuka eva | syAdAryapudgala: kAmavairAgyAt parihIyamANo yAM{2. ##Y.## ya: | ##One reading is## yA tatra prathamata: | } tatprathamata: kliSTAM cetanAM saMmukhIkarotI”ti{3. ##MS. looks like## yammukhI...|} | aprahINahetumetat saMdhAyoktam | darzanaprahAtavyo hi tasyA hetu: prahINatvAnnokta: | ukta: sarvatragahetu: | vipAkahetu: katama: | vipAkaheturazubhA: kuzalAzcaiva sAsravA: ||54|| akuzalA: kuzalasAsravAzca dharmA vipAkahetu: | vipAkadharmatvAt | kasmAdavyAkRtA dharmA: vipAkaM na nirvarttayanti{4. ##MS.## nivarttayanti |} | durbalatvAt | pUti{5. ##MS.## prati |} bI-[##45a. 5A1. II##]javat | kasmAnnAnAsravA: |{6. ##MS.## sravAstRSNA...|} tRSNAnabhiSyanditatvAt | anabhiSyanditasArabIjavat | apratisaMyuktA hi kiMpratisaMyuktaM vipAkamabhinirvarttayeyu: | zeSAstUbhayavidha{7. ##MS.## ...vidhi |}tvAnnirvarttayanti | sArAbhiSyandita- bIjavat | kathamidaM vijJAtavyaM vipAkasya heturvipAkaheturAhosvidvipAka eva heturvipAkahetu: | kiM cAta: | yadi vipAkasya heturvipAkahetu: “vipAkajaM cakSuri”ti etanna prApnoti | atha vipAka eva heturvipAkahetu: “karmaNo vipAka” ityetanna prApnoti | naiSa doSa: | “ubhayathApi yoga” ityuktaM prAk | atha vipAka iti ko’rtha: | visadRza: pAko vipAka: | anyeSAM tu @090 hetUnAM sadRza: pAka: | ekasyobhayatheti vaibhASikA: | naiva tu teSAM pAko yukta: | pAko hi nAma santatipariNAmavizeSaja: phalaparyanta: | na ca sahabhUsaMprayuktahetvo: santatipariNAmavizeSajaM phalamasti | na cApi sabhAgahetvAdInAM phalaparyanto’sti | puna: puna: kuzalAdyAsaMsAraphalatvAt | kAmadhAtAvekaskandhako vipAkaheturekaphala: pratyayastajjAtyAdayazca | dviskandhaka ekaphala: kAyavAkkarma tajjAtyAdayazca | catuskandhaka ekaphala: kuzalAkuzalAzcittacaittA: saha jAtyAdibhi: || rUpa-[##45b. 5B1. II##]dhAtAvekaskandhako vipAkaheturekaphala: prAptirasaMjJisamApattizca saha jAtyAdibhi: | dviskandhaka ekaphala: prathame dhyAne vijJapti: saha jAtyAdibhi: | catuskandhaka ekaphala: kuzale cetasyasamAhite | paJcaskandhaka ekaphala: samAhite || ArUpyadhAtAvekaskandhako vipAkaheturekaphala: prAptirnirodhasamApattizca saha jAtyAdibhi: | catuskandhaka: kuzalAzcittacaittA: tajjAtyAdayazca | asti karma yasyaikameva dharmAyatanaM vipAko vipacyate yasya jIvitendriyam | yasya manaAyatanaM tasya dve manodharmAyatane | evaM yasya spraSTavyAyatanaM yasya kAyAyatanaM tasya trINi kAya{1. ##MS.## kAyA |}spraSTavyadharmAyatanAni | evaM yasya rUpagandharasAyatanAni | yasya cakSurAyatanaM tasya catvAri cakSu:kAyaspraSTavyadharmAyatanAni | evaM yasya zrotraghrANajihvAyatanAni | asti tat karma yasya paJca SaT saptASTau nava dazaikAdazAyatanAni vipAko vipacyate | vicitrAvicitraphalatvAt karmaNo bAhyabIjavat | tadyathA bAhyAni bIjAni kAnicidvicitraphalAni bhavanti | tadyathA padmadADimanyagrodhAdInAm | kAnicidavicitraphalAni | tadyathA yavagodhUmAdInAm | ekA-[##46a. 5A1. III##]dhvikasya karmaNastraiyadhviko vipAko vipacyate | na tu dvaiyadhvikasyApyekAdhviko mA bhUdatinyUnaM heto: phalamiti{2. ##MS.## mA bhUditi nyUnaheto: phalamiti |} | ekamekakSaNikasya bahukSaNiko natu viparyayAt | na ca karmaNA saha vipAko vipacyate nApyanantaraM samanantarapratyayAkRSTatvAt samanantarakSaNasya | pravAhApekSo hi vipAkahetu: | atha ka eSAM hetUnAmadhvaniyama: | ukta{3. ##Y.## uktam |} eSAmarthato’dhvaniyama: natu sUtrita ityata: sUtryate sarvatraga: sabhAgazca dvyadhvagau atItapratyutpannAveva anAgatau na sta: | uktaM cAtra kAraNam tryadhvagA{4. ##Y.## tryadhvakA |} straya: | sahabhUsaMprayuktakavipAkahetava{5. ##MS. drops## va |} strikAlA: | kAraNahetustu kAlaniyamAnupadarzanAt | sarvAdhvaka{6. ##Y. one reading is## sarvAdhvaga |} | zcAdhva- viprayuktazca{7. ##Y.## vinirmuktazca |} veditavya: | uktA hetava: || kiM punastatphalaM yasyaite{8. ##MS.## yasyete | ##Y.## yasyaitad |} hetava: | @091 saMskRtaM savisaMyoga{1. ##Y. G.## savisaMyogaM |} phalaM phalaM dharmA: | katame | “saMskRtA dharmA: pratisaMkhyAnirodhazce”ti zAstram | evaM tarhi phalatvAdasaMskRtasya hetunA bhavitavyaM yasya tat phalaM hetutvAcca phalena bhavitavyaM yasya taddhetu: | saMskRtasyaiva dharmasya hetuphale bhavata: | nAsaMskRtasya te{2. ##MS. looks like## tau |} ||55|| kiM kAraNam | SaDvidhahetvasaMbhavAt paJcavidhaphalAsaMbhavAcca | kasmAt mArgo{3. ##MS.## kasmAtmArgo |} visaMyogasya kAraNahe-[##46b. 5B1. III##]turneSyate | yasmAt sa utpAdAvighnabhAvena vyavasthApito na cAsaMskRtamutpattimat | kasyedAnIM tatphalaM kathaM vA mArgasya phalam | tadbalena prApte: | prAptireva tarhi mArgasya phalaM prApnoti | tasyAmeva tasya sAmarthyAnna visaMyoga:{4. ##Y. seems to quote A# pratIka ##here as## tatrAsAmarthyAt |} | anyathA hyasya prAptau sAmarthyamanyathA visaMyoge | kathamasya prAptau sAmarthyam |{5. ##MS.## ...rthyamutpAdanAt |} utpAdanAt | kathaM visaMyoge | prApaNAt | tasmAnna{6. ##Y. adds## ca |} tAvadasya mArga: kathaMcidapi hetu: | phalaM cAsya visaMyoga: | athAsatyadhi- patiphale kathamasaMskRtaM kAraNahetu: |{7. ##MS.##..heturutpa..|} utpattyanAvaraNabhAvena kAraNahetu: | na cAsya phalamastyadhvavinirmuktasya phalapratigrahaNadAnAsamarthatvAt | naiva hi kvacidasaMskRtaM bhagavatA heturityuktam | uktaM tu paryAyeNa{8. ##MS.## paryAyeNA |} heturiti sautrAntikA: | kathamuktam | “ye hetavo ye pratyayA rUpasyotpAdAya te’pyanityA: | anityAn khalu hetupratyayAn pratItyotpannaM rUpaM kuto nityaM bhaviSyati” evaM yAvaddhi vijJAnamiti | evaM tarhi vijJAnasyAlambanapratyayo’pyasaMskRtaM na prApnoti | utpAdAyetyavadhAraNAt | prApnoti | “ye hetavo ye pratyayA vijJAnasyotpAdAya te’pyanityA” ityuktaM natUktaM ye vijJAnasya pratyayA: te-[##47a. 5A1. IV##]pyanityA iti | nanu ca hetavo’pi ya utpAdAya ta evAnityA iti vacanAdasaMskRtasyAnAvaraNabhAvamAtreNa kAraNahetutvApratiSedha: | ukta Alambanapratyaya: sUtre na tvanAvaraNaheturiti na sUtre sidhyatyasaMskRtasya hetubhAva: | yadyapi nokto natu pratiSiddha: | sUtrANi ca bahUnyantArhitAnIti kathametannirdhAryate nokta iti | atha ko’yaM visaMyogo nAma | nanu coktaM prAk “pratisaMkhyAnirodha” iti | tadAnIM “pratisaMkhyAnirodha: katamo yo visaMyoga” ityuktamidAnIM {9. ##MS. drops## vi |}visaMyoga: katama: | ya: @092 pratisaMkhyAnirodha ityucyate | tadidamitaretarAzrayaM vyAkhyAnamasamarthaM tatsvabhAvadyotane | tasmAdanyathA tatsvabhAvo vaktavya: | Aryaireva tatsvabhAva: pratyAtmavedya: | etAvattu zakyate vaktuM nityaM{1. ##MS.## vaktuMnnityaM |} kuzalaM cAsti dravyAntaram | tadvisaMyogazcocyate pratisaMkhyAnirodhazceti | sarvamevAsaMskRta- madravyamiti sautrAntikA: | nahi tadrUpavedanAdivat bhAvAntaramasti | kiM tarhi | spraSTavyAbhAva- mAtramAkAzam | tadyathA hyandhakAre pratighAtamavindanta AkAzamityAhu: | utpannAnuzaya- janmanirodha:{2. ##Y.## nirodhe |} pratisaMkhyAbalenAnyasyAnutpAda: pratisaMkhyAniro-[##47b. 5B1. IV##]dha: | vinaiva pratisaMkhyayA{3. ##MS.## pratisaMkhyA |} pratyayavaikalyAdanutpAdo ya: so’pratisaMkhyAnirodha: | tadyathA nikAya- sabhAgazeSasyAntarAmaraNe | nikAyAntarIyA: punarAhu: | anuzayAnAmutpattau prajJAyA: sAmarthyama– to’sau pratisaMkhyAnirodha: | yastu puna: du:khasyAnutpAda: sa utpAdakAraNAnuzayavaikalyAdeveti na tasminprajJAyA: sAmarthyamastyato’sAvapratisaMkhyAnirodha iti | so’pi tu nAntareNa pratisaMkhyAM sidhyatIti pratisaMkhyAnirodha evAsau | ya evotpannasya pazcAdabhAva: sa eva svarasa{4. ##Y.## svarasaM |} nirodhAda- pratisaMkhyAnirodha ityapare | asyAM tu kalpanAyAmanityo{5. ##MS.## ...nAyAM | anityo|}’pratisaMkhyAnirodha: prApnotyavinaSTe tadabhAvAt | nanu ca pratisaMkhyAnirodho'pyanitya: prApnoti | pratisaMkhyApUrvakatvAt | na vai sa pratisaMkhyApUrvako nahi pUrvaM pratisaMkhyA pazcAdanutpannAnAmanutpAda: | kiM tarhi | pUrvameva sa teSAmanutpAdo’sti | vinA tu pratisaMkhyayA ye dharmA utpatsyante{6. ##MS.## utpatsyanta |} tadutpannAyAM pratisaMkhyAyAM punarnopapadyanta iti |{7. ##MS.## ityeta...|} etadatra pratisaMkhyAyA: sAmarthyaM yadutAkRtotpattipratibandhAnAmutpatti- pratibandhabhAva: | yadi tarhi anutpAda eva nirvANamidaM sUtrapadaM[##48a. 5A1. V##] kathaM nIyate “paJcemAnIndriyANi AsevitAni bhAvitAni bahulIkRtAnyatItAnAgatapratyutpannasya du:khasya prahANAya saMvarttanta” iti | prahANaM hi nirvANamanAgatasyaiva cAnutpAdo nAtItapratyutpannasyeti | astyetadevam | kiM tu tadAlambanaklezaprahANAt du:khasya prahANamuktaM bhagavatA “yo rUpe cchandarAgastaM prajahIta | cchandarAge prahINe evaM vastadrUpaM prahINaM bhaviSyati parijJAtaM vistareNa yAvad vijJAnami”ti |{8. ##MS.## ...mityevaM |} evaM traiyadhvikasyApi du:khasya prahANaM yujyate | athApyatItAnAgata– pratyutpannasya klezasya prahANAyetyucyeta | atrApyeSa naya: | athavA’yamabhiprAyo bhavedatIta: kleza: paurvajanmika: pratyutpanna: kleza aihajanmiko yathA tRSNA{9. ##MS. looks like## dRSTA |}vicariteSvaSTAdaza tRSNAvicaritAnyatItamadhvAna- mupAdAyetyatItaM janmAdhikRtyoktamevaM yAvat pratyutpannam | tena ca klezadvayenAsyAM santatau bIjabhAva @093 Ahito’nAgatasyotpattaye{1. ##Y.## ...nAgate’syotpattaye |} | tasya prahANAttadapi prahINaM bhavati | yathA vipAkakSayAtkarma kSINaM bhavati | anAgatasya punardu:khasya klezasya vA bIjAbhAvAt atyantamanutpAda: prahANam | anyathA hyatItapratyutpannasya kiM prahA-[##48b. 5B1. V##]tavyam | nahi niruddhe nirodhAbhimukhe ca yatna: sArthako bhavatIti | yadyasaMskRtaM nAstyeva, yaduktaM bhagavatA “ye keciddharmA: saMskRtA vA{2. ##MS.## cA |}’saMskRtA vA virAgasteSAmagra AkhyAyate” iti kathamasatAmasannagro bhavitumarhati | na vai nAstyevAsaMskRtamiti brUma: | etattu tadIdRzaM yathA’smAbhiruktam | tadyathA asti zabdasya prAgabhAvo’sti pazcAdabhAva ityucyate | atha ca punarnAbhAvo bhAva: sidhyati | evamasaMskRtamapi draSTavyam | abhAvo’pi ca{3. ##Y omits## ca |}kazcit prazasyatamo bhavati ya: sakalasyopadravasyAtyantamabhAva ityanyeSAM so’gra iti prazaMsAM labdhumarhati | vineyAnAM tasminnupacchandanArtham | yadyapyasaMskRtamabhAvamAtraM syAnnirodha AryasatyaM na syAt | nahi tat kiMcidastIti | kastAvadayaM satyArtha: |{4. ##MS.## satyArtho nanu |} nanu cAviparItArtha: | ubhayamapi caitadaviparItaM dRSTamAryairyaduta du:khaM ca du:khameveti du:khAbhAvazcAbhAva eveti ko’syAryasatyatve virodha: kathamabhAvazca nAma tRtIyaM cAryasatyaM syAt | uktaM yathAryasatyaM dvitIyasyAnantaraM{5. ##Y.## cAnantaraM |} dRSTamuddaSTaM{6. ##Y.## uddiSTaM | ##MS.## muddiSTi ##in the lower margin |} ceti tRtIyaM bhavati | yadyasaMskRtamabhAvamAtraM syAdAkAzanirvANA- lambanavijJAnamasadAlambanaM syAt | etadatItAnAgatasyAstitvacintAyAM cintayiSyAma: | ya-[##49a. 5A1. VI##]di punardravyamevAsaMskRtamiSyeta kiM syAt | kiM ca puna: syAt | vaibhASikapakSa: pAlita: syAt | devatA enaM pAlayiSyanti pAlanIyaM cet{7. ##MS.## cetmaMsyate |}maMsyate | abhUtaM tu parikalpitaM syAt | kiM kAraNam | nahi tasya rUpavedanAdivat svabhAva upalabhyate nacApi cakSurAdivatkarma | amuSya ca vastuno’yaM nirodha iti SaSThIvyavasthA kathaM prakalpyate | nahi tasya tena sArdhaM kazcitsaMbandho{8. ##MS.##...tsandho |} hetuphalAdibhAvAsaMbhavAt | pratiSedhamAtraM tu yujyate amuSyAbhAva iti | bhAvAntaratve’pi yasya klezasya prAptivicchedAdyo nirodha: prApyate sa tasyeti vyavadizyate | tasya tarhi{9. ##Y.## tasyaitarhi |} prAptiniyame ko hetu: | “dRSTadharmanirvANaprApto bhikSuri”tyuktaM sUtre | tatra kathamabhAvasya prApti: syAt | pratipakSalAbhena klezapunarbhavotpAdAtyantaviruddhAzraya{10. ##MS. looks like## Sraya |} lAbhAt prAptaM nirvANa- mityucyate | AgamazcApyabhAvamAtraM dyotayati |{11. ##MS.## ...yatyevaM |} evaM hyAha | “yat svalpasya du:khasyAzeSaprahANaM pratini:sargo vyantIbhAva: kSayo virAgo nirodho vyupazamo’staMgama: anyasya ca du:khasyAprati- @094 sandhiranutpAdo’prAdurbhAva: | etatkAntametatpraNItaM yaduta sarvopAdhipratini:sargastRSNAkSayo virAgo nirodho nirvANa” miti | kimevaM neSyate [##49b. 5B1. VI##] nAsmin prAdurbhavatItyato{1. ##Y.## prAdurbhAva ityato |}’prAdurbhAva iti | asamarthAmetAM saptamIM pazyAma: | kimuktaM bhavati | nAsminprAdurbhavatIti yadi satItyabhisaMbadhyate nityamevAprAdurbhAvaprasaGgo nirvANasya nityatvAt | atha prApta ityabhisaMbadhyate yata eva tatprApti: parikalpyate tasminneva saMmukhIbhUte prApte vA du:khasyeSyatAmaprAdurbhAva: | ayaM ca dRSTAnta evaM sUpanIto bhavati | “pradyotasyeva nirvANaM vimokSastasya cetasa” iti | yathA pradyotasya nirvANamabhAva evaM bhagavato’pi cetaso vimokSa iti | abhidharbhe’pi coktam “avastukA dharmA: katame | asaMskRtA dharmA: iti | avastukA azarIrA asvabhAvA ityuktaM bhavati | nAsyAyamartha: | kastarhi | paJcavidhavastu | svabhAvavastu yathoktaM “yadvastu pratilabdhaM samanvAgata: sa tena vastune”ti | Alambanavastu | yathoktaM “sarvadharmajJeyA jJAnena yathAvastvi”ti | saMyogavastu | yathoktaM “yasmin vastuni anunaya: saMyojanena saMprayukta: pratighasaMyojanenApi tasminni”ti | hetuvastu yathoktaM “savastukA dharmA: katame | saMskRtA dharmA” iti | parigrahavastu | yathoktaM “kSetravastu gRhavastvi”ti | tadatra heturvastuzabdenoktastasmA-[##50a. 5A.1. VII##]dastyevA- saMskRtaM dravyata iti vaibhASikA: | tasya tu hetuphale na vidyete iti | gataM tAvadetat | athaiSAM phalAnAM katamat phalaM kasya heto: | vipAkaphalamantyasya vipAkaheturantye{2. ##Y.## ante |}’bhihitatvAt antya: | tasya vipAkaphalam | pUrvasyAdhipataM{3. ##Y,## dhipajaM, ##but he notices one reading as## AdhipataM | tasyAdhipajaM ##in the BhasyA# |} phalam | kAraNahetu: pUrvamuktatvAt pUrva: | tasyAdhipajaM phalam | anAvaraNabhAvamAtreNAvasthitasya kimAdhipatyam | etadeva{4. ##Y. adds## AdhipatyaM |} | aGgIbhAvo’pi {5. ##Y.## vA}cAsti kAraNahetostadyathA “paJcasu vijJAnakAyeSu dazAnAmAyatanAnAM bhAjanaloke ca karmaNAm | zrotrAdInAmapyasti cakSurvijJAno{6. ##Y.## ..vijJAnasya |}tpattau pAraMparyeNAdhipatyam | zrutvA draSTukAmatotpatte”rityevamAdi yojyam | sabhAga{7. ##MS.## sabhAga: |}sarvatragayorniSyanda: sadRzaphalatvAdanayorni:Syandaphalam | @095 pauruSaM dvayo: ||56|| sahabhUsaMprayuktakahetvo: puruSakAraphalam | puruSabhAvAvyatirekAt puruSakAra: puruSa eSa | tasya phalaM pauruSam | ko'yaM puruSakAro nAma | yasya dharmasya yat kAritram | puruSakAra iva hi puruSakAra: | tadyathA kAkajaGghA oSadhirmattahastI manuSya iti | kimanyeSAmapyasti puruSakAra- phalamutAho dvayoreva |{1. ##MS.##...revAnye |} anyeSAmapyastyanyatra vipAkaheto: | yasmAtsahotpa-[##50b. 5B1. VII##]nnaM vA{2. ##Y. omits## vA |} samanantarotpannaM vA puruSakAraphalaM bhavati | na caivaM{3. ##Y.## na caiva |} vipAka: | tasyApyasti viprakRSTapuruSakAra- phalam | yathA karSakANAM sasyamityapare | kiM punaridaM vipAkaphalaM nAma kiM yAvadadhipatiphalam | vipAko’vyAkRto dharma: | anivRtAvyAkRto hi dharma: vipAka: | asattvAkhyo’pi syAdata Aha sattvAkhya: aupacayiko’pi syAt nai:Syandiko’pyata Aha vyAkRtodbhava: | kuzalAkuzalaM hi vipAkaM prati vyAkaraNAdvyAkRtam | tasmAdya uttarakAlaM bhavati na saha{4. ##Y.## yugapad |} nAntaraM sa vipAka:| etadvipAkasya lakSaNam | kasmAdasattvAkhyo’rtha: karmajo na vipAka: | sAdhAraNatvAt | anyo’pi hi tattathaiva paribhoktuM samartha: | asAdhAraNastu vipAka: | nahyanyakRtasya karmaNo'nyo vipAkaM pratisaMvedayate | adhipatiphalaM kasmAt pratisaMvedayate | sAdhAraNakarmasaMbhUtatvAt | ni:Syando hetusadRza: hetorya: sadRzo dharma: sa niSyandaphalam | tadyathA sabhAgasarvatragahetvo: |{5. ##MS.## hetvoryadi |} yadi sarvatragahetorapi samAnaM phalaM kasmAnna sabhAgahetoreveSyate | yasmAt bhUmita: kliSTatayA cAsya sAdRzyaM{6. ##MS.## sAdRzya |} natu prakArata: | yasya tu prakArato’pi sAdR[##51a. 5A1. VIII##]zyaM{7. ##MS.## sAdRzya |} so’bhyupagamyata eva sabhAgahetu: | ata eva yo yasya sabhAgahetu: sarvatragaheturapi sa tasyeti catuSkoTika: kriyate | prathamA koTirasarvatraga: sabhAgahetu: | dvitIyA’nyanaikAyika: sarvatragahetu: | tRtIyaikanaikAyika: sarvatragahetu: | caturthyetAnAkArAn sthApayitveti | @096 visaMyoga: kSayo dhiyA ||57|| kSayo nirodha: | dhI: prajJA | tena pratisaMkhyA{1. ##MS.## pratikhyA |} nirodho visaMyogaphalamityuktaM bhavati | yadbalAjjAyate yattatphalaM puruSakArajam | tadyathA adharabhUmikasya prayogacittasyoparibhUmika: samAdhi: sAsravasyAnAsravo dhyAnaciMttasya nirmANacittamityevamAdi | pratisaMkhyAnirodhastu yadbalAt prApyata iti vaktavyam | apUrva: saMskRtasyaiva saMskRto’dhipate: phalam ||58|| pUrvotpannAdanya: saMskRto dharma: saMskRtasyaiva sarvasyAdhipatiphalam | puruSAdhipatiphalayo: kiM nAnA kAraNam | kartu: puruSakAraphalam | akarturapyadhipatiphalam | tadyathA zilpini{2. ##MS.## zilpinI |} zilpaM puruSakAraphalamadhipatiphalaM ca | anyeSAmadhipatiphalameva | athaiSAM hetUnAM katamo hetu: kasminkAle phalaM pratigRhNAti dadAti vA | vartta-[##51b. 5B1. VIII##]mAnA: phalaM paJca gRhNanti nAtItA: pratigRhItatvAnnApyanAgatA niSpuruSakAratvAt | kAraNaheturapyevam | sa tu nAvazyaM saphala iti nocyate | dvau prayacchata:{3. ##MS.## prayaMcayata: |}| sahabhUsaMprayuktakahetU varttamAnau phalaM prayacchata: | samAnakAlameva hyanaye: phaladAnagrahaNam | varttamAnAbhyatItau dvau phalaM prayacchata: sabhAgasarvatragahetU | yuktaM tAvadyadatItAviti | atha kathaM varttamAnau niSyandaphalaM prayacchata: | samanantaranivarttanAt{4. ##MS.## nivarttamAnAt |} | nivRtte tu phale{5. ##MS.## phala |} tau cAbhyatItau bhavata: | phalaM cApi dattaM na punastadeva datta: | asti kuzala: sabhAgahetu: phalaM pratigRhNAti na dadAtIti catuSkoTika: | prathamA koTi: kuzalamUlAni samucchindan yA: prAptI: sarvapazcAdvijahAti | dvitIyA kuzalamUlAni pratisaMdadhAno yA: sarvaprathamaM pratilabhate | evaM tu vaktavyam | syAttA eva pratisaMdadhAnasya tRtIyA asamucchinnakuzalamUlasya zeSAsvavasthAsu | caturthyetAnAkArAn sthApayitvA | akuzalasya tu prathamA koTi: | kAmavairAgyamanuprApnuvan yA: prAptI: sarvapazcAdvijahAti dvitIyA kAmavairAgyAt parihIyamANo yA: sarvaprathamaM pratilabhate | evaM tu vaktavyam | syAttA e-[##52a. 6A. I##]va parihIyamANasya{6. ...mAnasya |} | tRtIyA kAmAvItarAgasya zeSAsvavasthAsu | caturthyetA- @097 nAkArAn sthApayitvA | evaM nivRtAvyAkRtasyApyarhattvaprAptiparihANito yathAyogaM yojyam | anivRtAvyAkRtasya pazcAtpAdaka:{1. ##MS.## pazcAdutpAdaka: |} | yastAvat dadAti pratigRhNAtyapi sa: | syAt pratigRhNAti na dadAtyarhatazcaramA: skandhA: | sAlambananiyamena tu kSaNaza: | kuzala: sabhAgahetu: phalaM pratigRhNAti na dadAtIti | catuSkoTika: | prathamA koTi: kuzalacittAnantaraM kliSTamavyAkRtaM vA cittaM saMmukhIkarotIti | dvitIyA viparyayAt | tRtIyA kuzalacittAnantaraM kuzalameva | caturthyetAnAkArAn sthApayitvA | evamakuzalAdayo’pi yojyA: | kathaM puna: phalaM pratigRhItaM bhavati | tasya bIjabhAvopagamAt{2. ##Y.## ...gamanAt | ##Y. notices that## kvacit pustake nAstyevaM pATha: |} | eko’tIta: prayacchati ||59|| vipAkaheturatIta eva phalaM prayacchati | yasmAnna saha vA samanantaro vA’sti vipAka: | punaranye caturvidhaM phalamAhu: | pratiSThAphalam | yathA jalamaNDalaM vAyumaNDalasya yAvattRNAdaya: pRthivyA: | prayogaphalam | yathA’zubhAyA yAvadanutpAdajJAnam | sAmagrIphalam | yathA cakSurAdInAM cakSurvijJAnAdIni | bhAvanAphalam | yathA rUpAvacarasya ci-[##52b. 6B. I##]ttasya nirmANam | etattu{3. ##Y. adds## sarva |} puruSakArAdhipatiphalayorantarbhUtam | uktA hetava: phalAni ca || tatra katame dharmA: katibhi: hetubhirutpadyanta ityAha samAsata ime caturvidhA dharmAstadyathA kliSTA dharmA vipAkajA: prathamAnAsravAstebhyazca zeSA: | ke puna: zeSA: | vipAkavarjyA: avyAkRtA: prathamAnAsravakSaNavarjyAzca kuzalA iti | ete caturvidhA dharmA: kliSTA vipAkajA: zeSA: prathamAryA yathAkramam | vipAkaM sarvagaM hitvA tau sabhAgaM ca zeSajA: ||60|| kliSTA dharmA vipAkahetuM hitvA zeSebhya: paJcabhyo jAyante | vipAkajA: sarvatragahetuM hitvA zeSebhya: paJcabhya eva | zeSA dharmAstau vipAkasarvatragahetU hitvA zeSebhyazcaturbhyo jAyante | prathamAnAsravAstau ca vipAkasarvatragahetU sabhAgahetuM ca hitvA zeSebhya: tribhyo jAyante | katame ime dharmAzcaturvidhA nirdiSTA ityAha cittacaittA: atha ye cittaviprayuktA rUpiNazca dharmAste kathamityAha tathA’nye’pi saMprayuktakavarjitA: | saMprayuktakahetunaikena varjitA: anye’pi kliSTAdayo dharmAstathaivotpadyante yathA cittacaittA: | @098 tatra kliSTAzcaturbhyo vipAkajAzca | zeSAstribhya: prathamAnAsravA dvAbhyAm | ekahetusaMbhUto nAsti dharma: || [##53a. 6A. II##] samApto hetuvistara: | pratyayA: katame catvAra: pratyayA uktA: kvoktA: | sUtre | “catasra: pratyayatA: | hetupratyayatA samanantarapratyayatA AlambanapratyayatA adhipatipratyayatA ce”ti | pratyayajAti: pratyayatA | tatra hetvAkhya: paJca hetava: ||61|| kAraNahetuvarjyA: paJca{1. ##MS.## prapaMca |} hetavo hetupratyaya: | cittacaittA acaramA utpannA: samanantara: | arhata: pazcimAnapAsyotpannAzcittacaittA: samanantarapratyaya: | samazcAyamanantarazca pratyaya iti samanantarapratyaya: | ata eva rUpaM na samanantarapratyayo viSamotpatte: | tathAhi kAmAvacarasya rUpasyAnantaraM kadAcit kAmAvacaraM rUpAvacaraM cAvijJaptirUpamutpadyate kadAcitkAmAvacaraM cAnAsravaM ceti vyAkulo{2. ##Y.## Akulo |} rUpasaMmukhIbhAva: | avyAkulastu samanantarapratyaya: aniruddha evaikasminnaupa{3. ##MS.##...sminnApa..|} cayikarUpasantAne dvitIyotpatte{4. ##MS.##...tpatti |}riti bhadantavasumitra: | alpabahutarotpatteriti bhadanta: | kadAciddhi mahato rUpAdalpamutpadyate | tadyathA palAlarAzerbhasma | kadAcidalpAdbahUtpadyate | tadyathA vaTanikAyA: krameNa yAvadanekazAkhAvaroho nyagrodha iti | nanu cAsti caittAnAmapyalpa– bahutarotpatti: | kuzalAkuzalAvyA-[##53b. 6B. II##]kRteSu citteSu savitarkasavicArAdau ca samAdhitraye | asti jAtyantaraM prati na svajAtim | nahi{5. ##Y.omits## hi |} kadAcidbahutarA vedanotpadyate saMjJAdayo vA | kiM puna: svajAtereva samanantarapratyayo bhavati | naitadasti | sakala eva kalApa: sakalasya kalApAntarasya samanantarapratyayo natvalpakAdvedanAdidravyAt prabhUtaM vedanAdi dravyamutpadyata ityetAvadevAtroktam | santAnasabhAgikAstu{6. ##Y.## sAntAna...|} manyante “svajAtereva samanantarapratyaya: | tadyathA cittaM cittasyaiva vedanA vedanAyA eve”ti vistara: | yadA tvakliSTAntaraM kliSTamutpadyate tasya klezasya pUrvaniruddha: kleza:{7. ##Y.## pUrvaniruddhakleza: |} samanantarapratyayastadyathA nirodhasamApatticittaM vyutthAna- cittasyeti | tadetanna vartsyate | prathamAnAsravacittAnutpattiprasaGgAt cittaviprayuktA api saMskArA: | ata eva vyAkulasaMmukhIbhAvAnna samanantarapratyayastraidhAtukApratisaMyuktAnAM yugapat saMmukhIbhAvAt | kasmAdanAgato neSyate samanantarapratyaya: | vyAkulatvAdanAgatasyAdhvana: @099 pUrvottaratA’bhAvAt{1. ##Y.## pUrvottarAbhAvAt |} | kathaM tarhi bhagavAn jAnAti amuSyAnAgatasyAnantaramidamanAgataM bhAvIti | [##54a. 6A. III##] atItasAMpratAnumAnAt | atItaM kilAdhvAnaM pazyati bhagavAne- vaMjAtIyakAtkarmaNa: evaMjAtIyako vipAka: utpanno dharmAdvA dharma: | idaM cApi saMpratyevaMjAtIyakaM karma | tasmAdato’pyevaMjAtIyako vipAka utpatsyate dharmAdvA dharma iti jAnAti | nacAnyat jJAnamAnumAnikaM bhavati | yasmAdatItasAMpratAnumAnena bhagavAn vikIrNAnyanAgatAni dravyANi pratyakSamIkSitvA jAnAtyanena pudgalenaivaMvidhaM karma kurvatedamanAgataM phalaM parigRhItamiti | evaM tarhi bhagavAn pUrvAntamadRSTvA’parAntaM na jAnIyAt | anye punarAhu: | phalacihnabhUta: sattvAnAM santatau cittaviprayukta: saMskAravizeSo'sti yaM vyavalokya{2. ##MS.## vyavalokyA: |} bhagavAnanAgataM jAnAtya saMmukhIkRtvApi{3. ##It should be##...kRtyApi |} dhyAnamabhijJAM ceti | naimittiko hi nAma bhagavAn syAdevaM sati na puna: sAkSAtkArI | tasmAtsarvamicchAmAtreNa bhagavAn jAnAtIti sautrAntikA: | “acintyo hi buddhAnAM buddhiviSaya” ityuktaM bhagavatA | atha asatyanAgatasya kramaniyamAvasthAne kasmAdagradharmAnantaraM du:khe dharmajJAnakSAntirevotpadyate nAnyo dharma: | evaM yAvadvajro-[##54b. 6B III##]pamAnantaraM kSayajJAnamevotpadyate nAnyo dharma iti | yasya yatpratibaddha utpAda: sa tasyAnantaramutpadyate | tadyathA bIjAdInAmaGkurAdayo vinApi samanantarapratyayeneti | kasmAdarhatazcaramAzcittacaittA na samanantarapratyaya: | anyacittAsaMbandhanAt{4. ##Y.## ...sambandhAt |} | nanu caivaM samanantaraniruddhaM cittaM mano bhavatItyanantara- vijJAnAbhAvAt{5. ##MS.## ...vAtmanopi |} mano’pi caramaM cittaM na prApnoti | AzrayabhAvapratibhAvitaM mano na kAritraprabhAvitamityastyevAzrayabhAva: | kAraNAntaravaikalyAttu vijJAnAntaraM notpadyata iti | kAritraprabhAvitastu samanantarapratyayastena yo dharma: phalaM pratigRhIta: sa sarvairapi dharmai: sarvaprANibhirvA na zakyaM pratibanddhuM yathA notpadyate{6. ##Y.## notpadyeta |} | ye dharmAzcittasamanantarAzcittanirantarA api te | catu- SkoTika: | prathamA koTiracittakAyA: samApattervyutthAna{7. ##Y.## samApattivyutthAna |}cittaM dvitIyAdayazca samApattikSaNA: | dvitIyA koTi:{8. ##Y. omits## koTi: |} prathamasya samApattikSaNasya sacittakAyAzcAvasthAyA{9. ##Y.## sacittikAvasthAyAM ca |} jAtyAdaya: | tRtIyA koTi: prathama: samApattikSaNa: sacittikA cAvasthA{10. ##Y omits## ca |} | caturthI koTi{11. ##Y. omits## koTi: |} rdvitIyAdInAM samApattikSaNAnAM [##55a. 6A. IV##] jAtyAdayo vyutthAnacittasya ca{12. ##Y. adds## jAtyAdaya: |} | ye dharmAzcittasamanantarA: samApatti- nirantarA api te | catuSkoTika: | ye tRtIyAcaturthyau te prathamAdvitIye ye prathamAdvitIye te @100 tRtIyAcaturthyau karttavye{1. ##MS.## karttavyau |} | kathamidAnIM dUrAntaravicchinnaM{2. ##MS.## vicinnaM |}vyutthAnacittaM samApatticittasya samanantaramityucyate | cittAntarAvyavahitatvAt || ukta: samanantarapratyaya: || AlambanaM sarvadharmA: yathAyogaM cakSurvijJAnasya sasaMprayogasya rUpam | zrotravijJAnasya zabda: | ghrANavijJAnasya gandha: | jihvAvijJAnasya rasa: | kAyavijJAnasya spraSTavyam | manovijJAnasya sarvadharmA: | yo dharmo yasya dharmasyAlambanaM na kadAcitsa dharmastaddharmasya{3. ##MS.##...stat dharmmasya |} nAlambanam | anAlambyamAno’pi tathAlakSaNatvAd |{4. ##MS.## ..tvAdyathA |} yathA’nidhyamAnamapIndhanamucyate kASThAdikaM tathAlakSaNatvAditi | ta ete cittacaittA dharmA{5. ##MS.## dharmmAyatana |} AyatanadravyakSaNaniyamenAlambane yathAsvaM niyatA: | kimAzrayaniyamenApi niyatA: | omityAha | utpannAstvAzrayasahitA anutpannA hyatItA AzrayavizliSTA: | atItA apyAzrayasahitA ityapare || ukta Alambanapratyaya: || kAraNAkhyo’dhipa: smRta: ||62|| ya eva kAraNahetu: sa evA-[##55b. 6B. IV##]dhipatipratyaya: | adhiko’yaM pratyaya ityadhi- patipratyaya: | Alambanapratyayo’pi sarvadharmA: adhipratipratyayo’pIti{6. ##MS.## pratyayApIti |} kimastyAdhikyam{7. ##MS.## ...dhikAM |} | na jAtu sahabhuvo dharmAM AlambanaM bhavanti{8. ##MS.## bhavati |} | bhavanti tvadhipatipratyaya ityasyaivAdhikyam | adhikasya vA pratyaya: | sarva: sarvasya saMskRtasya svabhAvavarjyasya | syAddharmo dharmasya caturbhirapi pratyayairna pratyaya: | syAtsvabhAva: svabhAvasya parabhAvo’pi | syAtsaMskRtamasaMskRtasyAsaMskRtaM cAsaMskRtasya | athaite pratyayA: kAritraM kurvanta: kimavasthe dharme kurvanti | hetupratyayastAvat paJcavidha ukta: | tatra nirudhyamAne kAritraM dvau hetU kuruta: nirudhyamAnaM nAma varttamAnam | nirodhAbhimukhatvAt | tatra sahabhUsaMprayuktakahetU kAritraM kuruta:{9. ##MS.## kurvata: |} | sahotpanne’pi phale tayorvyApAra:{10. ##MS.##.rvyApAra |} | traya:{11. ##MS.## trayo jAyamAne |} | jAyamAne jAyamAnaM nAmAnAgatamutpAdAbhimukham | tatra sabhAgasarvatragavipAkahetava: kAritraM kurvanti | evaM tAvaddhetupratyaya: | @101 tato'nyau tu pratyayau tadviparyayAt{1. ##MS.## tat viparyayAt |} ||63|| yena kAritranyAyena hetupratyayau dvidhA kRtvoktastadviparyayAtsamanantarapratyayAlambana- pra-[##56a. 6A. V##]tyayau veditavyau veditavyau | samanantarapratyayo jAyamAne kAritraM karotyavakAzadAnAt | Alambanapratyayo nirudhyamAne | varttamAnaizcittacaittai{2. ##Y. adds## varttamAna |}rgrahaNAt | adhipatipratayastu sarvasyAmavasthAyA- manAvaraNabhAvenAvasthita ityetadevAsya kAritram || uktA: sakAritrA: pratyayA: || atha katamo dharma: katibhi: pratyayairutpadyate | caturbhizcittacaittA hi tatra hetupratyaya eSAM sarve paJca hetava: | samanantarapratyaya: pUrvakAzcittacaittA anyairavyavahitA: | Alambanapratyayo yathAyogaM paJca viSayA: sarve dharmAzca | adhipatipratyaya: svabhAvavarjyA: sarvadharmA: | samApattidvayaM tribhi: | nirodhAsaMjJisamApattyo{3. ##MS.## samApattyattirAla… |}rAlambanapratyayo nAsti | nahi te Alambike | hetupratyayastu tayordvividho hetu: | sahabhUhetuzca jAtyAdaya: sabhAgahetuzca pUrvotpannA samAnabhUmikA: kuzalA dharmA: | samanantarapratyaya: sasaMprayogaM samApatticittam | adhipatipratyaya: pUrvavat | cittAbhisaMskArajatvAdete samApattI cittasamanantare | cittotpattivibandhakatvAt{4. ##Y.## vibandhanAt |} na samanantarapratyaya: | dvAbhyAmanye tu jAyante anye tu viprayuktA rUpiNazca dharmA hetvadhi-[##56b. 6B. V##]patipratyayAbhyAM jAyante yathAvihita- meva |{5. ##MS.## …mevAhatu |} Aha tu "pratyayebhyo bhAvA upajAyante na puna: sarvasyaiva jagata: IzvarapuruSapradhAnAdikaM kAraNamiti | ko'tra hetu: | yadi khalu hetukRtAM siddhiM manyase | nanu ca ata evAsya vAdasya vyudAsa: prApnotyekaM kAraNamIzvarAdikaM{6. ##MS.## …mizvarAdikaM |} sarvasyeti | apica nezvarAde: kramAdibhi: ||64|| yadi hyekameva kAraNamIzvara: syAdanyadvA yugapatsarveNa{7. ##MS. looks like## sacaiza |} jagatA bhavitavyaM syAt | dRzyate ca bhAvAnAM kramasaMbhava: | sa tarhi cchandavazA{8. ##MS.## vasA |}dizvarasya syAdayamidAnImutpadyatAmayaM nirudhyatAmayaM pazcAditi | cchandabhedAttarhi siddhamanekaM{9. ##MS.## siddhamanenakaM |} kAraNaM syAt | sa cApi cchandabhedo yugapat @102 syAttaddhetorIzvarasyAbhinnatvAt | kAraNAntarabhedApekSaNe vA{1. ##Y.## ca |} nezvara eva kAraNaM syAt | teSAmapi ca kramotpattau kAraNAntarabhedApekSaNAdanavasthAprasaGga: syAdityanantarabhedAyA: kAraNaparaMparAyA anAditvAbhyupagamAdayamIzvarakAraNAdhimukta: zAkyapUrvIyameva nyAyaM nAtivRtta:{2. ##Y.## nAtikrAnta: |} syAt | yaugapadye'pIzvaracchandAnAM jagato na{3. ##Y.## na jagato |} yaugapadyam |yathAcchandamutpAdanAdi{4. ##Y.## utpAdAt |}ti cet | na | teSAM pazcAdvizeSAbhAvAt | kazca tAvadIzvarasyeyatA [##57a. 6A. VI##]sarvaprayAsenArtha: | yadi prItistAM tarhi nAntareNopAyaM zakta:{5. ##MS.## zAkta: |} karttumiti na tasyAmIzvara: syAttathaiva cAnyasmin | yadi cezvaro narakAdiSu prajAM bahubhizcetibhirupasRSTAM sRSTvA tena prIyate namo'stu tasmai tAdRzAyezvarAya{6. ##MS.## tAdRzAyaizvarAya |} | sugItazcAyaM tamArabhya zloko bhavati | "yannirdahati yattIkSNo yadugro yatpratApavAn mAMsazoNitamajjAdo yattato rudra ucyata" iti | ekaM{7. ##Y.## evaM |} khalvapi jagata: kAraNaM parigRhNatA'nyeSAmarthAnAM pratyakSa: puruSakAro nihnuta: syAt | sahApi ca kAraNai:{8. ##MS.## kAraNai |} kAraka{9. ##Y.## kAraNa |}mIzvaraM kalpayatA kevalo bhaktivAda: syAt | kAraNebhyo'nyasya tadutpattau{10. ##Y. omits## tadutpattau |} vyApArAdarzanAt | {11. ##Y. adds## kiM va |}sahakAriSu cAnyeSu{12. ##MS. looks like## cAdyeSu |} kAraNeSvIzvaro nezvara: syAt | athAdisarga Izvarahetuka: | tasyApyanyAnapekSatvAdIzvaravadanAditvaprasaGga: | evaM pradhAne'pi yathAyogaM vAcyam{13. ##Y.## yojyam |} | tasmAnna lokasyaikaM kAraNamasti | svAnyevaiSAM karmANi tasyAM tasyAM jAtau janayanti | akRtabuddhayastu varAkA: svaM svaM vipAkaphalaM cAnubhavanta IzvaramaparaM mithyA parikalpayanti | gatametadyattu khalu taduktaM "dvAbhyAmanye tu jAyanta" iti | atha kathaM bhUtAni bhUtAnAM hetupratyaya: | dvidhA bhUtAni taddhetu: [##57b. 6B. VI##] bhUtaheturityartha: | sabhAgasahabhUhetubhyAM bhautikasya tu paJcadhA | bhautikasya tu bhUtAni paJcaprakAro hetu: | katham | "jananAnni:zrayAt sthAnAdupastambhopavRMhaNAt" so'yaM kAraNahetureva puna: paJcadhA bhinna: | jananahetustebhya utpatte: | nizrayaheturjAtasya bhUtAnuvidhAyitvAt puruSakAraphalAdAcAryAdini:zrayavat | pratiSThAheturAdhArabhAvAt | citrakRtyavat | @103 upastambhaheturanucchedahetutvAt |{1. ##MS.## ..tvAdevaM |} evameSAM janmavikArAdhAra{2. ##MS.## …dhArA |}sthitivRddhihetutvamAkhyAtaM bhavati | tridhA bhautikamanyonyaM hetusahabhUsabhAgavipAkahetubhi: kAraNaheturavizeSavarttitvAt na sarvadA gaNyate | tatra sahabhUheturanyonyaM cittAnuparivartti kAyavAkkarma | nAnyadupAdAyarUpam | sabhAgahetu: sarvaM pUrvotpannaM sabhAgasya | vipAkaheturyasya vAkkarmaNazcakSurAdayo vipAka: | bhUtAnAmekadhaiva{3. ##MS.## …kadhava |} tat ||65|| bhUtAnAM tu tadbhautikaM rUpaM vipAkahetureva yasya kAyavAkkarmaNo bhUtAni vipAkA:{4. ##Y. adds## pRthak kalApatvAt |} | abhedena cittacaittA: samanantarapratyaya uktA niyamastu nokta: kasya cittasyAnantaraM kasyotpattiriti | sa idAnIM vaktavya: | tatra tAvat samAsena dvA-[##58a. 6A. VII##]daza cittAni | kimarthamityAha kuzalAkuzalaM kAme nivRtAnivRtaM mana: | kAmadhAtau catvAri cittAni | kuzalamakuzalaM nivRtAvyAkRtamanivRtAvyAkRtaM ca | rUpArUpyeSvakuzalAdanyatra rUpadhAtAvakuzalaM nAsti | trINi santi | evamArUpyadhAtau | ityetAni sAnusravANi daza cittAni bhavanti | anAsravaM dvidhA ||66|| zaikSamazaikSaM ca | evametAni dvAdaza cittAni bhavanti | tatra kAme nava zubhAccittAccitAni anantaramiti pazcAdvakSyati{5. ##Y.## vakSyate |} | kAmadhAtau yatkuzalaM cittaM tasmAdanantaraM nava cittAnyutpadyante | svabhUmikAni catvAri | rUpAvacare dve | samApattikAle kuzalaM{6. ##MS.## kuza |} pratisandhikAle nivRtam | ArUpyAvacaraM nivRtameva pratisandhikAle | ativiprakRSTatvAt na kuzalam | ArUpyA hi kAmadhAtozcatasRbhirdUratAbhirdUre | AzrayAkArAlambanapratipakSadUratAbhi: | zaikSamazaikSaM ceti | aSTAbhya eva tat | tatra puna: kAmAvacaraM kuzalaM cittamaSTAbhya: samanantaramutpadyate | svabhUmikebhyazcaturbhyo rUpAvacarAbhyAM dvAbhyAm | kuzalAcca vyutthAnakAle | nivRtAcca kliSTasamApattyutpIDitasyAdhArakuzalabhUmisaMzrayaNAt | zaikSAzaikSAbhyAM ca vyutthAnakAle | @104 dazabhyo'ku[##58b. 6B. VII##]zalaM zaikSAzaikSe hitvA kAmadhAtau hi pratisandhimukhata: sarvebhyo rUpArUpyacittebhya: samanantaramakuzalaM cittamutpadyate | tasmAccatvAri akuzalAccittAt samanantaraM cittAnyutpadyante svabhUmikAnyeva | yathA'kuzalamuktaM kAmadhAtau nivRtaM tathA ||67|| dazabhya eva samanantaram | tasmAcca punazcatvAryeva | paJcabhyo'nivRtaM kAma iti varttate | anivRtAvyAkRtaM cittaM paJcabhya: samanantaramutpadyate | svabhUmikebhyazcaturbhyo rUpAvacarAcca kuzalAnnirmANacittam | tasmAtsapta cittAnyanantaram | anivRtAvyAkRtAtkAmAvacarAtsvabhUmikAni catvAri | rUpAvacare dve | kuzalaM nirmANacittA- danantaram | kliSTaM pratisandhikAle | ArUpyAvacaraM ca kliSTaM pratisandhikAla eva | rUpe dazaikaM ca zubhAt rUpe dhAtau yatkuzalaM cittaM tasmAdanantaramekAdaza cittAnyutpadyante | ArUpyAvacaramanivRtAvyAkRtaM varjayitvA | navabhyastadanantaram ||68|| rUpAvacaraM tu kuzalaM cittaM navabhya: samanantaramutpadyate | kAmAvacaraM{1. ##Y. adds## ca |} kliSTadvayamArUpyAvacaraM cAnivRtAvyAkRtaM hitvA | aSTAbhyo nivRtaM nivRtAvyAkRtaM rUpAvacaraM cittamaSTabhya utpadyate | kAmAvacaraM kliSTadvayaM zaikSAzaikSe ca sthApayitvA | tasmAt [##59a. 6A. VIII##]SaT rUpAvacarAnnivRtAvyAkRtAdanantaraM SaT | svabhUmikAni trINi kAmAvacarANi cAnivRtAvyAkRtaM muktvA | tribhyo'nivRtaM puna: | rUpAvacaramanivRtAvyAkRtaM tribhya: svabhUmikebhya eva | @105 tasmAt SaT svabhUmikAni trINi | kAmAvacare ca kliSTe | ArUpyAvacaraM ca | yathA rUpadhAtAdhanivRtAvyAkRtamuktam evamArUpye tasya nIti: tatastadapyanivRtAvyAkRtaM tribhya evotpadyate svabhUmikebhya: | tasmAdapi ca SaDevotpadyante | svabhUmikAni trINi adharadhAtukAni ca kliSTAni | zubhAtpuna:{1. ##MS.## punarnava |} ||69|| nava cittAni ArUpyAvacarAt kuzalAnnava cittAnyutpadyante | kAmAvacaraM kuzalaM kAmarUpAvacare cAnivRtAvyAkRte hitvA | tat SaNNAM{2. ##G.## SaTkAn' … |} ArUpyAvacaraM kuzalaM svebhyastribhyo rUpAvacarAt kuzalAcchaikSAzaikSAbhyAM ca | nivRtAtsapta ArUpyAvacarAnnivRtAtsvabhUmikAni trINi rUpAvacaraM kuzalaM nivRtaM ca kAmAvacaraM kliSTadvayam | tattathA | tadapi saptabhya evotpadyate | kAmarUpAvacarANi kliSTAni zaikSAzaikSe ca hitvA | caturbhya: zaikSam{3. ##MS.## zaikSantraidhAtukebhya: |} traidhAtukebhya: kuzalebhya: zaikSAcca | asmAttu paJca tAnyeva catvAryazaikSaM ca | azaikSaM tu paJcakAt ||70|| a-[##59b. 6B. VIII##]ta evAnantaroktAt | tasmAccatvAri cittAni tasmAtpunarazaikSAccittAtsamanantaraM catvAri cittAnyutpadyante | traidhAtukAni kuzalAnyazaikSaM ca || samAptAni dvAdaza cittAni || puna: kriyante @106 dvAdazaitAni viMzati: | kathaM kRtvA | prAyogikopapattyAptaM{1. ##MS.## …ttyApta |} zubhaM bhittvA triSu dvidhA ||71|| triSu dhAtuSu kuzalaM cittaM dvidhA bhidyate | prAyogikaM copapattilAbhikaM ca vipAkajairyApathikazailpasthAnikanairmitam | caturdhA'vyAkRtaM kAme bhittveti varttate | kAmAvacaramanivRttAvyAkRtaM caturdhA bhidyate | vipAkajamairyApathikaM zailpasthAnikaM nirmANacittaM ca | rUpe zilpavivarjitam ||72|| rUpadhAtau tridhA bhidyate zailpasthAnikaM varjayitvA | tatra zilpAbhAvAt | evametAni dvAdaza cittAni punarviMzatirbhavanti | SoD+hA kuzalamanivRtAvyAkRtaM ca saptadhA bhidyate{2. ##Y.## bhittvA |} | airyApathikAdIni cittAnI{3. ##MS.## cittAdI... |}ryApathAdyabhAvAdArUpyadhAtau na santi | rUpagandharasarapraSTavyAnyeSA- mAlambanam | zailpasthAnikasya tu zabdo'pi | etAni manovijJAnAnyeva | paJca tu vijJAnakAyA airyApathikazailpasthAnikayo: prAyogikA: | airyApathikAbhinirhRtaM manovijJAnamasti dvAdazAya-[##60a. 6A1. I##]tanAlambananityapare | eSAM punarviMzatezcittAnAM kasya katamatsamanantaram | kAmAvacarANAM tAvadaSTAnAM prAyogikAnantaraM daza cittAnyutpadyante | svabhUmikAni saptA'nyatrAbhijJAphalAt | rUpAvacaraM prAyogikaM zaikSamazaikSaM ca | tat punaraSTacittAnantaram | svebhya: kuzalakliSTebhya: rUpAvacarAbhyAM prAyogika{4. ##MS.## prAyagikA...|} kliSTAbhyAM zaikSAzaikSAbhyAM ca | upapattipratilambhikAnantaraM nava | svabhUmikAni saptA'nyatrAbhijJAphalAdrUpA- rUpyAvacare ca kliSTe | tat punarekAdazAnantaram | svebhya: saptabhya: pUrvavat rUpAvacarAbhyAM prAyogikakliSTAbhyAM zaikSAzaikSAbhyAM ca | akuzala{5. ##MS.## akuza |}nivRtAvyAkRtAnantaraM sapta | svAnyeva pUrvavat | te punazcaturdazacittAnantaram | svebhya: saptabhya: rUpAvacarebhyazcaturbhyo'nyatra prAyogikAbhijJAphalAbhyAm ArUpyAvacarebhyastribhyo'nyatra prAyogikAt | airyApathika- vipAkajAnantaramaSTau | svabhUmikAni SaDanyatra prAyogikAbhijJAphalAbhyAM rUpArUpyAvacare ca kliSTe | te puna: saptacittAnantaraM svebhya eva pUrvavat | zailpasthAnikAnantaraM SaT | svAnyevAnyatra prAyogikAbhijJAphalAbhyAm | tat puna: saptAnantaraM svebhya evAnyatrAbhi-[##60b. 6B1. I##]jJAphalAt | @107 abhijJAphalAnantaraM dve | svaM cAbhijJAphalameva | rUpAvacaraM ca prAyogikam | tadapyasmAdeva dvayAt | rUpAvacarANAmidAnIM SaNNAM vakSAma: | prAyogikAnantaraM dvAdaza | kAmAvacare{1. ##Y.## kAmAvacara |} kuzale abhijJAbhalaM ca svAni SaT ArUpyAvacaraM ca{2. ##Y. one reading omits## ca | ##Another reading is## ArUpyAvacara- prAyogikazaikSAzaikSANi |} prAyogikaM zaikSamazaikSaM ca | tat punardaza- cittAnantaram | kAmAvacarAbhyAM prAyogikAbhijJAphalAbhyAM svebhyazcaturbhyo'nyatreryApathikavipAka- jAbhyAmArUpyAvacarAbhyAM prAyogikakliSTAbhyAM zaikSAzaikSAbhyAM ca | upapattipratilambhikAnantaramaSTau | kAmAvacare kliSTe svAni paJcAnyatrAbhijJAphalAt ArUpyAvacaraM kliSTam | tat puna: paJcabhya: svebhya: evAnyatrAbhijJAphalAt | kliSTAnantaraM nava | kAmAvacarANi catvAri kuzalakliSTAni svAni paJcAnyatrAbhijJAphalAt | tat punarekAdazacittAnantaram | kAmAvacarebhya utpattipratilambhikairyA- pathika{3. ##MS.## …pathikA |} vipAkajebhya: svebhya: paJcabhyo'nyatrAbhijJAphalAt ArUpyAvacarebhyastribhyo'nyatra prAyo- gikAt | airyApathikAnantaraM sapta | kAmAvacare kliSTe svAni catvAryanyatra prAyogikA- bhijJAphalAbhyAmArUpyAvacaraM ca kliSTam | ta[##61a. 6A1. II##]t puna: paJcAnantaraM svebhya evAnyatrAbhijJAphalAt | evaM vipAkajaM vaktavyam | abhijJAphalAnantaraM dve | sve eva prAyo- gikAbhijJAphale | tadapyAbhyAmeva | ArUpyAvacarANAmidAnIM caturNAM vakSyAma: | prAyogikAnantaraM sapta | rUpAvacaraM prAyogikaM svAni catvAri zaikSamazaikSaM ca{5. ##Y.## zaikSAzaikSaM ca svAni catvAri |} | tat puna: SaTcittAnantaram | rUpAvacarAt prAyogikAt svebhyastribhyo'nyatra vipAkajAt zaikSAzaikSAbhyAM ca | upapattiprAtilambhikAnantaraM{6. ##MS. sometimes… prAtilambhika |} sapta | svAni catvAryadharabhUmikAni{7. ##Y.## …dhAtukAni |} ca kliSTAni | tat punazcaturbhya: svebhya eva | kliSTAnanaramaSTau | svAni catvAri rUpAvacare prAyogikakliSTe kAmAvacare{8. ##Y. adds## api |} kliSTe | tat punardazAnantaram | svebhyazcaturbhya: kAmAvacararUpAvacarebhyazcopapattiprAtilambhikairyApathikavipAkajebhya: | vipAkajAnantaraM SaT | svAni trINyanyatra{9. ##MS.## troNyatra |} prAyogikAdadharANi trINi kliSTAni | tat punazcaturbhya: svebhya eva | zaikSAnantaraM SaT | traidhAtukAni{10. ##Y.## dvidhAtukAne ##There seems to be overwriting in the MS.## |} prAyogikANi{11. ##MS.## prAyogikAni |} kAmAvacaramupapattipratilambhikaM{12. ##Y.## utpattilAbhikaM |} zaikSamazaikSaM ca | tat punazcaturbhya: | prAyogikebhya: tribhya: zaikSAcca | azaikSAnantaraM paJca | yathA zaikSAnantaraM zaikSamekaM hitvA | tat puna: paJcabhya: | tribhya: prA-[##61b. 6B1.II##]yogikebhya: zaikSAzaikSAbhyAM ceti | @108 kiM puna: kAraNaM prAyogikacittAnantaraM vipAkajairyApathikazailpasthAnikAni cittAnyutpadyante na punarebhya: prAyogikam | IryApathazilpAbhisaMskaraNapravRttatvAt{1. ##MS.## pravRtatvA |} durbalAnabhisaMskAravAhitvAccaittAni na prAyogikAnukUlAni | niSkramaNacittaM tvanabhisaMskAravAhIti yukto'sya prAyogikacittAnantara- mutpAda: | evaM tarhi kliSTebhyo'pi prAyogikaM notpadyate | viguNatvAt | tathApi klezasamudAcAra- parikhinnasya tatparijJAnAdyukta: prAyogikasaMmukhIbhAva: | kAmAvacaramupapattipratilambhikaM paTutvAt zaikSAzaikSAbhyAM rUpAvacaraprAyogikAccAnantaramutpadyate{2. ##MS.## ccAnantamutpadyate |} | anabhisaMskAravAhitvAttasmAdetAni notpadyante | rUpAvacarakliSTAnantaraM kAmAvacaramupapattipratilambhikamutpadyate | paTutvAt | ArUpyA- vacarakliSTAnantaraM tu rUpAvacaramupapattipratilambhikaM notpadyate'paTutvAditi || trayo manaskArA: | svalakSaNamanaskAra: | tadyathA "rUpaNAlakSaNaM rUpa" mityevamAdi | sAmAnyalakSaNamanaskAra: | SoDazAkArasaMprayukta: | adhimuktimanaskAra: | azubhApramANArUpyavimo- [##62a. 6A1. III##]kSAbhibhvAyatanakRtsnAyatanAdiSu | trividhamanaskArAnantaramAryamArgaM saMmukhI- karoti tasmAdapi trividhaM manaskAram evaM sati yuktamidaM bhavati "azubhAsahagataM smRtisaMbodhyaGgaM bhAvayatI"ti | sAmAnyamanaskArAnantaramevAryamArgaM saMmukhIkaroti | tasmAttu trividhamityapare | azubhayA tu cittaM damayitvA sAmAnyamanaskArAnantaraM mArgaM{3. ##Y.## AryamArga |} saMmukhIkaroti |{4. ##MS.## karotyata: |} ata: pAraMparyamabhisaMdhAyoktam "azubhAsahagataM smRtisaMbodhyaGgaM bhAvayatI"ti | AryamArgAnantaramapi sAmAnyamanaskAramevetyapare | syAttAvadanAgamyAditribhUmisaMni:zrayeNa{5. ##Y.## sannizrayeNa |} niyAmA{6. ##MS.## niyamA...|}vakrAntau tanmArgAnantaraM kAmAvacaraM sAmAnyamanaskAraM saMmukhIkuryAd |{7. ##MS.## kuryAdaya |} atha dvitIyAdidhyAnasaMni:zrayeNa niyAmA{8. ##MS.## niyamA...|}vakrAntau katham | nahi kAmAvacara: zakyo'tiviprakRSTatvAt | naca tadbhUmika: pratilabdho'nyatra nirvedhabhAgIyAt | nacAryo nirvedhabhAgIyaM puna: saMmukhIkaroti | nahi prAptaphalasya tatprayogasaMmukhIbhAvo yukta iti anyo'pyasya tajjAtIya: sAmAnyamanaskAro bhAvanAM gacchati | tadyathA "sarvasaMskArA anityA: sarvadharmA anAtmAna: zAntaM nirvANa"miti tatsaMmukhI- [##62b. 6B1. III##]kariSyati | tadetanna varNayanti | anAgamyaM nizrityArhattvaM prApnuvata: tadbhUmikaM kAmAvacaraM vA vyutthAnaM cittam | AkiMcanyAyatanaM nizritya tadbhUmikaM bhAvAgrikaM vA | zeSAsu{9. ##MS.## zeSA svabhUmi…|} svabhUmikameva | kAmadhAtau trayo manaskArA: zrutacintAmayopapattipratilambhikA: | bhAvanAmayo nAsti | rUpadhAtau traya: zrutabhAvanAmayopapattipratilambhikA: | cintAmayo nAsti | yadA cintayitumArabhante | tadaiSAM samAdhirevopatiSThate | ArUpyadhAtau bhAvanAmayopapattiprati- @109 lambhikau | tatra paJcavidhamanaskArAnantaramAryamArgasaMmukhIbhAvo'nyatropapattipratilambhikebhya: | prayogapratibaddhatvAt | mArgAnantaraM tUpapattipratilambhikasyApi kAmAvacarasya saMmukhIbhAva: | paTutvAditi || yAni dvAdaza cittAni uktAnyeSAM katamasmiMzcitte katInAM lAbha: | kliSTe traidhAtuke lAbha: SaNNAM SaNNAM dvayo: kAmAvacare{1. ##Y. adds## hi |} kliSTe citte saMmukhIbhUte SaNNAM cittAnAM lAbha: | tairasamanvAgatasya kAmAvacarasya kuzalasya vicikitsayA kuzalamUlapratisaMdhAnAddhAtupratyAgamanAcca | akuzalanivRtA- vyAkRtayo: rUpAvacarasya ca{2. ##Y. omits## ca |} kliSTasya dhAtupratyAga[##63a. 6A.1 IV##]manAt parihANitazca | ArUpyAvacarasya kliSTasya parihANita: zaikSasya ca | rUpAvacare'pi kliSTe SaNNAM lAbha: | rUpAvacarANAM trayANAM kAmAvacarasya cAnivRtAvyAkRtasya dhAtupratyAgamanAt | ArUpyAvacarasya kliSTasya zaikSasya ca parihANita: | ArUpyAvacare tu kliSTe dvayorlAbha: | parihANitastasyaiva kliSTasya zaikSasya ca | zubhe | trayANAM rUpaje rUpAvacare kuzale trayANAM cittAnAM lAbhastasyaiva kuzalasya kAmarUpAvacarayozcAnivRtAvyAkRtayo: | zaikSe caturNAM tasyaiva zaikSasya kAmarUpAvacarayozcAnivRtAvyAkRtayorArUpyAvacarasya ca kuzalasya | AryamArgeNa kAmarUpadhAtuvairAgye{3. ##Y. one reading omits## dhAtu |} | tasya zeSite ||73|| zeSaM kRtaM zeSitam | yatra citte lAbho na vyAkhyAtaratatra tasyaiva lAbho draSTavyo nAnyasya{4. ##Y.## nAnyeSAM |} | anye punarabhedenAhu:{5. ##MS. drops## de |} | "kliSTe citte navAnAM hi lAbha: ityucyate budhai: | SaNNAM tu kuzale citte tasyaivA{6. ##MS.## tasyaiva |}vyAkRte khalu ||" tatra saptAnAM kuzale citta iti vaktavyam | kAmAvacarasya kuzalasya [##63b. 6B1 IV##] samyagdRSTayA kuzalamUlapratisaMdhAnAt | kAmarUpAvacarayoranivRtAvyAkRtayorvairAgyata: rUpArUpyAvacarayo: @110 kuzalayostatastyasamAdhilAbhata: zaikSAzaikSasya ca niyAmAvakrAntyarhattvayo: {1. ##MS.## hetvayo: |} zeSamata eva vyAkhyAnAdavadhAryam | saMgrahazloka: | "upapattisamApattivairAgyaparihANiSu | kuzalapratisaMdhau ca cittalAbho hyatadvata:" || iti | || samApta: pratyayaprasaGga: || abhidharmakozabhASye indriyanirddezo nAma dvitIyaM kozasthAnaM samAptamiti | zrIlAmAvAkasya @111 tRtIyaM kozasthAnam [##1b. 6B1 V##] oMM namo buddhAya | idamidAnIM vaktavyam | kAmarUpArUpyanaiyamyena cittAdInAM kRto nirdeza: | tatra katame te kAmarUpArUpyadhAtava ityucyate narakapretatiryaJco manuSyA: SaD divaukasa: | kAmadhAtu: catasro gataya: | SaT{1. ##Y. omits## ca |} ca devanikAyAstadyathA cAturmahArAjakAyikA{2. ##Y.## cAturmahArAjikA: |}strAyastriMzA{3. ##Y.## trayastriMzA |} yAmAstuSitA nirmANarataya: paranirmitavazavarttinazceyeSa kAmadhAtu: saha bhAjanalokena | sa eSa kati sthAnAnItyAha sa narakadvIpabhedena viMzati: ||1|| sthAnAnIti vAkyazeSa: saMbadhyate | aSTau mahAnarakA: | saMjIva: kAlasUtra: saMghAto rauravo mahArauravastapana: pratApano'vIcizceti | catvAro dvIpA: | jambUdvIpa: pUrvavideho'varagodAnIya: uttarakuruzca | SaT cAnantaroktA devanikAyA: tiryaJca: pretAzca ityetAni viMzati: sthAnAni | kAmadhAtu: paranirmitavazarvarttibhyo yAvadavIci: sabhAjanagrahaNena tu yAvadvAyumaNDalam | etasmAcca kAmadhAto:{4. ##MS.## dhAtorUddhvaM |} UrdhvaM saptadazasthAno rUpadhAtu: kathamityAha pRthak pRthak | dhyAnaM tribhUmikaM tatra prathamadvitIyatRtIyadhyAnAni pratyekaM tribhUmikAni | caturthaM tvaSTabhUmikam ||2|| tatra prathamadhyAnaM brahmakAyikA brahmapurohitA: mahAbrahmANa: | dvi-[##2a. 6A1. VI##]tIyaM parIttAbhA{5. ##MS.## parItAbhA |} apramANAbhA AbhAsvarA: | tRtIyaM parIttazubhA apramANazubhA: zubhakRtsnA: | caturthamanabhrakA: puNyaprasavA bRhatphalA abRhA atapA: sudRzA: sudarzanA akaniSThA ityetAni saptadaza sthAnAni rUpadhAtu: | saha tannivAsibhi: sattvai: SoDazeti kAzmIrA: | brahmapurohiteSveva kila sthAnamutkRSTataraM mahAbrahmaNa: parigaNa ivAbhinirvRttamekanAyakaM natu bhUmyantaramiti | @112 ArUpyadhAturasthAna: nahyarUpiNAM dharmANAM sthAnamasti | atItAnAgatAvijJaptyarUpiNo hi dharmA adezasthA iti niyama: | sa tu upapattyA caturvidha: | upapattibhedena caturvidha ArUpyadhAtu: | yaduta AkAzAnantyAyatanaM vijJAnAnantyAyatanamAkiM- canyAyatanaM naivasaMjJAnAsaMjJAyatanamiti | natveSAM dezakRtamauttarAdharyaM bhidyate | yatraiva hi deze tatsamApattilAbhinazcyavante tatraivopapadyante iti | punazca tasmAccyavamAnAnAM tatraivAntarA- bhavo'bhinirvarttate | yathA rUpiNAM sattvAnAM rUpaM nizritya pravarttate cittasaMtatirevamAMrUpyeSu kiM nizritya pravarttate | nikAyaM jIvitaM cAtra nizritA cittasantati: ||3|| nikAyasabhAgaM jIvitendriyaM ca [##2b. 6B1. VI##] nizrityetyAbhidhArmikA: | rUpiNAmapi tarhi sattvAnAM kimarthaM na tadeva dvayaM nizritya pravarttate cittasantati: | durbalatvAt | tasyA: kena balavattvam | samApattivizeSajatvAt | sA hi samApattirvibhUtarUpasaMjJA | tata eva tarhi balavattvAt pravarttiSyate kiM punarnizrayeNa | idaM cApi vaktavyam | yathA rUpiNAM sattvAnAM rUpaM nizritya pravarttate nikAyasabhAgo jIvitendriyaM ca evamarUpiNAM sattvAnAM kiM nizritya pravarttate | tadeva dvayamanyo'nyam | rUpiNAmapi tarhi kimarthaM na tadeva{1. ##Y.## tadetat |} dvayamanyonyam | durbalatvAttayo: | tatredAnIM kena balavattvam{2. ##MS.## balatvaM |} | samApattivizeSajatvAt | tadetaccittasantatau samAnaM citta{3. ##MS.## cittaM |}caitteSu vA | tasmAnnAstyarUpiNAM sattvAnAM cittasantateranyonyaM nizraya iti sautrAntikA: | api tu yasyAzcittasantaterAkSepaheturavItatRSNo rUpe tasyA: saha rUpeNa saMbhavAdrUpaM nizritya pravRttiryasyAstu heturvItatRSNo rUpe tasyA anapekSya{4. ##MS.## anapekSa |} rUpaM pravRtti: | hetostadvimukhatvAditi | atha kasmAdete kAmarUpArUpyadhAtava ityucyante | svalakSaNadhAraNAddhAtu: | kAmapratisaMyukto dhAtu: kAmadhAtu: | rUpapratisaMyukto dhAtU rUpadhAturmadhyapadalopA{5. ##in the lower margin of this leaf i. e. [2b. 6B1. VI], there is a line## vajreNa pratisaMyukto bAlaka AMgulIyaka: kaTako vA vajrabAlaka | ##This is the explanation of## vajrabAlaka: ##and is apparently taken from## sphuTArdhA |} [##3a. 6A1. VII##]dvajrabAlakavat{6. ##MS.## …vatmari ca… |} maricapAnakavacca | nAtra rUpamastItyarUpa: | arUpasya bhAva ArUpyam | rUpaNIyo vA rUpya: | na rUpyo'rUpyastadbhAva ArUpyam | tatpratisaMyukto dhAturArUpyadhAtu: | krAmAnAM {7. ##Y. adds## vA |} dhAtu: kAmadhAtu: @113 kAmAn yo dadhAti | evaM rUpArUpyadhAtU veditavyau | ko'yaM kAmo nAma | samAsata: kavaD+IkArAhAra{1. ##MS.## hArA |}maithunopasaMhito rAga: | "na te kAmA yAni citrANi loke saMkalparAga: puruSasya kAma: | tiSThanti citrANi tathaiva loke athAtra dhIrA vinayanti kAmami"ti{2. ##MS.## kandamiti |} || gAthAbhidhAnAn | ajIvaka AryazAriputraM pratyAha "na te kAmA yAni citrANi loke saMkalparAgaM vadasIha kAmam | bhikSurbhaviSyatyapi kAmabhogI saMkalpayan so'kuzalAn vitarkAn" || AryazAriputra Aha "te cetkAmA yAni citrANi loke saMkalparAgo yadi te na kAma: | zAstA'pi te bhavitA kAmabhogI dRSTaiva rUpANi manoramANi" || kiM punarye kecana dharmA: kAmarUpArUpyadhAtuSu samudAcaranti sarve te kAmarUpArUpyapratisaMyuktA: | netyAha | kiM tarhi | yeSu{3. ##MS. looks like## ye hya |} kAmarUpArUpyarAgA anuzerate | ke punaramI kAmarUpArUpyarAgA: | ye kAmarUpA-[##3b. 6B1. VII##]rUpyadhAtuSvanuzerate | idamidAniM tadazvabandhIyam | kasyAya- mazvabandho yasyAyamazva: | kastyAyamazva: | yasyAyayamazvabandha: | ityubhayamapi na jJAyate | nedamazvabandhIyam | kRtanirdezAni hi sthAnAni kAmadhAtau | teSvavItarAgasya yo rAga: sa kAmarAga: | yatrAnuzete so'pi dharma: kAmapratisaMyukta: | evaM rUpArUpyarAgAvadhovItarAgasya yathAyogaM veditavyau | asamAhitabhUmiko vA rAga: kAmarAga: | dhyAnArUpyeSu rAgo rUpArUpyarAga: | nirmANacitte kathaM kAmarAga: | zrutvA parihAya ca tadAsvAdanAt | nirmANavazena vA nirmAyaka{4. ##Y.## nirmApaka |}- citto'pi rAga: | gandharasanirmANAdvA | tasya kAmAvacaratvam | rUpAvacareNa tayoranirmANAt | kiM punarekameva traidhAtukam | traidhAtukAnAmanto nAsti | yAvadAkAzaM tAvanto dhAtava: | ata eva ca nAstyapUrvasattvaprAdurbhAva: | pratibuddhotpAdaM cAsaMkhyeyasattvaparinirvANe'pi nAsti sattvAnAM parikSaya AkAzavat | kathamavasthAnaM lokadhAtUnAm | tiryakasUtra uktaM tadyathA "ISAdhAre deve varSati nAsti vIcirvA antarikA vA antarIkSAdvAridhArANAM prapatantInAm | evaM pUrvasyAM dizi nAsti vicirvA a-[##4a. 6A1. VIII##]ntarikA vA lokadhAtUnAM saMvarttamAnAnAM vivarttamAnAnAM ca | yathA pUrvasyAM dizi evaM dakSiNasyAM pazcimAyAmuttarasyAmi"ti | natUktamUrdhvamadhazceti | @114 Urdhvamapyadho'pItyapare | nikAyAntarapAThAd | akaniSThAdUrdhvaM puna: kAmadhAtu: | kAmadhAto- zcAdha: punarakaniSThA: | yazcaikasmAt kAmadhAtorvItarAga: sa sarvebhya: | evaM rUpArUpyebhya: | yazca prathamadhyAnasaMnizrayAddhi utpAdayati sa yatra lokadhAtau jAta utpAdayati tatratyameva brahmaloka- mupAgacchati{1. ##MS looks like## ntayA gacchati |} nAnyam | ya ete trayo dhAtava uktA: narakAdisvanAmoktA gataya: paJca teSu narakAstiryaJca: pretA devA manuSyA iti | svaireva nAmabhisteSu paJca gataya: proktA: | kAmadhAtau catasro gataya: paJcamyAzca pradeza: | rUpArUpyadhAtvorekasyA devagate: pradeza: | kiM punargatinirmuktA: santi dhAtavo yata etA dhAtuSvityucyante | santi kuzalakliSTabhAjanAntarAbhavasvabhAvA api dhAtava:{2. ##MS.## dhAtavo yAstu |} | yAstu paJca gataya: tA:{3. tA akliSTA...|} akliSTAvyAkRtA eva sattvAkhyA nAntarAbhava: ||4|| anivRtAvyAkRtA eva gataya: | anyathA hi gatisaMbheda: syAt | sattvAkhyA eva ca nacAntarA- bhavasvabhAvA: | prajJaptisUktaM{4. ##Y. one reading is## prajJaptyAm |} "catasRbhiryonibhi: paJca gataya: saMgRhI-[##4b. 6B1. VIII##]tA natu paJcabhirgatibhizcatasro yonaya: | kimasaMgRhItam | antarAbhava" iti | dharmaskandhe'pi coktam "cakSurdhAtu: katama: | catvAri mahAbhUtAnyupAdAya yo rUpaprasAdazcakSuzcakSurindriyaM cakSurAyatanaM cakSurdhAturnArakastairyagyonika:{5. ##MS.## stairyakyonika: |} paitRviSayiko{6. ##MS.## petR...|} devyo mAnuSyako bhAvanAmayo'ntarA- bhavikazce"ti | sUtre'pi ca bahiSkRto'ntarAbhavo gatibhya: | kazmin sUtre | "sapta bhavA narakamavastiryagbhava: pretabhavo manuSyabhava: karmabhavo'ntarAbhava" iti | atra hi paJca gataya: sahetukA: sahAgamanA{7. ##Y.## sagamanA: |} zcoktA: | ata eva cAnivRtAvyAkRtA: sidhyanti | taddheto: karmabhavasya tAbhyo bahiSkaraNAt | kAzmIrA{8. ##Y.## kAzmIrakA: |}zca sUtraM paThanti | sthavirazAriputreNoktaM "nArakANAmA- yuSmannAsravANAM{9. ##MS.## …zravANAM |} saMmukhIbhAvAnnarakavedanIyAni karmANi karotyupacinoti | teSAmAyuSman kAyavAGmanovaGkAnAM kAyavAGmanodoSakaSAyANAM{10. ##MS.## …yAnAM |} narakeSu rUpaM saMjJA vedanA saMskAro vijJAnaM vipAko vipacyate | nirvRtte vipAke nAraka iti saMkhyAM gacchati | tatrAyuSmannArako nopalabhyate'nyatra tebhyo dharmebhya" iti | ato'pyanivRtAvyAkRtA eva gataya: | prakaraNagranthastarhi @115 parihAryo "gatiSu[##5a. 7A. I##] sarve'nuzayA anuzerata" iti | pratisaMdhicittAni{1. ##Y.## sandhicittAni} hi gatInAM paJcaprakArANi santyata: sapravezagatigrahaNAdadoSa eva | grAmagrahaNe grAmopacAra{2. ##Y.## grAmopavicAra |}grahaNavat | kuzalakliSTA apItyapare | yattUktaM "karmabhavasya tAbhyo bahiSkaraNA"diti | nAvazyaM pRthagvacanAdvahiSkRto bhavati | tadyathA paJcasu kapAyeSu klezadRSTikaSAyau pRthaguktau | na ca dRSTayo na klezA: | evaM karmabhavo'pi gatizca syAt | pRthak cAsya vacanaM syAt gatihetujJApanArtham | antarAbhave'pyeSa prasaGga: | nAyogAt | gacchanti tAmiti gati: | nacAntarAbhavo gantavya- zcyutideza evotpAdanAt | ArUpyA api gatirna bhaviSyanti | cyutideza{3. ##MS.## …dezamevo… |} evotpAdAt | evaM tarhyantarAbhavatvAdevAntarAbhavo na gatirgatyantarAlatvAt | yadi hi gati: syAdantarAbhava ityeva na syAt | yattarhi sthavirazAriputreNoktaM "nirvRtte vipAke nAraka iti saMkhyAM gacchatI"ti | nirvRtte vipAka ityuktaM natu vipAka eveti | yattarhyaktaM "tatrAyuSmannArako nopalabhya- te'nyatra tebhyo dharmebhya" iti | gatigAmina: pudgaladravyasya pratiSedhaM karoti nAnyatra skandhebhya upa- labhyate nAraka iti na tu skandhAntarapratiSedham | avyAkRtA eva tu gatayo [##5b. 7B. I##]varNyante vaibhASikai: | tAzca vipAkasvabhAvA evetyeke | aupacayikasvabhAvA apItyapare | atraiva paJcagatike dhAtutraye yathAkramaM veditavyA: nAnAtvakAyasaMjJAzca nAnAkAyaikasaMjJina: viparyayAccaikakAyasaMjJAzcArUpiNastraya: ||5|| vijJAnasthitaya: sapta sUtre uktaM "rUpiNa: santi sattvA nAnAtvakAyA nAnAtvasaMjJinastadyathA manuSyAstadekatyAzca devA: | iyaM prathamA vijJAnasthiti: | katame punaste tadekatyA devA: | kAmAvacarA: prathamadhyAnabhUmikAzca{4. ##Y.## prathamadhyAnikAzca |} prathamAbhinirvRttavarjyA:" | nAnAtvena kAya eSAmiti nAnAtvakAyA: | anekavarNaliGgasaMsthAnatvAt | nAnAtvena saMjJA nAnAtvasaMjJA | saiSAmastIti nAnAtvasaMjJina: | sukhadu:khAdu:khAsukhasaMjJitvAt | rUpiNa: santi nAnAtvakAyA ekatvasaMjJinastadyathA devA brahmakAyikA ye tatprathamAbhinirvRttA: | iyaM dvitIyA vijJAnasthiti: | te hi prathamAbhinirvRttA: sarva ekaikasaMjJino bhavanti anena vayaM brahmaNA sRSTA iti | brahmaNo'pyevaM bhavati mayaite sRSTA ityabhinnakAraNasaMjJAnAdekatvasaMjJina: | anyathaiva tu mahAbrahmaNa ArohapariNAha AkRtivigraho vAgbhASA [##6a. 7A. II##] cIvaradhAraNaM ca anyathA tatparSada iti nAnAtvakAyA: | yadidamuktaM sUtre "teSAmevaM bhavati imaM vayaM sattvamadrAkSma @116 dIrghAyuSaM dIrghamadhvAnaM tiSThantaM yAvadaho batAnye'pi sattvA ihopapadyeranmama sabhAgatAyAmi"ti | asya ca sattvasyaivaMcetasa: praNidhirvayaM cehopapannA{1. ##Y. omits## iha |} iti | kathaM tamadrAkSu: | AbhAsvarasthA ityeke | tato hi te pracyutA: kathamidAnImalabdhAyAM dvitIyadhyAnasamApattau tadbhUmikaM pUrvanivAsamAsmArSu:{2. ##Y.## anvasmArSu: |} labdhAyAM vA{3. ##Y.## ca |} kathaM mahAbrahmAlambanAM zIlavrataparAmarzadRSTiM niviSTA: | antarAbhavasthA adrAkSurityapare | tatrApi na dIrghamadhvAnamavasthAtuM saMbhava: pratibandhAbhAvAditi | kathaM teSAmevaM{4. ##MS## …meva |} bhavati sma "imaM vayaM sattvamadrAkSma{5. ##MS. …madrAkSyaM |} dIrghAyuSaM dIrghamadhvAnaM tiSThantami"ti | tasmAttatrasthA eva te tasya pUrvavRttAntaM samanusmaranta eva dIrghamadhvAnaM tiSThantaM{6. ##MS.## tiSThanta |} dRSTavanto dRSTvA ca pazcAdadrAkSmetyeSAM babhUva | rUpiNa: santi sattvA ekatvakAyA nAnAtvasaMjJinastadyathA devA AbhAsvarA: | iyaM tRtIyA vijJAnasthiti: | atra puna: paryantagrahaNAtsakaladvitIyadhyAnagrahaNaM veditavyam | anyathA hi parIttAbhA apra-[##6b. 7B. II##]mANAbhAzca kasyAM vijJAnasthitau vyavasthApyeran | tatrAbhinnavarNaliGgasaMsthAnatvAdekatvakAyA: | sukhasaMjJitvAdadu:khAsukhasaMjJitvAcca nAnAtvasaMjJina: | te kila maulyAM bhUmau saumanasyendriyaparikhinnA: sAmantakAdupekSendriyaM saMmukhIbhavanti |{7. ##Is it## saMmukhIkurvanti ? ##MS.## …bhavanti |} sAmantake copekSendriyaparikhinnA: punarmaulyA bhUme: saumanasyendriyaM saMmukhIkurvanti | yathA kAmaratiparikhinnA IzvarA dharmaratiM pratyanubhavanti dharmaratiparikhinnA: kAmaratimiti | nanu ca zubhakRtsneSvapyeSa prasaGga: | na teSAM tena sukhenAsti parikheda: | kiM kAraNam{8. ##MS.## kAraNa |} | zAntaM hi tatsukhamazAntaM ca saumanasyaM cetasa utplAvakatvAditi sautrAntikA vyAcakSate | sUtra uktaM "yathA te nAnAtvasaMjJina: | tatra ye sattvA AbhAsvare devanikAye'ciro- papannA bhavanti naiva saMvarttanIkuzalA na vivarttanIkuzalA asya lokasyaM te tAmarciSaM dRSTvA bhItA: santa udvijante saMvegamApadyante | sahaivaiSA'rci:{9. ##MS. looks like## mahaivaiSArci: |} zUnyaM brAhmaM vimAnaM dagdhvA'{10. ##MS.## dagdhA |}rvAgAgamiSyatIti | tatra ye sattvA AbhAsvare devanikAye ciropapannA: saMvarttanIkuzalA vivarttanIkuzalAzcAsya lokasya te tAn sattvAn bhItAnAzvAsayanti | mA bhaiSTa mArSA: mA bhaiSTa mArSA: | [##7a. 7A. III##] pUrva- mapyeSA'rci: zUnyaM brAhmaM vimAnaM dagdhvA'traivAntarhite"ti | ato'rciSa AgamavyapagamasaMjJitvAt bhItA{11. ##MS. seems to drop## bhItA |} bhItasaMjJitvAcca te nAnAtvasaMjJino na sukhAdu:khAsukhasaMjJitvAditi | rUpiNa: santi sattvA ekatvakAyA ekatvasaMjJinastadyathA devA: zubhakRtsnA: | iyaM caturthI vijJAnasthiti: | tatrAbhinna- @117 varNasaMsthAnaliGgatvAdekatvakAyA: | ekatvasaMjJina: sukhasaMjJitvAt | tatra prathame dhyAne kliSTayA saMjJayA ekatvasaMjJina: | dvitIye kuzalayA saMjJayA nAnAtvasaMjJinastRtIye vipAkajayA saMjJayA ekatvasaMjJina: | ArUpyAstrayo yathAsUtramityetA: sapta vijJAnasthitaya: | kA'tra vijJAnasthiti: | tatpratisaMyuktA: paJca skandhAzcatvArazca yathAyogam | zeSaM kasmAnna vijJAnasthiti: | yasmAt zeSaM tatparibhedavat | kiM puna: zeSam | durgatayazcaturtha dhyAnaM bhavAgraM ca | atra hi vijJAnaparibhedA: santyata eva na vijJAnasthiti: | ka: puna: paribheda: yena vijJAnaM paribhidyate | tatrApAyeSu du:khA vedanA paribheda upaghAtikatvAt | caturthe dhyAne AsaMjJikamasaMjJisamApattizca | bhavAgre nirodhasamApattizcitta- saMtaticchedAt | punarAha | yatrehasthAnAM gantukAmatA tatrasthAnAM cAvyuccalitukAmatA'sau vijJAnasthitiruktA | [##7b. 7B. III##] apAyeSu cobhayaM nAsti | caturthe dhyAne sattvA uccalitamAnasA: pRthagjanA AsaMjJikaM praveSTukAmA AryA: zuddhAvAsAn bhavAgrAnapaTupracAratvAnna vijJAnasthitiriti | etAzca sapta vijJAnasthitayo yathoktA: | bhavAgrAsaMjJisattvAzca sattvAvAsA nava smRtA: ||6|| eSu hi sattvA Avasanti svecchayA | anicchAvasanAnnAnye ke punaranye | apAyA: | teSu hi sattvA akAmakA:{1. ##MS.## AkAmakA: |} karmarAkSasairAvAsyante | natvicchayA vasanti | atastena sattvAvAsA bandhanasthAnavat | anyatra sUtre sapta vijJAnasthitaya uktA: anyatra catasra: sthitaya: puna: | katamAzcatasra: | rUpopagA vijJAna{2. ##MS.## vijJAna vijJAna… |} sthitirvedanopagA saMjJopagA{3. ##MS.## saMjJopagA: |} saMskAropagA iti | tAsAM ka: svabhAva: | tA hi yathAkramaM catvAra: sAsravA: skandhA: te puna: svabhUmAveva nAnyatra bhUmau | kiM kAraNam | pratiSThA hi sthiti: | na ca visabhAgabhUmikeSu skandheSu vijJAnaM tRSNAvazAt pratitiSThatIti | kasmAnna vijJAnaM vijJAnasthitirucyate yathA saptasu vijJAnasthitiSu paJca skandhA iti | sthAtu: parihAreNa{4. ##MS.## pariparihAreNa | ##Y.## parivarjanena |} sthitividhAnAt | nahi sthAtaiva @118 sthitirucyate | yathA na rAjaiva rAjAsanamiti | yAMzca dharmAnabhiruhya vijJAnaM vAhayati naunAvikanyAyena te dharmA [##8a. 7A. IV##] vijJAnasthitaya uktA: | natu vijJAnaM vijJAnamevAruhya{1. ##Y.## …bhiruhya |} vAhayatyato noktamiti vaibhASikA: | yattarhi sUtra uktaM "vijJAne AhAre asti nandI asti rAga iti | yatrAsti nandi asti rAga: pratiSThitaM tatra vijJAnamadhirUDhami"ti | tatkatham | "sapta ca vijJAnasthitaya: paJcaskandhasaMgRhItA"{2. ##Y.## paJcaskandhasvabhAvA: |} iti tatkatham |{3. ##MS.## ...thameva… |} evaM tarhyabhedenopapattyAyatanasaMgRhIteSu skandheSu sAbhirAmAyAM vijJAnapravRttau vijJAnaM vijJAnasthiti: | pratyekaM tu yathA rUpAdayo vijJAnasya saMklezAya bhavanti | tasmAccatasRSu vijJAnasthitiSu kevalam ||7|| vijJAnaM na sthiti:{4. ##G.## sthiti |} proktaM api ca kSetrabhAvena bhagavatA catasro vijJAnasthitayo dezitA: | bIjabhAvena ca sopAdAnaM vijJAnaM kRtsnameveti na punarbIjaM bIjasya kSetrabhAvena vyavasthApayAMbabhUvetyabhiprAyaM parikalpayAmAsa | ye{5. ##Y.## ye ca |} dharmAssahavarttino vijJAnasya te'sya kSetrabhAvena sAdhIyAMzo bhavantIti ta evAsya sthitaya uktA: || atha kathaM saptabhirvijJAnasthitibhizcatasro vijJAnasthitaya: saMgRhItAzcatasRbhirvA sapta | naiva hi saptabhizcatasro nApi catasRbhi: sapta | catuSkoTi tu saMgrahe | saMgrahe vicAryamANe catuSkoTikaM veditavyam | syAtsaptabhi: saMgRhItaM na catasRbhirityevamAdi | [##8b. 7B. IV##] prathamA koTi: saptasu yadvijJAnam | dvitIyA apAyeSu caturthe dhyAne bhavAgre ca vijJAnavarjyA: skandhA: | tRtIyA saptasu catvAra: skandhAzcaturthyetAnAkArAn sthApayitvA | yaccaitat gatyAdibhedabhinnaM traidhAtukamuktaM veditavyA: catasro yonayastatra{6. ##MS.## yonaya: | tatra |} sattvAnAmaNDajAdaya: ||8|| aNDajA yonirjarAyujA saMsvedajA upapAdukA yoni: | yonirnAma{7. ##MS.## yoninAma |} jAti: | yuvantyasyAM sattvA mizrIbhavanti prasavasAmyAditi yoni: | aNDajA yoni: katamA | ye sattvA aNDebhyo jAyante | tadyathA haMsakroJcakravAkamayUrazUkazArikAdaya: | jarAyujA yoni: katamA | ye sattvA jarAyorjAyante | tadyathA hastyazvagomahiSakharavarAhAdaya: | saMsvedajA yoni: katamA | ye sattvA bhUtasaMsvedAjjAyante | tadyathA krImikITapataGgamazakAdaya: | upapAdukA yoni: katamA | @119 ye sattvA avikalA ahInendriyA: sarvAGgapratyaGgopetA: sakRdupajAyante | ata eva upapadane{1. ##Y.## upapAdane |} sAdhukAritvAdupapAdukA ityucyante | tadyathA devanArakAntarAbhavikAdaya: | atha kasyAM gatau kati yonaya: saMvidyanta ityAha caturdhA nara{2. ##MS. seems to read## naraka ##and puts## ka ##below in the lower margin## |} tiryaJca:{3. ##MS.## tiryaJca |} manuSyAzcaturvidhA: | aNDajAstAvadyathA kroJcIniryAtau zailopazailau sthavi-[##9a. 7A. V##]rau mRgAramAtuzca{4. ##MS. looks like## mRzAra… |} dvAtriMzat putrA: paJcAlarAjasya ca paJca putrazatAni | jarAyujA yathedAnIm | saMsvedajAstadyathA mAndhAtRcArUpacArukapotamAlinyAmrapAlyAdaya: | upapAdukA: puna: prAthamakalpikA: | evaM tiryaJco'pi caturvidhA: | trividhA dRzyanta eva | upapAdukAstu nAgasuparNi{5. ##Y.## suparNI |} prabhRtaya: | nArakA upapAdukA: | antarAbhavadevAzca sarve nArakA antarAbhavikA: devAzcopapAdukA eva | pretA api jarAyujA: ||9|| apizabdAdapyupapAdukA iti | AyuSmate mahAmaudgalyAyanAya pretI nivedayate "paJca putrAnahaM rAtrau divA paJca tathA parAn | bhakSayAmi janitvA tAn nAsti tRptistathApi me ||" katamA yoni: sarvasAdhvI | upapAdukA | atha kimarthaM caramabhaviko bodhisattva: prAptopapattivazitve'pi jarAyujAM yoniM bhajate | evaM hi kriyamANe mahAntamartha pazyati | jJAtisaMbandhena mahata: zAkyavaMzasya dharme'vataraNArthaM cakravarttivaMzyo'yamiti cAnyeSAM bahumAnA- darAvarjanArthaM manuSyabhUtA api cainAM siddhiM gacchantIti vineyAnA{6. ##MS. drops## nA |} mutsAhArtham | itarathA hyaprajJAyamAnakulagotra: ko'pyayaM mAyApuruSa ityevaM parikalpayeyurdeva: pizAca iti vA [##9b. 7B. V##] yathA'nyatIrthyA apabhASante kalpazatasyAtyayAdevaMvidho mAyAvI loke prAdurbhUya mAyayA lokaM bhakSayatIti | apare tvAhu: | zarIradhAtUnAmavasthApanArthaM yeSu manuSyA anye ca prajAM vidhAya sahasraza: svarga ca prAptA apavargaM ceti upapAdukAnAM hi sattvAnAM vAhyabIjAbhAvAnmRtAnAM kAyo nAvatiSThate nizAnta iva tailapradyoto'ntardhIyate | AdhiSThAnikImRddhiM bhagavata icchatAM na yukta eSa parihAra: | praznAtpraznAntaramupajAyate{7. ##Y.## utpadyate |} | yadyapyu{8. ##Y. omits## api |}papAdukAnAM @120 kAyanidhanaM na prajJAyate kathamuktaM sUtre "upapAduka: suparNI upapAdukaM nAgamuddharati bhakSArthami"ti | noktaM bhakSayatItyapi tUddharati bhakSArthamajJatyAdityadoSa: | bhakSayati vA yAvanna mRto bhavati na punarmRtasyAsya tRpyatIti | katamA yoni: sarvabahvI | upapAdukaiva | sA hi dvigatI{1. ##Y.## dve gatI |} tisRNAM ca pradeza: sarve cAntarAbhavikA iti | ko'yamantarAbhavo nAma | mRtyUpapattibhavayorantarA bhavatIha ya: | maraNabhavasyopapattibhavasya cAntarA ya AtmabhAvo'bhinirvarttate dezAntaropapattisaMprAptaye so'nta- rAbhava ityucyate | gatyantarAlatvat | kathamayaM jAtazca nAma nacopapa-[##10a. 7A. VI##]nno bhavati | gamyadezAnupetatvAnnopapanno'ntarAbhava: ||10|| upapattigato{2. ##MS.## upapagato |} hyupapanna ityucyate | padergatyarthatvAt | nacAyaM gamyadezamupagato'ntarAbhavastasmA- nnopapanna: | ka: punarasau dezo gantavya: | yatrAkSiptasya vipAkasyAbhivyakti: samAptizca | vicchinna evopapattibhavo maraNabhavAtsaMbhavatIti nikAyAntarIyA: | tadetanneSyate | kiM kAraNam | yuktitazca Agamatazca | tatra tAvat yuktiM nizrityocyate vrIhisantAnasAdharmyAdavicchinnabhavodbhava: | santAnavarttinAM hi dharmANAmavicchedena dezAntareSu prAdurbhAvo dRSTastadyathA vrIhisantAnasya | tasmAdasyApi sattvasantAnasyAvicchedena dezAntareSu prAdurbhAvo bhaviSNu: | vicchinno'pi dRSTa: prAdurbhAvastadyathA AdarzAdiSu bimbAt pratibimbasya{3. ##Y.## pratibimbaM |} | evaM maraNabhavAdupapattibhavasya syAt | pratibimbamasiddhatvAdasAmyAccAnidarzanam ||11|| pratibimbaM nAmAnyadevotpadyate dharmAntaramityasiddhametat | siddhAvapi ca satyAmasAmyAdanidarzanaM bhavati | kathaM tAvadasiddham | sahaikatra dvayAbhAvAt tatraiva hi deze AdarzarUpaM dRzyate pratibimbaM{4. ##Y.## pratibimbakaM |} ca | na caikatra deze rUpadvayasyAsti sahabhAva AzrayabhUtabhedAt | [##10b. 7B. VI##] tathA digbhedavyavasthite{5. ##Y.## sthitai… |}rekasminvApyambudeze svAbhi- mukha{6. ##MS.## …mukhA |} dezasthAnAM{7. ##Y.## …sthitAnAM |} rUpANAmanyo'nyaM pratibimbakamupalabhyate natvekatra rUpe dvayo: pazyato: sahadarzanaM na bhavatIti na tatra rUpAntaropapattiryuktA{8. ##MS.## …ryuktA: |} | chAyAtapayozca dvayo: sahaikatrabhAvo na @121 dRSTa: | upalabhyate ca chAyAstha Adarze sUryasya pratibimbakamiti na yukto'sya tatra prAdurbhAva: | athavA{1. ##MS.looks like## athIvA |} "sahaikatra dvayAbhAvAdi"ti katamasya dvayasya | Adarzatalasyendupratibimbakasya ca | anyatraiva hi deze AdarzatalaM bhavatyanyatraivAntargataM candrapratibimbakaM dRzyate kUpa ivodakam | tacca tatropapadyamAnaM nAnyatropalabhyate{2. ##MS.## …labhyete |} | ato nAstyeva tat kiMcit | sAmagryAstu sa tasyAstAdRza:{3. ##Y. omits## tAdRza: |} prabhAvo yattathA darzanaM bhavati | acintyo hi dharmANAM zaktibheda: | evaM tAvadasiddhatvAt | kathamasAmyAdanidarzanaM bhavati | asantAnAd nahi bimbasya pratibimbakaM santAnabhUtamAdarzasantAnasaMbaddhatvAt sahabhAvAcca | yathA maraNasyo{4. ##Y.## maraNabhavasya |} papatti- bhava: | santAnaM ca pratyavicchedena dezAntareSu prAdurbhAva udAhRto nAsantAnamityasAmyaM dRSTAntasya pratibimbasya ca | dvayodayAt | dvAbhyAM hi kAraNAbhyAM pratibimbasyodayo bhavati | bimbAccAdarzA-[##11a. 7A. VII##]cceti yat pradhAnaM kAraNaM tadAzrityotpadyate | nacaivamupapattibhavasyApi dvAbhyAM kAraNAbhyAM saMbhavo maraNabhavAccAnyatazca pradhAnabhUtAdityato'pyayamasamAno dRSTAnta: | na ca yuktamuktaM bAhyameva cetanaM zukrazoNitaM pradhAnakAraNamiti | yatra cAndhakANa eva prAdurbhAva upapAdukAnAM tatra kiM parikalpyate | evaM tAvadyuktito neSyate | na maraNabhavAdvicchinna upapattibhavaprAdurbhAva: | tasmAdastyevAntarAbhava: | kaNThoktezcAsti sUtra uktaM "sapta bhavA: | narakabhavastiryagbhava: pretabhavo devabhavo manuSyabhava: karmabhavo'ntarAbhava" iti | naitatsUtraM tairAmnAyate | itastarhi gandharvAt "trayANAM sthAnAnAM saMmukhIbhAvAt mAtu: kukSau garbhasyAvakrAntirbhavati | mAtA kalyA'pi bhavati RtumatI ca | mAtApitarau raktau bhavata:{5. ##Y. omits## bhavata: |} saMnipatitau ca | gandharvazca pratyupasthito bhavati" ti | antarAbhavaM hitvA ko'nyo gandharva: | etadapi naiva tairAmnAyate | kathaM tarhi | "skandhabhedazca pratyupasthito bhavatI"ti | yadyevamAzvalAyanasUtraM kathaM nIyate | "jAnanti bhavanto{6. ##MS.## bhavAnto |} yo'sau gandharva: pratyupasthita: | kSatriyo vA'sau brAhmaNo vA vaizyo vA zUdro vA | yadi vA pUrvasyA diza @122 Agato yadi vA [##11b. 7B. VII##] dakSiNasyA pazcimAyA uttarasyA" iti | nahi skandha- bhedasyAgamanaM yujyate | athaitadapi na paThyate | itastarhi paJcokte: "paJcAnAgAmina"{1. ##Y. adds## sapta satpuruSagataya: |} ityuktaM bhagavatA | antarAparinirvAyI upapadyaparinirvAyI anabhisaMskAra- parinirvAyI sAbhisaMskAraparinirvAyI UrdhvasrotA{2. ##MS.## zrotA |} zceti | asatyantarAbhave kathamantarAparinirvAyI nAma syAt | antarA nAma devA: santItyeke | upapadyAdayo'pi hi nAma devA evaM sati prasajyate | tasmAnneyaM kalpanA sAdhvI | itazca gatisUtrata: ||12|| "sapta satpuruSagataya" ityatra sUtre | antarAparinirvAyiNastraya uktA: | kAladezaprakarSabhedena | tadyathA parItta: sakalikA{3. ##Y.## zakalikA |}gnirabhinivarttamAna eva parinirvAyAdevaM prathama: | tadyathA'ya:prapATikA{4. ##Y.## ayasprapATikA |} utapatantyeva nirvAyAdevaM dvitIya: | tadyathA'ya:prapATikA{4. ##Y.## ayasprapATikA |} utplutya pRthivyAmapatitaiva{5. ##Y.## apatitvaiva pRthivyAM |} nirvAyAdevaM tRtIya: | nacaivamantarA nAma devAstriprakArA: kAladezaprakarSabhinnA: santIti kalpanaiveyaM kevalA || anye punarAhu: | Ayu:pramANAntare vA devasamIpAntare vA ya: klezAn prajahAti so'ntarAparinirvAyI | sa punardhAtugato [##12a. 7A. VIII##] vA parinirvAti saMjJAgato vA vitarkagato vA | tena trividho bhavatIti | prathamo vA rUpadhAtau{6. ##Y. omits## rUpadhAtau |} nikAya- sabhAgaparigrahaM kRtvA parinirvAti | dvitIyo devasamRddhiM cAnubhUya{7. ##Y. adds## parinirvAti |} | tRtIyo devAnAM{8. ##Y. omits## devAnAM |} dharmasaMgItimanupravizya{9. ##Y. adds## parinirvAti |} | upapadyaparinirvAyI puna: prakarSayuktAM saMgItimanupravizya parinirvAti bhUyasA vA{10. ##Y.## vAyu…|} Ayurupahatya nopapannamAtra eveti ta ete sarve'pi sakalikAdidRSTAntairna saMvadhyante | dezagativizeSAbhAvAt | ArUpyeSvapi cAntarAparinirvAyI paThyetAyu:pramANAntare parinirvAppAt | na ca{11. ##Y. adds## evaM |} paThyate | "dhyAnaizcatasro dazikA ArUpyai:saptikAtrayam | saMjJayA SaTTikAM{12. ##MS.## SaTTikA | ##Y.## SaTkikA |} kRtvA vargo bhavati samudita: ||" ityetasyAyurdAnagAthAyAma | tasmAdetadapi sarvaM kalpanAmAtram | athaitAnyapi sUtrANi tairnAmnAyante | kimidAnIM kurmo yacchAstA caparinirvRta: zAsanaM cedamanAyakaM bahudhA bhinnaM @123 bhidyate cAdyApi yathecchaM granthatazcArthatazca | yeSAM tu tAvadayamAgama: pramANaM teSAmAgamato'pi siddho'ntarAbhava: | yattarhi sUtra uktam "atha ca punardUSI mAra: svazarIreNAvIcau mahAnarake prapatita" [##12b. 7B.VIII##] iti | tat kathamiti | sa hi jIvanneva nArakIbhi- rjvAlAbhirAliGgita:{1. ##Y.## AliGgitatvAt |} |kAlaM kRtvA'ntarAbhavenAvIciM prApta ityayaM tatrAbhiprAya: | atyudI- rNaparipUrNAni hi karmANi kAyasya nikSepaM na pratIkSante | ato'sya dRSTadharmavedanIyaM karma pUrvaM vipakvaM pazcAdupapadyavedanIyamiti | idamidAnIM kathaM nIyate "paJcAnantaryANi karmANi yAni kRtvopacitya samanantaraM narakeSUpapadyata" iti | anyAM gatimagatvetyabhiprAya: | upapadyavedanIyatvaM tatra karmaNo dyotitam | atha yathArutaM kalpyate{2. ##Y. (N)## kalpayate |} | paJcaiva kRtvA naikamiti{3. ##Y. adds## etat |} prApnoti | kriyAnantaraM ca | na kAlAntaraM jIvitva ko vA'ntarAbhavasyopapadyamAnatvaM necchati | antarAbhavenaiva hyasau maraNAntaraM{4. ##MS.## maraNAntara |} narakeSUpapadyate | abhimukhatvAt | na ca brUma upapanno bhavatIti | iyaM tarhi gAthA kathaM nIyate "upanItatayA{5. ##Y.## upanItavayA |} jarAtura: saMprApto hi mamAntikaM dvija | vAso'pi hi nAsti te'ntarA pAtheyaM ca na vidyate tave" ti || atrApi manuSyeSvantarAvAso nAstItyabhiprAya: | athavA'ntarAbhave'pyasya vAso nAstyupapatti- dezasaMprAptiprati{6. ##Y. omits## prati |}gamanAdhiSThAnAdi-[##13a. 7A1. I##]ti | ayamatrAbhiprAyo nAyamabhiprAya iti kuta evaitat{7. ##MS.## evetat | ##Y. omits## eva |} | tulya eSa bhavato'pyanuyoga: | tasmAdubhayasminnapi pakSe yathoktasUtrA- virodhAnna bhavatyetadantarAbhavasyAbhAve jJApakam | jJApakaM hi nAmAgatikA gatiriti | atha kAM gatiM gamiSyata: kimAkRtirantarAbhavo'bhinivarttate | ekAkSepAdasAvaiSyatpUrvakAlabhavAkRti: | yenaiva karmaNA gatirAkSipyate tenaivAntarAbhavastatprAptaye | ato yAM gatiM gantA bhavati tasyAM gatau ya AgamiSyatpUrvakAlabhavastasyaivAsyAkRtirbhavati | evaM tarhi zunIprabhRtInAmekasmin kukSau pAJcagatiko{8. ##Y.## paJcagatika: |}'ntarAbhavo'bhinirvarttate iti nArako'ntarAbhava: kukSiM{9. ##Y.## mAtu: kukSiM|} nirdahet | pUrvakAlabhave'pi tAvannArakA na nityaM prajvalitA bhavantyutsadeSu bhramanta: kiM punarantarAbhavikA: | astu vA prajvalita: | sa tu yathA na draSTuM zakyate tathA na spraSTumapyacchatvAdAtmabhAvasyetyacodyametat | antarAbhAvAnAmapyanyonyaM kukSAvasaMzleSAtkarmapratibandhAcca na dAha: | pramANaM tu yathA paJcaSaDvarSasya @124 dArakasya sa tu paTvindriyo bhavati bodhisattvasya punaryathA saMpUrNayUna: salakSaNAnuvyaJjanazca | ata evAntarAbhavasthena mAtu: kukSiM pravizatA koTIzatazcAturdvIpikA-[##13b. 7B1. I##]nAmavabhAsita:{1. ##Y.## koTizataM cAturdvIpakAnAmiti | yata: pUrNayUna iva bodhisattvasyAntarAbhava: salakSaNAnuvyaJjana- zcAto'ntarAbhavasthena tena mAtu: kukSiM praveSTmicchatA trisAhasramahAsAhasro lokadhAtu: svakSetramiti kRtvA'vabhAsita: |} | yattarhi mAtA bodhisattvasya svapne gajapotaM pANDaraM{2. ##Y.## pANDaraM gajapotaM |} kukSiM pravizanamadrAkSIt | nimittamAtraM tat tiryagyonezciravyAvRttatvAt{3. ##Y.## vyAvarttitatvAt |} | tadyathA kRkI rAjA daza svapnAnadrAkSIditi | "karikUpasaktu{4. ##MS.## zakta |}candanakalabhArAmAstathA kaperabhiSeka: | azucikapi: paTakalahAviti daza dRSTvA nRpeNa kRkiNA svapnA:" || naiva cAntarAbhavika: | kukSiM bhittvA pravizatyapi tu mAturyonidvAreNa | ataeva yamalayorya:{5. ##MS.## yamalayo ya: |} pazcAt prajAyate sa jyAyAnucyate ya: pUrvaM sa kanIyAniti | dharmasUtravibhASyaM kathaM nIyate "vAraNa tvamupagamya pANDaraM SaDviSANaruciraM catuSkramam | mAtRgarbhazayanaM vizeSasaMprajAnanRSirAzramaM yathe"ti || naitadavazyanetavyam | nahyetat | sUtraM na vinaya: nAbhidharma: | kAvyametat | kavInAM ca kAvyaM samAyojayatAM kecit bhAvA: samAropitA gacchanti | athavA netavyameva | yathA'sya mAtA svapne taM pravizanamadrAkSIttathA so'pi gAthAmakArSIditi | rUpAvacaro{6. ##MS##…..vacarA... |}'pyantarAbhava: saMpUrNapramANa: savastrazca prAdurbhavati | apatrApyotsadatvAt | bodhisattvasya savastra: zuklAyAzca bhikSuNyA: praNidhAnavazAdyAvantameva pariveSTitA nirdagdhA | anyo nagna: | kAma-[##14a. 7A1. II##] dhAtoranapatrApyotsadatvAt | atha ko'yaM pUrvakAlabhavo{7. ##MS.##....bhAvo |} nAma | sa punarmaraNAtpUrva upapattikSaNAtpara: ||13|| bhavo hi nAmAvizeSeNa paJcopAdAnaskandhA: | sa eva caturdhA bhidyate | antarAbhavo yathokta: | upapattibhavo gatiSu pratisandhikSaNa: | tasmAt pareNa maraNakSaNaM paryudasyAnya: sarvo bhava: pUrvakAlabhava: | caramakSaNo maraNabhavo yata UrdhvamantarAbhavo bhavati rUpiSu cetsattveSUpapadyate | sa cAyamantarAbhava: sajAtizuddhadivyAkSidRzya: samAnajAtIryarevAntarAbhavikai{8. ##Y.## …bhavai |}rdRzyate | yeSAM ca divyaM cakSu: suvizuddhamabhijJAmayaM ta enaM @125 pazyanti | upapatticakSuSA tu na dRzyate | jAtyarthamacchatvAt | devAntarAbhavika:{1. ##Y.(N)## …bhavikam |} sarvAn pazyati | manuSyapretatiryagnArakAntarAbhavikA: pUrvaM pUrvamapAsyetyapare | karmarddhivegavAn | RddhirAkAzagamanam{2. ##MS. drops## rA |} | karmaNA Rddhi: karmarddhi: | tasyA vega:{3. ##MS.## veza: |} karmarddhivega: zIghratA | so'syAstIti karmarddhivegavAn | yenAsau na{4. ##Y.## na seems to be necessary. MS.## yenAsau zakyo |} zakyo buddhairapi pratibanddhum{5. ##MS## …bandhuM |} | karmaNo'sya balIyastvAt | sakalAkSa: samagrapaJcendriya: | apratighavAn pratighAta: pratigha: | so'syAstIti pratighavAn | na pratighavAnapratighavAn | vajrA{6. ##On the top margin of this page there are five letters very faint. They seem to be something like## pratighajava ##or## pratighabhAva ##or## pratighavat |}- [##14b. 7B1. II##]dibhirapyanivAryatvAt | tathA hi pradIptAya:piNDabhede tanmadhyasaMbhUta: krimirupalabdha: zrUyate | yasyAM ca gatau sautpatsyamAnastasyA: sarvathA anivartya: nahi kadAcinmanuSyAntarAbhavo'ntardhAya devAntarAbhavo bhavatyanyo vA | niyatamanena yAmeva gatimadhikRtyAbhinirvRttastasyAmevopapattavyam nAnyasyAmiti | kiM punarantarAbhavo'pi kAmAvacara: kavaD+IkAramAhAraM bhuGkte | omityAha ! na tvaudArikam | kiM tarhi | sa gandhabhuk ||14|| ata eva gandharva ityucyate | dhAtUnAmanekArthatvAt | hrasvatvaM zakandhukarkandhuvat | alpezAkhyastu durgandhAhAro mahezAkhya: sugandhAhAra: | kiyantaM kAlamavatiSThate | nAsti niyama iti bhadanta: | yAvadupapattisAmagrIM na labhate nahi tasyAyuSa: pRthagevAkSepa: | ekanikAyasabhAgatvAt | itarathA hi tasyAyuSa:{7. ##Y.## tasyApyAyuSa: |} kSayAnmaraNabhava: prasajyeta{8. ##Y.## prasajyet |} | yadyAsumero: sthalaM mAMsasya{9. ##MS. looks like## sthalampAsasya |} syAttatsarvaM varSAsu @126 krimINAM pUryeta | kimidAnIM tatpratIkSA eva teSAmantarAbhavA Asan kuto vA tadA tebhyo gatA iti vaktavyam | naitadAgataM sUtre zAstre vA | evaM tu yujyate | gandharasAbhigRddhAnAmalpAyuSAM jantUnAmanto nAsti | te taM gandhaM ghrAtvA gandharasA-[##15a. 7A1. III##]bhigRddhA: kAlaM kurvanta: krimibhAvasaMvarttanIyaM{1. ##Y.## kriminikAyasabhAgotpAdakaM |} karma prabodhya{2. ##Y.## vivodhya |} tayA tRSNayA krimiSUpapadyanta{3. ##Y.## upajAyante |} iti | athavA nUnaM tatpratyayapracura eva kAle tatsaMvarttanIyAni karmANi vipAkAbhinirvRttau vRttiM labhante nAnyatra | tathAhi cakravarttisaMvarttanIye karmaNi azItivarSasahasrAyuSi prajAyAM bahutarAyuSi vA cakravarttino jAyante nAnyasyAm | ata eva coktaM bhagavatA "acintya: sattvAnAM karmavipAka" iti | saptAhaM tiSThatIti bhadantavasumitra: | yadi tAvatA sAmagrIM na labhate tatraiva punazcyutvA jAyante | sapta saptAhAnItyapare | alpaM kAlamiti vaibhASikA: | sa hi saMbhavaiSitvAtsaMdhAvagatvA- saMdhiM badhnAtIti yathAtvasamagrA: pratyayA bhavanti | niyataM cAnena tasmin deze tasyAM jAtau janitavyaM bhavati | tadA karmANyeva pratyayAnAM sAmagrImAvahanti | athAniyataM tato'nyatra deze tasyAM jAtau jAyate sadRzyA{4. ##MS.## sadRzya |} mityapare | tadyathA gavAmUSmasu{5. ##MS. looks like## gavAmUSAMSu |} maithunasya prAcuryaM zaradi zunAM RkSANAM hemante vasante cAzvAnAm | gavayazRgAlakharatarakSANAM puna: kAlo nAstIti yenAnyatra kAle goSUpapattavyaM sa gavayeSUpapadyate yena zvasu sa zRgA-[##15b. 7B1.III##]leSu yenAzveSu sa gardabheSu yena RkSeSu sa tarakSeSUpapadyata iti | na tvasya nikAyasabhAgAntarAbhavo nAnyatra nikAyasabhAge zakyamutpattumekakAmA{6. ##Y.## ekakarmA...|} kSepAditi vaktavyametat | sa khalveSa gatidezasaMprAptyarthaM prAdurbhUto'ntarAbhava: viparyastamatiryAti gatidezaM riraMsayA | sa hi karmaprabhAvasaMbhUtena cakSuSA sudUrastho'pi svamupapattidezaM prekSate | tatrAsya mAtApitro{7. ##Y.## pitro: |} stAM vipratipattiM dRSTvA puMsa: sata: pauMsno rAga utpadyate mAtari striyA: satyA: straiNo rAga utpadyate pitari | viparyayAt pratigha: | evaM paThyate prajJaptau "gandharvasya tasmin samaye dvayozcittayoranyatarAnyataraccittaM saMmukhIbhUtaM bhavatyanunayasahagataM vA pratighasahagataM veti | sa tAbhyAM viparyasto rantukAmatayA taM dezamAzliSya tAmavasthAmAtmanyadhimucyate | tasmiMzcAzucau garbhasthAnasaMprApte jAtaharSo'bhinivizate | tato'sya skandhA ghanIbhavantyantarAbhavaskandhAzcAntardhIyante ityupapanno bhavati | sa cetpumAn bhavati mAturdakSiNakukSimAzritya pRSThAbhimukha utkeTuka:{8. ##Y.## utkuTuka: |} saMbhavatyatha strI tato vAmakukSImAzrityodarAbhimukhI | @127 athedAnIM napuMsakaM tadyena rAgeNAzliSThaM tathA tiSThati | na cAstya-[##16a. 17A1. IV##]ntarAbhavo vyantara: | sakalendriyatvAt | ata: strIbhUta: puruSabhUto vA'nupravizya yathAsthAnaM tiSThati pazcAt garbha ApyAyamAno napuMsakaM bhavatIti" | idaM vicAryate | kimasya zukrazoNita- mahAbhUtAnyeve{1. ##Y.## etAnyeva ##and## zukrazoNitamahAbhUtAni ##is the explanation of## etAnyeva |}ndriyAzrayabhAvamApadyante karmavazAdAhosvit bhUtAntarANyeva karmabhirjAyante | tAnyupazrityeti | tAnyevetyeke | anindriyaM hi zukrazoNitamantarAbhavena sArdhaM nirudhyate sendriyaM prAdurbhavati | bIjAGkuranirodhotpAdanyAyena yattatkalalamityAkhyAyate | evaM ca kRtvedaM{2. ##Y. omits## idaM |} sUtrapadaM sUtre sunItaM bhavati "mAtApitra{3. ##MS.## …pitR...|}zucikalalasaMbhUtasye"ti | tathA{4. ##MS.## tadAthA |} "dIrgharAtraM yuSmAbhi- rbhikSiva: kaTasi:{5. ##Y. one reading is## kaTasI |} savarddhitA rudhirabindurupAtta" iti | bhUtAntarANyevetyapare | tadyathA- parNakrime: | azucisaMnizrayotpattyabhisaMbandhi{6. ##Y.## …bhisandhi |}vacanAttu kalalasya sUtrAvirodha iti | evaM tAvadaNDajAM jarAyujAM ca yoniM pratipadyate | anyatra tu yathAyogaM vaktavyamityAhu: | tatra cAyaM yogo dRzyate{7. ##Y.## dRzyeta |} gandhasthAnAbhikAmo'nya: saMsvedajAM yoniM pratipadyamAna upapattisthAnaM gatvA{8. ##It seems to be## gandhA...|}bhilASAt gacchatyamedhyaM medhyaM vA yathAkramam | upa pAdukAM tu yoniM prapadyamAna: sthAnAbhilASAt | ka-[##16b .7B1. IV##]yaM narakeSu sthAnAbhilASa: | viparyastabuddhitvAt | sa hi zItavAtavarSAbhiSekairAtmAnaM bAdhyamAnaM pazyati narakeSu cAgniM dIpyamAnam | tatra uSNAbhilASAddhAvati | punastaptavAtAtapAgnisaMtApairAtmAnaM bAdhyamAna- manupazyan zaityaM ca narakeSu zItAbhilASAddhAvati | yadavasthastadupapattisaMvarttanIyaM karmAkArSIt tadavasthAtmAnaM tAMzca sattvAn pazyan dhAvatIti pUrvAcAryA: | tatra punardevAntarAbhava UrdhvaM gacchatyA{9. ##MS.## gacchantyA...}sanA divottiSThan manuSyatiyakpretAnAM manuSyAdivat | UrdhvapAdastu{10. ##MS.## UrdhapAdukastu |} nAraka: ||15|| "te vai patanti narakAdUrdhvapAdA avAGmukhA: | RSINAmabhivaktAra:{11. ##Y.## …mativaktAra: |} saMyatAnAM tapasvinAmi"ti gAthAbhidhAnAt | yaduktaM "viparyastamatiryAtI"ti | kimavazyaM sarvo'ntarAbhavastathA mAtu: kukSi- mavakrAmati | netyAha | kiM tarhi | catasro garbhAvakrAntaya: sUtra uktA: | katamAzcatasra: | @128 saMprajAnan vizatyeka: tiSThati niSkrAmati vA saMprajAnan | tiSThatyapyapara: saMprajAnanniti varttate | pravizatyapItyapizabdAt | apara: | niSkrAmatyapi saMprajAnan pravizati tiSThatyapi | sarvANi mUD+ho'nya: kazcit puna: sarvANyevAsaMprajAnan karo-[##17a. 7A1. V##]ti pravizatyasaMprajAnan tiSThati niSkrAmatyapi | etAzcatasro garbhAvakrAntaya: pratilomaM nirdiSTA: | zlokabandhAnuguNyata:{1. ##MS.## …guNyatte |} | nityamaNDaja: ||16|| aNDaja: sattvo nityaM mUD+ha eva sarvANi karoti | kathamaNDAjjAto garbha pravizati | yo'pi janiSyate so'pyaNDaja: | athavA bhAvinyApi saMjJayA nirdezA: kriyante{2. ##Y.## nirdeza: kriyate |} | tadyathA "saMkRta- mabhisaMskaroti"ti sUtre odanaM pacatIti saktuM pinaSTIti loke | tasmAnnaiSa doSa: | kathaM punarasaMprajAnan mAtu: kukSiM pravizati yAvanniSkrAmati kathaM vA saMprajAnan | alpezAkhyasya tAvatsattvasya mAtu: kukSiM pravizata: evaM viparItau saMjJAdhimokSau pravarttete{3. ##MS.## pravarttate |} | vAto vAti devo varSati | zItaM durdinaM mahato vA janakAyasya kolAhalaM hanta tRNagahanaM vA pravizAmi vanagahanaM vA tRNakuTIM vA parNakuTIM vA vRkSamUlaM vA sarpAmi{4. ##Y.## copasarpAmi |} kuDyamUlaM veti{5. ##Y.## ceti |} | tiSThato'pyeSu{6. ##MS.## …pyeSa |} tiSThAmIti niSkrAmato'pyebhyo niryAmIti | mahezAkhyasya tu sattvasyArAmaM vA pravizAmyudyAnaM vA{7. ##Y.## ca |} prAsAdaM vA'bhirohAmi kUTAgAraM vA paryaGkaM veti | tathA tiSThAmi niryAmIti | evaM tAvadasaMprajAnan pravizati{8. ##MS.## pratizati |} yAva-[##17b. 7B1. V##]nniSkrAmati | saMprajAnaMstu samyak prajAnAti mAtu: kukSiM pravizAmyatraiva tiSThAmi ata eva niryAmiti | nAsya viparItau saMjJAdhimokSau pravarttete | atra punarapadizyate garbhAvakrAntayastisrazcakravarttisvayaMbhuvAm | cakravarttinazca svayaMbhuvozca pratyekabuddhasaMbuddhayozca | yathAkramamityante vakSyati | tatra prathamA cakravarttita: | sa hi pravizatyeva saMprajAnan na tiSThati nApi niSkrAmati | pratyekabuddhastiSthatyapi | buddho niSkrAmatyapi | atrApi bhAvinyA saMjJayA nirdeza: | @129 karmajJAnobhayeSAM vA vizadatvAd{1. ##MS.## ..bhayathAmbA vizadatvA |} yathAkramam ||17|| vizadakarmaNAmudAra{2. ##MS.## …dAraM |}puNyakriyANAM prathamA | vizadajJAnAnAM bAhuzrutyakRtapravicayAnAM dvitIyA | vizada{3. ##MS.## viSada |}puNyakarmajJAnAnAM tRtIyA | ta eva tvete cakravarttyAdaya evaMbhUtA yujyante yathAkramam | zeSANAM caturthIti siddhaM bhavati | atredAnIM bAhyakA AtmavAdaM parigRhyottiSThante | yadi sattvo lokAntaraM saMcaratIti pratijJAyate siddha AtmA bhavatIti | sa eSa pratiSidhyate nAtmAsti kIdRza AtmA ya imAn nikSipatyanyAMzca skandhAn pratisaMdadhAtIti parikalpyate | sa tAdRzo nAstyantarvyApArapuruSa: | evaM tUktaM bhagavatA "asti karmAsti vipAka: kArakastu nopalabhyate ya imAMzca skandhAnnikSipati anyAMzca skandhAn pratisaMdadhAtyanyatra dharmasaMketAt | tatrAyaM dharma- saMke-[##18a. 7A1. VI##]to yadutAsmin satIdaM bhavatIti vistareNa pratItyasamutpAda:" | kIdRzastarhyAtmA na pratiSidhyate | skandhamAtraM tu yadi tu skandhamAtramevAtmeti upacaryate{4. ##MS. seems to correct## ucyate ##into## upacaryate |} tasyApratiSedha: | evaM tarhi skandhA eva lokAntaraM saMcarantIti prAptaM skandhamAtraM tu nAtra saMcaratIti | klezakarmAbhisaMskRtam | antarAbhavasaMtatyA kukSimeti pradIpavat ||18|| kSaNikA hi skandhAsteSAM saMcarituM nAsti zakti: | klezaistu paribhAvitaM karmabhizca klezamAtra- mantarAbhavasaMjJikayA saMtatyA mAtu: kukSimAyAti | tadyathA pradIpa: kSaNiko'pi saMtatyA dezAntaramiti nAstyeSa-doSa: | tasmAtsiddhametadasatyapyAtmani klezakarmAbhisaMskRta: skandhAnAM saMtAno mAtu: kukSimApadyata iti | sa puna: yathAkSepaM kramAdvRddha: santAna: klezakarmabhi: | paralokaM punaryAti nahi sarvasya skandhasantAnasyAkSepastulyo bhavatyAyupyasya karmaNo bhedAt | ato yasya yAvAnAkSepastasya tAvatI vRddhi: krameNa bhavati | kena krameNa | @130 "kalalaM prathamaM bhavati kalalAjjAyate'rbuda: | arbudAjAyate pezI pezIto jAyate ghana: || ghanAt prazAkhA jAyante kezaromanakhAdaya: | indriyANi ca rUpINi vyaJjanAnyanupUrvaza: || ityAryA:{1. ##MS.## ityAryA |} | [##18b .7B1. VI##] etA: paJca garbhAvasthA: kalalArbudapezIghanaprazAkhAvasthA: | tasya khalu kAlAntareNa paripAkaprAptasya garbhazalyasyAbhyantarAt mAtu:{2. ##MS.## …ntarAtmAtu: |} kukSau karmavipAkajA vAyavo vAnti ye taM garbha zalyaM saMparivarttya mAtu: kAyAvakSaradvArAbhimukhamavasthApayanti | sa krUrapurISapiNDa ivAtimAtraM sthAnAt pracyuto du:khaM saMparivarttayate | yadi puna: kadAcinmAturA- hAravihArakriyApacAreNa ca pUrvakarmAparAdhena garbha eva vyApAdaM prApnoti tata enaM tajjJAstriya: | kumArabhRtyakA vA sukhoSNena sarpistailena{3. ##MS.## ..stelena |} supiSTena zAlmalIkalkenAnyena vA hastamabhyajya tIkSNaM tanukaM cAtra zastrakamupanibadhya tasmi{4. ##Y. (N)## yasmin |}nvarcaskUpa ivogradurgandhAndhakArasamalapalvale subahukrimi- kulasahasrAvAse nityasrAviNi satatapratikriye zukrazoNitalasikAmalasaMklinnaviklinnakvathitapicchile paramabIbhatsadarzane chidratanucarmAvacchAdite pUrvakarmavipAkaje mahati{5. ##Y.## tasmin |} kAma{6. ##Y.## kAya |} nADIvraNe hastaM{7. ##Y.## hastau |} pravezyA{8. ##Y.## saMpravezyA...|}GgamaGgaM nikRtyAdhyAharanti | sa cApyaparaparyAyavedanIyena karmaNA pUrvakeNa{9. ##MS.## pUrvakena |} kAmapi gatiM nIyate | atha puna: svasti prajAyate tata enaM mAtA putrAbhilASiNI ta-[##19. 7A1. VII##]tparikA vA striya: sadyojAtakaM taruNavraNAyamAnAtmAnaM zastrakSArA{10. ##MS.## kSarA...|}yamANasaMsparzAbhyAM pANibhyAM parigRhya snApayanti stanyena sarpiSA vApyAyayanti audArikaM cAhAramAhartuM krameNAbhyAsayanti | tasya vRddheranvayAdindriyANAM paripAkAnpunarapi klezA: samudAcaranti karmaNi copacayaM gacchanti | sa tai: kAyasya bhedAdantarAbhavasaMtatyA pUrvavat paralokaM punaryAti | ityanAdibhavacakrakam ||19|| etena prakAreNa klezakarmahetukaM janma taddhetukAni puna: klezakarmANi tebhya: punarjanme- tyanAdibhavacakrakaM veditavyam | Adau hi parikalpyamane tasyAhetukatvameteSu{11. ##MS.## …katvaM | eteSu |} sajyeta sati cAhetukatve sarvamevedamahetukaM prAdu:syAt | dRSTaM cAGkurAdiSu bIjAdInAM sAmarthyaM dezakAlaprati- niyamAdagnyAdInAM ca{12. ##Y.## vA |} pAkajAdiSviti nAsti nirhetuka: prAdurbhAva: | nityakAraNAstitvavAdazca{13. ##Y. omits## ca |} @131 prAgeva paryudasta: | tasmAnnAstyeva saMsArasyAdi: | antastu hetukSayAt yukta: | hetvadhIna- tvAjjanmano bIjakSayAdivAGku rasyeti | ya eSa skandhasaMtAno janmatrayAvastha upadiSTa: sa pratItyasamutpAdo dvAdazAGgastrikANDaka: | tatra dvAdazAGgAni [##19b. 7B1. VII##] avidyA saMskArA vijJAnaM nAmarUpaM SaDAyatanaM sparzo vedanA tRSNA upAdAnaM bhavo jAtirjarAmaraNaM ca | trINi kANDAni pUrvAparAntamadhyAnyatItA- nAgatapratyutpannAni janmAni | kathameSu{1. ##MS.## kayemeSu |} trikANDeSu dvAdazAGgAni vyavasthApyante | pUrvAparAntayordve dve madhye'STau avidyA saMskArAzca pUrvAnte jAtirjarAmaraNaM cAparAnte | zeSANyaSTau madhye | kiM punaretAnya- STAGgAni sarvasyAM jAtau bhavanti | netyAha | kasya tarhi | paripUriNa: ||20|| paripUro'syAstIti paripUrI ya etAni sarvANyevAvasthAntarANi spRzati so'tra pudgalo'bhipreto na tu yo'ntarAla eva mriyate | nApi rUpArUpyAvacara: | tathA hi mahAnidAnaparyAye{2. ##Y.## …paryAyasUtre |} kAmAvacara eva pudgalo nirdiSTa: | "vijJAnaM cedAnanda mAtu: kukSiM nAvakrAmedi"ti vacanAt | yadA tu dvividha: pratItyasamutpAda ucyate paurvAntikazcAparAntikazceti tadA saptAGgAni paurvAntiko yAvadvedanAnta: paJcAparAntika: | saphalahetukayo: | pUrvAparAntayorgrahaNAt | atha ka ime'vidyAdaya: | pUrvaklezA dazA'vidyA yA pUrvake janmani klezAvasthA sehAvidyetyucyate | sAhacaryAttadvazena te-[##20a. 7A1. VIII##]SAM samudAcArAcca | rAjAgamanavacane tadanuyAtrikA{3. ##Y.##...yAtRkA |} gamanasiddhavat | saMskArA: pUrvakarmaNa: | dazeti varttate | pUrvajanmanyeva yA puNyAdikarmAvasthA seha{4. ##MS. looks like## tsaha |} saMskArA ityucyante yasya karmaNa iha vipAka: | saMdhiskandhAstu vijJAnaM mAtu: kukSau pratisaMdhikSaNe paJca skandhA vijJAnam | @132 nAmarUpamata: param ||21|| prAk SaDAyatanotpAdAt saMdhicittAt pareNa yAvat SaDAyatanaM notpadyate sA'vasthA nAmarUpaM tAvat SaDAyatanamityucyate | prAkcaturAyatanotpAdAdini vaktavye SaDAyatanavacanaM tadA tadvyavasthApanAt | tatpUrvaM trikasaMgamAt | utpanne SaDAyatane sAvasthA tAvat SaDAyatanamityucyate yAvadindriyaviSayavijJAnatrikasaMnipAta:{1. ##MS.## …trikasparzasannipAta: |} | sparza: prAk sukhadu:khAdikAraNajJAnazaktita: ||22|| trayANAM saMnipAtAt sparzo bhavati | sa yAvadvedanAtrayakAraNaparicchedena samartho bhavati sA'vasthA sparza ityucyate | paricchedasAmarthye sati vitti: prAk maithunAt{2. ##MS.## methunAt |} vedanAvasthA yAvanmaithunarAgo na samudAcarati | tRSNA bhogamaithunarAgiNa: | kAmaguNamaithunarAgasamudAcArAvasthA tRSNetyucyate yAvanna tadviSayaparyeSTimApadyate | upAdAnaM tu{3. ##MS.## upAdAnAntu |} bhogAnAM prAptaye[##20b. 7B1. VIII##] paridhAvata:{4. ##MS.## dhA paridhAvata: |} ||23|| yasyAmavasthAyAM viSayaprAptaye paryeSTimApanna: sarvato dhAvatyasAvavasthA upAdAnamityucyate | tathA ca paridhAvan sa bhaviSyat bhavaphalaM kurute karma tat bhava: | sa viSayANAM prAptiheto: paridhAvan paunarbhavikaM karmopacinoti so'sya bhava: | tena hi karmaNA punarita: pracyutasyAyatyAM pratisaMdhirbhavati | yo'sau pratisaMdhi: punarjAti: yadeveha vijJAnAGgaM tadevAsyAnyatra janmani jAti: | tata UrdhvaM jarAmaraNamA vida: ||24|| jAte: pareNa yAvadvedanAvasthA jarAmaraNam | yAnyeveha catvAryaGgAni nAmarUpaSaDAyatanasparza- vedanAstAnyevAnyatra jarAmaraNamityetAni dvAdazAGgAni | sa caiSa pratItyasamutpAdazcaturvidha ucyate | @133 kSaNika prAkarSika: sAMbandhika: Avasthikazca | kathaM kSaNika: | ekasmin khalvapi kSaNe dvAdazAGgAni bhavanti | tadyathA lobhavazena prANinaM jIvitAd vyaparopayet | yo moha: sA'vidyA | yA cetanA te saMskArA: | vastuprativijJaptirvijJAnam | vijJAnasahabhuvazcatvAra: skandhA nAmarUpam | nAmarUpe vyavasthApitAni{1. ##Y.## nAmarUpavyavasthitAni |} indriyANi SaDAyatanam | SaDAyatanAbhinipAta: sparza: | sparzAnubhavanaM vedanA | yo lobha: sa tRSNA | [##21a. 8A. I##] tatsaMprayuktAni paryavasthAnAni upAdAnam | tatsamutthitaM{2. ##Y.## tatsamutthaM |} kAyavAkkarma bhava: | teSAM dharmANAmutsarjanaM jAti:{3. ##Y.## unmajjanamutpAda: |} paripAko jarA bhaGgo maraNamiti | punarAhu: | kSaNika: sAMbandhikazca yathA prakaraNeSu "pratItyasamutpAda: katama: | sarve saMskRtA dharmA" iti | Avasthiko{4. ##Y.## avasthiko |} dvAdaza paJcaskandhikA avasthA nirantarajanmatrayasaMbaddhA: | sa eva prAkarSika: | eSAM katamo'yamabhipreto bhagavata: | Avasthika: kileSTo'yaM{5. ##MS.## kiceSToyaM |} yadyaGgamaGgaM paJca skrandhA: kiM kAraNamavidyAdIneva dharmAn kIrttayati sma | prAdhAnyA{6. ##MS.## prAdhAnya |}ttvaGgakIrtanam | avidyApradhAnAmavasthAmavidyAM jagAda saMskArapradhAnAM saMskArAnyAvajjarAmaraNamityadoSa: | kiM puna: kAraNaM sUtre dvAdazAGga ukta: prakaraNeSvanyathA "pratItyasamutpAda: katama: | sarve saMskRtA dharmA" iti | abhiprAyika: sUtre lAkSaNiko'bhidharma:{7. ##Y.## …bhidharme |} | tathAvasthika: kSaNika: prAkarSika: sAMbandhika: sattvAkhyo'sattvAkhyazceti bheda: | kimartha puna: sUtre sattvAkhya eva | pUrvAparAntamadhyeSu{8. ##MS.## …madhyeSa |} saMmohavinivRttaye{9. ##MS.## vinivarttaye |} ||25|| ata eva ca trikANDa: | tatra pUrvAntasaMmoho yata iyaM vicikitsA kiM nva{10. ##MS.## kiM tva |} hamabhUvamatIte'dhvani [##21b. 8B. I##] AhosvinnAbhUvaM ko nvahamabhUvaM kathaM nvahamabhUvamiti | aparAntasaMmoho{11. ##MS.## …samoho |} yata iyaM vicicitsA kiM nu bhaviSyAmyanAgate'dhvanIti vistara: | madhyasaMmoho yatra iyaM vicikitsA kiMsvididaM{12. ##Y. adds## kathaM svididaM |} ke santa: ke bhaviSyAma iti | etasya trividhasya saMmohasya vyAvartta- nArthaM sattvAkhya eva trikANDazca pratItyasamutpAda upadiSTa: sUtre yathAkramamavidyA saMskArAzca jAtirjarAmaraNaM ca vijJAnaM yAvat bhavazca | tathAhi sUtra evoktaM "yatazca bhikSavo bhikSuNA @134 pratItyasamutyAdazca pratItyasamutpannAzca dharmA evaM yathAbhUtaM samyak prajJayA{1. ##MS.## prajJAyA |} dRSTA bhavanti | sa na pUrvAntaM pratisarati kiM nvahamabhUvamatIte'dhvanI"ti vistara: | tRSNopAdAnabhavA apyaparAntasaM- mohavyAvartanArthamityapare | tasyaiva hyete hetaya iti sa punareSa dvAdazAGga: pratItyasamutpAda- strisvabhAvo veditavya: | klezakarmavastUni | tatra klezAstrINi trINyaGgAni klezasvabhAvAnyavidyAtRSNopAdAnAni | dvayaM karma aGgadvayaM karmasvabhAvaM saMskArA bhavazca | sapta vastu saptAGgAni vastusvabhAvAni vijJAnanAmarUpaSaDAyatanasparzavedanAjAtijarAmaraNAni | klezakarmA- zrayatvAt | yathA ca vastu saptAGgAni phalaM tathA | saptaivAGgAni phalabhUtAni | zeSANi paJca hetubhUtAni | karmaklezasvabhAvabhUtatvAt{2. ##Y. omits## bhUta |} | kiM puna: kAraNaM madhye phala-[##22a. 8A.II##] hetu vizAlitau | vastuna: paJcadhA bhedAt | klezasya{3. ##Y. adds## ca |} dvidhA | anAgate'dhvani phalaM saMkSiptaM dvidhA bhedAMt | atIte'dhvani hetu{4. ##Y. adds## saMkSipta: |}rekamukhaklezopadezAditi | phalahetvabhisaMkSepo dvayormadhyAnumAnata: ||26|| madhyenaiva hi pUrvAntAparAntayorapi hetuphalavistara: zakyo'numAtumiti nokta: | punaraparAtmakaM hi yatnaM mA kAryamiti | yadi khalu dvAdazAGga eva pratItyasamutpAda evaM satyavidyAyA anupadiSTahetukatvAdAdimAn saMsAra: prApnoti jarAmaraNasya cAnupadiSTaphalatvAdantavAn{5. ##MS. drops## n |} | aGgAntaraM vA punarUpasaMkhyAtavyaM tasyApyanyasmAditya{6. ##MS.## …pyanyAditya ..|} navasthAprasaGga: | nopasaMkhyAtavyam | yasmAdupadarzito'tra bhagavatA klezAt kleza: kriyA caiva tato vastu tata: puna: | vastu{7. ##MS.## vastU |}klezAzca jAyante bhavAGgAnAmayaM naya: ||27|| klezAta klezo jAyate | tRSNayA upAdAnam | klezAt karma | upAdAnAt{8. ##MS.## upAdAt |}bhavo'vidyAyAzca @135 saMskArA: | karmavastusaMskArebhyo vijJAnaM bhavAcca jAti: | vastuno vastuvijJAnAnnAmarUpaM yAvat sparzAdvedanA jAtezca jarAmaraNam | vastuna: klezo vedanAyAstRSNeti | yasmAdeSa nayo vyavasthito bhavAGgAnAM [##22b. 8B. II##] tasmAdavidyA'pi klezasvabhAvA vastuna: klezAdveti jJApitaM bhavati | vedanAvazAcca jarAmaraNavastuna: puna: klezo bhAvIti nAtra puna: kiMcidupasaMkhyeyam |{1. ##MS.## …khyeyameva |} "evamasya kevalasya mahato du:khaskandhasya samudayo bhavatI"ti vacanAt | anyathA hi kimasya sAmarthyaM syAt | ayonizomanaskArahetukA'vidyoktA sUtrAntare | avidyAhetukazcAyonizomanaskAra: | sa cehApyupAdAnAntarbhUtatvAdukto bhavatIti apare | kathamayonizomanaskArasyopAdAne'ntarbhAva: | yadi saMprayogata: | tRSNA'vidyayorapi tasyAntarbhAvaprasaGga:{2. ##Y.## …ntarbhAva: prApnoti |} | satyapi cAntarbhAve kathamatredaM jJApitaM bhavatyayonizomanaskArahetukA avidyeti{3. ##Y.## kathamayonizomanaskAro heturavidyAyA iti vijJApitaM bhavati | ##It seems to be paraphrasing.##} | yadi tarhyantarbhAvenaiva hetuphalabhAvo vijJAyate tRSNA'vidyayorapi tarhi tatrAntarbhAvadaGgAntaratvaM zakyamakartum | anya: punarAha | ayonizo manaskAro heturavidyAyA ukta: sUtrAntare | sa cApi sparzakAle nirdiSTa: | "cakSu: pratItya rUpANi cotpadyate Avilo manaskAra mohaja" iti | vedanAkAle cAvazyamavidyayA bhavitavyam | "avidyAsaMsparzajaM veditaM pratItyotpannA tRSNe"ti sU-[##23a. 8A. III##] trAntarAt | ata:{4. ##Y.## tadevaM |} sparzakAle bhavannayonizomanaskAro vedanAsahavarttinyA avidyAyA: pratyayabhAvena siddha iti nAstyahetukatvamavidyAyA na cAGgAntaramupasaMkhyeyam | nacApyanavasthAprasaGga: | tasyApyayonizo- manaskArasya punarmohajavacanAdAvilo manaskAro mohaja iti | tattarhyetadanyatroktamiha punavaktavyam{5. ##MS.## punarvarttavyaM |} | na vaktavyam | kathamanucyamAnaM gamyate | yuktita: | kayA yuktyA | nahi niravadyA vedanA tRSNAyA: pratyayIbhavatyarhatAM na cAviparIta: sparza: kliSTAyA vedanAyA: | naca punarniravadyasyArhata: sparzo viparIta{6. ##Y.## viparIta: sparza: |} ityanayA yuktyA | atiprasaGga evaM prApnoti | yAvat yuktyA saMbhavati tAvadanuktaM gamyata iti | tasmAnna bhavatyayaM parihAra: | acodyameva tvetad |{7. ##MS.## tvetadavidyA...|} avidyAjarAmaraNayo: pareNAGgAntarAnabhidhAnA{8. ##MS.## …ntarAnAbhidhAnA... |}tsaMsArasyAdyantavattvaprasaGga: | nacAparipUrNo nirdeza iti | kiM kAraNam | pravRttisaMmUD+hebhyo vineyebhya:{9. ##MS.## vinayebhya: |} kathaM paralokAdihaloka ihalokAcca puna: paraloka: saMbadhyata ityetAvato'trArthasya{10. ##Y.## …rthasyAtra |}vivikSitatvAt | etasya ca{11.## Y. adds## arthasya |} pUrvamevoktatvAt | @136 "pUrvAparAntamadhyeSu saMmoha{1. ##MS.## saMmohe |} vinivRtta-[##23b. 8B. III##]{2. ##This page is blurred in the photo and many letters are indistinct. At the beginning a few letters are so indistinct that it is very difficult to make out anything out of it.##} ye" {3. ##Y .One reading is## vinivarttaye ##as before (see 21a.)##} | uktaM bhagavatA "pratItyasamutpAdaM vo bhikSavo dezayiSyAmi pratItyasamutpannAMzca dharmAnityatha ka{4. ##MS.## ke|} eSAM vizeSa: | zAstratastAvanna kazcit | ubhayaM hi sarve saMskRtA dharmA iti | kathamidAnI- manutpannA evAnAgatA: pratItyasamutpannA ityucyante | kathaM tAvadakRtA evAnAgatA: saMskRtA ucyante | AbhisaMskArikayA cetanayA cetitatvAt | anAsravA: katham | te'pi cetitA: kuzalayA cetanayA prAptiM prati | nirvANe'pi prasaGga: | tajjAtIyatvAttattatraivAtidezo yathA naca tAvadrUpyate rUpaM cocyate tajjAtIyatvAdityadoSa: | sUtrAbhiprAyastvayamucyate | heturatra samutpAda: samutpannaM{5. ##MS.## samutpanna |} phalaM matam | hetubhUtamaGga pratItyasamutpAda: samutpadyate'smAditi kRtvA phalabhUtamaGga pratItyasamutpannam | evaM sarvANyaGgAnyubhayathA sidhyanti | hetuphalabhAvAt | na caivaM satyavyavasthA{6. ##Y.## …vyavasthAnaM bhavati |} bhavantyapekSAbhedAt{7. ##Y.## bhinnApekSatvAt |} | yadapekSya pratItyasamutpAdo na tadevApekSya pratItyasamutpannaM hetuphalavat pitRputravacca{8. ##Y.## …vadvA |} sthavirapUrNAza: kilAha syAt pratItyasamutpAdo na pratItyasamutpannA dharmA iti | catuSkoTika: |[##24a. 8A. IV##] prathamA koTiranAgatA dharmA: | dvitIyA'rhatazcaramA: | tRtIyA tadanye'tItapratyutpannA dharmA: | caturthya{9. ##MS. looks like## caturthI |} saMskRtA dharmA iti | atra tu sautrAntikA vijJApayanti | kiM khalvetA iSTaya ucyante yA yasyeSTirAhosvitsUtrArtha: | sUtrArtha ityAha | yadi sUtrArtho naiSa sUtrArya: | kathaM kRtvA | yattAvaduktamA"vasthika eSa pratItyasamutpAdo dvAdaza paJcaskandhikA avasthA dvAdazaGgAnI" tye- tadutsUtram | sUtre'nyathA{10. ##MS.## …nyethA |} nirdezAd|{11. ….zAdavidyA |} "avidyA katamA | yattat pUrvAnte'jJAnami"ti vistareNa | yacca nItArthaM na tat punarneyaM bhavatIti naiSa sUtrArtha: | na vai sarva nirdezato nItArthaM bhavati | yathApradhAnaM cApi nirdezA: kriyante | tadyathA hastipadopame "pRthivIdhAtu: katama:" ityadhikRtyAha "kezA romANI"ti | santi ca tatrAnye'pi rUpAdaya: | evamatrApi yathApradhAnaM nirdeza: syAt | anupasaMhAra eSa: | nahi tatra kezAdaya: pRthivIdhAtunA nirdizyante | yata eSAmaparipUrNo nirdeza: syAdapi tu kezAdibhireva pRthivIdhAtu: tatra{12. ##Y. omits## tatra |} nirdizyate | na ca kezAdInabhyatItyApyasti pRthivIdhAturiti saMpUrNa evAsya nirdeza: | evamihApyavidyAdInAM @137 pa-[##24b. 8B. IV##]ripUrNa eva nirdezo na sAvazeSa: | nanu cAbhyatItyApi kezAdIna- zrukheTa{1. ##Y. omits## kheTa |} ziGghANakA{2. ##Y.## siMghANikA |} diSvasti pRthivIdhAtu: | so'pi nirdiSTa eveti | yadvA "punaranyadapyasmin kAye khakkhaTaM kharagatami"ti vacanAt bhavatu vA tathaivAvidyAvazeSo{3. ##Y.## …vazeSamastu |} yadi zakyate darzayitum | jAtyantarasya tvavidyAyAM{4. ##MS.## tvavidyAyA: |} kiMkRta: prakSepa: | yadyapi ca tAsvavasthAsu paJca skandhA vidyante yasya tu bhAvAbhAvayoryasya bhAvAbhAvaniyama: tadevAGgaM vyavasthApayitum | satyapi ca paJcaskandhake'rhata:{5. ##Y. omits## arhata: |} saMskArA na bhavanti paJcaskandhahetukA: | kiM tarhi | avidyAhetukA eva | tathA puNyApuNyAneJjyopagaM ca vijJAnaM tRSNA{6. ##Y. adds## upAdAna |} dayazceti | yathAnirdezameva{7. ##Y.## yathAnirdeza eva |} sUtrArtha: | yadapyuktaM "heturatra samutpAda: samutpannaM phalaM yAvaccatuSkoTika" iti | etadapyutsUtram | sUtre'nyathA nirdezAt | "pratItyasamutpAda: katama: | yadutAsmin satIdaM bhavatIti vistareNoktvA iti yA'tra dharmatA dharmasthititA yAvadaviparyastatA ayamucyate pratItyasamutpAda" iti | dharmatA ca nAma dharmajAti: dharmANAM zaili: | ato yeyaM dharmatA ya eSa niyama: | avidyAyAmeva satyAM saMskArA bhavanti nonyathA | eSa pra-[##25a. 8A. V##]tItyasamutpAdo na hetureva | yadapi catuSkoTikamuktaM tatra yadyanAgatA: dharmA na pratItyasamutpannA: sUtraM virudhyate | "pratItyasamutpannA dharmA: katame | avidyA yAvajjAti: jarAmaraNam |" tayo{8. ##MS## yAvajjAti: | jarAmaraNAMgayo: | ##Y.## yAvajjAtijarAmaraNam | tayo: | ##Or is one## jarAmaraNaM ##dropped between## yAvajjAti: ##and## jarAmaraNAGgayo: ?}ranAgatAdhvavyavasthAnaM naiSTavyamiti trikANDavyavasthA bhidyate | asaMskRta: pratItyasamutpAda iti nikAyAntarIyA: | "utpAdAdvA{9. ##MS. drops## dA |} tathAgatAnAmanutpAdAdvA{10. ##Y .adds tathAgatAnAM |} sthitaiveyaM dharmate"ti vacanAt | tadetadabhiprAyavazAdevaM ca na{11. ##MS. looks like## ne |} caivam | kathaM tAvadevaM kathaM vA naivam | yadyayamabhiprAya utpAdAdvA tathAgatAnAmanutpAdAdvA nityamavidyAdIn pratItya saMskArAdInA- manutpAdo na kadAcidapratItyAnyadvA pratItyAto nitya iti evametaditi pratigrAhyam | athAyamabhiprAya: pratItyasamutpAdo nAma kiMcit bhAvAntaraM nityamastIti | naitadevamiti pratiSeddhavyam | kiM kAraNam | utpAdasya saMskRtalakSaNatvAt | na ca nityaM bhAvAntaramanityasya lakSaNaM yujyate | utpAdazca nAmotpatturbhavatIti ko'syAvidyAdibhirabhisaMbandho{12. ##MS.## sambaddho |}yatasteSAM pratItyasamutpAda ityucyeta | padArthazcAsamartho{13. ##Y.## …zcAsambandho |}bhavatIti nityazca nAma pratItyasamutpAdazceti | @138 atha pratItyasamutpAda iti ka: padA-[##25b. 8B. V##]rtha: | prati: prAptyartha eti gatyartha: | upasargavazena dhAtvarthapariNAmAt prApyeti yo'rtha: so'rtha: pratItyeti | yadi sattArtha:{1. ##MS.## sattvArtha: |} samutpUrva: prAdurbhAvArtha: | tena pratyayaM prApya samudbhava:{2. ##MS.## samut bhava: |} pratItyasamutpAda: | na yukta eSa padArtha: | kiM kAraNam | ekasya hi kartturdvayo: kriyayo: pUrvakAlAyAM kriyAyAM ktvAvidhi{3. ##Y.## ktvAvidhe: |}rbhavati | tadyathA snAtvA bhuGkta iti | nacAsau pUrvamutpAdAt kazcidasti ya: pUrvaM pratItyottarakAlamutpadyate | nacApyakartRkA'sti kriyeti | AhacAtra pratyeti pUrvamutpAdAdyadyasattvAnna{4. ##MS.## …sattvenna |} yujyate | saha cet ktvA na siddho'tra pUrvakAlavidhAnata iti | naiSa doSa: | idaM tAvadayaM praSTavya: zAbdika: | kimavastho dharma: utpadyate varttamAna utAho'nAgata iti | kiM cAta: | yadi varttamAna utpadyate | kathaM varttamAno yadi notpanna: | utpannasya vA punarutpattAvanavasthAprasaGga: | athAnAgata utpadyate kathamasata: kartRtvaM siddhatyakartRkA vA kriyeti | ato yadavastha utpadyate tadavastha eva pratyeti | kimavasthazcotpadyate | utpAdAbhimukho'nAgata: | tadavastha eva pratyayaM pratyetItyucyate | aniSpannaM cedaM yaduta zAbdikIyaM{5. ##Y. one reading is## zAbdakIyam |} kartRkriyA{6. ##Y.## karttu: kriyAyAzca |}vyavasthAnaM bhavatItyeSa karttA [##26a. 8A. VI##] bhUtirityeSA kriyA | na cAtra bhaviturarthAt bhUtimanyAM kriyAM pazyAma: | tasmAdacchalaM vyavahAreSu | eSa tu vAkyArtha: | asmin satyasya bhAva: asyotpAdAdidamutpadyata iti yo'rtha: so'rtha: pratItyasamutpAda iti | AhacAtra "asannutpadyate yadvat pratyetyapi tathA'tha{7. ##MS.## tathA san |} san | utpanna utpadyata ityaniSThA'san purA'pi vA || sahakAle{8. ##Y.## sahabhAve |}'pi ca ktvA'sti dIpaM prApya tamo gatam | AsyaM vyAdAya zete ca{9. ##Y.## vA |}pazcAccetkiM na saMvRte ||" anye punarasya codyasya parihArArthamanyathA parikalpayanti | pratirvIpsArtha:{10. ##MS.## …rvvItsArtha: |} | itau sAdhava ityA anavasthAyina: | utpUrva: padi:{11. ##MS.## padi |} prAdurbhAvArtha: | tAM tAM kAraNaM{12. ##Y. omits## kAraNa |} sAmagrIM{13. ##MS.## sAmagrI |} prati ityAnAM samavAyenotpAda:{14. ##MS.## samavAyonotpAda: |} pratItyasamutpAda iti | eSA tu kalpanA'traiva kalpyate{15. ##Y.## yujyate |} | iha kathaM bhaviSyati "cakSu: pratItya rUpANi cotpadyate cakSurvijJAnami"ti | kimarthaM punarbhagavAn @139 paryAyadvayamAha "asmin satIdaM bhavati asyotpAdAdidamutpadyate" iti | avadhAraNArtham | yathA'nyatrAha "avidyAyAM satyAM saMskArA bhavanti nAnyatrAvidyAyA: saMskArA" iti | aGgaparaMparAM vA darzayitum | asminnaGge satIdaM bhavati asya punaraGgasyotpAdAdidamutpadyata iti | janmaparaMparAM vA | pUrvAnte sati madhyAnto bhavati madhyAntasyotpAdAdaparAnta utpadyata iti | sAkSAt pAraMpayeNa{1. ##Y. adds## ca |} pratyayabhAvaM darzayati | kadAciddhi samanantaramavidyAyA: saMskArA bhavanti kadAcit pAraMparyeNeti | ahetunityahetuvAdapratiSedharthamityapare | nAsati hetau bhAvo bhavati na cAnutpattimato nityAt prakRtipuruSAdikAtkiMcidutpadyata iti | asyAM tu kalpanAyAM pUrvapadasya grahaNamanarthakaM prApnoti | asyotpAdAdidamutpadyata ityanenaivobhayavAda- pratiSedhasiddhe: | santi tarhi kecidya Atmani{2. ##MS.## AtmAni |} satyAzrayabhUte saMskArAdInAM bhAvaM parikalpayanti{3. ##Y.## kalpayanti |} avidyAdInAM cotpAdAttadutpattim | atastAM kalpanAM paryudAsayitu{4. ##MS.## paryudAzayitu… |}midaM nirdhArayAMbabhUva yasyaivotpAdAdyadutpadyate tasminneva sati tat bhavati nAnyasmin | yadutA"vidyApratyayA: saMskArA: yAvadevamasya kevalasya mahato du:khaskandhasya samudayo bhavatI"ti | aprahINotpattijJApanA- rthamityAcAryA: | avidyAyAmaprahINAyAM saMskArA{5. ##Y. adds## bhavanti |} na prahIyante | tasyA evotpAdAdutpadyanta [##27a. 8A. VII##] iti vistara: | sthityutpattisaMdarzanArthamityapare | yAvat | kAraNasrota{6. ##MS.## zrota |}- stAvat kAryasroto{7. ##MS.## …zroto |} bhavati | kAraNasyaiva co{8. ##Y. omits## ca |}tpAdAt kAryamutpadyata iti | utpAde tvadhikRte ka: prasaGga: sthitivacanasya bhinnakramaM ca bhagavAn kimarthamAcakSIta prAk sthitiM pazcAdutpAdam | punarAha "asmin satIdaM bhavatI"ti "kArye sati kAraNasya vinAzo bhavatI"ti | syAnmatamahetukaM tarhi kAryamutpadyata ityata Aha nAhetukam{9. ##MS.## na hetukaM |} | yasmAdasyotpAdAdidamutpadyata iti | eSa cetsUtrArtho'bhaviSyadasmin satIdaM na bhavatItyevAcakSata{10. ##MS.##..cakSate | ##Y.## …cakSyet …vakSyat |} | pUrvaM ca tAvat{11. ##Y. omits## tAvat |} kAryasyotpAdAne{12. ##Y.## …tpAdamevA …|}- vAcakSata pazcAdasmin satIdaM na bhavatIti | evaM hi sAdhu: kramo bhavati | itarathA tu pratItyasamutpAda: katama ityAde{13. ##MS. not clear## |}rarthe ka: prakramo vinAzavacanasya | tasmAnnaiSa sUtrArtha: | kathaM puna"ravidyApratyayA: saMskArA yAvat jAtipratyayaM{14. ##MS.## pratyaya |} jarAmaraNami"ti |{15. ##MS.## …mityabhi… |} abhisaMbandhamAtraM darzayiSyAma: | bAlo hi pratItyasamutpannaM saMskAramAtramidamityaprajAnan AtmadRSTyasmimAnA- bhiniviSTa Atmana: sukhArthamadu:khArthaM vA kAyAdibhistrividhaM karmArabhate Ayati sukhArthaM puNyaM @140 sukhAdu:khAsukhArthamAnaiJja{1. ##Y.## AniMjyaM ##or## AneJjayaM |} maihi-[##27b. 8B. VII##]kasukhArthamapuNyaM tasyA{2. ##MS.## tesyAM |} vidyApratyayA: saMskArA: karmAkSepavazAcca vijJAnasaMtatistAM tAM gatiM gacchati | jvAlAgamanayogenAntarA{3. ##MS.## yogenAnantarA...|} bhava- saMbandhAt | tadanyasaMskArApratyayaM vijJAnam | evaM ca kRtvA tadupapannaM bhavati vijJAnAGganirdeze "vijJAnaM katamat | SaDvijJAnakAyA" iti | vijJAnapUrvakaM punastasyAM tasyAM gatau nAmarUpaM jAyate paJcaskandhakaM kRtsnajanmAnugatam | vibhaGge mahAnidAnaparyAye caivaM nirdezAt | "tathA nAmarUpaparipAkAtkrameNa SaDAyatanam | tato viSayasaMprAptau satyAM vijJAnasaMbhava" iti | trayANAM saMnipAta: sparza: sukhAdivedanIya: | tatastrividhA vedanA | tatastRSNA | du:khotpIDi- tasya sukhAyAM vedanAyAM kAmatRSNA | sukhAyAmadu:khAsukhAyAM ca rUpatRSNA | adu:khAsukhAyAmA- rUpyatRSNA | tata iSTavedanAtRSNAyA: kAmAdInAmutpAdanam | tatra kAmA: paJca kAmaguNA: | dRSTayo dvASaSTiryathA brahmajAlasUtre | zIlaM dau:zIlyavirati: | vrataM kukkuragovratAdIni | yathA ca nirgranthAdInAM nagno bhavatyacelaka iti vistara: | brAhmaNa{4. ##MS.## brAhma |}pAzupataparivrAjakAdInAM ca daNDAjina{5. ##MS.## jinAbhasma |} bhasmajaTAtridaNDamauNDyAdisamAdAnam | AtmavAda: puna-[##28a. 8A. VIII##] rAtmabhAva: | Atmeti vAdo'sminnityAtmavAda: | AtmadRSTyasmimAnAvityapare | kathamanayo- rAtmavAdatvam | "AbhyAmAtme"ti vacanAt | Atmano hyasattvAdAtmavAdopAdAnamityucyate | prajJaptimAtrakasyopAdAnAt | yathokta"mAtmA Atmeti bhikSavo bAlo'zrutavAn pRthagjana: prajJaptimanupatito natvatrAtmA vA AtmIyaM vA" iti | teSAmupAdAnaM teSu yazchandarAga:{6. ##MS.## yacchandarAga: |} | evaM hi bhagavatA sarvatrAkhyAtam "upAdAnaM katamat | yo'tra cchandarAga" iti | upAdAnapratyayaM puna: paunarbhavikaM karmopacIyate | tadbhava: | "yadapyAnanda karmAyatyAM punarbhAvAbhinivartaka- midamatra bhavasye"ti sUtrAt | bhavapratyayaM punarvijJAnAvakrAntiyogena | anAgataM janma jAti: paJcaskandhikA | jAtau satyAM jarAmaraNaM yathA nirdiSTaM sUtre | "evamasya kevalasya mahato du:khaskandhasya samudayo bhavatI"ti | kevalasyetyAtmIyarahitasya{7. ##Y.## Atmarahitasya |} | mahato du:khaskandhasyetyanA- dyanantasya du:khasamUhasya | samudayo bhavatIti prAdurbhAva: | sa eva tu vaibhASikanyAyo ya: pUrvamukta: | athAvidyeti ko'rtha: | yA na vidyA | cakSurAdiSvapi prasaGga: | vidyAyA abhAvastarhi | evaM sati na kiMcit syAt | na [##28b. 8B. VIII##]caitat yuktam | tasmAt @141 vidyAvipakSo dharmo'nyo'vidyA'mitrAnRtAdivat ||28|| yathA mitraviparyayeNa tadvipakSabhUta:{1. ##Y. omits## bhUta: |} kazcidamitro bhavati na tu ya: kazcidanyo mitrAnnApi mitrAbhAva: | RtaM{2. ##MS.## rUtaM |} cocyate satyam | tadvipakSabhUtaM vAkyamanRtaM bhavati | adharmAnarthA- kAryAdayazca dharmAdipratidvandvabhUtA: | evamavidyA'pi vidyAyA: pratidvandvabhUtadharmAntaramiti draSTavyam | kuta etat | pratyayabhAvenopadezAt | api ca saMyojanAdivacanAt saMyojanaM bandhanamanuzaya ogho yogazcAvidyocyate sUtreSu | na cAbhAvamAtraM tathA bhavitumarhati | na cApi cakSurAdaya: | tasmAddharmAntaramevAvidyA | yathA tarhi kubhAryA abhAryetyucyate kuputrazcAputra: | evamavidyA'pyastu | kuprajJA cenna darzanAt | kutsitA hi prajJA kliSTA | sA ca dRSTisvabhAvA iti nAvidyA yujyate | yA tarhi na dRSTi: sA bhaviSyati | sA'pi bhavituM nArhati | kiM kAraNam | dRSTestatsaMprayuktatvAt avidyA cet prajJA'bhaviSyanna dRSTistayA yujyate saMprAyokSyata | dvayo: prajJAdravyayorasaMprayogAt | itazca prajJopaklezadezanAt ||29|| "rAgopakliSTaM cittaM nAvamucyate avidyopakliSTA prajJA na vizudhyatI"tyuktaM sUtre | na ca saiva prajJA ta-[##29a. 8A1. I##] syA: prajJAyA upaklezo yukta iti | yathA cittasyAnyo bhinnajAtIya upaklezo rAga evaM prajJAyA avidyA | kiM punarevaM neSyate | kliSTayA prajJayA kuzalA prajJA{3. ##MS.## pra ##is damaged##|} vyavakIryamANA na vizudhyati | ato'sau tasyA upakleza iti | yadvApi rAgopakliSTaM cittaM na vimucyate | kiM tadavazyaM rAgaparyavasthitaM bhavati | upahataM tu tattathA rAgeNa bhavati yanna vimucyate | tAM puna{4. ##Y. omits## puna: |}rbhAvanAM{5. ##Y. one reading is## vAsanAM |} vyAvartayato vimucyate{6. ##MS.## dhimucyate |} | evamavidyopakliSTA{7. ##Y.## avidyopahatA kliSTA |} prajJA na vizudhyatI{8. ##Y.## zudhyati |} tyavidyopahatAM parikalpayAma: | ko hi parikalpayan vAryate | jAtyantarameva tvavidyAM varNayanti | yo'pi manyate "sarvaklezA avidye" ti tasyApyata eva vyudAsa: | sarvaklezasvabhAvA'pi{9. ##Y.## hi |} @142 satI saMyojanAdiSu pRthagnocyeta dRSTyA ca na saMprayujyeta | anyena vA klezena dRSTyAdInAM paraMparAsaMprayogAt cittamapi cAvidyopakliSTamevoktaM bhavet | atha mataM vizeSaNArthaM tathoktamiti | prajJAyAmapyavidyAvizeSaNaM{1. ##MS. The letter in the margin seems to be## dyA ##and## vi ##of## vizeSaNa ##is missing. Y.## prajJAyAmapi vizeSaNam |} karttavyaM bhavet {2. ##Y.## syAt |}| bhavatvavidyA dharmAntaraM{3. ##MS.## dharmAntara |} kastu tasyA: svabhAva: | satyavanna karmaphalAnAmasaMprakhyAnam | etaccaiva na jJAyate kimidamasaMprakhyAnaM nAmeti | yadi yanna saMprakhyAnaM saMprakhyAnAbhAve'pi [##29b. 8B1. I##] tathaiva doSo yathA avidyAyAm | atha saMprakhyAna{4. ##MS.## asaMprakhyAna...|}vipakSabhUtaM dharmAntaram | tadidaM tathaiva na jJAyate kiM taditi | evaMjAtIyako'pi dharmANAM nirdezo bhavati{5. ##MS.## ti ##is damaged in the photo. On this page the last letter of each line is damaged in the photo.##} | tadyathA "cakSu: katamat | yo rUpaprasAdazcaturvijJAnasyAzraya" iti | asmIti sattvamayatA'vidyeti bhadantadharmatrAta: | kA punarasmimAnAdanyA{6. ##MS.## …mAnodanyA |} mayatA | yA'sau sUtra uktA "so'hamevaM jJAtvA evaM dRSTvA sarvAsAM tRSNAnAM sarvAsAM dRSTInAM sarvAsAM mayatAnAM sarveSAmahaMkAramamakArAsmimAnAbhini{7. ##MS.## ti ##is damaged in photo.##} vezAnuzayAnAM prahANAt parijJAnAnnizchAyo nivRta" iti | astyeSA mayatA | sA tviyamavidyeti kuta etat | yata eSA nAnya: kleza: zakyate{8. za ##is damaged.##} vaktum | nanu cAnyo mAna eva syAt | atra{9. ##Y. adds## tu |} punarvicAryamANe bahu vaktavyaM jAyate | tasmAttiSThatvetat | atha nAmarUpamiti ko'rtha: | rUpaM vistareNa{10. ##MS.## vi ##is damaged.##} yathoktam {11. ##Y. omits## yathA |} | nAma tvarUpiNa: skandhA: kiM kAraNam | nAmendriyArthavazenArtheSu namatIti nAma | katamasya nAmno vazena | yadidaM loke pratItaM teSAM teSAmarthAnAM pratyAyakaM gaurazvo rUpaM rasa{12. ##Y.## rUparasa |} ityevamAdi | etasya puna: kena nAmatvam | teSu teSvartheSu tasya nAmno namanAt | iha nikSipte [##30a. 8A1. II##] kAya upapattya{13. ##MS.## upapadya |}ntare namanAnnAmArUpiNa: skandhA ityapare || SaDAyatanamuktam | sparzo vaktavya: | sparzA: SaT cakSu:saMsparzo yAvanmana:saMsparza iti | te puna: @143 saMnipAtajA: | trayANAM saMnipAtAjjAtA indriyArthavijJAnAnAm | yuktaM tAvat paJcAnAmindriyANAmarthavijJAnAbhyAM saMnipAta: | sahajatvAt | manaindriyasya punarniruddhasyAnAgatavarttamAnAbhyAM dharmamanovijJAnAbhyAM kathaM saMnipAta: | ayameva teSAM saMnipAto ya: kAryakArNabhAva: | ekakArArtho vA saMnipAtArtha: | sarve ca te trayo'pi sparzotpattau praguNA bhavantIti | atra punarAcAryANAM bhedaM gatA buddhaya: | keciddhi sakRnnipAtameva sparzaM vyAcakSate sUtraM cAtra jJApakamAnayanti "iti ya eSAM trayANAM dharmANAM saMgati: saMnipAta: samavAya: sa sparza:" iti | kecitpunazcittasaMprayuktaM dharmAntarameva sparzaM vyAcakSate sUtraM cAtra jJApakamAnayanti "SaTSaTko dharmaparyAya: katama: | SaDAdhyAtmikA- nyAyatanAni | SaT bAhyAnyAyatanAni | SaT vijJAnakAyA: | SaT sparzakAyA: | SaT vedanAkAyA: | SaT tRSNAkAyA” iti | atra hIndriyArthavijJAnebhya: sparzakA-[##30b. 8B1.II##] yA: pRthag dezitA: | tatra ye saMnipAtameva sparzamAhusta evaM parihAramAhu: | na vai pRthagnirdezAt pRthagbhAvo bhavati | mA bhUddharmAyatanAdvedanAtRSNayo:{1. ##MS.## SNa ##is damaged in the photo. On this page also. the last letter of each line is damaged.##} pRthagbhAva iti | naiSa doSastadvyatirikta- syApi dharmAyatanasya bhAvAt | na caivaM sparzabhUtAttrayAdanyattrayamasti yasya zeSasyAtra grahaNaM syAt | yadyapi{2. ##MS.## ya ##is damaged.##} hIndriyArthau{3. ##Y. omits## hi |} syAtAmavijJAnakau na tu punarvijJAnamanindriyArthakam | tasmAttriSu nirdiSTeSu puna: sparzasya{4. ##Y. omits## sya} grahaNamanarthakaMprApnoti | na{5. ##MS.## na ##is missing in the photo.##} khalu sarve cakSUrUpe sarvasya cakSurvijJAnasya kAraNaM nApi sarvaM cakSurvijJAnaM sarvayozcakSurUpayo: kAryam | ato yeSAM kAryakAraNabhAvaste sparzabhAve{6. ##MS.## spa ##is damaged. Y.## ...bhAvena |} vyavasthApitA{7. ##Y.## vyavasthitA |} ityeke | ye puna: saMnipAtAdanyaM sparzamAhusta etatsUtraM kathaM pariharanti “iti ya eSAM trayANAM saMgati: saMnipAta: samavAya: sa sparza” iti | na vA evaM paThanti | kiM tarhi | saMgate: saMnipAtAt samavAyAditi paThanti kAraNe vA kAryopacAro’- yamiti bruvanti | atibahuvistara{8. ##Y. adds## prakAra |}prasAriNI tveSA kathetyalaM prasaGgena | anyameva sparza varNayantyAbhidhArmikA: | teSAM puna: SaNNAM sparzAnAM paJca pratighasaMsparza:{9. ##G.##...saMsparzA: |} SaSTho’dhivaca-[##31a. 8A1. III##] nAhvaya ||30|| cakSu:zrotraghrANajihvAkAyasaMsparzA: paJca pratigha{10. ##MS. drops## gha |} saMsparza ityucyate | sapratighendriyAzrayatvAt | @144 mana:saMsparza: SaSTha: so’dhivacanasparza ityucyate | kiM kAraNaM adhivacanamucyate nAma | tatkilAsyAdhikamAlambanamato’dhivacana{1. ##Y.## adhivacanaM |} saMsparza iti | yathoktaM “cakSurvijJAnena nIlaM vijAnAti no tu nIlaM manovijJAnena nIlaM vijAnAti nIlamiti ca vijAnAtI”ti | eka AzrayaprabhAvito dvitIya AlambanaprabhAvita: | apare punarAhu: | vacanamadhikRtyArtheSu manovijJAnasya pravRtti{2. ##MS.## pravRtti |}rna paJcAnAm | atastadevAdhivacanam | tena saMprayukta: sparzo’dhivacana- saMsparza ityeka AzrayaprabhAvito dvitIya: saMprayogaprabhAvita: | punasta eva SaT sparzAstrayo bhavanti | vidyAvidyetarasparzA: vidyAsaMsparzo’vidyAsaMsparza: | tAbhyAM cAnyo naivavidyAnAvidyAsaMsparza iti | ete punaryathAkramaM veditavyA: amalakliSTazeSitA: | anAsrava: sparzo vidyAsaMsparza: kliSTo’vidyAsaMsparzo vidyA’vidyAbhyAM saMprayuktatvAt | zeSo naivavidyAnAvidyAsaMsparza ubhA{3. ##MS. looks like## bhUtA |}bhyAmasaMprayogAt | ka: puna zeSa: | kuzalasAsravo’nivRtA- vyAkRtazca{4. ##MS.##...vyAkRtAzca |} | punaravidyA-[##31b. 8B. III##]{5. ##The right end of this page also is damaged in the photo.##} saMsparzasyAbhIkSNasamudAcAriNa ekadezasya grahaNAt dvau sparzau bhavata: | vyApAdAnunayasparzau vyApAdAnunayAbhyAM saMprayogAt | puna: sarvasaMgraheNa sukhavedyAdayastraya: ||31|| sukhavedanIya: sparzo du:khavedanIyo’du:khAsukhavedanIyazca | sukhavedanAdihitatvAt | athavA vedyate tadvedayituM vA zakyamiti vedanIyam | kiM tat | veditam | sukhaM vedanIyamasminniti sukhavedanIya: sparzo yatra sukhaM veditamasti | evaM du:khA{6. ##MS. drops## du:khA |}du:khAsukhavedanIyAvapi yojyau | ta ete SoDaza sparzA bhavanti | ukta: sparza: | vedanA vaktavyA | tatra ya: pUrvaM SaDvidha: sparza ukta: tajjA: SaDvedanA: cakSu:saMsparzajA vedanA zrotraghrANajihvAkAyamana:saMsparzajA vedanA: | tAsAM puna: @145 paJca kAyikI caitasI parA | cakSu:zrotraghrANajihvAkAyasaMsparzajA: paJca vedanA: kAyikI vedanetyucyate | rUpIndriyAzritatvAt | mana:saMsparzajA punarvedanA caitasikI{1. ##MS.## cetasikI |} tyucyate | cittamAtrAzritatvAt | atha kiM sparzAduttarakAlaM vedanA bhavatyAhosvit samAnakAlam | samAnakAlamiti vaibhASikA: | anyonyaM sahabhUhetutvAt | kathaM sahotpannayo-[##32a. 8A1. IV##] rjanyajanakabhAva: sidhyati | kathaM ca na sidhyati | asAmarthyAt | jAte{2. ##Y. adds## hi |} dharme dharmasya nAsti sAmarthaM pratijJA’viziSTam | yadeva hIdaM sahotpannayorjanyajanakabhAvo nAstIti tadevedaM jAte dharme dharmasya nAstIti | anyonyajanaka- prasaGgAttarhi | iSTatvAdadoSa: | iSTameva hi sahabhUhetoranyonyaphalatvam | iSTamidaM sUtre tvaniSTaM sparzavedanayoranyonyaphalatvam | “cakSu:saMsparza{3. ##MS.## saMsparza |} pratItya utpadyate cakSu:saMsparzajA vedanA na tu cakSu:saMsparzajAM vedanAM{4. ##MS.## ..saMsparzajA vedanA |} pratItyotpadyate cakSu:saMsparza” iti vacanAt | janakadharmAtikramA- ccAyuktam | yo hi dharmo yasya dharmasya janaka: prasiddha: sa tasmAt bhinnakAla: prasiddha: | tadyathA pUrvaM bIjaM pazcAdaGkura: pUrvaM kSIraM pazcAddadhi pUrvamabhighAta: pazcAcchabda: pUrvaM mana: pazcAt{5. ##MS.## pazcAtmano...|} manovijJAnamityevamAdi | anyathA paraMparApekSatvAt kAryakAraNayo: sarvaM vA yugapadutpadyate na vA kadAcit pazcAdvizeSAbhAvAt | nahi na siddha: kAryakAraNayo: pUrvAparabhAva: | sahabhAvo’pi tu siddha: | tadyathA cakSurvijJAnAdInAM cakSUrUpAdibhirbhUtabhautikAnAM ca tatrApi pUrvamindriyArthau{6. ##MS.##...ndriyArtho |} pazcAdvi-[##32b. 8B1. IV##] jJAnam | pUrvakAcca bhUtabhautikasamudAyAduttara utpadyata itISyamANe ka: pratiSedha: | yathA tarhi cchAyAGkurayorevaM sparzavedanayo{7. ##Y. adds## api |}riti vaibhASikA: | sparzAduttarakAlaM vedanetyapare | indriyArtho hi pUrvAnto vijJAnam | so’sau trayANAM saMnipAta: sparza: sparzapratyayAtpazcAdvedanA tRtIya{8. ##Y.## tRtIye |}kSaNa iti | evaM tarhi na sarvatra vijJAne vedanA prApnoti na ca sarvaM vijJAnaM{9. ##Y.## sarvavijJAnaM |} sparza: | naiSa doSa: | pUrvasparzahetukA hyuttaratra sparze{10. ##MS.## sparzavedanA |} vedanA sarve ca sparzA: sarvavedanakA: {11. ##Y.## savedanakA: |} sarvaM ca vijJAnaM sparza iti | idamayuktaM{12. ##MS.## idamuktaM |} varttate | kimatrAyuktam | yaduta bhinnAlambanayorapi sparzayo: pUrvasparzahetukottarasya{13. ##Y.## uttaratra |} vedaneti | kathaM nAmAnyajAtIyAlambana- sparzasaMbhUtA vedanA’nyAlambanA bhaviSyati yena vA cittena saMprayuktA tato bhinnAlambaneti | astu @146 tarhi tasminkAle sparzabhUtaM vijJAnamavedanakam | tasmAcca yat pUrvaM vijJAnaM savedanakaM tanna sparza: | pratyayavaidhuryAdityevaM sati ko doSa: | mahAbhUmikaniyamo bhidyate | “sarvatra citte dazamahAbhUmikA” iti | kva caiSa niyama: siddha: | zAstre | sUtrapramANakA vayaM na zAstrapramA-[##33a. 8A1. V##]- NakA: | uktaM hi bhagavatA “sUtrAntapratizaraNairbhavitavyami”ti | na vA eSa mahAbhUmikArtha: sarvatra citte daza mahAbhUmikA: saMbhavantIti | kastarhi mahAbhUmikArtha: | tisro bhUmaya: | savitarkA savicArA bhUmi: avitarkA vicAramAtrA avitarkA’vicArA bhUmi: | punastisra:| kuzalA bhUmi: akuzalA’vyAkRtA bhUmi: | punastisra: | zaikSI bhUmirazaikSI naivazaikSInAzaikSI bhUmi: | tadya etasyAM sarvasyAM bhUmau bhavanti te mahAbhUmikA: | ye kuzalAyAmeva{1. ##Y. adds## bhUmau |} te kuzalamahAbhUmikA: | ye kliSTAyAmeva te klezamahAbhUmikA: | te punaryathAsaMbhavaM paryAyeNa natu sarve yugapadityapare | akuzalamahA- bhUmikAstu pAThaprasaGgenAsaJjitA:{2. ##Y.##...nAsaMhitA: |} | idAnIM pUrvaM na paThyante sma | yadi tarhi sparzAduttarakAlaM vedanA sUtraM parihAryaM “cakSu: pratItya rUpANi cotpadyate cakSurvijJAnaM trayANAM saMnipAta: spa:rza: sahajAtA vedanA saMjJA cetane"ti | sahajAtA ityucyate na sparzasahajAtA iti kimatra parihAryam | samanantare’pi cAyaM sahazabdo dRSTastadyathA “maitrIsahagataM smRtisaMbodhyaGgaM bhAvayatI” tya- jJApakametat | yattarhi sUtra uktaM “yA ca vedanA yA ca saMjJA yA ca cet-[##33b. 8B1. V##]nA{3. ##Y.## yA ca cetanA yA ca saMjJA |} yacca vijJAnaM saMsRSTA ime dharmA nAsaMsRSTA{4. ##MS.## na saMsRSTA |}" ityato nAsti vedanAbhirasaMsRTaM vijJAnam | saMpradhAryaM tAvadetat ka eSa saMsRSTArtha: | tatra hi sUtra evamuktaM “yadvedayate taccetayate yaccetayate tatsaMprajAnIte yatsaMprajAnIte tadvijAnAtI”ti | tanna vijJAyate kiM tAvadayameSAmAlambana{5. ##MS.##...lambala |} niyama ukta utAho kSaNaniyama iti | AyurUSmaNo: sAhabhAvye{6. ##Y.## sahabhAvye |} saMsRSTavacanAt siddha: kSaNaniyama: | yaccApi sUtra uktaM “trayANAM saMnipAta: sparza:” iti | tat kathaM vijJAnaM cAsti na ca trayANAM saMnipAto na ca sparza iti | tasmAdavazyaM sarvatra vijJAne sparza: sparzasahajA ca vedanaiSTavyA | alamatiprasaGginyA kathayA | prakRtamevAnukramyatAm{7. ##MS.## prakRtAmavAnu... |} || uktA samAsena caitasikI vedanA || punazcASTAdazavidhA sA manopavicArata:{8. ##MS.## mAnopa...|} ||32|| saiva caitasikI vedanA punaraSTAdaza manopavicAravyavasthAnAdaSTAdazadhA{9. ##MS.## ...dazTAdazadhA |} bhidyate puna: saMdhikaraNaM cAtra draSTavyam | aSTAdaza manopavicArA: katame | SaT saumanasyopavicArA: SaT daurmanasyopavicArA: @147 SaDupekSopavicArA:{1. ##MS.## SaDapekSo...|} | kathameSAM vyavasthAnam | yadi svabhAvata: | trayo bhavi-[##34a. 8A1. VI##] Syanti | saumanasyadaurmanasyopekSAvicArA: | atha saMprayogata: | eko bhaviSyati | sarveSAM mana:saMprayuktatvAt | athAlambanata: | SaT bhaviSyanti | rUpAdiSaDviSayAlambanatvAt | tribhirapi sthApanA | teSAM paJcadaza rUpAdyu pavicArA asaMbhinnAlambanA: pratiniyatarUpAdyAla- mbanatvAt | trayo dharmopavicArA ubhayathA{2. ##MS.## udAbhayathA |} manopavicArA iti ko’rtha:| mana: kila pratItyaite saumanasyAdayo viSayAnupavicarantIti | viSayeSu vA mana upavicArayantItyapare | vedanAvazena manaso viSayeSu puna: punarvicaraNAt{3. ##Y.## vicAraNAt |} | kasmAt kAyikI vedanA na manopavicAra: | naiva hyasau mana evAzritA nApyupavicArikA’vikalpakatvAdityayoga: | tRtIyadhyAnasukhasya kasmAnmanopavicAreSvagrahaNam | Adita: kila kAmadhAtau manobhUmikasukhendriyAbhAvAttatpratidvaMdvena du:khopavicArAbhAvAcceti | yadi manobhUmikA evaite | yattarhi sUtra uktaM “cakSuSA rUpANi dRSTvA saumanasyasthAnIyAni rUpANyupavicarantItyevamAdi: | katham | paJcavijJAnakAyAbhinirhRta- tvamabhisaMdhAyaitaduktaM “manobhUmikA hyete{4. ##Y.## ...stvete |} | tadyathA’zubhA cakSurvi-[##34b. 8B1 VI##] jJAnAbhinirhRtA ca manobhUmikA ce”ti | api tu “dRSTvA yAvat spRSTe”ti vacanAt | acodyamevaitat{5. ##Y. omits## eva |} | ye’pya{6. ##Y.## yo’pi |}dRSTvA{7. ##MS.## ...dRSTvo |} yAvadaspRSTvopavicaranti{8. ##Y.## upavicarati |} te’pi manopavicArA: | itarathA hi kAmadhAtau rUpadhAtvAlambanA rUpAdyupavicArA na syu: kAmadhAtvAlambanAzca rUpadhAtau gandharasaspraSTavyopavicArA: | yathA tu vyaktataraM tathoktaM yo’pi rUpANi dRSTvA zabdAnupavicarati so’pi manopavicAra: | yathA tvanAkulaM tathoktamindriyArthasya{9. ##Y. omits## sya|} vyavacchedata: | kimasti rUpaM yatsaumanasyasthAnIyameva syAt yAvadupekSAsthAnIyameva | astiM saMtAnaM niyamayya{10. ##Y.## niyamya | ##N. D. notes Mss## niyapamamayyeti | ##Probably it is## niyamayyeti |} na tvAlambanam || athaiSAM manopavicArANAM kati kAmapratisaMyuktAsteSAM ca kati kimAlambanA evaM yAvadArUpya- pratisaMyuktA vaktavyA: | Aha kAme svAlambanA: {11. ##MS.## kAmeSvAla...|} sarve kAmadhAtau sarve’STAdaza santi sa{12. ##Y. adds## eva |} ca teSAM sarveSAmAlambanam | teSAmeva @148 rUpI dvAdazagocara: | rUpa{1. ##Y.## rUpI |} dhAturdvAdazAnAmAlambanaM SaT gandharasopavicArAnapAsya | tatra tayorabhAvAt | trayANAmuttara: gocara iti varttate | ArUpyadhAtustrayANAM dharmopavicArANAmAlambanam | tatra rUpAdyabhAvAt || uktA: [##35a. 8A1. VII##] kAmapratisaMyuktA: | rUpapratisaMyuktA vaktavyA: | tatra tAvat dhyAnadvaye dvAdaza daurmanasyopavicArAnapAsya | te ca dvAdaza kAmagA: ||33|| kAmAn gacchantIti kAmagA: | kAmadhAtumAlambanta ityartha: | dRSTo hi viSayANAM{2. ##MS.## viSayAnAM |} grahaNArthe gamiprayoga: | kathametat gamyate | evametat gamyata iti | svo’STAlambanam sa eva rUpadhAtusteSAM sva: | svo’STAnAM manopavicArANAmAlambanaM gandharasopavicArAMzcaturo hitvA | ArUpyo{3. ##Y.## ArUpyA | ##N. D. adopts## ArUpyaM |} dvayo: dharmopavicArayorAlambanam | dhyAnadvaye tu SaT | tRtIyacaturthayordhyAnayo: SaDupekSopavicArA{4. ##MS.## SaD+apekSo... |} eva santi nAnye | teSAM punarAlambanaM kAmA: SaNNAM kAmadhAtu: SaNNAmapyAlambanam | caturNAM sva: rUpadhAtuzcaturNAM tatra gandharasAbhAvAt | ekasyAlambanaM para: ||34|| ArUpyadhAturekasyaiva dharmopavicArasyAlambanam | uktA rUpapratisaMyuktA: | @149 ArUpyapratisaMyuktA idAnImucyante | catvAro’rUpisAmante AkAzAnantyAyatanasAmantakamatrArUpisAmantakam | tatra catvAro rUpazabdaspraSTavyadharmopavicArA: | te ca rUpagA: caturthaM hi dhyAnameSAmAlambanam | yeSAM tat vyavacchinnAlambanamasti yeSAM puna: paripiNDi- [##35b. 8B1. VII##] tAlambanaM teSAM tatraika eva saMbhinnAlambano{1. ##Y.## saMmizrA... |} dharmopavicAra: | eka Urdhvaga: | eka eva dharmopavicArastatrArUpyadhAtvAlambana: | eko maule maule punarArUpye dharmopavicAra evaiko’sti nAnya: | sa cApi svaviSaya: ArUpyadhAtvAlambana eva | nahi maulAnAmArUpyANAmadharo dhAturAlambanamiti pazcAt prativedayiSyAma: | ete ca manopavicArA: sarve’STAdaza sAsravA: ||35|| nAsti kazcidanAsrava: | ka: katibhi: samanvAgata: | kAmadhAtupapanno rUpAvacarasya kuzalasya cittasyAlAbhI kAmAvacarai: sarvai: prathamadvitIyadhyAnabhUmikairaSTAbhi: tRtIyacaturthadhyAnabhUmikai- zcaturbhi: kliSTairgandharasAlambanAn paryudasya ArUpyAvacareNaikena kliSTenaivAlAbhI rUpAvacarasya kuzalasya cittasyA{2. ##MS. seems to drop## cittasyA | ##All support the reading of## cittasyAvItarAga: |} vItarAga: sarvai: kAmAvacarai: prathamadhyAnabhUmikairdazabhi: | caturbhi: saumanasyopavicArai: kliSTairgandharasAlambanau vyudasya{3. ##Y.## ...lambanAvapAsya |} SaDbhirupekSopavicArairanAgamyabhUmikai: | dvitIyadhyAnabhUmikairaSTAbhi: |{4. ##Y. omits## dhyAnabhUmikairaSTAbhi: ##and reads## dvitIyatRtIya... |} tRtIyacaturthadhyAnArUpyabhUmikai:{5. ##Y.## ...rUpyajai: |} pUrvavat | anayA varttanyA zeSamanugantavyam | dhyAnopapannastu [##36a. 8A1. VIII##] kAmAvacareNaikenopekSAdharmopavicAreNa nirmANacittasaMprayuktena samanvAgato veditavya: | apara Aha | astyevaM manopavicAraNAM @150 vaibhASikIyo’rtha: | sUtrArthastvanyathA dRzyate | nahi yo yasmAdvItarAga: sa tadAlambanamupa- vicaratIti{1. ##MS. drops## vi |} yuktam | ata: sAsravA api na sarve saumanasyAdayo manopavicArA: | kiM tarhi | sAMklezikA yairmano viSayAnupavicaratIti | kathaM co{2. ##Y. omits## ca |} pavicarati{3. ##Y. adds## tatra |} | anunIyate ca{4. ##Y.## vA |} pratihanyate cA{5. ##Y.## vA |} pratisaMkhyAya co{6. ##Y.## vA |}pekSate yeSAM pratipakSeNa SaT sAtatA vihArA bhavanti | cakSuSA rUpANi dRSTvA naiva sumanA bhavati na durmanA upekSako viharati{7. ##Y.## bhavati |} smRtimAn saMprajAnan evaM yAvanmanasA dharmAn vijJAyeti{8. ##MS.## vijJAyate |} | nahyarhato laukikaM{9. ##MS.## lokikaM |} nAsti kuzalaM dharmAlambanaM saumanasyaM yattu tatsAMklezikaM manasa upavicArabhUtaM tasyaiva pratiSedho{10. ##MS.## pratiSedho na lakSyate, ##but## na ##seems to be mistake.##} lakSyata iti | punasta eva saumanasyAdaya: SaTtriMzacchAstRpadAni{11. ##MS.## pAdAni |} bhavanti | gardhanaiSkramyAzritabhedena{12. ##Y. changes the order and reads## gardhAzritanaiSkramyAzritabhedena SaTtriMzacchAstRpadAni |} | tadbhedasya zAstrA gamitatvAt{13. ##MS.## zAstrAmitvAt |} | tatra gardhAzritA:{14. ##MS.## zritA |} kliSTA naiSkramyAzritA: kuzalA: | evametadvedanAkhyaM bhavAGgamanekaprakArabhedaM veditavyam | zeSANyaGgAni puna-[##36b. 8B1. VIII##] rnocyante | kiM kAraNam | yasmAt uktaM ca vakSyate cAnyat kiMcidatrAGgamuktaM kiMcit pazcAdvakSyate | tatra vijJAnaM tAvaduktaM “vijJAnaM prativijJaptirmanaAyatanaM ca tadi”ti | SaDAyatanamapyuktaM “tadvijJAnAzrayA rUpaprasAdAzcakSurAdaya” iti | saMskArA bhavazca karmakozasthAne vyAkhyAsyante | tRSNopAdAnAni klezakezasthAne | sa caiSa pratItyasamutpAda: samAsata: klezakarmavastUnIti prAk jJApitam |{15. ##Y.## prajJApitaM ##in place of## prAkjJApitam |} atra tu kleza iSyate | vIjavannAgavanmUlavRkSavattuSavattathA ||36|| kimasya vIjAdibhi: sAdharmyam | tadyathA vIjAdaGkurakANDapatrAdInAM prabhavo bhavatyevaM klezAt klezakarmavastUnAm | yathA nAgAdhiSThitaM saro na zuSyatyevaM klezanAgAdhiSThitaM janmasara: | yathA @151 cAnapoddhRtamUlA vanaspatayazchinnAzchinnA: punarapi prarohantyevamanapoddhRtaklezamUlA gataya: | yathA ca vRkSA: kAlena kAlaM puSpaphalAnAM prasotAro bhavantyevaM klezA apyasakRt klezakarmavastUnAM heturbhavanti | yathA ca tuSAvanaddhAstaNDulA: prarohaNasamarthA bhavanti na kevalA evaM klezaprAptatuSA- vanaddhaM karma janmAntaravirohaNe{1. ##MS.## janmAntavirohaNe |} samarthaM bhavati [##37a. 9A1. I##] na kevalamityevaM tAvat klezo vIjAdivadveditavya: | tuSitaNDulavat karma tathaivauSadhi{2. ##MS.## ...voSadhi...|}puSpavat | tuSo’syAstIti tuSI | tuSasthAnIya:{3. ##MS.## ...sthAlIya: |}kleza ukta: | idAnIM tuSitaNDulasthAnIyaM karmocyate | santyoSadhaya: phalapAkAntA evaM karmANi vipacya punarvipAkAnabhinirvarttayante{4. ##MS.##...ttayAta |} | yathA ca puSpaM{5. ##MS.## puSpa |} phalotpattAvAsannaM kAraNamevaM karmANi vipAkotpatto veditavyAni | siddhAnnapAnavadvastu yathA siddhamannaM pAnaM ca kevalaM paribhogAya kalpyate na punarvirohAya evaM vipAkAkhyaM vastu | nahi punarvipAkAdvipAkAntaraM janmAntareSu pravardhate | yadi hi pravardheta{6. ##MS.## pravaddharyata |} mokSo na syAt | na khalveSa janmasaMtAna evaM pratItyasamutpadyamAno bhavacatuSTayaM nAtikrAmati | yadutAntarAbhavamupapattibhavaM pUrvakAlabhavaM maraNabhavaM ca | te ca vyAkhyAtA: | tasmin bhavacatuSTaye ||37|| upapattibhava: kliSTa: ekAntena | katamena klezena | sarvaklezai: svabhUmikai: | yaddhamika{7. ##MS## yat...|} upapattibhavastaddhUmikaireva{8. ##MS.## tat... |} sarvaklezai: | nahi sa klezo’sti yena pratisaMdhibandha: pratividyata ityAbhidhArmikA: | klezaireva tu na paryavasthAnai: svata-[##37b. 9B. I##] ntrai: | yadyapi sA’vasthA mandikA{9. ##MS. looks like## sAvasthAnadvikA |} yastu yatrAbhIkSNaM{10. ##MS.##..bhikSNaM |} carita Asannazca tasya tadAnIM sa eva kleza upatiSThate | pUrvAvedhAt | antarAbhavapratisaMdhirapyevamavazyaM kliSTo veditavya: | tridhA’nye anye trayo bhavA{11. ##MS.## bhAvA: |}striprakArA: antarAbhavAdaya: kuzalakliSTAvyAkRtA: | @152 athaiSAM bhavAnAM katama: kiMpratisaMyukta: |{1. ##MS.## ...saMyuktastraya |} traya ArUpye{2. ##Y.## ArUpyeSvAhAraM...|} antarAbhavaM varjayitvA | nahyArUpyadhAtu: sthAnAntaraparicchinno yasya prAptyarthamantarAbhavo’bhini- rvarteta | kAmarUpadhAtvoraparisaMkhyAnAt{3. ##MS.##...rApari... |} sarva eva catvAro bhavA: santItyanujJApitaM bhavati | ukto yathA sattvAnAM pratItyasamutpAdo vistareNa | atha kathaM sattvAnAM sthitibhavatItyAha AhArasthitikaM jagat ||38|| eko dharmo bhagavatA svayamabhijJAyAbhisaMbadhyAkhyAto “yaduta sarvasattvA AhArasthitikA” iti sUtrapadam | ke punarAhArA: | catvAra{4. ##MS.## catvArA |} AhArA: | kavaD+IkArAhAra: prathama: | audArika: sUkSmazca | sUkSmo’ntarAbhavikAnAM gandhAhAratvAt | devAnAM prAthamakalpikAnAM ca ni:SyandAbhAvAt | tailasyeva{5. ##MS.## tailasyaiva.|} sikatAsvaGge{6. ##MS.## ...svaMgoSva...|}SvanupravezAt | sUkSmANAM vA sUkSmo bAlaka{7. ##MS.## bAlakaM |}saMsvedajantukAdInAm | sparzo dvitIya: | mana:saMcetanA{8. ##MS.## sacetanA |} tR-[##38a. 9A. II##]tIya: | vijJAnamAhArazcatutha: | tatra puna: kavaD+IkAra AhAra: kAme na rUpArUpyadhAtvostadvItarAgasya{9. ##Y.## tadvItarAgANAM |} tatropapatte: | sa ca tryAyatanAtmaka: | kAmAvacarANi gandharasaspraSTavyAyatanAni sarvANyeva kavaD+IkAra AhAra: | kavaD+IkRtyAbhyavaharaNAt | mukhanAsikAgrAsavyavacchedata: | cchAyAtapajvAlAprabhAsu teSAM kathamAhAratvam | bAhulyena kilepa nirdeza: | yAnyapi tu nAbhyavahriyante sthitiM cAharanti{10. ##Y. adds## yApanAM cAharanti |} tAnyapi sUkSma AhAra: | snAnAbhya- Ggavaditi | kasmAnna rUpAyatanamAhAra: | tadapi kavaD+IkRtyAbhyavahriyate | na rUpAyatanaM tena svAkSamuktAnanugrahAt ||39|| AhAro hi nAma ya indriyamahAbhUtAnAmanugrahAya saMvarttate | rUpAyatanaM cAbhyavaharaNa{11. ##Y.## cAbhyavahAra |} kAle svamindriyaM tanmahAbhUtAni vA{12. ##Y.## ca |} nAnugRhNAti | kuta evAnyAnyaviSatvAt | yadApi ca @153 dRzyamAne{1. ##MS.## dRzyamAnaM |} sukhasaumanasye AdadhAti tadApi tadAlambana: sukhavedanIya: sparza AhAro bhavati{2. ##Y. omits## bhavati |} na rUpam | muktAnAmanAgAmyarhatAM sumanojJamapyAhAraM pazyatAmanugrahAbhAvAt | sparzasaMcetanAvijJA AhArA: sAsravAstriSu | sparzastrikasaMnipAtaja: | cetanA manaskarma vijJAnaM ca sAsravANyevA [##38b. 9B. II##] hArA: triSvapi dhAtuSu saMvidyante | kimarthaM nAnAsravANi | yasmAt bhavApoSaNArtha AhArArtha: | tAni ca bhavakSayAyotthitAnIti vaibhASikA: | api tu sUtra uktaM “catvAra ime AhArA bhUtAnAM sattvAnAM sthitaye yApanAyai saMbhavaiSiNAM cAnugrahAye”ti | na caivamanAsravA dharmA iti nAhArA: | bhUtA hi tAvatsattvA upapannA iti vijJAyante | atha saMbhavaiSiNa: katame | manomaya: saMbhavaiSI gandharvazcAntarAbhava: ||40|| nirvRttizca antarAbhavo hyebhirabhidhAnairukto bhagavatA | sa eva manonirjAtatvAt manomaya ukta: | zukrazoNitAdikaM kiMcidbAhyamanupAdAya bhAvAt | saMbhavaiSaNazIlatvAt saMbhavaiSI | gandharvaNAt gandharva: | upapatyabhi{3. ##MS.## upapattyAbhi...|}mukhatvAdabhinirvRtti: | “avyAbA{4. ##MS. drops## vA |}dhamAtmabhAvamabhinirvartya savyAbAdhe loke upapadyata” iti sUtrapadAt | “tathAsti pudgalo yasyAbhinirvRttisaMyojanaM prahINaM nopapattisaMyojanami”ti sUtre catu:koTikAt | prathamA koTirdvidhAtuvItarAgasyordhva- srotaso’nAgAmina: | dvitIyAntarAparinirvAyiNa: | tRtIyA’rhatAm{5. ##Y.##...rhata: |} | caturthyetAnAkArAn sthApayitvA | bhUtA vA’rhanta: saMbhavaiSiNa: satR-[##39a. 9A. III##] SNA: | atha katyAhArA: sattvAnAM sthitaye kati saMbhavaiSiNAmanugrahAya | sarve’pyubhayatheti vaibhASikA: | kavaD+IkArAhAro’pi hi tadrAgiNAM punarbhavAya saMvartate | uktaM hi bhagavatA “catvAra ime AhArA{6. ##MS.## AhAro |} rogasya mUlaM gaNDasya zalyasya jarAmaraNasya pratyaya” iti | mana:saMcetanA’pi ceha sthitaye dRzyate | evaM hi varNayanti | durbhikSAbhyAhatena kila pitrA putrakau saktava{7. ##MS.## zaktava |} iti bhasmanA{8. ##MS.## bhasmeno |} bhastrAM paripUrya kIlake AsajyAzvAsitau{9. ##MS.## svAsito |} | tau ca tAM parikalpayantau ciramapyAsitau kenApi codghATitAyAM bhasmeti nairAzyamApannau vyApannAviti | punazca mahAsamudre @154 bhagnayAnapAtrA: puruSA: sthalamiti mahAntaM phenapiNDaM{1. ##MS.## pheNa |} pradrutA: AmRzya cainaM nirAzA uparemuriti | saMgIrtaparyAye coktaM mahAsamudrAdaudArikA: prANino jalAt sthalamabhiruhya sikatAsthale’NDAni sthApayitvA sikatAbhiravaSTabhya punarapi mahAsamudre’vataranti | tatra yAsAM mAtR# NAmaNDAnyArabhya smRtirna muSyaMte tAnyaNDAni na pUtIbhavanti{2. ##MS.## pUtibhavanti |} yAsAM tu muSyate tAni pUtIbhavanti{3. ##MS.## pUtibhavanti |} | tadetanna varNayanti sautrAntikA: | mA bhUt parakIyeNAhAraMNAhAra{4. ##MS.## NA AhAra |} iti | evaM tu varNayanti | yeSAmaNDAnAM mAtaramArabhya smRtirna muSyate tAni na pUtIbhavanti | yeSAM tu muSyate tAni [##39b. 9B. III##] pUtIbhavanti | tasyA: sparzAvasthAyA: smarantIti | atha kasmAccatvAra evAhArA: | nanu ca sarva eva sAsravA dharmA bhavAnAM poSakA: | yadyapyetadevaM tathApi prAdhAnyenoktam iha puSTyarthamAzrayAzritayordvayam | dvayamanyabhavAkSepanivRttyarthaM yathAkramam ||41|| Azrayo hi sendriya: kAya: | tasya puSTaye kavaD+IkArAhArA: | AzritAzcittacaittAsteSAM puSTaye sparza: | anayostAvadihotpannasya bhavasya poSaNe prAdhAnyam | mana:saMcetanayA punarbhavasyAkSepa: | AkSiptasya puna: karmaparibhAvitAdvijJAnavIjAdabhinirvRttirityanayoranutpannasya bhavasyAkaraNe prAdhAnyam | atazcatvAra uktA: | pUrvakau hi dvau dhAtrIsthAnIyau jAtasya poSakatvAt | uttarau mAtRsthAnIyau janakatvAditi | ya: kazcit{5. ##Y. omits## kazcit |} kavaD+IkAra: sarva: sa AhAra: | syAt kavaD+IkAro nAhAra iti catuSkoTikam | prathamA koTiryaM kavaD+IkAraM pratItyendriyANAmapacayo bhavati mahAbhUtAnAM ca paribheda: | dvitIyA koTistraya AhArA: | tRtIyA yaM kavaD+IkAraM pratItyendriyANAmupacayo bhavati mahAbhUtAnAM ca vRddhi: | caturthyetAnAkArAn sthApayitvA | evaM [##40a. 9A. IV##] sparzAdibhirapi yathAyogaM catu:koTikAni karttavyAni | syAt sparzAdIn pratItyendriyANAmupacayo mahAbhUtAnAM ca vRddhirna ca ta AhArA: | syAdanyabhUmikA- nanAsravAMzca | yo’pi hi paribhukto bhokturbAdhAmAdadhAti so’pyAhAra eva{6. ##Y. omits## eva |} | ApAte’nu- grahAt | dvayorhi kAlayorAhAra AhArakRtyaM karoti paribhujyamAno jIryaMzceti vaibhASikA: | atha kasyAM gatau katyAhArA:{7. ##MS.## ...hAra: |} | sarvAsu sarve | evaM yoniSvapi | kathaM narakeSu kavaD+IkAra AhAra: | pradIptAyaspiNDA: kvathitaM ca tAmram | yadyupaghAtako’pyAhAro bhavati catu:koTikaM @155 bAdhyate prakaraNagranthazca “kavaD+IkAra AhAra: katama: | yaM kabaD+IkAraM pratItyendriyANAmupacayo bhavati mahAbhUtAnAM ca vRddhiryApanA{1. ##MS.## yApanA |} 'nuyApaneti{2. ##Y. omits## mahAbhUtAnAM...yApaneti |} vistareNa yAvadvijJAnam |” upacayAhArAbhi- saMdhivacanAdavirodha: | apacayAhArastu narakeSu{3. ##Y. adds## AhAra |} lakSaNaprAptatvAt | so’pi hi jighatsAM pipAsAM{4. ##Y. adds## ca |} hantuM{5. ##Y.## pratihantaM |} samartha iti | apitu pratyekanarakeSu manuSyavat kavaD+IkArAhArasadbhAvAdyuktaM pAJcagati- katvam | uktaM bhagavatA “yazca bAhyakAnAmRSINAM kAmebhyo vItarAgANAM zataM bhojayedyazcai- [##40b. 9B. IV##] kaM jambU{6. ##MS.## yaMbU |}SaNDagataM pRthagajanam | ato dAnAdidaM dAnaM mahAphalatarami”ti | ko’yaM jambUSaNDagato nAma pRthagjana: | jambUdvIpanivAsina: kukSimanta ityeke | tadetanna{7. ##Y.## tadetadayuktam |} yuktamekamiti vacanAt | kazcAtra vizeSa: | syAdyadi bhUyasa: pRthagjanAn bhojayitvA bhUya: puNyaM syAt nAlpIyaso vItarAgAniti | saMnikRSTo bodhisattva ityapare | tadetanna varNayanti “bahutaraM hi tasmai dattvA puNyaM nArhatkoTibhya” iti | ato nirvedhabhAgIyalAbhI pRthagjana eSo’ bhipreta: iti vaibhASikA: | nasviyamanvarthA saMjJA nApi kvaci{8. ##Y. omits## kvacit |}tparibhASitA sUtre zAstre vA | jambUSaNDagato nirvedhabhAgIyalAbhIti parikalpa evAyaM kevala: | bodhisattva eva {9. ##Y.## tveSa jaMbUSaNDagato |} tveSu jambUdvIpa- SaNDeSu niSaNNo{9. ##Y.## tveSa jaMbUSaNDagato |} yujyate | sa hi pRthagjana{10. ##Y.## pRthagjana: |} kAmavairAgyasambandhena tadAnIM tebhyo viziSyamANa ukta iti | anantebhyo’pi hi sa tebhyo viziSyamANa: | zatagrahaNaM tu pUrvAdhikArAt | itthaM caitadevaM yadevaM{11. ##Y.## yadenaM |} paryudasya{12. apAsya |} bAhyakebhya eva srotApatti{13. ##MS.## zrotApatti | ##Y.## srotApatti |}phalapratipannakaM vizeSayAMvabhUva | anyathA hi jambUSaNDagatAdeva vyazeSayiSyat | ukto yathA sattvAnAM pratItyasamutpAdoyathA- [##41a. 9A. V##] vasthitizcyutirapyuktA yathAyu:kSayAdibhi: | idamidAnIM vaktavyam | katamasmin vijJAne varttamAne cyutyupapattI bhavata ityAha chedasaMdhAna{14. ##MS.## santAna |}vairAgyahAnicyutyupapattaya: | manovijJAna eveSTA: kuzalamUlasamuccheda: kuzalamUlapratisaMdhAnaM dhAtubhUmivairAgyaM parihANizcyutirupapattizca | ete SaT dharmA manovijJAna eveSyante nAnyatra | upapattivacanAdantarAbhavapratisaMdhirapyuktarUpo veditavya: | vedanAyAM tu @156 upekSAyAM cyutodbhavau ||42|| cyutireva cyutamupapattirudbhava: | etAvadu:khAsukhAyAM{1. ##MS. drops## sukhA |} vedanAyAM bhavatastasyA apaTutvAt | itare hi vedane paTvayau | na ca paTuvijJAne cyutyupapattI yujyete | tatrApi ca manovijJAne’pi naikAgrAcittayoretau cyutodbhavAviti vartate | nahi samAhitacittasyAsti cyutirupapattirvA | visabhAgabhUmikatvAda- bhisaMskArikatvA{2. ##Y.## AbhisaskArikatvAt |}danugrAhakatvAcca | nApyacittasya{3. ##Y.## acittakasya |} sA nahyacittaka upakramituM{4. ##Y.## upakrantaM|} zakyeta | yadA cAsyAzrayo vipariNantumArabhate tadA{5. ##Y.## tadAnIm |}vazyamasya tadAzrayapratibaddhaM cittaM saMmukhIbhUya pazcAt pracya- veta nAnyathA | upapattau ca{6. ##Y. one reading is## tu |} cittacchedahetvabhAvAdvinA ca klezenAnupapatterayuktamacittakatvam{7. ##Y. one reading is## acittakatvAt |} | maraNabha-[##41b. 9B. V##] vastriprakAra ityuktam | arhastu nirvAtyavyAkRtadvaye | airyApathike{8. ##Y. MS. looks like...## pathikai |} vipAkacitte vA | asti cetkAmadhAtau vipAka upekSA | nAsti cedaiyAMpathika eva | kimarthamavyAkRta eva nAnyasmin | taddhi cittacchedAnukUlaM durbalatvAt | atha mriyamANasya kasmin zarIrapradeze vijJAnaM nirudhyate | sakRnmaraNe samanaskaM kAyendriyaM sahasA’ntardhIyate | yadi tu krameNa cyavate tata: kramacyutau pAdanAbhihRdayeSu manazcyuti: ||43|| adhonRsuragAjAnAM adho gacchantItyadhogA apAyagAmina: | nRn gacchantIti nRgA manuSyagAmina: | surAn gacchantIti suragA devagAmina: | teSAM yathAsaMkhyaM pAdayornAbhyAM hRdaye ca vijJAnaM saMnirudhyate | na punarjAyanta ityajA arhanta: | teSAmapi hRdaye vijJAnaM nirudhyate | mUrdhnItyapare | kAyendriyasya teSu nirodhAt kAyendriyaM hi mriyamANasya tapta ivopale jalaM niSThayUtaM saMkocamApadyamAnaM pAdAdiSvantardhIyata iti | evaM ca puna: krameNa maraNam | prANinAM prAyeNa marmacchedavedanAbhyAM hatAnAM jAyate marmacchedastvabAdibhi: | zarIrapradezA: kecidupahanyamAnA maraNamAnayanti | te hyetaducya-[##42a. 9A. VI##]nte @157 marmANIti | tAni cAptejovAyudhAtUnAmanyatamenAtiprAyaM{1. ##MS.## prayaM |} gatena nizitazastrasaMpAtasyardhi{2. ##MS. may be read## sparddhi |}nAD+I- tIbrAbhirvedanAbhi: chidyanta iva na ca{3. ##Y.## na tu |} punastAni kASThAdivacchidyante{4. ##Y.## kASTAnIva... | kASTavat |} chinnavadvA punarna{5. ##Y.## na puna: |} ceSTanta iti cchinnAnyu{6. ##Y. adds## iti |}cyante | kasmAnna pRthivIdhAtunA | caturthadoSAbhAvAt | vAtapittazleSmANo hi trayo doSA: | te cAptejovAyudhAtupradhAnA yathAyogamiti | bhAjanalokasaMvarttanIsAdharmyeNe- tyapare | deveSu nAsti marmaccheda: | kiM tu cyavanadharmaNo devaputrasya paJcopanimittAni prAdurbhavanti | vastrANAmAbha{7. ##MS. drops## bha |}raNAnAM ca manojJa: zabdo nizcarati zarIraprabhA mandIbhavati snAtasyodabindava: kAye saMtiSThante capalAtmanA’pyekatra viSaye buddhiravatiSThate unmeSanimeSau cAkSNo: saMbhavata: | etAni tu vyabhicArINi | paJca punarnimittAni maraNaM nAtivarttante{8. ##MS. drops## nte |} | vAsAMsi klizyanti{9. ##MS.## kliSyante |} mAlA mlAyanti kakSAbhyAM svedo mucyate daurgandhyaM kAye’vakrAmati sve cAsane devaputro nAbhiramate | so’yaM sattvaloka evamutpadyamAnastiSThan cyavamAnazca triSu rAziSu sthApito bhagavatA | trayo rAzaya: | samyavatvaniyato rAzirbhithyAtvaniyato rAzirani-[##42b. 9B. VI##] yato rAziriti | tatra puna: samyaGmithyAtvaniyatA AryAnantaryakAriNa: ||44|| “samyaktvaM katamat | yattatparyAdAya rAgaprahANaM paryAdAya dveSaprahANaM paryAdAya mohaprahANaM paryAdAya sarvaklezaprahANamidamucyate samyaktva”miti sUtram | AryA: katame | yeSAmanAsravo mArga utpanna: | ArAdyAtA: pApakebhyo dharmebhya ityAryA: | AtyantikavisaMyogaprAptilAbhAt | ete hi klezakSaye niyatatvAt samyaktvaniyatA: mokSabhAgIyalAbhino’pyavazyaM parinirvANadharmANa iti | kasmAnna samyaktve niyatA: | te hi mithyAtve’pi niyatA bhaveyu: | na ca te kAlaniyamena samyaktve niyatA yathA saptakRtva:{10. ##MS.##...kRtva |} paramAdaya: | mithyAtvaM katamat | narakA: pretAstiryaJca idamucyate mithyAtvam | tatrAnantaryakAriNo narake niyata{11. ##MS. drops## ta |} tvAnmithyAtva- niyatA: | niyatebhyo’nye’niyatA iti siddham | pratyayApekSaM hi teSAmubhayabhAktvamanubhayabhAvatvaM ca | ukta: sattvaloko bhAjanaloka idAnIM vaktavya: | tatra bhAjanalokasya saMnivezamuzantyadha: | lakSaSoDazakodvedhamasaMkhyaM vAyumaNDalam ||45|| @158 trisAhasramahAsAhasralokadhAtorevaM saMnivezamicchanti | yadutAkAzapratiSThamadhastAdvAyumaNDalama- bhini-[##43a. 9A. VII##] vRM ttaM sarvasattvAnAm | karmAdhipatyena tasya yojanalakSANAM SoDazakamudvedha: pariNAhenAsaMkhyaM tathA ca dRDh+aM yanmahAlagno’pi vajreNa bhettumazakta: | tasyopariSTAt apAmekAdazodvedhaM sahasrANi ca viMzati: maNDalamiti varttate | tasmin vAyumaNDale sattvAnAM karmabhirmeghA: saMbhUyAkSamAtrAbhirdhArAbhira- bhivarSanti | tat bhavatyapAM maNDalam | tasya yojanAnAmekAdazalakSANyUrdhve’dho viMzatizca sahasrANi | kathaM tA Apo na tiryagvisravanti{1. ##MS.## vizramanti |} | sattvAnAM karmAdhipatyena | yathA hi{2. ##Y. omits## hi |} bhuktaM pItama{3. ##Y. adds## ca |}nnaM pAnaM ca nApakvaM pakvAzayamApatatI{4. ##MS. drops## pa | ##Y.## patati |}tyeke | kusUlanyAyena vAyunA saMdhAryanta iti nikAyAntarIyA: | tAzca punarApa: sattvAnAM karmaprabhAvasaMbhUtairvAyubhirAvarttyamAnA upariSTAtkA- JcanIbhavanti pakvakSIrI{5. ##Y.## kSIra |}zarIbhAvayogena | tat bhavatyapAM maNDalam | aSTalakSocchrayaM pazcAccheSaM bhavati kAJcanam ||46|| kiM ca zeSam | trayo lakSA: sahasrANi ca viMzati: | sA kAJcanamayI mahI bhavatyapAmupariSTAt | ukto jalakAJcanamaNDalocchrAya: | tiryak trINi sahasrANi sArdhaM zatacatuSTayam | lakSadvAdazakaM caiva jalakAJcanamaNDalam ||47|| samAnaM hyetadubhayaM [##43b. 9B. VII##] vistArata: | samantatastu triguNaM samantata: parikSepeNa tu parigaNyamAnaM triguNaM jAyate SaTtriMzallakSA dazasahasrANi sArdhAni{6. ##MS.## sArddhANi |} ca trINi zatAni yojanAnAm | yacca tatkAJcanamayaM mahImaNDalamapAmupariSTAt saMniviSTaM tatra meruryugandhara:{7. ##MS. drops :## (visarga) |} | IzAdhAra:{8. ##G.## ISAdhara: |} khadiraka: sudarzanagiristathA ||48|| @159 azvakarNo vinitako{1. ##G.## vinatako |} nimindharagiri: itIme kAJcanamaNDalapratiSThA aSTau mahAparvatA: | madhye sumeru: | zeSA: sumeruparicAyAvasthitA: | tasyAnyasaptaparvataprAkAraparikSiptasya yo bAhya: parvate nimindharagiri: | tata:{2. ##MS.## tato |} | dvIpA: tato bahizcatvAro dvIpA: | tebhya: puna:{3. ##MS.## punarbahi... |} bahizcakravAD+a: tena cAtu{4. ##Y.## catu..|}rdvIpakazcakrIkRta: | teSAM tu sapta haimA: sa Ayasa: ||49|| yugandharAdaya: sapta parvatA: sauvarNAzcakravAD+a: zastraka:{5. ##Y.## zastrakam |} | catUratnamayo meru: suvarNamayo rUpyamayo vaidUryamaya:{6. ##MS.## baidUrya: |} sphaTikamayazca yathAsaMkhyaM caturSu pArzveSu | yacca yanmayaM pArzvaM sumerostasyAnubhAvena tadvarNaM tasyAM dizi namo dRzyate | jAmbUdvIpakamasya pArzvaM vaidUryamayaM varNayanti | tasyeha prabhAnurAgeNa vaidUryamayaM nabho dRzyata iti | atha kathaM teSAM saMbhava: | kA-(##44a. 9A. VIII##)JcanamayyAM pRthivyAM punarvAridhArA atipatanti | tA hyApo nAnAvidhabIjagarbhA bahuvidhaprabhAva{7. ##Y.## prakAra |}bhinnairvAyubhirmadhvamAnAstAM tAM jAtiM pariNamayanti | evaM ca puna: pariNamayanti{8. ##MS.## pariNamaMyati |} yadbhinnajAtIyasya kAryavizeSotpattAvasamava- dhAnena{9. ##Y.## asamAdhAnena |} pratyayIbhavanti | na tu khalu yathA sAMkhyAnAM{10. ##MS.## zAMkhyAnAM |} pariNAma: | kathaM ca sAMkhyAnAM{10. ##MS.## zAMkhyAnAM |} pariNAma: | avasthitasya dravyasya dharmAntaranivRttau dharmAntaraprAdurbhAva iti | kazcAtra doSa: | sa eva hi{11. ##Y. omits## hi |} dharmI na saMvidyate yasyAvasthitasya dharmANAM pariNAma: kalpyeta | kazcaivamAha dharmebhyo’nyo dharmIti | tasyaiva tu dravyasyAnyathIbhAvamAtraM pariNAma: | evamapyayuktam | kimatrAyuktam | tadeva cedaM na cedaM tatheti apUrvaiSA vAyo yukti: | evaM ca puna: saMbhUtA: suvarNAdaya: karmaprabhAvAt preritairvAyubhi: samAhRtya rAzIkriyante | ta ete parvatAzca bhavanti dvIpAzca | te puna: sumervAdayazcakravAD+aparyantA: parvatA: @160 jale’zItisahasrake | magnA: kAJcanamayyA: pRthivyA uparyazItiyojanasahasrANyudakaM tatra te magnA: | UrdhvaM jalAt merurbhUyo’zItisahasraka: ||50|| iti hi mero: SaSTi’{1. ##MS.## SaSTha |} yojanazatasahasraM samucchraya: {2. ##Y.## ...sahasrasamucchrAya: |} | ardhArdha-[##44b. 9B. VIII##] hAniraSTAsu jalAdUrdhvaM yAvAnsumerustato’rdhena yugandharazcatvAriMzadyojanasahasrANi | tato’rdhena IzAdhara ityevamanyeSvapyardhArdhahAnirveditavyA yAvannimindharArdhenArdhatrayodazottarANi trINi yojanazatAni cakravAD+a: | samocchrAyaghanAzca te | yAvAneva caiSAM jalAdUrdhvaM samucchAyastAvAneva ghano vistAra ityartha: | zItA: saptAntarANyeSAM eSAM ca nimindharAntAnAM parvatAnAM saptAntarANi sapta zItA ucyante pUrNA aSTAGgopetasya{3. ##MS.## pUrNASTAMgo... |} pAnIyasya | taddhi pAnIyaM zItalaM ca svAdu ca laghu ca{4. ##MS.## cA |} mRdu cAcchaM ca{5. ##MS.## cAJca |} niSpratikaM ca pibatazca kaNThaM na kSiNoti pItaM ca kukSiM na vyAbAdhate | tAsAM ca puna: AdyAzItisahasrikA ||51|| sumeruyugandharAntaraM prathamA zItA | azItiryojanasahasrANi vaipulyena | Abhyantara: samudro’sau dvau hi samudrAvAbhyantaro bAhyazca | tadA’sau zItA’bhyantara: samudra: triguNa: sa tu pArzvata: | azItiryojanasahasrANyaraya vaipulyamuktam | pArzvata{6. ##Y. adds## tu |}striguNo bhavati yugandharatIreNa gaNyamAna: catvAriMzat sahasrANi lakSadvayaM ca | @161 ardhArdhenAparA: zItA:{1. ##G.## sItA: |} yugandharasyeSAdhArasya cAntaraM dvitIyA zItA ardhena prathamAyA{2. ##MS.## prathAmAyA |} zcatvAriMzat [##45a. 9A1.I##] yojanasahasrANi | tato’rdhena punastRtIyetyevamardhArdhenAparA: zItA bhavanti | yAvadardhatrayodaza- zatAni saptamI zItA | dairghyaM tu tAsAM na parisaMkhyAtamatibahuprakarSavisarpaNAt | zeSaM bAhyo mahodadhe: ||52|| kiM zeSam | nimindharacakravAD+ayorantaram | taddhi bAhyo mahAsamudro lavaNa: pUrNa: kSArodakasya | sa khalu vistAreNa yojanAnAM lakSatrayaM sahasrANi viMzatirdve ca tatra catvAro dvIpAzcaturSu sumerupArzveSu | tatra tu{3. ##MS. drops## tu |} | jambUdvIpo dvisAhasrastripArzva: zakaTAkRti: ||53|| dvisAhasrANi trINi pArzvAnyasya zakaTasyevAkRti: | tasya ca madhye kAJcanamayyAM pRthivyAM vajrAsanamabhinirvRttaM yasminniSadya sarve bodhisattvA vajropamaM samAdhimutpAdayanti | nahi tamanya Azraya: pradezo vA soDh+uM samartha: | sArdhatriyojanaM tvekaM caturthamasya pArzvaM sArdhAni trINi yojanAni | ata eva hyasau zakaTAkRti: | prAgvideho’rdhacandravat | ita: pUrveNa sumerupArzve pUrvaM videho dvIpa: | so’rdhacandra ivAbhinirvRtta: | parimANatastu{4. ##MS.## parimANadastu |} pArzvatrayaM tathA’sya yathA jambUdvIpasya dve dve yojanasahasre | ekaM sArdhaM{5. ##G.## sArdhatri... |} trizatayojanam ||54|| caturthaM pArzva sArdhAni trINi yojanazatAni | go-[##45b. 9B1. I##] dAnIya: sahasrANi sapta sArdhAni maNDala: | @162 ita: pazcimena sumerupArzve’paragodAnIyo dvIpa: sArdhAni sapta yojanasahasrANi sAkalyena | maNDalazcAsau pUrNacandravat | sArdhe dve madhyamasya madhyamasyArdhatRtIye yojanasahasre | aSTau caturasra: kuru: sama: ||55|| iha uttareNa sumerupArzve uttarakurudvIpa: | so’STau yojanasahasrANi sAkalyena caturasra: | kRtyApIThikAvat | sarveSu ca pArzveSu samo yathaikaM pArzva dviyojanasahasre | tathA’nyAni stokamapi nAdhikam | yazca dvIpo yadAkRtistadAkRtInyeva tatra manuSyANAM mukhAni | teSAM khalu dvIpAnAmantarAle’ntaradvIpA abhinirvRttA: | ke punaste kati cetyAha- dehA videhA:{1. ##MS.## videha |}kurava: kauravAzcAmarAvarA: | aSTau tadantaradvIpA gAThA{2. ##G.## zAThA |}uttaramantriNa: ||56|| tatra dehavidehau pUrvavidehaparivArau{3. ##MS.## ...pUrivArau |} | kurukaurabau uttarakuro: | gAThottaramantriNAvapara- godAnIyasya | cAmarAvarau jambUdvIpasya | sarve manuSyairAvAsitA: | eko rAkSasairityapare | ihottareNa kITAdri{4. ##MS.## kITadri |}navakAddhimavAn ihaiva jambUdvIpe uttareNAsya jambUdvIpasya kRSNaparvatAstrayastAnatikramyApare traya: [##46a. 9A1. II##] punazca traya iti navabhya: kITaparvatebhya: pareNa himavAn parvata: | tata: | paJcAzadvistRtAyAmaM saro’rvAggandhamAdanAt{5. ##MS.## mAdAnAt |} ||57|| tasmAddhimavata: pareNAnavataptaM nAma saro gandhamAdanAdarvAk yatazcatasro nadya: sravanti gaGgA sindhu: zItA vakSuzca | tasya paJcAzadyojanAni vistAra: | paJcAzadAyAma: | pUrNamaSTAGgasyA- GgopetasyAmbhasa: | durgamaM ca manuSyANAmanRddhimatAm | tasyaiva cAntike jambUrabhinirvRttA madhurasvAdUni yasyA: phalAni | tasyA adhikAreNAyaM{6. ##MS.## tasyAdhikAreNa |}jambUdvIpa iti khyAta: | tatphalAdhikAreNa vA{7. ##MS. has no## vA |} jambUdvIpa iti | narakA: kasminnavakAze kiyatpramANAzca | @163 adha: sahasrairviMzatyA tanmAtro’vIcirasya{1. ##MS.## tanmAtroravIci.. |}hi | asyaiva jambUdvIpasyAdho viMzatyA yojanasahasrairavIcirmahAnarako viMzatisahasrapramANa evodvedhavistArAbhyAmevamasyAdharatalamitazcatvAriMzatA yojanasahasrairbhavati | du:khanirantaratvAdavIci: | anyeSu sAntaraM du:kham | tadyathA saMjIve cchinnAvabhinnasaMpiSTazarIrANAM zItalA vAyavo vAnti punarapi tAn sattvAn saMjIvayanti | ata eva saMjIva: | nAsmin sukhavIcirastItyavIcirityapare | anyeSvapi sukhA vedanA vipAko nAsti | nai:-[##46b. 9B1. II##] SyandikI na vAryate | tadUrdhvaM sapta narakA: tasmAdavIcerUrdhvaM sapta narakA: uparyupari saMniviSTA: | pratApanastApano mahArauravo raurava: saMghAta: kAlasUtra: saMjIvazca | avIcipArzveSvityapare | te puna: sarve’STau SoDazotsadA: ||58|| uktaM hi bhagavatA “ityete narakA aSTAvAkhyAtA duratikramA: | raudrakarmabhirAkIrNA: pratyekaM SoDazotsadA: || catuskandhAzcaturdvArA vibhaktA bhAgazo’sitA: | aya:prAkAraparyantA ayasA prativarjitA:{2. ##MS.## prativrajjitA: ##Y.## pratikubjitA: |} || taptA caivAyasI bhUmirjvalitA tejasA yutA | anekayojanazatA sphuTA tiSThati arcciSe”ti | SoDazotsadA: katame | kukUlaM kuNapaM cAtha kSuramArgAdikaM nadI | teSAM caturdizaM dvAre dvAre teSAM catvAra utsadA: | kukUlaM jAnumAtram | yatra teSAM sattvAnAM nikSipte saMzIryate tvaGmAMsazoNitamutkSipte pAde punarapi saMjAyate tvaGmAMsazoNitam | kuNapaM gUthamRttikA yatra nyaGkuTA nAma prANina: prativasanti sarvazvetA: kRSNazirasa: sUcimukhAsteSAM{3. ##MS.##...mukhA: steSAM |} sattvAnAM yAvadasthIni bhindanti | kSuradhArAcito mahApatha: yatra teSAM sattvAnA{4. ##MS.## sattvAnAM |} (##47a. 9A1. III##) @164 manvAkrAmatAM nikSipte pAde saMchidyate tvaGmAMsazoNitamiti pUrvavat | asipatravanaM yatra teSAM sattvAnAM tIkSNA asaya: saMnipatanti{1. ##MS.## ...patante |} aGgapratyaGgAnyavakRntanti{2. ##MS.## ...kRtanti |} zyAma{3. ##Y.## zyAmala |}zavalAzca zvAno bhakSayanti | aya:zAlmalIvanaM tIkSNaSoDazAGgulakaNTakam | teSAM sattvAnAmabhirohatAM kaNTakA avAGmukhIbhavanta: kAyaM bhindanti avataratAM cordhvIbhavanta: | ayastuNDAzca vAyasA akSINyutpA- TyotpATya bhakSayanti | tadetat kSuramArgAdikaM trayaM zastrAbhinipAtaM sAmAnyAdekIkriyante | caturtha utsado nadI{4. ##Y. omits## nadI |} vaitaraNI pUrNA taptasya kSArodakasya{5. ##Y. omits## pUrNA taptasya kSArodakasya |} yasyAM te{6. ##Y.(N. D.) omits## te |} sattvA asizaktiprAsahastai: puruSairubhAbhyAM tIrAbhyAM prativAryamANA{7. ##Y.##...vAryamANAdUrddha...|} Urdhvamapi gacchanta: svidyante pacyante adhastiryagapi gacchanta: svidyante pacyante | tadyathA bahUdakAyAM sthAlyAmagnA{8. ##MS.## sthAlyAM magnA...|}vadhizritAyAM tilataNDulAdaya:{9. ##MS.## ...taNDulAdayasA |} | sA hi mahAnarakasya parikhevotpannA | ta ete catvAra utsadA digbhedena SoDazocyante | adhikayAtanAsthAnitvAdutsadA:{10. ##Y.## ...sthAnatvA...|} ityucyante | narakeSu hi patitA eteSu punaryAtyante | narakA{11. ##Y.## AnarakA...|}varodhAdurdhvameteSu{12. ##Y.## eSu |} sIdantyutsadA ityapare | praznAtpraznAntaramupajAyate | kiM te [##47b. 9B1. III##] narakapAlA: sattvasaMkhyAtA utAho neti | netyeke | kathamidAnIM ceSTante | sattvAnAM karmabhirvivarttanIvAyubIjavat{13. ##Y. omits## vIja |} | yattarhi bhadantadharmasubhUtinoktaM “krodhanA: krUrakarmANa: pApAbhirucayazca ye | du:khiteSu ca nandanti jAyante yamarAkSasA” iti || ye te yamenAnuziSTA: sattvAn narakeSu{14. ##Y.## narakasthAneSu |}prakSipanti ta ete yamarAkSasA uktA na tu ye kAraNA: kArayantIti | sattvasaMkhyAtA ityeke | tasyedAnIM karmaNa: kva vipAka: | teSveva narakeSu hi AnantaryakAriNAM{15. ##MS.## Antarya...|} vipAkAvakAzastatra{16. ##Y.## teSu |} teSAM ko vipratibandha: | kathamagninA na dahyante | agnernUnaM karmabhi: kRtAvadhitvAt | bhUtavizeSanivRttervA{17. ##Y.## ...nirvRttervA |} | ime tAvaduSNA aSTau mahAnarakA ucyante | zItA anye’STAvarvudAdaya: ||59|| anye zItanarakA aSTau | tadyathA arvudo nirarvuda: aTaTo{18. ##Y.## aThaTho |}hahava: huhuva: utpala: padmo mahApadmazca | @165 teSAM sattvAnAM tIvrazItAbhihatAnAM kAyazabdavikArAnurUpANyetAni nAmAni | te’pyasyaiva jambU- dvIpasyAdhastAt mahAnarakANAM tiryak | kuta iyato jambUdvIpasyAdhastAdavIcyAdInAmavakAza: | dhAnyarAzivadadho vizAlA [##48a. 9A1. IV##] hi dvIpA: | ata eva mahAsamudro’nupUrvanimna: | itIme SoDaza narakA: sarve sattvakarmAdhipatyanirvRttA: | pratyekaM narakAstu svai: svai: karmabhirabhinirvRttA: | bahUnAM sattvAnAM dvayorekasya vA | teSAmanekaprakalpo bheda: sthAnaM{1. ##MS.## sthAnAM |} cAniyataM nadIparvatamarupradeze- SvanyeSu vA’dhazca bhAvAt | eSa tAvannarakabhAjanAnAM saMniveza: | tiryaJca: sthalajalAkAzagocarA: | teSAM kila mUlaM sthAnaM mahAsamudrastato’nyatra visRtA iti | pretAnAM yamo rAjA | tasya jambUdvIpasyAdhastAt paJcayojanazatAntaraparicchinnA rAjadhAnI teSAM mUlasthAnaM tato’nyatra{2. ##MS.## tato’nya |} visRtA: | kecit pretA maharddhikA daivImiva{3. ##MS.## devImiva |} zriyamudvahanti | zeSA yathA pretAvadAne | athemau candrArkau kasmin pratiSThitau | vAyau | vAyavo’ntarIkSe sarvasattvasAdhAraNakarmA- dhipatyanirvRttA Avartavat sumeruM parivartante | candrArkatArANAM vordhvacAra:{4. ##MS.## vocAra: |} | kiyadviprakRSTA- vitazcandrArkau | ardhena merozcandrArkau yugandharagirermUrdhnA samaM vahata: | kiM pramANau | yathAkramaM paJcAzatsaikayojanau | paJcAzat yojanAni candramaNDalasya pramANam | saikAni paJcAzat sUryamaNDalasya pramANam | ekapaJcAzadityartha: | tArakAvimAnA-[##48b. 9B1. IV##] nAM yayAlpapramANaM pramANaM tasya kroza: | sUryavimAnasyAdhastAt bahi: sphaTikamaNDalaM taijasamabhinirvRttaM tApanaM{5. ##MS.## tApana |} prakAzanaM ca | candravimAnasyAdhastAdApyaM zItalaM bhAsvaraM ca | prANinAM karmabhirdRSTizarIraphalapuSpasasyoSadhI- nAmanugrahArthamupaghAtakAryaM{6. ##Y. adds## ca |} yathAsaMbhavam | caturdvIpake ekazcandramA: kRtyaM karotyeka:{7. ##MS.## ...tyekaM |} sUrya: | kiM punazcaturdvIpeSu sUryo yugapat kRtyaM karoti | netyAha | kiM tarhiM | teSu ardharAtro{8. ##MS.## ...rAtrausta...|}’staMgamanaM madhyAhna udaya: sakRt ||60|| yadottarakurAvardharAtraM tadA pUrvavidehe sUryasyAstaMgamanaM jambUdvIpe madhyAhno godAnIye udaya: | evamanyeSvapi yojyam | sUryasyeha gatibhedena rAtridivAnAM vRddhihrAsau | tatra puna: @166 prAvRNmAse dvitIye’ntyanavamyAM vardhate nizA | barSANAM dvitIye mAse bhAdrapade dvitIyasya pakSasya navamyAM vardhate rAtri: | hemantAnAM caturthe tu hIyate saiva hemantAnAM caturthe mAse punarhIyate | antyanavamyAmiti varttate | phAlguna{1. ##MS.## phalguNa |}mAsasya dvitIyapakSanavamyAm | aharviparyAt{2. ##MS.## arhavi...|} ||61|| yadA rAtrirvardhate tadA divaso hIyate | yadA rAtrirhIyate tadA divaso vardhate | kiyatyA [##49a. 9A1. V##] mAtrayA vardhate | lavazo rAtryaharvRddhI lavaM lavaM rAtrirvardhate divaso vA | te ca hAnivRddhI yathAkramaM dakSiNottarage ravau | jambUdvIpasya dakSiNaM pArzvaM gacchati bhAskare rAtrivRddhi: uttaraM gacchatyaharvRddhi: | zuklapakSasyAdau candramaso vikalaM maNDalaM dRzyate | kiM tatra kAraNam | svacchAyayA’rkasAmIpyAdvikalendusamIkSaNam ||62|| yadA hi saurasya vimAnasyAsanne cAndramasaM vimAnaM vahati tadA kila sauryo bhAsastasmin vimAne patanti | tato’parapArzve chAyA patantI vikalaM{3. ##Y.## vikalamaNDalaM |} maNDalaM darzayatIti prAjJaptiko nirdeza: | vAhayoga: sa tAdRzo bhavati yatkadAcidvimAnayArdhaM dRzyata iti pUrvAcAryA: | athaitAni sUryAdivimAnAni katame sattvA adhyAvasanti{4. ##MS.## adhyAvasate | ##It may be## adhyAsate ##also.##} | devAzcAturmahArAjakAyikA: | kimetAnyeva teSAM sthAnAni | vimAnavAsinAmetAni | bhUminivAsinAM puna: sumerupariSaNDAdIni{5. ##MS.##...pariSaNDAni |} | kati cAsya pariSaNDA: kiyatyo vA | pariSaNDAzcatasro’sya dazasAhasrikAntarA: | dazayojanasahasrANyudgamyaikA | evaM yAvaccaturthI | tAbhi: sumerorardhamAkSiptam | tAzca tato yathAsaMkhyaM @167 SoDazASTau sahasrANi catvAri dve ca nirgatA: ||63|| prathamA pariSaNDA SoDaza sahasrANi [##49b. 9B1. V##] yojanAnAM sumerornirgatA | dvitIyA’STau tRtIyA catvAri caturthI dve | karoTapANayastAsu mAlAdhArAssadAmadA: | mahArAjikadevAzca prathamAyAM pariSaNDAyAM karoTapANayo nAma yakSA: prativasanti | dvitIyAyAM mAlAdhArA- stRtIyAyAM sadAmadA: sadAmattA: | sarva ete caturmahArAjakAyikA: | caturthyAM tu{1. ##MS.## caturthIntu |} catvAro mahArAjA: svayaM prativasanti{2. ##MS.## pravisanti |} tatparicArAzca | atastasyAM mahArAjakAyikA devA ityuktam | yathA pariSaNDAsu caturmahArAjakAyikA devA evaM parvateSvapi saptasu ||64|| yugandharAdiSu parvateSu teSAM grAmanigamA: | ata evaiSa devanikAya: sarveSAM mahiSTha: | merumUrdhani trayastriMzA: atha kiyAnmerumUrdhA | sa cAzItisahasradik | ekaikapArzva mazItisahasrANi yathaivAdhastAt | anye punarAhu: | sa viMzatisahasradik | catvAri pArzvAnyasya catasro diza: | ekaikaM pArzvaM viMzatiryojanasahasrANi samantAt parikSepeNA- zItiriti | tasya ca vidikSu kUTAzcatvAra{3. ##MS.## kUTAgArazcatvAra: |} upitA vajrapANibhi: ||65|| sumerumUrdhno vidiza: koNA: | tAsu paJcayojanazatapramANAzcatvAra: kUTA abhyudgatA yeSu vajrapANayo nAma yakSA: [##50a. 9A1. VI##] prativasanti | tasya ca merumUrdhna: madhye sArdhadvisAhasrapArzva madhyardhayojanam | puraM sudarzanaM nAma haimaM citratalaM mRdu ||66|| sumerutalasya madhye sudarzanaM nAma nagaraM{4. ##MS.## nagaraM nagaraM |} dairdhye sArdhatRtIyayojanasahasre ekaikaM pAzvamucchrAye- NAdhyardhayojanam | prAkAra: sauvarNa ekottareNa dhAtuzatenAsya bhUmizcitritA | tacca bhUmitalaM tUlapicuvat mRdusaMsparzaM pAdakSepotkSepAbhyAM natonnataM zakrasya devAnAmidrasya rAjadhAnI | @168 sArdhadvizatapArzvo’tra vaijayanta: zakrasya devAnAmindrasya vaijayanto nAma prAsAdo nagarasya madhye nAnAratnasthAnavidhAnasaMpadA sarvAnya- bhavanazrImahignA hrepaNo dairdhyeNArdhatRtIye yojanazate pArzvaM pArzvam | iyaM tAvannagarasyAbhirAmatA | bahi: puna: | taccaitrarathapAruSyamizranandanabhUSitam{1. ##MS.## ... nandanavanaM ca bhUSitaM |} ||67|| tasya hi nagarasya bahizcatuSuM pArzveSu catvAryudyAnAdIni devAnAM krIDAbhUmaya: | caitrarathamudyAnaM pAruSyakaM mizrakAvaNaM nandanavanaM ca | taistannagaraM bahiralaMkRtam | viMzatyantaritAnyeSAM subhUmIni caturdizam | eSAM codyAnAnAM caturdizaM catvAri subhUmIni viMzatiyojanAntaritAni{2. ##Y.## ...yojanAnyatikramya |} krIDAsthAnAnyeva devAnAM paraspa-[##50b. 9B1. VI##] raspardhayaiva zobhAM vitanvanti{3. ##MS.## vitati |} | bahireva nagarasya pArzve pUrvottare pArijAta: sudharmA dakSiNAvare ||68|| pArijAto nAma kovidArastrAyastriMzAnAM devAnAM kAmaratiprakarSAzraya:{4. ##Y.## ...prakarSAlaya: |} | tasya paJca yojanAni mUlAbhinivezo yojanazatamucchrAya: | paJcAzat yojanAni zAkhApatrapalAzaM skaritvA tiSThati | tasya khalu sarvapariphullasya yojanazatamanuvAtaM gandho vAti paJcAzadyojana{5. ##Y. omits## yojana |}yojanAni prativAtam | yuktaM tAvadanuvAtam | prativAtaM tu katham | vRkSAnatikramaM saMdhAyoktamityeke | nahi nAma saprativAtaM{6. ##Y. omits## sa |} vAto vAti | tasyaiva tu sA gandhasya tAdRzI prabhAvasaMpadeSTavyA yat pratibAdhya- mAno’pi divyairmRdumArutairgandhAntaraM saMtanoti | mandataratamasamArambhAttu{7. ##MS.## ...samAraMbhAtu |} saMtAna Azveva samucchidyate yato{8. ##Y.## ato |} na tathA viprakRSTamadhvAnaM prasarpati | kiM puna: svabhUtAzrita evamapuSpagandhasaMtAno vartate utAho vAyuradhivAsito jAyate | nAtraM niyama: | ubhayathApi{9. ##MS.## ubhayasthApi |} hyAcAryeSTi: | yattarhi bhagavatoktaM “na puSpagandha: prativAtameti na maulikastAgarazcAndano vA | satAM tu gandha: prativAtameti sarvA diza: satpuruSa: pravAtI"ti | @169 mAnuSyakaM puSpagandhaM [##51a. 9A1. VII##] sandhAyoktam | taddhi pratItaM loke | na ca tasya tAdRzI zakti: | mahIsAsakAstu paThanti “yojanazatamanuvAtaM gandho vAti paJcAzadyo- janAni prativAtamiti | sudharmA nAma devasabhA dakSiNapazcime digbhAge yasyAM niSadya devA: kRtyAkRtyaM samarthayanti{1.##Y.## samarthayante |} | eSa tAvattridazAnAM bhAjanasaMniveza: | tata{2. ##MS.## tadUrddhva |}UrdhvaM vimAneSu devA: tridazebhya UrdhvaM devA vimAneSu pratiSThitA: | te punaryAmAstuSitA nirmANarataya: paranirmitavazavartinazca brahmakAyikAdayazca pUrvoktA: SoDazasthAnAntara{3. ##MS. not clear.##}gatA: | ityete dvAviMzati- devanikAyA: samAsena yeSAM bhAjanaM prajJAyate | kAmabhujastu SaT | teSAM tu SaT kAmAvacarA devanikAyA: kAmAn paribhuJjate na zeSA: | tadyathA caturmahArAjakAyikA yAvat parinirmitavazavartina: | te puna: dvaMdvAliGganapANyAptihasitekSitamaithunA: ||69|| dvaMdvena maithunaM bhUmisaMbaddhavAsinAm | cAturmahArAjakAyikAnAM{4. ##MS.## ...kAyikA trAya...|} trAyastriMzAnAM yathA manuSyANAm | teSAM tu vAyunirmokSAt dAhavigama: zukrAbhAvAt | AliGganena maithunaM yAmAnAmAliGganamAtreNa dAhavigamAt | pANisaMprAptyA tuSitAnAM hasitena nirmANara-[##51b. 9B1. VII##]tInAM prekSitena paranirmitavazavartinAm | svavartinAM sarveSAM dvaMdvasamApattyA | kAlaparimANaM tu prajJaptAvuktamiti vaibhASikA: | yAvadyAvadviSayANAM tIvrataratA tAvattAvadrAgo’pi tIvratara: | yasya devasya devyA vA utsaGge devakumAro devakanyA vA jAyate sa tayo: putro bhavati sA ca duhitA | kiyatpramANo jAyate | paJcavarSopamo yAvat dazavarSopama: zizu: | saMbhavatyeSu yathAsaMkhyaM SaTsu devanikAyeSu | te tu kSipramevAbhivardhante | saMpUrNA: savastrAzcaiva{5. ##MS.## savavastrAzceva |} rUpiNa: ||70|| @170 rUpAvacarA devA: saMpUrNakAyA: vastreNa saMvItA upapadyante | sarve devA AyabhASAbhASiNa: | tadatra kAmadhAtau veditavyA: kAmopapattayastisra: kAmadevA: samAnuSA: | kathaM kRtvA | santi sattvA: pratyupasthitakAmA: pratyupasthiteSu kAmeSvaizvaryaM vaze{1. ##MS.## vaza |} vartayanti | tadyathA manuSyAstadekatyAzca devA: | te punazcatvAro devanikAyA: | santi sattvA nirmitakAmA nirmAya kAmAnaizvaryaM vaze vartayanti | tadyathA devA nirmANarataya: | santi sattvA: paranirmitakAmA: paranirmiteSu kAmeSvaizcaryaM vaze varttayanti | tadyathA devA: paranirmitavazavarttina: | tA etA yathot (##52a. 9A1. VIII##) pannaparibhogitvAt yathecchAtmanirmitaparibhogitvAdyathe- cchAtmapara{2. ##MS.## yathecchApara...| ##Y.## yathecchAtmapara...| ##One reading is## yathecchapara |}nirmitaparibhogitvAcca tisra: kAmopapattaya ityucyante | rUpadhAtau tu sukhopapattayastisro navatridhyAnabhUmaya: ||71|| triSu dhyAneSu yA nava bhUmaya: tAstisra: sukhopapattaya: | te hi devA vivekajena samAdhijena ca prItisukhena ca niSprItikena ca sukhena viharanto dIrghamadhvAnaM tiSThanti | ata etA nirdu:khadIrghasukhatvAtsukhA upapattaya: sukhopapattaya: | dhyAnAntarotpattau tu prItisukhAbhAvAtsukho papattitvaM vicAryam | yAnyetAni devAnAM dvAviMzatisthAnAnyuktAni teSAmadharAduttaraM kiyadviprakRSTam | naitat sarvaM yojanaparisaMkhyayA sukaraM parisaMkhyAtum | api tu sthAnAt sthAnAdadho yAvattAvadUrdhvaM tatastata: | jambUdvIpAt prabhRti yaduttaraM sthAnaM tasmAdyAvadadho jambUdvIpastAvat punastasmAdUrdhvaM sthAnAntaram | tadyathA caturthI pariSaNDA caturNAM mahArAjAnAM mUlasthAnamiMtazcatvAriMzadyojanasahasrANi | tasmAdyAvadadho jambUdvIpastAvadUrdhvaM tridazAnAM sthAnam | tasmAdapi yAvadadho jambUdvIpastAvadUrdhvaM [##52b. 9B1. VIII##] yAmAnAM sthAnam | tato’pi yAvadadho jambUdvIpastAvadUrdhvaM tuSitAnAM sthAnamiti | evaM vistareNa sarvamanukramya sudarzanebhyo yAvadadho jambUdvIpastAvadUrdhvamakaniSThAnAM sthAnam | tasmAdUrdhvaM na puna: sthAnamasti | ata eva jyeSThabhUtvAdakaniSThA ucyante | aghaniSThA ityapare | aghaM kila cittasthaM rUpaM tanmAtraniSTheti | kiM punaradharasthAnopapannA UrdhvAni vimAnAni gatvA pazyanti | @171 nordhvaM darzanamastyeSAmanyatrarddhiparAzrayAt ||72|| RddhayA vA trAyastriMzA yAmAn gaccheyu: | parAzrayeNa vA yadyRddhimatA nIyeran devena vA tatratyena | evaM zeSA: | AgataM tUrdhvopapannaM pazyennatUrdhvadhAtukaM nordhvabhUmikam | yathA spraSTavyaM na spRzedavi- SayatvAt | ata eva tenAsvena kAyenAgacchanti | kiM tarhi nirmitenAdharabhUmikena | tadicchayA pazyedihatyamiveti nikAyAntarIyA: | athaiSAM yAmAdivimAnAnAM kiyat pramANam | caturNAM tAvadyAvatsumerumUrdhna: ityeke | dviguNottaramityapare | prathamaM tu dhyAnaM yAvAMzcAturdvIpaka: | dvitIyaM yAvAn sAhasrazcUD+iko lokadhAtu: | tRtIyaM yAvAn dvisAhasra: | caturthaM yAvAMstrisA-[##53a. 10A. I##] hasra ityeke | prathamAdIni sAhasrAdiparimANAni | caturthaM tvaparimANamityapare | atha ko’yaM sAhasrazcUD+iko lokadhAtu: ko dvisAhasrastrisAhasro vA | caturdvIpakacandrArkamerukAmadivaukasAm | brahmalokasahasraM ca sAhasrazcU D+iko mata: ||73|| sahasraM jambUdvIpAnAM pUrvavidehAnAmaparagodAnIyAnAmuttarakurUNAM sahasraM sUryANAM candrANAM sumerUNAM sahasraM cAturmahArAjakAyikAnAM{1. ##MS.## ...kAyikANAM |} devAnAM yAvat paranirmitavazavartinAM sahasraM brahmalokAnAmayamucyate sAhasrazcUD+iko lokadhAtu: | tatsahasraM dvisAhasro lokadhAtustu madhyama: | teSAM cUD+ikAnAM lokadhAtUnAM sahasraM dvisAhasro madhyamo lokadhAtu: | tatsahasraM trisAhasra: teSAM dvisAhasrANAM lokadhAtUnAM sahasraM trisAhasramahAsAhasro lokadhAtu: | eSa hi kRtsna: samasaMvartasaMbhava: ||74|| samaM saMvartate samaM vivartate | saMbhavo hi vivarta: ityuttaratra vyAkhyAsyate{2. ##Y.## vyAkhyAsyAma: |} | kiM khalu yathA bhAjanAnAM pramANabheda evaM tadvAsinAmapi sattvAnAM pramANabhedo’sti | astItyAha | tatra tAvat jAmbUdvIpA: pramANena catu:sArdhatrihastakA: | jambUdvIpakA manuSyA: pramANA-[##53b.10B. I##]rdhacaturhastakA: kecittu caturhastakA: @172 dviguNottaravRddhayA tu pUrvagodottarAhvayA: ||75|| pUrvavidehakA godAnIkA{1. ##Y.## godAnIyA: |} uttarakauravAzca{2. ##Y.## auttara... |} manuSyA aSTaSoDazadvAtriMzaddhastakA{3. ##MS.## ...triMzat hastakA |} yathAkramam | pAdavRddhayA tanuryAva{4. ##MS.## yAvat |} tsArdhakrozo divaukasAm | kAminAM pAda: krozasya caturtho bhAga: | tanmAtraM zarIraM cAturmahArAjakAyikAnAM dvau pAdau trAyastriMzAnAM trayo yAmAnAM catvArastuSitAnAM paJca nirmANaratInAM adhyardha: kroza: paranirmitavazavartinAm | rUpiNAM tvAdau yojanArdhaM rUpiNAM devAnAM prathame sthAne brahmakAyikAnAmardhayojanamAtraM zarIram | tata: param{5. ##MS.## parabhardhArdha |} ||76|| ardhArdhavRddhi: triSu sthAneSu brahmapurohitAnAM yojanaM mahAbrahmaNo’dhyardhaM parIttAbhAnAM dve yojane | UrdhvaM tu parIttAbhebhya Azraya: | dviguNadviguNA{6. ##G.## dviguNo |} hitvA’nabhrakebhya{7. ##MS.## nabhrakebhya: stri... |} striyojanam ||77|| apramANAbhAnAM catvAri yojanAni | AbhAsvarANAmaSTau | evaM dviguNavRddhyA yAvacchubhakRtsnAnAM catu:SaSTi: | anabhrakANAM tato yojanatrayeNa hInaM dviguNaM paJcaviMzatiyojana{8. ##MS.## paMcaviMzadyojanaM |}zatam | tasmAt pareNa puna: puNyaprasavAnAM dviguNaM dviguNaM yAvadakaniSThAnAM [##54a. 10A. II##] SoDazayojana- sahasrANi zarIram | evaM pramANabhinnAnAM kimAyuSo’pyasti bheda: | astItyAha | sahasramAyu: kuruSu varSANAm | dvayorardhArdhavarjitam | dvayordvIpayorardhArdha varjayitvA paJca varSazatAni godAnIyAnAm | ardhatRtIye varSazate pUrvavidehAnAm | @173 ihAniyatam jambUdvIpe nAstyAyuSo niyama: kadAcit bhUyo bhavati kadAcidalpIya: | ante tu dazAbdA:{1. ##G.## antye tu dazAbdAn |} abda: saMvatsara: | ante hIyamAnaM{2. ##MS.## hIyamANaM |} daza varSANyAyurbhavati | Adito’mitam ||78|| Adita: prAthamakalpikAnAM manuSyANAmaparimANamAyurbhavati | sahasrAdisaMkhyayA parimAtuM na zakyate | uktaM manuSyANAM devAnAM vaktavyam | taccAhorAtraM vyavasthApya zakyaM vaktumiti sa eva caiSAM vyavasthApyate | nRNAM varSANi paJcAzadahorAtro divaukasAm | kAme’dharANAM yAni manuSyANAM paJcAzadvarSANi tAni kAmadhAtAvadharANAM devAnAM cAturmahArAjakAyikAnAmekaM rAtriMdivam | tenAyu: paJcavarSazatAni tu ||79|| tena tatastenAhorAtreNa teSAM triMzadrAtrakeNa mAsena dvAdazamAsakena saMvatsareNa divyAni paJcavarSa- zatAnyAyu:pramANam | dviguNo-[##54b. 10B. II##] ttaramUrdhvAnAmubhayaM UrdhvAnAM devAnAmubhayaM dviguNottaramahorAtrazcAyuzca | kathaM kRtvA | yanmanuSyANAM varSazataM tattrAyastriMzAnAM devAnAmekaM rAtriMdivam | tena rAtriMdivena divyaM varSasahasramAyu: | evaM yAmAdInAM yathAkramam | mAnuSyakAni dve catvAryaSTau SoDaza varSazatAnyekaM rAtriMdivam | tena rAtriMdivena dve catvAryaSTau SoDaza divyAni varSasahasrANyAyuSa: pramANam | yugandharAdUrdhvaM sUryAcandramasorabhAvAt | kathaM devAnAmahorAtravyavasthAnamAlokakRtyaM vA | puSpANAM saMkocavikAsA- tkumudabandhu{3. ##Y.## kumudapadma |}vat zakunInAM{4. ##Y. adds## ca |} kUjanAkUjanAt middhApagamAgamAcca{5. ##Y.## middhApagamopagamAcca |} AlokakRtyaM svayaMprabhatvAt | uktamAyu: kAminAm | @174 rUpiNAM puna: | nAstyahorAtramAyustu kalpai: svAzrayasaMmitai: ||80|| yeSAM rUpiNAmardhayojanamAzraya: teSAmardhakalpamAyu: | yeSAM yojanaM teSAM kalpam | evaM yasya yAvadyojanamAzrayastasya tAvatkalpamAyuryAvadakaniSThAnAM SoDazakalpasahasrANyAyu:pramANam | ArUpye viMzati: kalpasahasrANya{1. ##MS. drops## Nya |}dhikAdhikam | AkAzAnantyAyatane viMzatikalpasahasrANyAyuSa: pramANam | [##55a. 10A. III##] vijJAnAnantyAyatane tasmAdadhikaM viMzati: sahasrANi | AkiMcanyAyatane tasmAdadhikaM viMzati: | bhavAgre tasmAdadhikaM viMzati: | evaM teSAM yathAkramaM viMzati{2. ##Y. omits## viMzati: |}zcatvAriMzat SaSTirazIti: kalpasahasrANyAyu:pramANam | katamo’tra kalpo veditavya: kimantarakalpo’tha saMvartakalpo’tha vivarttakalpo’tha mahAkalpa: | mahAkalpa:{3. ##MS.## mahAkalpa |} parIttAbhAt prabhRtyardhamadhastata: ||81|| parIttAbhAdeva nikAyAt prabhRti mahAkalpenAyu: veditavyam | tasmAdadho mahAkalpasyArdhaM kalpIkRtya mahAbrahmAdInAmAyurvyavasthApitam | kathaM kRtvA | yacca loko viMzatimantarakalpAn vivartate yacca loko viMzatimantarakalpAnvivarta Aste yacca viMzatimantarakalpAnsaMvartate ime SaSTirantarakalpA mahAbrahmaNo’dhyardha: kalpa ukta: | evaM ca kRtvA mahAkalpasyArdhaM catvAriMzadantara- kalpAn kalpIkRtya teSAmAyu:pramANamuktam | uktaM sugatAvAyu:pramANam | durgatAvidAnIM vaktavyam | tatra tAvat kAmadevAyuSA tulyA ahorAtrA yathAkramam | saMjIvAdiSu SaTsu yAvat SaNNAM kAmAvacarANAM devanikAyAnAmAyuruktaM tena tulyA ahorAtrA: SaTSu narakeSu yathAkramaM veditavyA:{4. ##MS.## veditavya: |} | saMjIve kAlasUtre saMghAte [##55b. 10B. III##] raurave mahAraurave tApane ca | AyustaisteSAM kAmadevavat{5. ##MS.## kAmadevavata: |} ||82|| tairidAnIM svairahorAtraisteSAM yathA SaNNAM kAmAvacarANAM devAnAmAyustathaiva yathAkramaM veditavyam | kathaM kRtvA | yaddhi cAturmahArAjakAyikAnAmAyu:pramANaM tatsaMjIvane mahAnarake ekaM rAtriMdivam | @175 tena yAvat dvAdazamAsakena saMvatsareNa tatratyAni paJcavarSazatAnyAyu: | yattrAyastriMzAnAmAyu:- pramANaM tat kAlasUtre mahAnarake ekaM rAtriMdivam | tena rAtriMdivena tasminvarSasahasrANyAyu:pramANam | evamanyeSvapi yathAyogaM yojyaM yAvat paranirmitavazavartinAmAyu:pramANaM tattulyenAhorAtreNa tApane SoDaza varSasahasrANyAyu:pramANam | ardhaM pratApane pratApane mahAnarake’ntarakalpasyArdhamAyu:pramANam | avIcAvanta:kalpaM tirazcAM tu niyamo nAsti | paraM puna: | kalpaM tirazcAM paramAyustirazcAmantarakalpaM tat punarnAgAnAM nandopanandAzvatalIprabhRtInAm | uktaM hi bhagavatA “aSTAvime bhikSavo nAgA mahAnAgA: kalpasthA dharaNidharA” iti vistara: | pretAnAM mAsAhnA zatapaJcakam ||83|| yo manuSyANAM mAsa: sa pretAnAma-[##56a. 10A. IV##] horAtra: | tenAhorAtreNa{1. ##MS. drops## rA |} paJca varSazatAnyAyu: | zItanarakeSvAyuSa: kiM pramANam | vAhAdvarSazatenaikatiloddhArakSayAyuSa: | arvudA{2. ##G.## arvadA viMzati |}dviMzatiguNaprativRddhyAyuSa: pare ||84|| upamAnamAtreNa teSvAyurAkhyAtaM bhagavatA “tadyathA bhikSava: iha syAdviMzatikhArIko mAgadhaka- stilavAha: pUrNastilAnAM cUD+ikAbadva: | tata: kazcideva varSazatasyAtyayAdekaM tilamapanayate kSiprataraM bhikSava: saviMzatikhArIko mAgadhastilavAho’nenopakrameNa parikSayaM paryAdAnaM gacchet | na tvevAhamarbudopapannAnAmAyuSa: paryantaM vadAmi | yathA khalu bhikSavo viMzatirarvudA evameko{3. ##MS.## evamoko |} nirarvudo vistareNa yathA khalu bhikSavo viMzati: padmA evameko mahApadma” iti | evameSAmAyuSmatAM sattvAnAM kimastyaparipUrNAyuSAmantarA mRtyurAhosvinna | sarvatrAsti{4. ##MS.## sarvvItrAsti |} @176 kurubAhyo{1. ##G.## kuruvarjyo |}’ntarAmRtyu: uttarakuruSu niyatAyuSa: sattvA avazyaM kRtsnamAyurjIvanti | anyeSu nAvazyam | pudgalAnAM tu bahUnAM nAstyantareNa kAlakriyayA | tuSitasyasyaikajAtibaddhasya{2. ##Y.## pratibaddhasya |} bodhisattvasya caramabhavikasattvasya{3. ##MS.## ...sattvarayA |} jinAdiSTasya jinabhUtasya zradvAdharmAnusAriNo{4. ##Y.## zraddhAnusAridharmAnusAriNo: |} bodhisattvacakra{5. ##MS.## ...sattvazcakra... |}vartti-[##56b. 10B. IV##] mAtrozca tadgarbhayo{6. ##MS.## tat garbha... |}rityevamAdInAm | yojanapramANena sthAnAni zarIrANi coktAni varSapramANenAyuruktaM{7. ##MS.##...pramANenAyuktaM |} tayozca pramANaM noktamiti vaktavyaM nAmnA ca sarveSAM vvavasthAnamatastasyApi paryanto vaktavya: | teSAM samAnAkhyA- nArthamAdiprakrama Arabhyate | paramANvakSarakSaNA:{8. ##MS.## ...kSaNA rUpa |} | rUpanAmAdhvaparyantA: rUpasyApacIyamAnasya paryanta: paramANu: | kAlasya paryanta: kSaNo nAmna: paryanto’kSaraM tadyathA gauriti | kSaNasya puna: kiM pramANam | samagreSu pratyayeSu yAvatA dharmasyAtmalAbha: gacchanvA{9. ##MS.## gacchantA |} dharmo yAvatA paramANo: paramANvantaraM gacchati | bala{10. ##MS.## vela...|}vatpuruSAddhaTamAtreNa paJcaSaSTi: kSaNA atikrAmantItyAbhidhArmikA: | paramANuraNustathA ||85|| lohApzazA{11. ##G.## lohApchazA |}vigocchidrarajolikSAstadudbhavA:{12. ##G.## likSAtadR...|} | yavastathAGgulIparva{13. ##MS.## parvva |} jJeyaM saptaguNottaram ||86|| etatparamANvAdikaM saptaguNottaraM veditavyam | sapta paramANavo’Nu: | saptANavo loharaja: | tAni saptAbrajastAni sapta{14. ##MS. drops## nisapta |} zazarajastAni saptaiDakaraja: | tAni sapta goraja: | tAni sapta vAtAyana- cchidraraja: | tAni sapta likSAstadudbhavA yUketyartha: | sapta yUkA yava: | sapta yavA{15. ##MS.## yavAGgalo |} aGgulIparva trINi parvANyaGgurIti{16. ##MS.## parvvAgurIti |} prasi-[##57a. 10A V##]ddhameveti noktam | pArzvIkRtAstu @177 caturviMzatiraGgulyo{1. ##MS.## ...raMgulyA |} hasto hastacatuSTayam | dhanu: vyAsenetyartha:{2. ##MS.## vyAsetyartha: |} | paJcazatAnyeSAM krozo raNyaM ca tanmatam ||87|| dhanuSAM{3. ##MS.## dhanuSa |} paJca zatAni kroza: | krozamAtraM ca grAmAdi raNyamiSTam | te’STau yojanamityAhu: uktaM yojanasya pramANam | varSasyedAnImucyate | viMzaM kSaNazataM puna: | tatkSaNa: kSaNAnAM viMzaM zatamekastatkSaNa: | te puna: SaSTirlava: tatkSaNA: SaSTirlava ityucyate | triMzad{4. ##MS.## triMzat |}guNottarA: ||88|| trayo muhUrttAhorAtramAsA: triMzallavA muhurttastriMzanmuhUrttA ahorAtra: | kadAcittu rAtriradhikA bhavati kadAcidUnA kadAcitsamA{5. ##MS.## samA: |} | tridazAhorAtrA mAsa: | dvAdazamAsaka: saMvatsara: sonarAtra: catvAro mAsA hemantAnAM catvAro grISmANAM catvAro varSANAmityete dvAdaza mAsA saMvatsara: sArdhamUnarAtrai: | saMvatsareNa hi SaDUnarAtrA nipAtyante | kathaM kRtvA | “hemantagrISmavarSANAmadhyardhe mAsi nirgate | zeSe’rdhamAse vidvadbhirUnarAtro{6. ...rUNarAtro |} nipAtyate ||” uktaM varSapramANam | @178 kalpasyedAnIM vaktavyam | kalpo bahuvidha: smRta: ||89|| antarakalpo saMvarttakalpo vivarttakalpo mahAkalpa-[##57b. 10B. V##] zceti | tatra tAvat saMvarttakalpo narakAsaMbhavAt bhAjanakSaya: | narakeSu hi sattvAsaMbhavAt prabhRti yAvat bhAjanasaMkSaya: | dve hi saMvarttanyau | gatisaMvartanI dhAtusaMvartanI ca | punardve saMvartanyau | sattvasaMvartanI bhAjanasaMvartanI ca | bhavati sa kAlo yannarakeSu sattvAzcyavante nopapadyante | sa Arambha: saMvartakalpasya | yadayaM loko viMzatyantara- kalpAn{1. ##Y.## viMzatimantarakalpAn |} vivRtto’sthAt{2. ##Y.## jAta: |} tanniryAtaM vaktavyam | yadviMzatimantarakalpAn saMvartiSyate tat pratipannaM vaktavyam | yadA narakeSvekasattvo nAvaziSTo bhavati iyatA’yaM loka: saMvRtto bhavati | yaduta narakasaMvarttanyA yasya tadAnIM niyataM narakavedanIyaM karma dhriyate sa lokadhAtvantaranarakeSu kSipyate | evaM tiryaksaMvarttanI pretasaMvarttanI ca vaktavyA | mahAsamudragatAstiryaJca: pUrvaM{3. ##MS.## pUrva: |} saMvartante | manuSyasahacariSNavastu taireva sArdhaM bhavanti{4. ##MS.## bhavati |} | sa kAlo yanmanuSyeSvanyatama: sattva: svayamanAcAryakaM dharmatAprAtilambhikaM prathamaM dhyAnaM samApadyate sa tasmAt vyutthAya vAcaM bhASate sukhaM vata vivekajaM prItisukhaM zAntaM bata vivekajaM prItisukhamiti | taM ca zabdaM zrutvA anye’pi sattvA: samA-[##58a. 10A. VI##] padyante | kAlaM kRtvA brahmaloka upapadyante | yadA jambUdvIpa ekasattvo’pi nAvaziSTo bhavati iyatA’yaM loka: saMvRtto bhavati yaduta jambUdvIpasaMvartanyA | evaM pUrvavidehagodAnIyottarakurusaMvartanyo vaktavyA | yadA manuSyeSvekasattvo’pi nAvaziSTo bhavati iyatA’yaM loka: saMvRtto bhavati yaduta manuSyagatisaMvarttanyA | auttarakauravAstu kAlaM kRtvA kAmAvacareSu deveSUpapadyante | tatra vairAgyAbhAvAt | evaM cAturmahArAjakAyikeSvapi deveSu prathamaM dhyAnaM samApadya brahmaloka upapadyante | yadA tatraikasattvo’pi nAvaziSTo bhavati iyatA’yaM loka: saMvRtto bhavati yaduta cAturmahArAjakAyikasaMvarttanyA | evaM yAvat paranirmitavazavartisaMvarttanyo vaktavyA: | yadaikasattvo’pi kAmAvacareSu deveSu nAvaziSTo bhavati iyatA’yaM loka: saMvRtto bhavati yaduta kAmadhAtusaMvartanyA | brahmaloke’pyanyatama: sattvo dharmatAprAtilambhikaM dvitIyaM dhyAnaM samApadyotthAya vAcaM bhASate sukhaM vata samAdhijaM prItisukhaM zAntaM vata samAdhijaM prItisukha- miti | taM zabdaM zrutvA’nye’pi sattvA: samApadyante kAlaM ca kRtvA AbhAsvareSu @179 [##58b. 10B. VI##] deveSUpapadyante | yadA{1. ##MS.## yada |} brahmaloka ekasattvo’pi nAvaziSTo bhavati iyatA’yaM loka: saMvRtto bhavati yaduta sattvasaMvartanyA | tata: zUnye bhAjane ita eva sAmantakAt sattvAnAM tadAkSepake karmaNi parikSINe sapta sUryA: prAdurbhUya krameNa yAvat pRthivIM sumeruM ca ni:zeSaM dahanti | tasmAdevaM{2. ##Y. seems to be## tasmAdeva ca |} prajvalitAdarcirvAyunA kSiptaM zUnyaM brAhmaM vimAnaM nirdahat paraiti{3. ##Y.## pareti |} | tacca tadbhumikamevArcirveditavyam | nahi visabhAgA apakSAlA: kramante | tatsaMbaddhasaMbhUtatvAttasmAttadityuktam | kAmAvacaro hyagnI rUpAvacaramagniM saMbadhnAtIti | evamanyasyAmapi saMvartanyAM yathAyogaM{4. ##Y.## yathAsaMbhavaM |} veditavyamiti | narakeSu sattvAnAM cyutyanutpAdAt prabhRti yAvat bhAjanAnAM saMkSaya eSa kAla: | vivartakalpa: prAgvAyoryAvannaraka{5. ##G.## nAraka...|}saMbhava: ||90|| prathamAdvAyo: prabhRti yAvannarakeSu sattvasaMbhava: eSa kAlo vivartakalpa ityucyate | tathA saMvRtte hi{6. ##Y.## tathA hi saMvRtto |} loka AkAzamAtrAvazeSazciraM kAlaM tiSThati yAvat punarapi sattvAnAM karmAdhipatyena bhAjanAnAM pUrvanimittabhUtA AkAze mandamandA vAyava: syandante | tadA{7. ##Y. adds## prabhRti |} yadayaM loko viMzati- [##59a. 10A. VII##] mantarakalpAn saMvRtto’sthAttanniryAtaM vaktavyam | yadviMzatimantarakalpAn vivarttiSyate tadupayAtaM{8. ##MS.## tadupajAtambaktavyam |} vaktavyam | tataste vAyavo vardhamAnA yathoktaM vAyumaNDalaM jAyate | tata: zanairyathoktakramavidhAnaM sarvaM jAyate apmaNDalaM kAJcanamayI mahApRthivI{9. ##Y. omits## mahA |} dvIpA:{10 ##Y. omits## dvIpA: |} sumervAdayazca | prathamaM tu brAhma{11. ##Y.## brAhmaM |}vimAnamutpadyate | tato yAvat yAmIyaM tato vAyumaNDalAdIni | iyatA’yaM loko vivRtto bhavati yaduta bhAjanavivartanyA | athAnyatara: sattva AbhAsvarebhyazcyutvA zUnye brAhme vimAna utpadyate | anye’pi{12. ##Y. adds## ca |} sattvAstatazcyutvA brahmapurohiteSUpapadyante | tato brahmakAyikeSu paranirmitavazavartiSu | krameNa yAvaduttarakurau godAnIye pUrvavidehe jambUdvIpe preteSu tiryakSu narakeSUpapadyante | dharmatA hyeSA yat pazcAt saMvartate tat pUrvaM vivarttate | yadA narakeSveka: sattvo’pi prAdurbhUto bhavati tadA yadayaM loko viMzatimantarakalpAn vivartate tanniryAtaM bhavati | yadviMzatimantarakalpAn vivartta: sthAsyati tadupayAtaM bhavati | anta:kalpo’mitAt yAvaddazavarSAyuSa: vivartamAne loke ekAnna{13. ##Y. one reading is## ekona...|}viMzati-[##59b. 10B. VII##] rantarakalpA aparimitAyuSAM @180 manuSyANAmatikrAmanti{1. ##MS.## ...krAmati |} | aparimitAyuSAmeva kramatAM{2. ##Y.## hrasatAM |} yAvaddazavarSAyuSo bhavanti | so’sau vivRttAnAM tiSThatAM prathamo’ntarakalpa: | tata: | utkarSA apakarSAzca{3. ##MS.## utkarSApakarSAzca |} kalpA aSTA{4. ##MS.## aSTa |} dazApare ||91|| tasmAdapare’STAdazotkarSA apakarSAzcASTAdazAntarakalpA bhavanti | kathaM kRtvA | tebhyo hi dazavarSAyuSkebhya utkarSaM gacchanta: krameNAzItivarSasahasrAyuSo bhavanti | punazcApakarSaM gacchanto dazavarSAyuSo bhavanti | evaM dvitIyo’ntarakalpa: | evaM yAvadaSTAdaza | utkarSa eka: ekAntarakalpo viMzatitama utkarSa evamapakarSa:{5. ##MS.## evamApakarSa: |} | dazavarSAyuSkebhyo yAvadazItivarSAyuSAM manuSyANAmiti varttate | athaite utkarSA: kiyantaM prakarSaM gacchanti | te’zItisahasrAdyAvadAyuSa: | nAta: pareNa vardhante yAvAneva cAnyeSAmantarakalpAnAmutkarSApakarSakAlastAvAneva prathamasyApakarSakAla: pazcimasya cotkarSakAla iti samAnakAlA: sarve bhavanti | iti loko vivRtto’yaM kalpAM^stiSThati viMzatim ||92|| ityanenAntarakalpanyAyenAyaM viMzatimantarakalpAnvivRttastiSThati | yAvantaM kAlaM vivRttastiSThati tAvantame [##60a. 10A. VIII##] va kAlaM vivartate’tha saMvRtta Aste saMvartate samam | viMzatimevAntarakalpAn vivartate viMzatiM saMvartate viMzatiM saMvRtta Aste | yadyapi tadAnImutkarSA apakarSAzca na pravartante kAlastu samAna: parisaMkhyAyate | tatraikenAntarakalpena bhAjanAnyabhinivartante ekAnnaviMzatyA’ntarakalpairAvAsyante ekenAntarakalpena bhAjanAni vidhvasyante ekAnnaviMzatyA zUnyI{6. ##MS.## zUnyA | ##It may be## zUnyAni ##also## |}bhavanti | tA etA antarakalpAnAM catasro viMzatyo’zItirbhavanti | te hyazItirmahAkalpa: etanmahAkalpasya pramANam | kalpa: kiMsvabhAva: | paJcaskandhasvabhAva: | yaducyate @181 “tribhirasaMkhyeyai: kalpAnAM buddhatvaM prApyata” iti | tat katameSAM kalpAnAm | ya eva mahAkalpo nirdiSTa: tadasaMkhyatrayodbhavam ||93|| buddhatvam asaMkhyeyAnAM kalpAnAM trayeNa | kathamasaMkhyeyasyAsati saMkhyeyAvasAne punastritvamucyate | naitadevaM veditavyam | kiM tarhi | “SaSTi: sthAnAntarANyasaMkhyeyami”ti muktakasUtraM paThyate | katamAni SaSTi: | eko hyadvitIya: prathamaM sthAnAntaram | ekakAnAM dazako dvitIyam | daza dazakAni zataM tRtIyam | daza zatAni sahasram | daza sahasrANi prabhe- [##60b. 10B. VIII##] da: | daza prabhedA lakSam{1. ##Here we get the combination of both neuter and masculine genders, such as## lakSaM lakSA:, ayutam ayutA: ##and the like. MS.## lakSyaM, lakSyA |} | daza lakSA atilakSa: | dazAtilakSA: koTi: | daza kauTyo madhya: | daza madhyA ayutam | dazAyutA mahAyutam | daza mahAyutA niyutam | daza niyutA mahAniyutam | daza mahAniyutA: prayutam | daza prayutA mahAprayuta: | daza mahAprayutA: kaGkara: | daza kaGkarA mahAkaGkara: | daza mahAkaGkarA visvara: | daza visvarA mahAvisvara: | daza mahAvisvarA akSobhya: | dazAkSobhyA mahAkSobhya: | daza mahAkSobhyA vivAha: | daza vivAhA mahAvivAha: | daza mahAvivAhA utsaGga: | dazotsaGgA mahotsaGga: | daza mahotsaGgA vAhana: | daza vAhanAni mahAvAhanam | daza mahAvAhanAni tiTibha: | daza tiTibhA mahAtiTibha: | daza mahAtiTibhA hetu: | daza hetavo mahAhetu: | daza mahAhetava:{2. ##MS.## hetavo |} karabha: | daza karabhA mahAkarabha: | daza mahAkarabhA indra: | dazendrA mahendra: | daza mahendrA:{3. ##MS.## mahendrA |} samAptam | daza samAptAni mahAsamAptam | daza mahAsamAptAni gati: | daza gatayo mahAgati: | daza mahAgatayo nimbaraja: | daza nimbarajAMsi mahAnimbaraja: | daza mahA- nimbarajAMsi mudrA | daza mudrA mahAmudrA | daza mahAmudrA: [##61a. 10A1. I##] balam | daza balAni mahAbalam | daza mahAbalAni saMjJA | daza saMjJA mahAsaMjJA | daza mahAsaMjJA vibhUta: | daza vibhUtA mahAvibhUta: | daza mahAvibhUtA balAkSam | {4. ##MS. seems to drop## daza balAkSA mahAbalAkSam |}daza balAkSA mahAbalAkSam{4. ##MS. seems to drop## daza balAkSA mahAbalAkSam |} | daza mahAbalAkSANyasaMkhyam | aSTakaM madhyAdvistRtam{5. ##Y.## vismRtam |} | ityeteSAM @182 SaSTisthAnAntaragatAM saMkhyAmanuprAptA: kalpA asaMkhyeyAnItyucyante | tato vyAvRtya punargaNyante | evaM trINi asaMkhyeyAni{1. ##MS.## saMkhyeyAni...|}tyucyante | natu naiva parisaMkhyAtuM zakyanta iti | kinnu khalu kAlaprakarSeNaiva kRtapraNidhAnA bodhisattvA bodhimabhisaMbudhyante | kimetadeva bhaviSyati | mahatAM hi puNyajJAnasaMbhAreNa SaDbhi: pAramitAbhi: bahubhirduSkarazatasahasraistribhi: kalpAsaMkhyeyairanuttarAM samyaksaMbodhimabhisaMbudhyante bodhisattvA: | yadyapyanyathA’pyasti mokSAvakAza: kimarthaM ta iyantaM yatnamArabhante | parArthaM ta iyantaM yatnamArabhante kathaM parAnapi mahato du:khaughAt{2. ##MS.## du:khoghAt |} paritrAtuM zaknuyAmiti | ka eSAM parArthena svArtha: | eSa eva teSAM svArtho ya: parArthastasyA- bhimatatvAt | idAnImetacchraddhAsyate | satyaM du:zraddhAnametadAtmaMbharibhirniSkaruNai: | kAruNikaistu zraddhitamevaitat yathA ceha kecidabhyasta-[##61b. 10B1. I##] nairghRNyA asatyapi svArthe paravyasanAbhiratA upalabhyante | tathA punarabhyastakAruNyA asatyapi svArthe parahitakriyAbhirAmA: santIti saMbhAvyam | yathaiva cAbhyAsavazAdanAtmabhUteSu saMskAreSu saMskRtalakSaNAnabhijJA AtmasnehaM nivezya taddhetordu:khAnyudvahanti evaM punarabhyAsavazAdAtmasnehaM tebhyo nirvartya pareSvapekSAM vardhayitvA taddhetordu:khAnyudvahantIti saMbhAvyam | gotrAntarameva hi tattathAjAtIyaM nirvartate yat pareSAM du:khena du:khAyate sukhena sukhAyate nAtmana{3. ##MS.## nAtmAna |} iti | na te puna: svArthamanyaM{4. ##MS.## svArthamanyaM |} pazyanti | Aha cAtra “hIna: prArthayate{5. ##MS.## prArthate |} svasaMtatigataM yaistairupAyai: sukhaM madhyo du:khanivRttimeva na sukhaM du:khAspadaM tadyata: | zreSTha: prArthayate svasaMtatigatairdu:khai: pareSAM sukhaM du:khAtyantanivRttimeva ca yata{6. ##MS.## yata: |}staddu:khadu:khyeva sa: ||” kiM punarutkarSA buddhA utpadyante{7. ##MS.## AhosvidapakarSA hi | ##G. Y.## tu ##in place of## hi |}AhosvidapakarSA: | apakarSe hi{7. ##MS.## AhosvidapakarSA hi | ##G. Y.## tu ##in place of## hi |} zatAdyAvattadudbhava: | azItivarSazatAyuSi prajAyAmapakarSe Arabdhe yAvadvarSazatAyuSo manuSyA bhavantyetasminnantare buddhA utpadyante | kasmAnnotkarSakAle | tadA hi du:samudvejA{8. ##MS.## du:sadveyAjA: |} sattvA bhavanti | @183 kasmA-[##62a. 10A1. II##] nna zatAt{1. ##MS.## nnAtA ##only and just above between these two letters, there is a letter which is not clear. It may be read## ga ##or## za |} | tadA hi paJca{2. ##MS.## paM |} kaSAyA abhyutsadA bhavanti | tadyathA’yuSkaSAya: kalpakaSAya: klezakaSAya: dRSTikaSAya: sattvakaSAyazca | apakarSasyAdhastAt pratyavarA{3. ##MS.## pratyarA |} AyurAdaya: kiTa{4. ##Y.## kiTTa |}bhUtatvAt kaSAyA ucyante | dvAbhyAM hi jIvitopakaraNavipattI yathAkramam | dvAbhyAM kuzalapakSavipatti: | kAmasukhallikA’tmaklamathAnuyogAdhikArAt gRhipravra jitapakSayorvA | ekenAtmabhAvavipatti: | pramANarUpArogyabalavRddhismRtivIryadhairyabhraMsAt | atha pratyekabuddhAnAM kasmin kAle utpAda: | dvayo: pratyekabuddhAnAM utkarSe’pyapakarSe’pi | dvividhA hi pratyekabuddhA vargacAriNa: khaDgaviSANakalpAzca | tatra vargacAriNa: zrAvakapUrviNa: pratyekajinA ucyante | pRthagjanapUrviNo’pi santItyapare | ye’nyatrotpAditanirvedhabhAgIyA iha svayaM mArgamabhisaMbudhyante | tathAhi pUrvayogaM paThanti “parvate kila paJcazatAni{5. ##MS.## paJcaza tApasAnAM |} tApasAnAM kaSTAni tapAMsi tapyante sma yAvat pratyekabuddhasahoSitena{6. ##MS.## pratyekasahoSitena |} markaTenAgamya tadIryApathasaMdarzanAt pratyekabodhimabhisaMbuddhA” iti | nacAryA: santa: kaSTAni tapAMsi tapyeran | khaDgaviSANakalpA: punarekavihAriNa:{7. ##Y.## asaMsaSTavihAriNa: |} | teSAM pratyekabuddhAnAM khaDga: kalpazatAnvaya: ||94|| mahAkalpAnAM [##62b. 10B1. II##] zataM bodhisaMbhAreSu carita: khaD+gaM viSANakalpo bhavati | vinopadezenAtmAnamekaM pratibuddhA iti pratyekabuddhA: | te hyekamAtmAnaM damayanti nAnyAn | kiM punaratra kAraNam | nahi tAvadazaktA dharmaM dezayituM pratisaMvitprAptatvAt | zakyaM ca tai: pUrvabuddhAnAM zAsanama{8. ##MS.## zAsanAma...##Y.## anuzAsanam |}nusmRtyApi dharmaM{9. ##Y.## dharmo |} dezayitum | nApi niSkaruNA: | sattvAnu- grahArthamRddherAviSkaraNAt | nApi sattvAnAmabhavyatvAt | tathA hi laukikamArga{10. ##Y. omits## mArga |}vItarAgA:{11. ##Y. adds## tadAnIm |} saMvidyante | kiM tarhi | pUrvAbhyAsavazenAlpotsukatA’dhimuktatvAt notsahante gambhIradharmagrahaNAya pareSAM vyApartum | anusroto{12. ##MS.## zroto |}gAminInAM hi prajAnAM duSkaraM pratisroto{12. ##MS.## zroto |}nayanam | gaNaparikarSaNaprasaGgaparihArArthaM ca vyAkSepasaMsargabhIrutvAt @184 atha cakravarttina: kadotpadyante | cakravartisamutpattirnAdho’zItisahasrakAt | amite cAyuSi manuSyANAM yAvadazItisahasrake cotpattizcakravarttinAM nAva: | tasyA: sasyasaMpadasta- dUnAyuSAmabhAjanatvAt | rAjyaM cakreNa vartayituM zIlameSAmiti cakravarttina: | te punazcaturvidhA: | suvarNarUpyatAmrAyazcakriNa: suvarNarUpyatAmrAyazcakrANi yeSAM santi | prathama [##63a. 10A1. III##] eSAmuttamo dvitIya upottama: tRtIyo madhyamazcaturtho’dhama: | te’dharakramAt ||95|| ekadvitricaturdvIpA: yasyAyasaM cakraM sa ekadvIpAdhipati: | yasya tAmramayaM sa dvayo: | yasya rUpyamayaM sa trayANAm | yasya suvarNamayaM sa caturdvIpAdhipati: | eSa prAjJaptiko{1. ##MS.## prAjJaptiko |} nirdeza: | sUtre tu pradhAnagrahaNAdekameva sauvarNaM cakram | “yasya rAjJa: kSatriyasya mUrdhAbhiSiktasya tadaiva poSadhe paJcadazyAM zira:snAta- syopoSadho{2. ##MS.## ...syoSadho... |}poSitasyopariprAsAdatalagatasyAmAtyagaNaparivRtasya pUrvasyAM dizi cakraratnaM prAdurbhavati sahasrAraM sanAbhikaM sanemikaM sarvAkAraparipUrNaM zubhakarmArakRtaM divyaM sarvasauvarNa sa rAjA bhavati cakravartI”ti | evaM caite cakravartina utpadyante | na ca dvau saha buddhavat | sUtra ukta”masthAnamanavakAzo yadapUrvAcaramau dvau tathAgatAvarhantau samyaksaMbuddhau loka utpadyeyAtAM nedaM sthAnaM vidyate sthAnametadvidyate yadaikastathAgata: | yathA tathAgata evaM cakravarttinAvi”ti | idamatra saMpradhAryam | kimatra trisAhasramahAsAhasro lokadhAturloka iSTa utAho sarvalokadhAtava iti | nAnyatra buddhA utpadyante ityeke | kiM kAraNam | mA bhUt bhagava-[##63b. 10B1. III##] ta: zaktivyAghAta: iti | eka eva hi bhagavAn sarvatra zakta: | yatra buddha eko na zakta: syAd vineyAn vinetuM tatrA’nyo’pi na zakta iti | uktaM ca sUtre “sa cettvAM zAripUtra kazcidupasaMkramyaivaM{3. ##MS.## ...kamyevaM |} pRcchet asti kazcidetarhi zramaNo{4. ##MS.## zravaNo |} vA brAhmaNo vA samasama: zramaNena gautamena yadutAbhisaMbodhAya | evaM ca pRSTa: kiM vyAkuryA: | sa cenmAM bhadanta kazcidupasaMkra- myevaM{5. ##MS.## ...kramyevaM |} pRcchettasyAhaM pRSTa evaM vyAkuryAM nAsti kazcidetarhi zramaNo vA brAhmaNo vA samasamo @185 bhagavatA yadutAbhisaMbodhAya | tatkasya heto: | saMmukhaM me bhagavato’ntikAcchru taM saMmukhamudgRhItaM{1. ##MS.## mut gRhItaM |} asthAnamanavakAzo yadapUrvAcaramau{2. ##MS.## caramo |} tathAgatau loka utpadyeyAtAM nedaM sthAnaM vidyata” iti | yattarhi bhagavatoktaM brahmasUtre “yAvattrisAhasramahAsAhasrako{3. ##MS.## sAhasrake |}loko vaze{4. ##MS.## vazo |} me’tra vartata” iti | AbhiprAyika eSa nirdeza: | ko’trAbhiprAya: | tAvato’nabhisaMskAreNa vyavalokanAt | abhisaMskAreNa tvananto buddhAnAM cakSurviSaya: | santyevAnyalokadhAtuSu buddhA iti nikAyAntarIyA: | kiM kAraNam | bahavo hi samaM saMbhAreSu pravartamAnA dRzyante | na caikatra bahUnAM buddhAnAM yugapat yoga utpattuM na cAsti tadut-[##64a. 10A1. IV##] pattau kazcit pratibandha: iti niyataM lokadhAtvantareSUtpadyante | anantA lokadhAtava iti na zakyaM bhagavatA kalpamapyAyurvibhratA yatheha tathA’nyeSvapi ananteSu lokadhAtuSu vyApartuM kiM puna: puruSAyuSam | kathaM ceha buddho vyApriyate | asya pudgalasyedamindriyam iyatA kAlenAmuSmin deze amuM pudgalamAgamyAsya doSasya parihArAdasyAGgasyopasaMhArAdanena prayogeNA{5. ##MS.## prayogenA |}nutpannaM votpatsyate aparipUrNaM vA paripUrayi- SyatIti | yattvidaM sUtramatro{6. ##MS.## sUtramAtro...|}panIta“masthAnamanavakAzo yadapUrvAcaramau dvau tathAgatAvekatra loka utpadyeyAtAbhi”ti tadevedaM saMpradhAryate kimidamekaM{7. ##MS.## kamida...|} lokadhAtumadhikRtyoktamAhosvit sarvAniti | cakravartino’pi cAsya lokadhAtau na syAdutpAda: | sahotpattiprativedhAt buddhavat | athaitat kSamyate idaM tu kasmAnna kSamyate “puNyastu buddhAnAM loka utpAda” iti | yadi bahUnAM bahubu syAnna doSa: syAt | bhUyasAM lokAnAmabhyudayena yoga: syAnni:zreyasena ca | athaikasminnapi kasmAt dvau tathAgatau na sahotpadyete | prayojanAbhAvAt praNidhAnavazAcca | evaM hi bodhisattvA: praNidhAnaM kurvanti aho vatAhamandhe loke’pariNAyake{8. ##MS. Here one## bu ##seems to be extrA# |} [##64b. 10B1. IV##] buddho loka utpadyeyamanAthAnAM nAtha iti | AdarAbhitvarArthaM ca | ekasminhi buddhe sutarAmAdriyante durlabha IdRzo’nya iti manyamAnA: sutarAM cAbhitvarante zAsanapratipattau mA’smin gate parinirvRte vA’nAthA bhUmeti | arthate cakravartina: suvarNAdimayaizcakrai: pRthivIM jayanta: kathaM jayanti | yathAkramaM pratyudyAnasvayaMyAna{9. ##MS.## jAna |}kalahAstrajita: yasya sauvarNa cakraM bhavati taM koTarAjAna: svayaM pratyudgacchanti{10. pratyut gacchanti |} | ime devasya janapadA: RddhAzca @186 sphItAzca kSemAzca sumikSAzcAkIrNabahujanamanuSyAzca | tAn deva: samanuzAstu | vayaM devasyAnuyAtrikA bhaviSyAma iti | yasya rUpyamayaM sa svayameva teSAmantikaM yAti pazcAdasya prahvIbhavanti | yasya tAmramayaM sa teSAmantikaM gatvA kalahAyate pazcAt prahvIbhavanti | yasya zastramayaM sa teSAmantikaM gacchati anyonyaM zastrANyAvahanti pazcAnnamanti | sarve tu cakravartina: avadhA: ||96|| zastreNApi jayatAM vadho na pravartate nirjitya ca sattvAn dazasu kuzaleSu karmapatheSu pratiSThApayanti | ata eva te niyataM deveSUtpadyante | sUtra uktaM “rAjJazcakravartino loke prAdurbhAvAtsaptAnAM ratnAnAM loke prA-[##65a. 10A1. V##] durbhAvo bhavati | tadyathA cakraratnasya hastiratnasyA- zvaratnasya maNiratnasya strIratnasya gRhapatiratnasya {1. ##MS. drops## gRhapatiratnasya |} pariNAyakaratnasye"ti | kathaM sattvasaMkhyAtA hastyAdaya: parakIyeNa karmaNotpadyante | na vai kazcit parakIyeNotpadyate | yena tu sattvena tatsaMbandha{2. ##Y. one reading seems to be## saMbaddha |}saMvartanIyaM{3. ##Y. quotes## tatsaMbaddhajAtIyamiti ##but explains## tatsaMbaddha...##or## tatsaMbandhasaMvarttanIyamiti |} karmopacitaM tasminnutpanne svAnyevainaM karmANyutpAdayanti | kimeSa evAnyarAjabhyazcakravartinAM vizeSa: | anyo’pi vizeSo’sti | tadyathA dvAtriMzanmahApuruSa- lakSaNAnyeSAM bhavanti tadyathA buddhAnAm | tatra tu dezasthottaptapUrNatvairlakSaNAtizayo mune: | dezasthatarANi buddhAnAM lakSaNAni | uttaptatarANi saMpUrNatarANi cetyeSa teSAM vizeSa: | kiM khalu prAthamakalpikA api manuSyA: sarAjakA Asan | netyAha | kiM tarhi | prAgAsatrUpivat sattvA: prAthamakalpikA manuSyA rUpAvacarA ivAsan | sUtra uktaM “te bhavanti rUpiNo manomayA: sarvAGgapratyaGgopetA avikalA ahInendriyA: zubhA varNasthAyina: svayaMprabhA vihAyasaMgamA: prItibhakSA: prItyAhArA dIrghAyuSo dIrghamadhvAnaM tiSThantI”ti | rasarAgAttata: zanai: ||97|| AlasyAtsaMnidhiM kRtvA sAgrahai: kSetrapo bhRta: | teSAM tathAbhUtAnAM bhUmirasa: [##65b. 10B1. V##] prAdurbhUto madhusvAdurasa: | tasyAnyatamo @187 lolupajAtIya: sattvo gandhaM ghrAtvA rasaM svAditavAn bhakSitavAMzca | tathA’nye’pi sattvA- stathaivAkArSu: | sa Arambha: kavaDIkArAhArasya{1. ##MS.## kavaD+IkAra AhArasya |} | teSAM tadAhArAbhyAsAt kharatvaM gurutvaM ca kAye’vakrAntaM prabhAvA{2. ##MS.## prabhAvAntarhitA: |} antarhitA: | tato’ndhakAra utpanne sUryAcandramasau prAdurbhUtau | so’pyeSAM bhUmirasa{3. ##MS.## bhUmirasAsvAda...|} AsvAdagRddhAnAM krameNAntarhito bhUmiparpaTakaM{4. ##MS. seems to be## paryaTakaM |} prAdurbhUtam | tatrApi gRddhAstadapyantarhitam | vanalatA prAdurbhUtA | tatrApi gRddhA: sA’pyantarhitA | akRSTopta: zAlirutpannastaM prabhuktA:{5. ##MS.## prabhukta: |} | tasyedAnImaudArikatvAnni:SyandanirvAhArthaM sattvAnAM mUtrapurISamArgau saha strIpuruSendriyAbhyAM prAdurbhUtau saMsthAnaM ca bhinnam | teSAmanyonyaM pazyatAM pUrvAbhyAsavazAdayonizomanaskAragrAhagrAsatAM gatAnAM kAmarAga udIrNo yato vipratipannA: | eSa Arambha: kAmimAM kAmabhUtagrahAvezasya | te ca khalu taM zAliM sAyaM ca sAyamAzArthaM{6. ##MS.## sAyamAsArtha |} prAtazca prAtarAzArtha{7. ##Y.## prAtarAzAyArtha |} pravezayanti sma | athAnyatama:sattvo’lasajAtIya: saMnidhikAramakArSIt | anye’pi ca sattvA: saMnidhikAramakArSu: | teSAM tatra mamakAra utpanne sa zAlirlUno lUno na punarjAyate sma | [##63a. 10A1. VI##] tata: kSetrANi pravibhajya{8. ##Y.## vibhajya |} sveSvAgrahaM kRtvA parakIyaM hartumArabdhA: | prathama Arambhazcauryasya | taisteSAmaGkuzArthaM sametyAnyatama: puruSavizeSa: kSetrANi pAlayituM SaSThabhAgena bhRta: | tasya kSetrANAmadhipati: kSatriya: kSatriya: iti saMjJotpannA | mahAjanakAyasya saMmata: prajAM ca raJjayatIti mahAsaMmato rAjeti saMjJotpannA | eSa Arambho rAjaparaMparAyA: | tatra ye gRhebhyo bahirmanasa: saMvRttAsteSAM brAhmaNA iti saMjJotpannA | athAnyatamasya rAjJo lobhAt saMvibhAgamakurvanta: sattvAnAM tAskarya prAcuryamApannaM sa tAn zastreNopasaMkramate sma | tato’nye naivaMkArakA: sma iti mRSA vAcaM vaktumArabdhA: iti tata: karmapathAdhikyAdapahrAse dazAyuSa: ||98|| tata evaM karmapathAnAM vRddhau satyAM krameNa hrasatAM manuSyANAM dazavarSAyuSo manuSyA: saMbhavanti | ato’sya kRtsnasyAnarthaughasya dvau dharmau mUlayoni: rasarAga AlasyaM ca | dazavarSAyuSAM manuSyANAmantarakalpasya niryANaM bhavati | kathaM bhavatItyAha kalpasya{9. ##MS. drops## sya |} zastrarogAbhyAM durbhikSeNa ca nirgama: | tribhirantarakalpasya niryANaM bhavati | zastreNa rogeNa durbhikSeNa ca | antarakalpasya @188 niryANakAle dazavarSAyu-[##66b. 10B1. VI##] So manuSyA: adharmarAgaraktA bhavanti viSamalobhA- bhibhUtA mithyAdharmaparItA:{1. ##Y. seems to add here## amAtRjJA apitRjJA: |} | teSAM vyApAda utkarSaM gato’nyonyaM sattvaM dRSTvA tIvramAghAtacittaM badhakacittaM ca pratyupasthitaM bhavati | tadyathedAnIM mRgalubdhakasyAraNyakaM mRgaM dRSTvA te yadyadeva gRhNanti kASThaM vA loSTaM vA tatteSAM tIkSNaM zastraM prAdurbhavati | te’nyonyaM sattvaM jIvitAdvyaparopayanti | puna: kalpasya niryANakAle dazavarSAyuSAM manuSyAN#M taireva doSairamanuSyA Iti{2. ##MS.## iti |}mutsRjanti | teSAmasAdhyA vyAdhyAdaya: prAdurbhavanti yato mriyante | punardazavarSAyuSAM manuSyANAM taireva doSairdevA{3. ##MS.##...rdevo |} varSaM notsRjanti yato durbhikSaM jAyate caJca: zvetAsthi{4. ##MS.## svetAsthi |} zalAkAvRtti:{5. ##MS.## sakAlA...|} | kathaM ca caJca: | dvAbhyAM kAraNAbhyAm | ya idAnIM samavAya: sa tadAnIM caJca ityucyate | samudgo’pi caJca: | te ca manuSyA jighatsAdaurvalyaparItA:{6. ##MS.## ...parIttA: |} sametya kAlaM kurvanti samudgeSu cAnAgatajanatA’nugrahArthaM bIjAnyavasthApayanti | atastaddurbhikSaM caJcamityucyate | kathaM zvetAsthi | dvAbhyAM kAraNAbhyAm | teSAM hi zuSkarukSakAyAnAM kAlaM kurvatAmAzvevAsthIni zvetAni bhavanti bubhukSAhatAzca zvetAnyasthIni saMhRtya kvAthayitvA pibanti | kathaM zalakAvRtti: | dvAbhyAM kAraNA- [##67a. 10A1. VII##]bhyAm | te hi sattvA: zalAkoddezikayA gRheSvAmiSaM saMvibhajante adya gRhasvAmI bhokSyate zvo gRhasvAminItyevamAdi dhAnyasthAnavivarebhyazca zalAkayA dhAnyaphalAni niSkRSya bahulodakena kvAthayitvA pibanti | evaM varNayanti | yenaikAhamapi prANAtipAtavirati: saMrakSitA bhavati ekaharItakI vA saMghAyaikapiNDapAto vA satkRtyAnupradatto bhavati sa teSu zastrarogadurbhikSAntarakalpeSu notpadyata iti | atha kiyantaM kAlametAni zastrAghAtarogadurbhikSANi teSAM sattvAnAM bhavanti divasAn sapta mAsAMzca varSANi ca yathAkramam ||99|| zastraka: prANAtipAta: sapta divasAn bhavati | roga: sapta mAsAMzca divasAMzca | durbhikSaM sapta varSANi ca mAsAMzca divasAMzceti samuccayArthazcakAra: | tadA ca dvayordvIpayosteSAM pratirUpakANi bhavanti | vyApAda udrekaprApto bhavati vaivastrayadaurbalye jighatsApipAse ca | yaduktamevamanyasyAmapi saMvartanyAM veditavyaM yathAyogamiti | atha katImA: saMvartanya: | @189 saMvartanya: punastistro bhavantyagnyambuvAyubhi: | ekatra dhyAne sattvA: samaM saMvartante etasyAmiti saMvartanI | saptabhi: sUryesteja:saMva- [##67b. 10B1. VII##]rtanI bhavati varSodakenApsaMvartanI vAyuprakopAdvAyusaMvartanI | tAbhizca bhAjanAnAM sUkSmo’pyavayavo nAvaziSyate | atra tu kecittIrthaMkarA icchanti | paramANavo nityAste tadAnIM ziSyanta iti | kasmAtta evamicchanti | mA bhUdabIjaka: sthUlAnAM prAdurbhAva iti | nanu ca sattvAnAM karmaja: prabhAvaviziSTo vAyurbIjamuktam | saMvartanIzIrSavAyurvA tasya nimittaM bhaviSyati | “vAyunA lokAntarebhyo bIjAnyAhniyanta” iti mahIzAsakA: sUtre paThanti | evamapi na te bIjAdibhyo’GkurAdInAmutpattimicchanti | kiM tarhi | svebhya evAvayavebhyasteSAmapi svebhya: | evaM yAvat paramANubhya: | kimidaM bIjAdInAmaGkurAdiSu sAmarthyam | na kiMcidanyatra tatparamANUpasarpaNAt{1. ##Y. omits## tat |} | kiM puna: kAraNaM ta evamicchanti | nahi vijAtIyAtsaMbhavo yukta iti | kasmAnna yukta: | aniyamo hi syAt | zaktiniyamAnnaivaM bhaviSyati | zabdapAkajotpattivat | citro hi guNadharmo dravyaM tu{2. ##MS.## dravyastu |} naivam | samAnajAtIyebhya: eva hi dravyebhya: samAnajAtIyAnAM dRSTa utpAdastadyathA vIraNebhya: kaTasya tantubhya: paTasyeti | idamayuktaM vartate | kimatrAyuktam |ya-[##68a. 10A1. VIII##] dasiddhaM sAdhanAyodAhriyate | kimatrAsiddham | anyo vIraNebhya: kaTo’nyazca tantubhya: paTa iti | ta eva hi te yathAsaM- niviSTAstAM tAM saMjJAM labhante | pipIlikApaGktivat | kathaM gamyeta | ekatantusaMyoge paTasyAnupalambhAt | ko hi tadA sata: paTasyopalabdhau pratibandha: | akRtsnavRttau paTabhAgo’tra syAnna paTa: | samUhamAtraM ca paTa: syAt | kazca tantubhyo’nya: paTabhAga: | anekAzrayasaMyo- gApekSaNe{3. ##Y.##...pekSAyAM |} dazAmAtrasaMyoge{4. ##Y.##...saMghAte |} paTopalabdhi: syAnnavA kadAcit | madhyaparabhAgAnAmindriyeNA- saMnikarSAt | kramasaMnikarSe cAvayavAnAM cakSu:sparzanAbhyAmavayavavijJAnaM na syAt | tasmAtkrameNa saMnikarSAdavayavivyavasAyAdavayaveSveva tadbha ddhiralAtacakravat | bhinnarUpajAtikriyeSu tantuSu paTasya rUpAdyasaMbhavAt | citrarUpAditve vijAtIyArambho’pi syAt acitre{5. ##MS.## acitte | ##Y.## avicitre |} ca pArzvAntare paTasyAdarzanaM{6. ##Y. adds## syAt |} citra{7. ##MS.## citta...| ##Y.## citrarUpa...|}darzanaM vA | kriyA’pi citretyaticitram | tApaprakAzabhede vA{8. ##Y.## ca |}’gni- prabhAyA AdimadhyAnte{9. ##Y.##...madhyAnteSu |} tadrUpasparzayoranupapatti: | paramANvatIndriyatve’pi samastAnAM pratyakSatvaM @190 yathA teSAM kAryArambhakatvaM cakSurAdInAM ca [##68b. 10B1. VIII##] taimirikANAM ca vikIrNakezopalabdhi: | teSAM paramANuvadeka: kezo’tIndriya: | rUpAdiSveva ca paramANusaMjJA- nivezA{1. ##Y.## vinivezAt |}ttadvinAze siddha: paramANuvinAza: | dravyaM hi paramANuranyacca rUpAdibhyo dravyamiti na teSAM vinAze tadvinAza: siddhyati | ayuktamasyAnyatvaM yAvatA na nirdhAryate kenacit imAni pRthivyaptejAMsi ima eSAM rUpAdaya iti | cakSu:sparzanagrAhyANi ca prajJAyante{2. ##Y.## pratijJAyante |} dagdheSu corNAkarpAsakusumbhakuGkumAdiSu tadbu dvayabhAvAdrUpAdibhedeSveva{3. ##Y. omits## bheda |} tadbu ddhi: | pAkajotpattau ghaTaparijJAnaM saMsthAnasAmAnyAt paGktivat{4. ##MS.## paMki...|} | cihnamapazyata: parijJAnAbhAvAt{5. ##Y.## aparijJAnAt |} | ko vA bAlapralApeSvAdara: iti tiSThatu tAvadevApratiSedha: | atha kasyA: saMvartanyA: katamacchIrSaM bhavati | dhyAnatrayaM dvitIyAdi zIrSaM tAsAM yathAkramam ||100|| trINi saMvartanIzIrSANi | teja:saMvartanyA dvitIyaM dhyAnaM zIrSaM bhavatyadho dahyate | apsaMvartanyAstRtIyaM dhyAnaM zIrSaM bhavatyadha: klidyate | vAyusaMvarttanyAzcaturthaM dhyAnaM zIrSaM bhavatyadho vikIryate | yaddhi saMvartanyA upariSTAttacchIrSamityucyate | kiM puna: kAraNaM [##69a. 11A. I##] prathamadvitIyatRtIya- dhyAnAni tejojalavAyubhirdhvasyante{6. ##MS.##...rddhsyaMte |} | tadapakSAlasAdharmyAt prathame hi dhyAne vitarkavicArA apakSAlA: | te ca manasa: paridAhakatvAdagnikalpA: | dvitIye prItirapakSAla: sA ca prasrabdhiyogenAzrayamRdUkaraNAdapkalpA:{7. ##Y.## mRdu |} | ata eva{8. ##Y. adds## ca |}tasmin kRtsnakAya- krauryA{9. ##MS.## kroryA | ##Y.## sthairya | ##(N) notes MSS.## kAyakAyaM |}pagamAt du:khendriyasya{10. ##Y. omits## sya | ##(N) notes MSS.## du:khanirodha |}nirodha ukta: sUtre | tRtIyeM dhyAne AzvAsaprazvAsA: | te ca vAyava eva | iti yasyAM dhyAnasamApattau yathAbhUta AdhyAtmiko’pakSAlastasyAM dhyAnopapatau tathAbhUto bAhya iti | kasmAt pRthivIsaMvartanI na bhavati | pRthivyeva hi bhAjanAkhyA tasyAM tejojalavAyubhirvirodho na pRthivyeti | atha caturthadhyAne kathaM na saMvartanI | na caturthe’styaniJjanAt | caturthaM{11. ##MS.## caturthya |} dhyAnamAdhyAtmikApakSAlarahitatvAdAneJja{12. ##Y.## Anejyam |}muktaM bhagavatA | ato’tra bAhyo’pakSAlo na pravartata iti nAstyatra saMvartanI | zuddhAvAsaprabhAvAdityapare | nahi{13. ##Y. omits## hi |} tai: zakyamArUpyAn @191 praveSTuM nApyanyatra gantumiti | nityaM tarhi caturthadhyAnabhAjanaM prApnoti | na nityaM saha sattvena tadvimAnodayavyayAt ||101|| nahi caturthaM dhyAnamekabhUmisaMbaddham | kiM tarhi | vicchinnasthAnAntaraM tA-[##69b. 11B. II##]- rakAvat | tatrApyayaM{1. ##MS.##...pyaya: |} sattva upapadyeta cyaveta vA | sa sArdhaM vimAneneti nAstyasya nityatvam | kena puna: krameNaitA: saMvartanyo bhavanti | nirantaraM tAvat saptAgninA sapta saMvartanyastejasA bhavanti | tata:{2. ##MS.## tata adbhi...|} adbhirekA saptAnAM teja:saMvartanInAmanantaramadbhi: saMvartanI bhavati | evaM gate’dbhi: saptake puna: | tejasA saptaka: etena{3. ##MS.## ete |} krameNApsaMvartanInAM gate saptake puna: teja:saMvartanInAM saptako bhavati | pazcAdvAyusaMvartanI tata: ||102|| pazcAdekA vAyusaMvartanI bhavati | kiM kAraNam | yathaiva hi teSAM sattvAnAM samApattivizeSA- dAtmabhAvAnAM sthitivizeSastathA bhAjanAnAmapAmiti tA etA bhavanti{4. ##Y.## evaM ca kRtvA |} SaTpaJcAzatteja:saMvartanya: saptApsaMvarttanya: ekA vAyusaMvarttanI | evaM ca prajJaptibhASyaM sunItaM bhavati “catu:SaSTi{5. ##Y.## catu:SaSTi: |}kalpA: zubhakRtsnAnAM devAnA{6. ##Y. omits## devAnAm |}mAyu:pramANami”ti | “ye dharmA hetuprabhavA hetuM teSAM tathAgato hyavat | teSAM ca yo nirodha evaM vAdI mahAzramaNa:” || iti | abhidharmakozabhASye lokanirdezo nAma tRtIya kozasthAnam samAptamiti | zrIlAmAvAkasya yadatra puNyam | @192 caturthaM kozasthAnam [##lb. 11B. II##] oM namo buddhAya | atha yadetatsattvabhAjanalokasya bahudhA vaicitryamuktaM tat kena kRtam | na khalu kenacidvuddhipUrvakaM kRtam | kiM tarhi | sattvAnAM karmajaM lokavaicitryaM yadi karmajaM kasmAtsattvAnAM karmabhi: kuGkumacandanAdayo ramyatarA jAyante na teSAM zarIrANi | karmANyeva tAnyevaMjAtIyAti vyAmizrakAriNAM sattvAnAM yadAzrayAzca vraNabhUtA jAyante bhogAzca ramyAstatpratIkArabhUtA: | avyAmizrakAriNAM tu devAnAmubhaye’pi ramyA: | kiM punastatkarmetyAha cetanA tatkRtaM ca tat | sUtra uktaM “dve karmaNI cetanA karma cetayitvA ce”ti | yattaccetayitvA cetanAkRtaM ca tat | te ete dve karmaNI trINi bhavanti | kAyavAGmanaskarmANi | kathameSAM karmaNAM vyavasthAnam | kimAzrayata: Ahosvit svabhAvata: samutthAnato vA | AzrayatazcedekaM kAyakarma prApnoti | sarveSAM kAyAzritatvAt | svabhAvatazcedvAkkarmaikM prApnoti | vacasa: karmasvabhAvatvAt | samutthAnatazcenmanaskarmaikaM prApnoti | sarveSAM mana:samutthitatvAt | yathAkramaM tribhi: kAraNaistrayANAmiti vaibhASikA: | tatra puna: cetanA mAnasaM karma cetanA manaskarme [##2a. 11A. III##] ti veditavyam | tajjaM vAkkAyakarmaNI ||1|| yattaccetanAjanitaM cetayitvA karmetyuktaM kAyavAkvarmaNI te veditavye | te tu vijJaptyavijJaptI te tu kAyavAkarmaNI pratyekaM{1. ##MS.## pratyeka |} vijJaptyavijJaptisvabhAve veditavye | tatra tu kAyavijJaptiriSyate | saMsthAnaM cittavazena kAyasya tathA tathA saMsthAnaM kAyavijJapti: | gatirityapare | prasyandamAnasya hi kAyakarma no’prasyandamAnasyeti | ta ucyante @193 na gatiryasmAtsaMskRtaM kSaNikaM ko’yaM kSaNo nAma | AtmalAbho’nantaravinAzI | so’syAstIti kSaNikam{1. ##Y.## kSaNika: |} | daNDikavat | sarvaM hi saMskRtamAtmalAbhA{2. ##MS.## lAbho...|}dUrdhvaM na bhavatIti yatraiva jAtaM tatraiva dhvasyate | tasyAyuktA dezAntara- saMkrAnti: | tasmAnna gati: kAyakarma | syAdetadeva yadi sarvasya kSaNikatvaM sidhyet | siddhamevaitat viddhi | kuta: | saMskRtasyAvazyaM vyayAt ||2|| Akasmiko hi bhAvAnAM vinAza: | kiM kAraNam | kAryasya hi kAraNaM bhavati vinAzazcAbhAva: | yazcAbhAvastasya kiM kartavyam | so’sAvAkasmiko vinAzo yadi bhAvasyotpannamAtrasya na syAt pazcAdapi na syAdbhAvasya tulyatvAt | athAnyathIbhUta: | na yuktaM tasyaivAnyathAtvam | na hi sa eva tasmAdvilakSaNo yujyate | dRSTo vai kASThAdInAma-[##2b. 11B. III##] gnyAdisaMyogAdvinAza: | na ca dRSTAdgariSThaM pramANamastIti | na ca sarvasyAkasmiko vinAza: | kathaM tAvat bhavAn kASThAdInAmagnyAdi- saMyogAdvinAzaM pazyAmIti manyate | teSAM punaradarzanAt | saMpradhAryaM tAvadetat | kimagnisaMyogA- tkASThAdayo vinaSTA ato na dRzyante utAho svayaM vinaSTA anye ca punarnotpannA ato na dRzyante | yathA vAyusaMyogAtpradIpa: pANisaMyogAddhaNTAzabda{3. ##MS.## prANi...|} iti | tasmAdanumAnasAdhyo’yamartha: | kiM punaratrAnumAnam | uktaM tAvat akAryatvAdabhAvasyeti | puna: na kasyacidaheto:{4. ##MS.## ...dihaheto: |} syAt yadi vinAzo hetusAmAnyAnna kasyacidahetuka: syAdutpAdavrat | kSaNikAnAM ca buddhizabdArciSAM dRSTa Akasmiko vinAza iti nAyaM hetumapekSate | yastu manyate buddhyantarAdbudhervinAza: zabdAntarAcchabdasyeti | tadayuktam | buddhayorasamravadhAnAt | na hi saMzayanizcayajJAnayoryuktaM samavadhAnaM{5. ##Y.## yuktasamavaghAnam | evaM |} sukhadu:khayo rAgadveSayorvA | yadA ca paTubuddhizabdAnantaramapaTubuddhizabdAvutpadyete tadA kathamapaTu: samAnajAtIyo dharma: paTIyAsaM hiMsyAt{6. ##MS.## hisyAt |} | antyayozca kathaM yo’pyarciSAmava- sthAnahetvabhAvAddharmAdharmavazAdvA vinAzaM [##3a. 11A. IV##] manyate tadapyayuktam{7. ##Y.## sa cAyukta: |} | na hyabhAva: kAraNaM bhavitumarhati | na cApyutpAdavinAzahetvordharmAdharmayo: kSaNe kSaNe vRttilAbhapratibandhau{8. ##MS.##...pratibandho |} bhavitumarhata: | zakyazcaiSa kAraNa{9. ##MS.## kAraNa: |} parikalpa: sarvatra saMskRte kartumityalaM vivAdena | @194 yadi ca kASThAdInAmagnyAdisaMyogahetuko vinAza: syAdevaM sati pAkajAnAM guNAnAM pakvatara- tamotpattau hetu: syAcca vinAzaka: | hetureva ca vinAzaka: syAt | kathaM kRtvA | ghAsA{1. ##MS.## ghAtA |}dyagnisaMbandhA guNA: pAkajA utpannAstata eva tAdRzAdvA puna: pakvataratamotpattau teSAM vinAza iti hetureva teSAM vinAzaka: syAddhetvaviziSTo vA | na ca yuktaM yata eva tAdRzAdvA teSAM bhavastata eva tAdRzAcca teSAM punarabhAva iti | jvAlAntareSu{2. ##Y. adds## ca |} tAvaddhetubhedakalpanAM{3. ##Y.## ...bhede’pi parikalpanAM |} parikalpeyu: | kSArahimazuktasUryodakabhUmisaMbandhAttu pAkajavizeSotpattau kAM kalpanAM kalpayeyu: | yattarhyApa: kvAthyamAnA: kSIyante kiM tatrAgnisaMyogA: kurvanti | tejodhAtuM prabhAvato vardhayanti yasya prabhAvAdapAM saMghAta:{4. ##Y.## saMhAta: |} kSAmakSAmo jAyate yAvadatikSAmatAM gato’nte na puna: saMtAnaM saMtanoti | idamatrAgnisaMyogA: kurvanti | tasmAnnAsti bhA-[##3b. 11B. IV##] vAnAM vinAzahetu: | svayameva tu bhaGguratvAdvinazyanta utpannamAtrA{5. ##Y.## utpannamAtrAd |} vinazyantIti siddha eSAM kSaNabhaGga: kSaNabhaGgAcca gatyabhAva: | gatyabhimAnastu dezAntareSu nirantarotpattau tRNajvAlAvat | gatyabhAve ca “saMsthAnaM kAyavijJapti”riti siddham | nAsti saMsthAnaM dravyata iti sautrAntikA: | ekadiGmukhe hi bhUyasi varNa utpanne dIrghaM rUpamiti prajJapyate | tamebApekSyAlpIyasi hrasvamiti | caturdizaM bhUyasi caturasramiti | sarvatra same vRttamiti | evaM sarvam | tadyathA’lAtamekasyAM dizi dezAntareSvanantareSu nirantaramAzu dRzyamAnaM dIrghamiti pratIyate sarvato dRzyamAnaM maNDalamiti | na tu khalu jAtyantaramasti saMsthAnam{6. ##Y.## na dravyasat saMsthAnam |} | yadi hi syAt dvigrAhyaM syAt cakSuSA hi dRSTvA dIrghamityavasIyate kAyendriyeNApi spRSTveti dvAbhyAmasya grahaNaM prApnuyAt | na ca rUpAyatanasya dvAbhyAM grahaNamasti | yathA vA spraSTavye dIrghAdigrahaNaM tathA varNe{7. ##Y. adds## api |} saMbhAvyatAm | smRtimAtraM tatra spraSTavya{8. ##Y.## sparza...|}sAhacaryAt bhavati | sa{9. ##MS. looks like## na tu |} tu sAhacaryAt bhavati na tu sAkSAt grahaNam | yathA’gnirUpaM dRSTvA tasyoSNatAyAM smRtirbhavati puSpagandhaM ca ghrAtvA tadvarNa iti | yuktamatrAvyabhi- cAratvAdanyenA-[##4a. 11A. V##] nyasya{10. ##Y.## anya |} smaraNaM natu kiMcit spraSTavyaM{11. ##MS.## praSTavyaM |} kvacit saMsthAne @195 niyataM yatastatra{1. ##Y.## atra |} smaraNaM niyamena syAt | athA{2. ##Y.## tathA |}satyapi sAhacaryaniyame saMsthAna{3. ##Y.## saMsthAne |}smaraNaM niyamena syAt | varNe’pi syAt varNavadvA saMsthAne’pyaniyamena syAt | nacaivaM bhavati | ayuktamasya spraSTavyAtsmaraNam | citrAstaraNe{4. ##Y.## citrAntareNa |} vA’nekavarNasaMsthAne darzanAdbahUnAmaikadezyaM{5. ##Y.## ekadezya |} prApnuyAt | taccAyuktaM varNavat | tasmAnnAsti dravyata: saMsthAnam | yacchApi kiMcit sapratighaM rUpamasti tadavazyaM paramANau vidyate | na cANau tat na ca saMsthAnaM paramANau vidyate dIrghAdi | tasmAdbahuSveva tathA saMniviSTeSu dIrghAdiprajJapti: | atha mattaM saMsthAnaparamANava eva tathA saMniviSTA dIrghAdisaMjJAM labhanta{6. ##Y.## dIrghAdisaMjJA bhavanti |} iti | so’yaM kevala: pakSapAtasteSAmasiddhatvAt | siddhasvalakSaNAnAM hi teSAM saMcayo yujyate | na ca saMsthAnAvayavAnAM varNAdivat svabhAva: siddha iti kuta eSAM saMcaya: | yattarhi varNazcAbhinno{7. ##Y.## varNatvAbhinna: |} bhavati saMsthAnaM ca bhinnaM dRzyate mRdbhAjanAnAm | nanu coktaM yathA kRtvA varNe{8. ##Y. reads## saMniviSTavarNe ##and gives in note## kRtvA varNe ##MS.## |} dIrghAdisaMjJA prajJapyate yathA ca pipIlikAdInAmabhede paGkticakrAdInAM bheda: prajJAyate tathA saMsthAnasyApi | yattarhi tamapi dUrAdvA varNama-[##4b. 11B. V##] pazyanta: sthANvAdInAM dairdhyAdIni pazyanti varNameva te tatrAvyaktaM dRSTvA dIrghAdiparikalpaM kurvanti | paGktisenAparikalpavat | itthaM caitadevam | yatkadAcidanirdhAryamANaparicchedaM saMghAtamAtramavyaktaM dRzyate kimapyetaditi | athedAnIM kAyasya gatiM nirAkRtya saMsthAnaM ca tatra bhavanta: sautrAntikA: kAM kAyavijJaptiM prajJapayanti | saMsthAnameva hi te kAyavijJaptiM prajJapayanti | natu punadravyata: | tAM ca prajJapayanta: kathaM kAyakarma prajJapayanti | kAyAdhiSThAnaM karma kAyakarma yA cetanA kAyasya tatra tatra praNetrI | evaM vAGmanaskarmaNI api yathAyogaM veditavye | yattarhi “cetanA karma cetayitvA ce”tyuktaM saMkalpacetanA pUrvaM bhavatyevaM caivaM ca kariSyAmIti | tathA cetayitvA pazcAt kriyA cetanotpadyate | yayA kAya: preryate sA’sau cetayitvA karmetyucyate | evaM tarhi vijJaptyabhAvAdavijJaptirapi kAmAvacarI nAstIti{9. ##Y.## na syAt |} mahAnto doSA anuSajyante | anuSaGgAnAM puna: pratyanuSaGgA bhaviSyanti | yadi tasmAdeva kAyakarmasaMzabditAccetanAvizeSAdavijJapti: syAt | cittAnuparivartinI syAtsamAhitavijJaptivat nai-[##5a. 11A. VI.##] vaM bhaviSyati | cetanAvizeSeNa tadAkSepavizeSAt | sA’pi ca @196 vijJapti: satI tadAkSepe {1. ##Y. adds## utpAdana |}cetanAyA valaM nibhAlayate | jaD+atvAt{2. ##MS.## jatvAt |} | dravyameva tu saMsthAnaM vaibhASikA varNayanti saMsthAnAtmikAM tu kAyavijJaptim | vAgvijJaptistu vAgdhvani: ||3|| vAksvabhAvo ya: zabda: saiva vAgvijJapti: | avijJapti: pUrvamevoktA | sA’pi dravyato nAstIti sautrAntikA: | abhyupetyAkaraNamAtratvAt | atItAnyapi mahAbhUtAnyupAdAya prajJaptesteSAM cAvidyamAnasvabhAvatvAdrUpalakSaNAbhAvAcca | astIti vaibhASikA: | kathaM jJAyate | trividhAmalarUpoktivRddhyakurvatpathAdibhi: | trividhaM rUpamuktaM sUtre | “tribhi: sthAnai rUpasya rUpasaMgraho bhavati | asti rUpaM sanidarzanaM sapratigham | asti rUpa{3. ##Y. omits## rUpam |}manidarzanaM sapratigham | asti rUpamanidarzanamapratighami”ti | anAstravaM ca bhagavatA rUpamuktam | “anAsravA:{4. ##MS.## anAsrAvA: |} dharmA: katame | yasmin rUpe’tItAnAgata- pratyutpanno notpadyate’nunayo vA pratigho vA yAvadyasminvijJAne | ima ucyante’nAsravA dharmA” iti | na cA{5. ##Y. omits## ca |}vijJaptiM virahayyAsti rUpamanidarzanamapratighaM nApyanAstravam | vRddhirapi coktA | “ebhi: saptabhiraupadhikai: puNyakriyAvastubhi: samanvAga-[##5b. 11B. VI##] tasya zrAddhasya kulaputrasya{6. ##Y. adds## vA |} kuladuhiturvA carato vA svapato vA tiSThato vA jAgrato vA satatasamitamabhivardhata eva puNyamupajAyata eva puNyam | evaM niraupadhikairi”ti | na cAvijJaptimantareNAnyamanaso’pi puNyasyAbhivRddhiryujyate | akurvatazca svayaM parai: kArayata: karmapathA na sidhyeyu{7. ##MS.## siddheyu...|}rasatyAmavijJaptau | nahyAjJApanavijJapti:{8. ##Y.## ...vijJapte: |} maula:{9. ##Y. omits## maula: |} karmapatho yujyate{10. ##Y.## upayujyate |} | tasya karmaNo’kRtatvAt | kRte’pi ca tasyA: svabhAvavizeSAditi | uktaM ca bhagavatA “dharmA bhikSavo bAhyamAyatanamekAdazabhi- rAyatanairasaMgRhItamanidarzanamapratighami”ti | na tvarUpItyuktam | tatra kiM prayojanaM syAdyadi dharmAyatanAntargatamavijJaptirUpaM nazyeta | aSTAGgazca mArgo na syAdavijJaptimantareNa | samApannasya samyagvAkkarmAntAjIvAnAmayogAt{11. ##Y. omits## samyag |} | yattarhIdamuktaM “tasyaivaM jAnata evaM pazyata: samyagdRSTi- rbhAvanAparipUriM gacchati samyak saMkalpa: samyak vyAyAma: samyak smRti: samyak samAdhi: | pUrvameva cAsya samyak vAkkarmAntAjIvA: parizuddhA bhavanti paryavadAtA” iti | laukikamArga- vairAgyaM pUrvakRtamabhisaMdhAyaitaduktam | prAtimokSa-[##6a. 11A. VII##] saMvarazcApi na @197 syAdasatyAmavijJaptau | na hi samAdAnAdUrdhvaM tadasti yenAnyamanasko’pyayaM bhikSu: syAt bhikSuNI veti | setuzca sUtre viraktiruktA | dau:zIlyavibandhatvAt | na vA bhavantI seturbhavitumarhatItyastyevAvijJapti: | atra sautrAntikA Ahu: bahvapyetaccitramapyetat | naivaM tvetat | kiM kAraNam | yattAvaduktaM “trividharUpokteri”ti | tatra yogAcArA upadizanti | dhyAyinAM samAdhiviSayo{1. ##Y.## viSaya |} rUpaM samAdhiprabhAvAdutpadyate | cakSurindriyAviSayatvAt anidarzanam | dezAnAvaraNatvA{2. ##Y.##...nAvaraNAd |}dapratighamiti | atha matam | kathamidAnIM tat rUpamiti | etadavijJaptau samAnam | yadapyuktamanAsravarUpokteriti tadeva samAdhiprabhAvasaMbhUtaM rUpamanAsrave samAdhAvanAsravaM varNayanti yogAcArA: | arhato yadrUpaM bhAhyaM cetyapare | AsravANAmanizrayatvAt | yattarhi sUtra uktaM “sAsravA dharmA: katame | yAvadeva cakSuryAvadeva rUpANI”ti vistara: | tatra punarAsravANAmapratipakSatvAtsAsravamuktam | paryAyeNa tarhi tadeva sAsravaM cAnAsravaM ca syAt | kiM syAt | lakSaNasaMkara: syAt | yathA tat sAsravaM tathA na kadAcidanAsravamiti [##6b. 11B. VII##] ko’tra saMkara: | yadi ca rUpAyatanAdIni ekAntena sAsravANi syuriha sUtre kimarthaM vizeSitAni syu”ryAni rUpANi sAsravANi sopAdAnIyAni ceta:khilamrakSavastvi”ti vistara: | yadapyuktaM “puNyAbhivRddhivacanAdi”ti tatrApi pUrvAcAryA nirdizanti “dharmatA hyeSA yathA dAtR#NAM dAyA: paribhujyante tathA tathA bhoktR# NAM guNavizeSAdanugrahavizeSAccAnyamanasAmapi dAtR#NAM tadAlambanadAnacetanAbhAvitA:{3. ##Y. reads## paribhAvitA: ##but notes## bhAvitA: ##MS.## |} saMtataya: sUkSamaM pariNAmavizeSaM prApnuvanti yenAyatyAM bahutaraphalAbhiniSpattaye samarthA bhavanti |” idamabhisaMdhAyoktaM “bhavedabhivardhata eva puNyamupa- jAyata eva puNyami”ti | atha mataM kathamidAnIM saMtAnAntaravizeSAdanyamanaso’pi saMtAnAntarasya pariNAma: setsyatIti | etadavijJaptau samAnam | kathamidAnIM saMtAnAntaravizeSAtsaMtAnAntare dharmAntaramavijJapti: setsyatIti nirupadhikeSvidAnIM puNyakriyAvastuSu kathaM bhaviSyatIti | abhIkSNaM tadAlambanacetanAbhyAsAtsvapneSvapi tA anuSGginyo bhavanti | avijJaptivAdinastu niraupadhike yatra vijJaptirnAsti tatra kathamavijJapti: syAt | aupa-[##7a. 11A. VIII##] dhike’{4. ##Y.## aupadhikeSvapi |}pyabhIkSNaM tadAlambane{5. ##Y.## tadAlambana... |} cetanAbhyAsAdityapare | yattarhi sUtra{6. ##Y.## sUtram |} uktaM “yasyograbhikSu: zIlavAn kalyANadharmA piNDakaM paribhujyApramANaM ceta:samAdhiM kAyena sAkSAtkRtvopasaMpadya viharatyapramANastannidAnadAyakasya dAnapate: puNyAbhiSyanda: kuzalAbhiSyanda: sukhAsvAdadhAra:{7. ##MS.## sukhAspAdadhAra: |} @198 pratikAGkSitavya” ityatra tadAnIM dAtu: kazcetanAvizeSa: | tasmAtsaMtatipariNAmavizeSa eva nyAyya: | yadapyuktaM “kArayata: kathaM karmapathA: setsyantI”ti tatrApyevaM varNayanti{1. ##MS.## varttayanti |} | tatprayogeNa pareSAmupaghAtavizeSAtprayoktu: sUkSma: saMtatipariNAmavizeSo jAyate yata AyatyAM samante’pi bahutaraphalAbhinirvarttanasamarthA bhavatIti svayamapi ca kurvata: kriyAphalaparisamAptAveSa eva nyAyo veditavya: | so’sau saMtatipariNAmavizeSa: karmapatha ityAkhyAyate | kArye kAraNo- pacArAt | kAyikavAcikatvaM tu{2. ##Y. adds.## tasya |} tatkriyAphalatvAdyathA’vijJaptivAdinAmavijJapte{3. ##Y.##...mavijJaptiriti |}riti | upAtteSu skandheSu trikAlayA cetanayA{4. ##MS. looks like## hatanayA |} prANAtipAtAvadyena spRzyata{5. ##Y. adds## ghAtaka: |} iti bhadanta: | haniSyAmi hanmi hatamiti cAsya yadA bhavatIti | na tviyatA karmapatha: parisamApyate | mA bhUdahate’pi mA-[##7b. 11B. VIII##] trAdau hatAbhimAninAmAnantaryaM karmeti | svayaM tu ghnata etAvAM-{6. ##MS.## eva tAvAM ##but## va ##of## eva ##seems to be struck off## |} zcetanAsamudAcAra ityayamatrAbhiprAyo yuktarUpa: syAt | ka idAnImeSa pradveSo yadavijJapti: prakSipyate saMtatipariNAmavizeSazcAbhyupagamyate tathaivAprajJAyamAna:{7. ##Y.##...sajJAyamAna: |} | na khalu kazcit pradveSa: | kiMtu cittAnvayakAyaprayogeNa kriyAparisamAptau tAbhyAM pRthagbhUtaM{8. ##MS.## pRthakbhUtaM |} dharmAntaraM prayojayiturutpadyata iti notpadyate paritoSa: | yatkRtaprayogasaMbhUtA tu kriyAparisamAptistasyaiva tannimitta: saMtatipariNAmo bhavatIti bhavati paritoSa: | cittacaittasaMtAnAccAyatyAM phalotpatte: | uktaM cAtra | kimuktam | “vijJaptyabhAvAdi”tyevamAdi | tadabhAvAdavijJapterabhAva: | yadapyuktaM “dharmAyatanasyArUpitvaM yasmAnnoktami"ti | tadyadevAtra rUpamanidarzanamapratighaM coktaM tadevAstu dharmAyatanaparyApannam | yadapyuktamaSTAGga AryamArgo na syAditi | aGgaM{9. ##Y.## aGga tAvad |} tAvadAcakSva{10. ##MS. looks like## AcakSu, ##Y.## AcakSa |} | kathaM mArgasamApannasya samyakvAkkarmAntAjIvA bhavantIti | kimasau vAcaM bhASyate kriyAM vA karoti cIMvarAdIn vA paryeSate | netyAha | kiM tarhi | tadrUpAmanAsraMvAmavijJaptiM pratilabha-[##8a. 11A1. I##] te | yasyA: pratilambhAdvyutthito’pi na punarmithyAvAgAdiSu pravartate samyagvAgAdiSu ca pravartate | ato nimitte naimittikopacArAdavijJaptau tadAkhyA kriyate{11. ##Y.## tadA vyAkriyate |} | yadyevamihApyevaM kiM na gRhyate mArgasamApanno vinApyavijJaptyA tadrUpamAzayaM ca AzrayaM ca pratilabhate yasya pratilambhAt vyutthito’pi na punarmithyAvAgAdiSu pravartate samyagvA- gAdiSu ca pravartate | ato nimitte naimittikopacAraM kRtvA aSTau mArgAGgAni vyavasthApyanta @199 iti | aparastvAha | tadakriyAmAtramatrAGgamuktaM syAt | yadasAvAryamArgasAmarthyAdkriyA- niyamaM pratilabhate taccAnAsravamArgasaMnizrayalAbhAdanAsravaM syAt | nahi sarvatra dravyamanto dharmA: parisaMkhyAyante | tadyathA’STau lokadharmA: lAbho’lAbha: yazo’yaza: nindA prazaMsA sukhaM du:khamiti | nacAtra cIvarAdInAmalAbho nAmAsti dravyAntaram | prAtimokSasaMvaro’pi syAt yayA cetanayA vidhipUrvaM kRtvA’bhyupagama: pratiSiddhAtkarmaNa: kAyavAcau saMvRNoti | anyacitto na saMvRta: syAditi cet | na | tadbhAvanayA kriyAkAle smarata: tatpratyupasthAnAt setubhAvo’pi syAdakriyAM pratijJAM saMsmRtya saMsmRtya lajjito dau:zIlyAka-[##8b. 11B1. I##] raNAt ityarthameva ca{1. ##Y. omits## ca |} tasyA: samAdAnam | yadi punaravijJaptereva dau:zIlyaM pratibadhnIyAt na kazcit muSitasmRti: zikSAM bhindyAt{2. ##Y.## bhidyAt |} | alaM vistareNAstyeva dravyAntaramavijJaptirUpamitiM vaibhASikA: | yadyasti tacca mahAbhUtAnyupAdAyetyuktam | tat kiM vijJaptimahAbhUtAnyevopAdAyAvijJaptirutpadyate athAnyAni | anyAnyeva sA mahAbhUtAnyupAdAyotpadyate | nahi saiva sAmagrI sUkSmaphalA caudArikaphalA ca yujyate | kiM khalu yadAtanI vijJaptistadAtanAnyeva sA mahAbhUtAnyupAdAya{3. ##Y. adds## avijJapti: |} vartate | sarvamupAdAyarUpaM prAyeNaivaM kiMcittu{4. ##Y. omits## tu |} vartamAnamanAgataM cA{5. ##Y. omits## ca |}tItAni mahAbhUtAnyupAdAya | kiM punastaditi kSaNAdUrdhvamavijJapti: kAmAptAtItabhUtajA ||4|| prathamAt kSaNAdUrdhvamavijJapti: kAmAvacarI atItAni mahAbhUtAnyupAdAyotpadyate | tAnyasyA AzrayArthena bhavanti{6. ##Y.## saMbhavanti |} | pratyutpannAni zarIramahAbhUtAni saMnizrayArthena | pravRttyanuvRttikAraNa- tvAdyathAkramam | cakrasyeva bhUmau saparivartamAnasya pANyAvedhabhUmipradezau | atha kutastyAni mahAbhUtAnyupAdAya kutastyaM kAyavAkkarma | svAni bhUtAnyupAdAya kAyavAkkarma sAsravam | kAmAvacaraM kAyavAkkarma kAmAvacarANye-[##9a. 11A1. II##] va mahAbhUtAnyupAdAya evaM yAvaccaturthadhyAnabhUmikaM tadbhUmikAnyevopAdAya | anAsravaM yatra jAta: anAsravaM tu kAyavAkkarma yasyAM bhUmau jAtastadutpAdayati tadbhUmikAnyupAdAya{7. ##MS.## tat bhUmi...|} tadveditavyam | @200 dhAtvapatitatvAdanAsravANAM ca{1. ##Y. adds## mahA |} bhUtAnAmabhAvAttadbhalena cotpatte: | tatra vijJaptyavijJaptyAkhya- karmaNI veditavye | avijJaptiranupAttikA ||5|| nai:SyandikI{2. ##G.## naiSyandikI |} ca sattvAkhyA niSyandopAttabhUtajA | nai:SyandikAnyeva bhUtAnyupAdAya cittacaittAni{3. ##MS.## tAni | cittacaM ##seems to be dropped## |} copAdAyAvijJaptirbhavati | asamAhitabhUmikAyA eSa prakAra: | samAdhijau{4. ##MS.## smAdhijo |}pacayikAnupAttAbhinnabhUtajA ||6|| dhyAnAnAsravasaMvarA vijJapti: samAdhijA | sA samAdhisaMbhUtAnyau{5. ##MS.##...saMbhUtAnyo |}pacayikAnyanupAttAni ca mahAbhUtAnyupAdAyotpadyate abhinnAni ca yAnyeva ca bhUtAnyupAdAya prANAtipAtAdviratirutpadyate tAnyeva yAvat saMbhinnapralApAt | kiM kAraNam | cittavat bhUtAbhedAt | prAtimokSasaMvare tvanyAnyAni mahAbhUtAnyupAdAya saptAvijJaptayo bhavanti | vijJaptistu nai:SyandikI | upAttA tu kAyikI | kiM punariyaM vijJaptirutpadyamAnA pUrvakasya saMsthAnasya saMtAnaM bAdhitvotpadyate utAho [##9b. 11B1. II##] na | kiMcAta: yadi bAdhitvotpadyate | na | vipAkarUpasyocchinnasya puna: prabandhAdavaibhASikIyaM prApnoti | athAbAdhitvA | kathamekasminbhUtasaMghAte saMsthAnadvayaM sidhyati | anyAnyeva tAni nai:SyandikAni tadAnImupajAyante yAnyupAdAya vijJaptirbhavati | evaM tarhi yadyadevAGgaM nizrityotpadyate vijJaptistena tenAGgena mahIyasA bhavitavyam | tanmahAbhUtai- rabhivyApanAt | anabhivyApane ca puna: kathaM kRtsnAGgena{6. ##Y.## kRtsnenAMgena...|} vijJapayet | zuSiratvAt kAyasyAsti teSAmavakAza: | tat khalvetat karma paryAyeNa dvividhaM trividhaM paJcavidhaM coktam | cetanA cetayitvA ceti | cetayitvA punardvidhA | kAyavAkkarma cetanA ca | kAyakarma puna: dvividhaM vijJaptyAkhya- mavijJaptyAkhyaM ca | evaM vAkkarma cetanA ceti paJcavidhaM bhavati | tatra punaravijJaptirdvidhA | kuzalA’kuzalA ca | nAvyAkRtAstyavijJapti: kiM kAraNam{7. ##MS.## kAraNamavyA...|} | avyAkRtaM hi cittaM durbalamato na zaktaM balavatkarmAkSeptuM yanniruddhe’pi tasminnanubadhnIyAt | @201 tridhA’nyat anyatkarma trividham | kuzalAkuzalAvyAkRtam | kiM tadanyat | vijJaptizcetanA ca | azubhaM puna: | kAme akuzalaM vastu karma kAmadhAtau veditavyam | nAnyatra |{1. ##MS.## nAnyatrAkuza... |} akuzalamUlAnAM [##10a. 11A1. III##] prahINatvAdAhrIkyAnapatrApyayozca | kuzalAvyAkRtaM tu sarvatrAprativedhAt | tatra rUpe’pyavijJapti: kAme’pIMtyapizabdAt | ArUpyeSu nAsti bhUtAbhAvAt | yatra hi kAyavAco: pravRttistatra kAyavAvsaMvarau | iha tarhi samApannasya syAdanAsravA vijJaptivat | na | tasyA dhAtvapatitatvAt | ArUpyAvacarI tvavijJaptirnArhati{2. ##Y adds## kAbharUpAvacarANi |} visabhAgAni {3. ##Y. adds## mahA |}bhUtAnyupAdAya bhavitum | sarvarUpavaimukhyA- ccArUpyasamApattu rnAlaM{4. ##Y##....samApattirnAlaM |} rUpotpattaye | vibhUtarUpasaMjJatvAt | dau:zIlyapratipakSeNa zIlam | tacca dau:zIlyaM kAmAvacaram | ArUpyAzca{5. ##MS. not clear. It looks like## srava |} kAmadhAtorAzrayA{6. ##MS.##...razrayA...|}kArAlambanapratipakSadUratAbhirdUre | ata eSvavijJaptirnAstoti vaibhASikA: vijJapti: savicArayo: ||7|| vijJaptistu savicArayoreva bhUmyo: | kAmadhAtau prathame ca dhyAne na tata Urdhvam | kAme’pi nivRtA nAsti nivRtA tu vijJapti: kAmadhAtAvapi nAsti | brahmaloka{7. ##MS.##...lokA |} evAsti | mahAbrahmaNo hi zAThyasamutthitaM kAyakarma zrUyate | sa hi svaparSanmadhye, AyuSmato’zvajita: kSepArthamAtmAnaM kSiptavAn{8. ##MS.## kSipatavAn |} | tata UrdhvamasatyAM vAgvijJaptau kathaM tatra zabdAyatanaM bAhyamahAbhUtahetukam | anye punarAhu: | dvitIyAdiSvapi dhyAneSu vijJaptiraratyanivRtAvyAkRtA | na{9. ##Y. adds## tu |} kuzalA [##10b. 11B1. III##] na kliSTA | ki kAraNam | na hi teSUpapannastajAtIyamadhobhUmikaM cittaM saMmukhIkaroti yena tAM vijJaptiM sasutthApayet | nyUnatvAtprahINatvAcca | pUrvameva tu varNayanti | kiM puna: kAraNamUrdhvaM brahmalokAnnAsti vijJapti: kAmadhAtau ca nivRtAvyAkRtA nAsti | @202 samutthAnamasadyata: | savitarkavicAreNa hi cittena vijJapti: samutthApyate | tacca dvitIyAdiSu dhyAneSu nAsti bhAvanAprahAtavyena cotthApyate | darzanaprahAtavyasyAntarmukhapravRttatvAt | tacca kAmadhAtau nivRtAvyAkRtaM nAsti | kiM khalu samutthAnavazAdeva dharmANAM kuzalAkuzalatvaM veditavyam | netyAha | kiM tarhi | caturbhi: prakArai:{1. ##MS.## prAkArai: |} | paramArthata: svabhAvata: saMprayogata: samutthAnatazca | tatra tAvat paramArthazubho mokSa: nirvANaM hi sarvadu:khavyupazama: | tata: paramakSematvAt paramArthena kuzalamArogyavat | svato mUlahyra patrapA:{2. ##G.##...trapA |} ||8|| trINi kuzalamUlAni hrIzcApatrApyaM ca svabhAvena kuzalAni | anyasaMprayogasamutthanAnapekSatvAt | pathyauSadhavat | saMprayogeNa{3. ##MS.##...gena |} tadyu ktA: taireva kuzalamUlahyrapatrApyai: saMprayuktA dharmA: saMprayogeNa kuzalAstairasaMprayuktAnAM kuzalatvAbhAvAdau- SadhamizrapAnIyavat | samutthA[##11a. 11A1. IV##]nAt kriyAdaya: | kAyavAkkarmaNI cittaviprayuktAzca saMskArajAtyAdaya: prAptinirodhAsaMjJisamApattayastaireva kuzalamUlAdi- saMprayuktairdharmai: samupasthApitA: samutthAnena kuzalA: | auSadha{4. ##Y.## auSadhi |}pAnIyasaMbhUtadhAtrI{5. ##Y. omits## dhAtrI |} kSIravat | prAptInAM tu visabhAgacittasamutthApitAnAM kathaM kuzalatvamiti vaktavyam | tadyathA vicikisayA{6. ##MS. drops## ki |} kuzalamUlapratisaMdhAnaM dhAtupratyAgamaparihANibhyAM ca | yathA ca kuzalamuktaM tato viparyayeNAkuzalaM kathaM kRtvA | saMsAra: paramArthenAkuzala: | sarvadu:khapravRttyAtmakatvena paramAkSematvAt | akuzalamUlAhrIkyAnapatrApyANi svabhAvata: | tatsaMprayuktA dharmA: saMprayogata: | tatsamutthApitA: kAyavAkkarmajAtyAdiprAptaya: samutthAnata: vyAdhyapathyauSadhAdibhirupameyA: | evaM tarhi na @203 kiMcitsAsravamavyAkRtaM bhaviSyati kuzalaM vA | saMsArAbhyantaratvAt | paramArthata evamuktaM vipAkaM tu prati yatsAsravaM na vyAkriyate tadavyAkRtamityucyate | iSTavipAkaM ca kuzalamityucyate | yadi tu paramArthenAvyAkRtaM mRgyate tat paramAvyAkRte dhruve ||9|| dve asaMskRte niSparyAyeNAnivRtAvyAkRte | AkAzamapratisaMkhyAnirodhazca | idaM vicAryate | yadi [##11b. 11B1. IV##] samutthAnavazAtkuzalAkuzalatvaM kAyavAkkarmaNa: kiM na mahAbhUtAnAm | karmaNi hi kartturabhiprAyo na mahAbhUteSu | samAhitasyAvijJaptau nAstyabhiprAyo na cAsamAhitaM cittaM tasyA: samutthApakaM visabhAgabhUmikatvAditi{1. ##Y. seems to be## visabhAgatvAd bhUmito vA |} kathaM tasyA: kuzalatvam | divyayorapi vA cakSu:zrotrayo: kuzalatvaprasaGga: | kartavyo’tra yatna: | yaduktaM darzanaprahAtavyaM cittaM vijJapterasamutthApakamiti | kiM tarhi bhagavatoktaM “tato’pi mithyAdRSTermithyAsaMkalpa: prabhavati mithyA vAgmithyAkarmAnta{2. ##Y##...karmmAnta: |}” mityevamAdi | aviruddhametat | samutthAnaM dvidhA hetutatkSaNotthAnasaMjJitam | dvividhaM samutthAnaM hetusamutthAnaM tatkSaNasamutthAnaM ca | tatraiva kSaNe{3. ##MS.## kSaNa |} tadbhAvAt{4. ##MS.## tat bhAvAt |} | pravartakaM tayorAdyaM dvitIyamanuvartakam ||10|| hetusamutthAnaM pravartakamAkSepakatvAt | tatkSaNasamutthAnamanuvartakaM kriyAkAlAnuvartanAt | kimidAnIM tasya tasyAM kriyAyAM sAmarthyam | tena hi vinA’sau mRtasyeva na syAdAkSiptA’pi satI | acittakasya tarhi saMvarotpattau kathaM bhavati | sphuTatarA tarhi sacittakasya bhavatItyeta{5. ##Y.## tasya |} tsAmarthyam | tatra ca pravartakaM dRSTiheyaM vijJAnam darzanaprahAtavyaM cittaM vijJapte: prava-[##12a. 11A1. V##]rtakam | tatsamutthApakayorvitarkavicArayo- rnidAnabhUtatvAt | na tvanuvartakam | bahirmukhacittasya kriyAkAle tadabhAvAt | tatsamutthApitaM ca rUpaM darzanaprahAtavyaM syAt |{6. ##MS.##...syAtkiM} kiM syAt | abhidharmo bAdhita: syAt | vidyA’vidyAbhyAM cAvirodhAnnAsti rUpaM darzanaprahAtavyam | sAdhya eSa pakSa: | bhUtAnyapi tarhi darzanaprahAtavyAni @204 syu: | samAnacittotthApitatvAt | naivaM bhaviSyati yathA na kuzalAkuzalAni bhavanti | athavA punarbhavantu | naivaM zakyam | nahi tAni darzanaprahAtavyAni yujyante nApyaprahAtavyAni | kiM kAraNam | akliSTasya dharmasya vidyA’vidyAbhyAmavirodhAt | ato hetusamutthAnamadhikRtya sUtre paThanAnnAsti virodha: | ubhayaM puna: |{1. ##MS.## punarmAnasaM |} mAnasaM bhAvanAheyaM bhAvanAheyaM punarmanovijJAnamubhayaM bhavati | pravartakaM cAnuvartakaM ca | paJcakaM tvanuvartakam ||11|| paJca vijJAnakAyA anuvartakA eva | tadidaM catuSkoTikaM bhavati | pravartakameva darzanaprahAtavyaM cittam | anuvartakA eva paJca vijJAnakAyA: | ubhayaM bhAvanAheyaM manovijJAnam | nobhayamanA- sravam | kiM khalu yathA pravartakaM tathaivAnuvartakaM bhavati | nAyamekAntam | pravartake zubhAdau hi syAttridhA’pyanuvartakam | ku-[##12b. 11B1. V##]zale pravartake kuzalAkuzalAvyAkRta{2. ##MS.##...vyAkRte |}manuvartakaM syAt | evamakuzale cAvyAkRte ca | tulyaM mune: buddhasya tu bhagavatastulyaM pravartakenAnuvartakam | kuzale kuzalamavyAkRte cAvyAkRtam | zubhaM yAvat{3. ##G.## vA’rtha |} kuzalaM vA bhavatyanuvartakamavyAkRte’pi pravartake | na tu kadAcit kuzalaM pravartakamanuvartakaM cAvyAkRtaM bhavati | AmnAyamAnA{4. ##Y.## amlAyamAnA |} hi buddhAnAM dezaneti | nAsti buddhAnAmavyAkRtaM cittamiti nikAyAntarIyA: | kuzalaikatAnA{5. ##MS. not clear. It looks like## ...saMtAnA ##and it may be## sa ##is cancelled. Y.## ...tAnA |} hi buddhAnAM saMtatayo nityaM samAhitatvAt | uktaM hi sUtre “caran samAhito nAgastiSThannAga: samAhita: | svapan samAhito nAgo niSaNNo’pi samAhita” iti | anicchayA’sya cittasyAvisaraNAdevamuktaM{6 ##MS.## ...vizaraNA...|} na tu na santyavyAkRtAni vipAkajairyApathikanirmANa- cittAni buddhAnAmiti vaibhApikA: | mAnasaM bhAvanAheyaM pravartakaM cAnuvartakaM cetyuktam | tatkuzalAkuzalAvyAkRtaM sarvaM veditavyam | @205 nobhayaM tu vipAkajam ||12|| vipAkajaM tu cittaM naiva pravartakaM nAnuvartakaM nirabhisaMskAravAhitvAt | kimidAnIM yathA pravartakaM{1. ##MS. drops## pra |} tathA vijJaptirAhosvidyathA’nuvartakam | kiM cAta: | yathA pravartakaM cet | ihApi nivRtAvyAkRtA vijJa-[##13a. 11A1. VI##]pti: prApnoti | satkAyAntagrAhadRSTipravartitatvAt | na vA sarvaM darzanaprahAtavyaM pravartakamiti vizeSaNaM vaktavyam | yathAnuvartakaM cet akuzalAvyAkRta- cittasya prAtimokSavijJapti: kuzalA na prApnoti | yathA pravartakaM tathA vijJaptirnatu yathA darzanaprahAtavyam | bhAvanA{2. ##MS.## bhAvAnA...|}heyAntaritatvAt | yadi nAnuvartakavazAdvijJapte: kuzalAditvaM na tarhIdaM vaktavyam | hetusamutthAnaM saMdhAyoktaM sUtre na tatkSaNasamutthAnam | ato nAstIha nivRtAvyAkRtA vijJaptiriti | evaM{3. ##Y. adds## tu |} vaktavyam | anyavyavahitaM hetusamutthAnaM saMdhAyoktamiti | avasita: prasaGga: | sA tu pUrvoktA | avijJaptistridhA jJeyA saMvarAsaMvaretarA | saMvarazcAsaMvarazca | tAbhyAM cetaro naivasaMvaro nAsaMvara: | dau:zIlyaprasarasya saMvaraNaM saMrodha: saMvara: | tatra puna: saMvara: prAtimokSAkhyo dhyAnajo’nAsravastathA ||13|| trividha: saMvara: | prAtimokSasaMvara ihatyAnAM kAmAvacaraM zIlam | dhyAnasaMvaro rUpAvacaraM zIlam | anAsravasaMvaro’nAsravaM zIlam | tatra puna: aSTadhA prAtimokSAkhya: bhikSusaMvaro bhikSuNIsaMvara: zikSamANAsaMvara: zrAmaNerasaMvara: zrAmaNerIsaMvara: upAsakasaMvara upA[##13b. 11B1. V##] sikAsaMvara upavAsasaMvarazca | eSo’STavidhasaMvara: prAtimokSasaMvara ityAkhyAyate | nAmata eSo’STavidha: | dravyatastu caturvidha: | bhikSusaMvara: zrAmaNerasaMvara upAsakasaMvara upavAsasaMvarazca | ityeSa caturvidha: prAtimokSasaMvarastu dravyata: | pratiniyatalakSaNatvAt | bhikSusaMvarAdbhikSuNIsaMvaro nAnya: zrAmaNerasaMvarAcca zikSamANAzrAmaNerIsaMvarau | upAsakasaMvarAdupAsikAsaMvaro nAnya: | kathaM jJAyate | @206 liGgato nAmasaMcArAt liGgamiti vyaJjanasyAkhyA yena strIpuruSau liGgyete | liGgato hi bhikSubhikSuNyAdInAM nAmasaMcAro bhavati | kathaM kRtvA | parivRtte hi vyaJjane bhikSurbhikSuNItyucyate bhikSuNI ca punarbhikSu: | zrAmaNera: zrAmaNerItyucyate zrAmaNerI ca puna: zikSamANA ca zrAmaNera: | upAsaka upAsiketyucyate upAsikA ca punarupAsaka iti | na ca vyaJjanaparivRttau pUrvasaMvaratyAge{1. ##Y.## tyAga...|} kAraNamasti nApyapUrvasaMvarapratilambhe | tasmAdabhinna eSAM caturNAM saMvarANAM tribhya: svabhAva: | ya upAsakasaMvarAcchrAmaNerasaMvaraM samAdatte tasmAcca punarbhikSusaMvaraM kiM te saMvarA virativRddhi- yogAdanyo’nya{2. ##MS## anyAnya | ##Y.## anyena |} ucyante paJcadaza [##14a. 11A1. VIII##] viMzativat dInArazateravacca Ahosvit pRthageva te sakalA jAyante{3. ##Y.## upajAyante |} | Aha | pRthak avyAmizrA eva te pRthaglakSaNA upajAyante | triSu saMvareSu tisra: prANAtipAtaviratayo yAvanmadyapAnavirataya: | evaM zeSA: | ko nu tAsAM vizeSa: | nidAnavizeSAdvizeSa: | kathaM kRtvA | yathA yathA hi bahutarANi zikSApadAni samAditsate tathA tathA bahutarebhyo madapramAdapadebhyo{4. ##Y.## madapramAdebhya: |} nivartamAno bahutarebhya: prANAtipAtAdInAM nidAnebhyo nivartate viratInAM ca nidAneSu pravartata iti nidAnavizeSAdviratInAM vizeSa: | evaM cAsati bhikSusaMvaraM pratyAca- kSANastrInapi saMvarAnvijahyAddayorapi tatrAntarbhAvAt | na caitadiSTam | tasmAt pRthageva te saMvarA: | te cAvirodhina: ||14|| te ca trayo’pi saha vartante | nottarasaMvarasamAdAnAt pUrvakasya tyAga: | mA bhUt bhikSusaMvaraparityAgAdanupAsaka{5. ##MS. drops## ka |} eveti | kathaM cAyamupAsako bhavati kathamupavAsastho yAvat bhikSu: | paJcASTadazasarvebhyo varjyebhyo viratigrahAt | upAsakopavAsasthazramaNoddezabhikSutA ||15|| yathAsaMkhyamanudezo veditavya: | paJcabhyo varjanIyebhyo dharmebhyo viratisamAdAnAdupAsakasaMvarastho @207 bha-[##14b. 11B1. VII##]vati | prANAtipAtAdadattAdAnAtkAmamithyAcArAt mRSAvAdA{1. ##MS. drops## dA |} tsurAmaireyamadyapAnAcca | aSTAbhyo viratisamAda:nAdupavAsastha: | prANAtipAtAdattAdAnAbrahmacarya- mRSAvAdamadyapAnebhyo gandhamAlyavilepananRtyagItavAditrAduccazayanamahAzayanAdakAlabhojanAcca | dazabhyo viratisamAdAnAcchrAmaNero bhavati | ebhya eva jAtarUparajatapratigrahAcca | nRtyagIta- vAditragandhamAlyavilepanaM cAtra dvayIkRtya daza bhavanti | sarvebhya eva varjanIyebhya: kAyavAkkarmabhya: viratisamAdAnAt bhikSurityucyate | sa eSa prAtimokSasaMvara: zIlaM sucaritaM karma saMvarazcocyate viSamakarmaNAM viratisamAdAnA{2. ##Y. seems to read## samApAdanAt, ##but notes## viratisamAdAnAt ##MSS.## |}cchIlam | zItalatvAditi nirukti: | “sukhazIlasamAdAnaM kAyo na paridahyata” iti gAthAvacanAt | vidvatprazastatvAtsucaritam | kriyAsvabhAvatvAtkarma | nanu cAvijJaptira- kriyetyucyate | sA kathaM kriyA bhavati | na kurvanti tayA samAttayA lajjina: pApamityakriyetyucyate | sApi tu vijJapticittAbhyAM kriyata iti kriyA bhavati | kriyAhetutvAt kriyAphalatvAccetyapare | saMvara iti kAyavAco: saMvaraNAt | evaM tAvadavizeSeNa prAtimokSasaMvara: saM-[##15a. 11A1. VII##] zabdyate | puna: | Adye vijJaptyavijJaptI prAtimokSakriyApatha: ||16|| saMvarasamAdAnasya prathame vijJaptyavijJaptI prAtimokSa ityucyate | pApasya tena prAtimokSaNA{3. ##Y.## pratimokSaNAt |}du- tsarjanAdityartha: | svArthe vRddhividhAnAdvaikRtavaizasavat | prAtimokSasaMvara ityapi kAyavAksaMvaraNAt karmapatha ityu{4. ##Y. adds## api |}cyate | maulasaMgRhItatvAt | dvitIyAdiSu kSaNeSu prAtimokSasaMvara eva na prAtimokSa: | pRSThaM ca na maula: karmapatha: | athaiSAM saMvarANAM kena ka: samanvAgata: | prAtimokSAnvitA aSTau{5. ##G.## cASTo |} prAtimokSasaMvareNASTau nikAyA: samanvAgatA bhikSurbhikSuNI yAvadupavAsastho’STama: | kiM khalu @208 bAhyakAnAM samAdAnazIlaM nAsti | asti natu prAtimokSasaMvara: | kiM kAraNam | nahi tadatyantaM pApasya pratimokSaNAya saMvartate | bhavasaMnizritatvAt | dhyAnajena tadanvita: | dhyAnAddhyAne vA jAto dhyAnaja:{1. ##MS.## dhyAnata: |} | yo dhyAnena samanvAgata: so’vazyaM dhyAnasaMvareNa | sAmantakamapyatra dhyAnaM kRtvocyate | yathA grAmasAmantakamapi grAma ityucyate | astyasmin grAme zAleyaM kSetramasti braiheyamiti | anAsraveNAryasattvA: AryapudgalA anAsraveNa saMvareNa samanvAgatA: | te puna: zaikSAzaikSA: | yaduktaM “sahabhUhetA- vucyamA-[##15b. 11B1. VIII##]ne dvau saMvarau cittAnuvartinAvi”ti | katamau tau | eSAmeva trayANAm antyau cittAnuvartinau ||17|| dhyAnasaMvaro’nAsravasaMvarazca | na prAtimokSasaMvara: | kiM kAraNam | anyacittAcittakasyApyanuvRtte: | punastAveva dhyAnAnAsravasaMvarau prahANasaMvarAkhyAM labhete{2. ##MS.## labhate |} | kasyAmavasthAyAmityAha anAgamye prahANAkhyau tAvAnantaryamArgajau | anAgamye tau dhyAnAnAsravasaMvarau navasvAnantaryamArgeSu prahANasaMvarAvityucyete | tAbhyAM dau:zIlyasya tatsamutthApakAnAM ca klezAnAM prahANAt | ata eva syAddhyAnasaMvaro na prahANasaMvara iti catuSkoTikaM kriyate | prathamA koTiranAgamyAnantaryamArgavarjya: sAsravo{3. ##Y. omits## sAsrava: |} dhyAnasaMvara: | dvitIyA anAgamyAnantaryamArgeSvanAsrava:{4. ##Y. adds## saMvara: |} | tRtIyA anAgamyAnantaryamArgeSu sAsrava:{5. ##Y. adds## saMvara: |} | caturthI anAgamyAnantaryamArgavarjyo’nAsravasavara: | evaM syAdanAsravasaMvaro na prahANasaMvara iti catuSkoTikaM yathAyogaM veditavyam | yattarhi bhagavatoktaM “kAyena saMvara: sAdhu sAdhu{6. ##MS. drops one## sAdhu |} vAcA’tha saMvara: | manasA saMvara: sAdhu sAdhu sarvatra saMvara: || iti | yaccoktaM “cakSurindriyeNa saMvarasaMvRto viharatI”ti | etau manaindriyasaMvarau kiMsvabhAvau | naitAvavijJaptizIlasvabhAvau | kiM tarhi | @209 saMprajAnasmRtI dve tu [##16a. 11A. I##] manaindriyasaMvarau ||18|| pratyekaM dvisvabhAvajJApanArthaM punardvigrahaNaM mA yathAsaMkhyaM vijJAyIti mana:saMvaro'pi smRtisaMprajJAna- svabhAva iti |{1. ##MS.## iti ndraya |} indriyasaMvaro’pi | idaM vicAryate | ka: katamayA vijJaptyA’vijJaptyA vA kiyantaM kAlaM samanvAgata iti | tatra prAtimokSasthito nityamatyAgA{2. ##G.## ...mAtyAgA | ##In this MS. we get both## atyAgAt ##and## AtyAgAt ##(see later)## |} dvartamAnayA |{3. ##MS.## ...mAnayA’vijJaptyA |} avijJaptyA’nvita: ya: prAtimokSasaMvarastha: pudgala ukta: sa yAvattAmavijJaptiM na tyajati tAvattayA vartamAnayA nityaM samanvAgata: | pUrvAt kSaNAdUrdhvamatItayA ||19|| prathamAt kSaNAdUrdhvamatItayA’pi samanvAgata: | atyAgAditi sarvatrAdhikRtaM veditavyam | yathA prAtimokSasaMvarastha ukta: tathaivAsaMvarastho’pi asaMvarastho’pi yAvadasaMvaraM na tyajati tAvannityamavijJaptyA vartamAnayA{4. ##Y. adds## eva |} samanvAgata:{5. ##Y. adds## bhavati |} | kSaNAdUrdhvamatItayA’pi | dhyAnasaMvaravAn sadA | atItAjAtayA dhyAnasaMvarasya lAbhI nityamatItAnAgatAbhyAmavijJaptibhyAM{6. ##Y.## atotAnAgatayA avijJaptyA |} samanvAgata: AtyAgAt | prathame hi kSaNe sa janmAntaratyaktaM dhyAnasaMvaramatItaM labhate | Aryastu prathame nAbhyatItayA ||20|| Aryastu pudgalo’pyevamanAsravayA | ayaM tu vizeSa: | sa prathame{7. ##Y. adds## tu |} kSaNe nAtItayA{8. ##Y.## nA yatotayA |} samanvAgato mArgasya pUrvamanutpAditatvAt | @210 samAhitAryamArgasthau tau yuktau vartamAnayA | tau dhyAnAnAsravasaMvarA-[##16b. 12B. I##]nvitau samAhitAryamArgasamApannau vartamAnayA avijJaptyA samanvAgatau yathAkramaM na tu vyutthitau | saMvarAsaMvarasthAnAM tAvadeSa vRttAnta: | athedAnIM madhyasthasya | madhyasthasyAsti cedAdau madhyayA yo naiva saMvare nAsaMvare{1. ##Y.## naivasaMvaranAsaMvare |} sthita: sa madhyastha: | tasya nAvazyamavijJaptirasti | yasya tvarita dau:zIlyazIlAGgAdisaMgRhItA sa Adau madhyayA samanvAgata: | vartamAnA hyavijJaptiratItAnAgatayormadhyAd{2. ##MS.## ...dhyAdUrddhaM |} UrdhvaM dvikAlayA{3. ##G.## madhyayordvandvikAlayA |} ||21|| prathamAt kSaNAdUrdhvamatItayA vartamAnayA ca | AtyAgAditi vartate | kimasaMvarastha: kadAcitkuzalayA vijJaptyA samanvAgato bhavati saMvarastho vA punarakuzalayA bhavati | bhavan kadA kiyantaM vA kAlamityAha asaMvarastha: zubhayA’zubhayA saMvare sthita: | avijJaptyAnvito yAvat prasAdaklezavegavAn{4 ##MS.## ...vezavAn |} ||22|| yena prasAdavegenAsaMvarasthasya{5. ##MS.## ...saMvarastasya |} kuzalA’vijJaptirutpadyate stavavandanAdikriyAM kurvata: yena ca klezavegena saMvarasthasyAkuzalA’vijJaptirutpadyate badhabandhanatAD+anAdikriyAM kurvata: tau yAvadanuvartete{6. ##MS.## ...varttate |} tAvatte apyavijJaptI | sa Adye kSaNe vartamAnayaivAvijJaptyA{7. ##MS.## varttamAnayaiva vijJaptyA |} samanvAgato bhavatyanyeSvatItayA’pi | avijJaptyadhikAra: samApta: | vijJaptyA tu puna:{8. ##G.## yutA: |} sarve [##17a. 12A. II##]kurvanto madhyayAnvitA:{9. ##G.## kurvantAmavyayAnvitA: |} | sarve saMvarAsaMvaramadhyasthA yAvadvijJaptiM kurvanti tAvattayA varttamAnayA samanvAgatA: | atItayA kSaNAdUrdhvamAtyAgAt prathamAt kSaNAdUrdhvamAtyAgAdatItayA vijJaptyA samanvAgato bhavati | nAstyajAtayA ||23|| @211 anAgatayA tu vijJaptyA na kazcit samanvAgata: | nivRtAnivRtAbhyAM ca nAtItAbhyAM samanvita: | atItAbhyAmapi nivRtAnivRtAvyAkRtAbhyAM vijJaptibhyAM na kazcitsamanvAgata: | durbalasya hi dharmasya prAptirapi durbalA nAnubandhIbhavati | kiMkRtaM tasyA daurbalyam | cittakRtam | cittasyApi tarhi nivRtAvyAkRtasya mA bhUt | naitadevam | jaD+A hi vijJapti: paratantrA ca | na caivaM cittam | sA hi vijJaptirdu rbalenotthApitA durbalatarA bhavati | asaMvarastha ityuktam | ko’yamasaMvaro nAma | asaMvaro duzcaritaM dau:zIlyaM karma tatpatha: ||24|| asaMvarasyeme paryAyazabdA: | tatra kAyavAcorasaMvaraNAdasaMvara: | sadbhi: kutsitatvAdaniSTaphalatvAd{1. ##MS. drops## d |} duzcaritam | zIlavipakSAddau:zIlyam | kAyavAkkarmatvAtkarma | maulasaMgRhItatvAtkarmapatha: | syAdvijJaptyA samanvAgato nAvijJaptyeti catuSkoTikam | tatra tAvat vijJaptyaivAnvita: kurvanmadhyastho mRducetana: | mRdvyA cetanayA kuzalamakuzalaM vA kurvannaiva-[##17b. 12B. II##] saMvaranAsaMvarasthito vijJaptyaiva samanvAgato bhavati nAvijJatyA prAgevAvyAkRte{2. ##Y.## prAgevAnyAkRtam |} anyatraupadhikapuNyakriyAvastukarmapathebhya: |{3. ##MS.## patheyyastyaktA...|} tyaktAnutpannavijJaptiravijJaptyAryapudgala: ||25|| avijJaptyaiva samanvAgato na vijJaptyA yenAryapudgalena janmAntaraparivRttau na tAvadvijJaptaM vA punarvihInam | uktaM saMvarAsaMvaramadhyasthAnAM vijJaptyavijJaptisamanvAgamanavyavasthAnam | athaite saMvarA: kathaM labhyante | dhyAnajo dhyAnabhUmyaiva labhyate yadA dhyAnabhUmikaM cittaM pratilabhyate maulIyaM sAmantakIyaM vA sAsravaM tadA dhyAnasaMvaro’pi sahabhUtatvAt | anAsravastayA | AryayA tayaiva dhyAnabhUmyA’nAsravayA labhyamAnayA’nAsrava: saMvaro labhyate | tatra SaT dhyAnabhUmayo’nAsravA bhavanti catvAri dhyAnAni anAgamyasyAnantaraM ceti pazcAtpravedayiSyAma: | @212 prAtimokSAkhya: paravijJapanAdibhi:{1. ##MS. drops## pa | ##G.## ..jJApanA... |} ||26|| prAtimokSasaMvarastu paravijJaptito labhyate | yadyenaM paro vijJapayati{2. ##Y.## vijJApayati |} asau ca param | sa puna: saMghAdvA pudgalAdvA | saMghAdbhikSubhikSuNIzikSamANAsaMvarA: pudgalAdanye | dazavidhA upasaMpaditi vinayavibhASikA: | tasya upasaMgrahaNArthamAdizabda: | svayaMbhUtvena buddhAnAM pratyekabuddhAnAM ca niyAmAvakrAntyA paJcakA-[##18a. 12A. III##]nAm ehibhikSukayA yaza:prabhRtInAm zAsturabhyupagamAnmahAkAzyapasya praznArAdhanena sodAyina: gurudharmAbhyupagamena mahAprajApatyA: dUtena dharmadinnAyA: vinayadharapaJcamena pratyantimeSu janapadeSu dazavargeNa{3. ##MS.## varggena |} madhyeSu janapadeSu zaraNagamanaM traivAcikena SaSTibhadravargapUgopasaMpAditAnAmiti teSAM nAvrazyaM vijJaptyadhIna: prAtimokSasaMvara: | sa punareSa prAtimokSasaMvara: samAdIyamAna: kiyantaM kAlaM samAdAtavya: | yAvajjIvaM samAdAnamahorAtraM ca saMvRte: | saptanaikAyikasya prAtimokSasaMvarasya yAvajjIvaM samAdAnam upavAsasaMvarasyAhorAtramityeSa niyama: | kiM kAraNat | dvau hi kAlaparyantau | ahorAtraparyanto jIvitaparyantazca |{4. ##MS.## paryantazcAho... |} ahArotrANAM paunaruktayena pakSAdaya: | kAlo nAma ka eSa dharma: | saMskAraparidIpanAdhi- vacanametat | AlokAvasthA hi dvIpeSu divasa ityucyate | tamo’vasthA rAtri: | yuktaM tAvajjIvitAdUrdhvaM satyapi samAdAne saMvarasyAnutpatti:{5. ##MS.## nutpattiM |} | visabhAgatvAdAzrayasya tena ca tatrAprayogAdasmaraNAcca | athAhorAtrAdUrdhvaM paJcarAtraM dazarAtraM vA upavAsasamAdAnasya ka: pratibandho bahUnAmupavAsasaMvarA-[##18b. 12B. III##] NAmutpattau | itthamasti pratibandho yadbhagavAnaho- rAtrikamevopavAsaM sUtre zAsti sma | idamidAnIM saMpradhAryam | kiM tAvadahorAtrAdUrdhvaM saMvaratyAnutpattiM pazyatA tathAgatenAhorAtrika upavAso dezita utAho durbalendriyANAmahorAtrake’pi saMvarasamAdAnena saMniyojanArthamiti | kutastvetadevaM tarkyate | ahorAtrAt pareNApi saMvarotpattau yuktyavirodhAt | tadetatkasyacidapyahorAtrAdUrdhvamadezanAM necchanti vaibhASikA: | asaMvarasyedAnIM ka: kAlaniyama: | nAsaMvaro’styahorAtraM yAvajjIvaM pApakarmAbhyupagamAdasaMvara{6. ##MS.## ...karmmAnyupa... |} upajAyate nAhorAtraM yathopavAsa: | kiM kAraNam | @213 na kilaivaM pragRhyate{1. ##G.## sa gRhyate |} ||27|| na kila kazcidevamasaMvaraM{2. ##MS.## ...saMvara |} samAdatte{3. ##MS.## samAdatta |} yathopavAsaM kaccidahamahorAtramasaMvRta: syAmiti | kutsitatvAtkarmaNa: | evaM caiva na kazcidAdatte kaccidahaM{4. ##MS.## kazcidaha |} yAvajjIvamasaMvRta: syAmiti | yAvajjIvamapyasya lAbho na syAt{5. ##MS## nAt |} | yadyapi naivamAdatte tathApyatyantavipannenAzayena tAM kriyAM prakurvannasaMvaraM pratilabhate na kAlAntaravipannena | upavAsasaMvarastu samAdAnabalAdhAnAdanAtyantike- ‘pyAzaye labhyata eva | saMvarArthitvAt | yadi pu-[##19a. 12A. VI##] na: kazcidasaMvareNApyarthI kAlAntaramasaMvaraM samAdadItaM so’vazyaM labheta | na tvetaddRSTamiti naivaM vyavasthApyate | avijJaptivadasaMvaro’pi nAsti dravyata iti sautrAntikA: | sa eva tu pApakriyAbhisaMdhirasaMvara: | sAnubandho yata: kuzalacitto’pi tadvAnu{6. ##Y. adds## iti |}cyate | tasyAnirAkRtatvAt | athAhorAtraM gRhyamANa upavAsa: kathaM grahItavya: | kAlyaM grAhyo’nyato nIcai: sthitenoktAnuvAditA | upavAsa: samagrAGgo nirbhUSeNAnizAkSayAt ||28|| kAlyaM tAvatsUryodayakAle ahorAtrikatvAtsaMvarasya | yastu pUrvakRtasamAdAno nityamaSTabhyAmupace- SyAmIti sa bhuktvApi gRhNIyAt | anyatazca grahItavyo na svayamevAparApekSayA satsvapi pratyayeSvanatikramArtham | nIcai: sthitenotkuTTakena vA jAnupAtena vA kapokamaJjaliM kRtvA’nyatra sthAsyAt | agauravasya hi saMvaro notpadyate | dAtuzca vacanamanubruvIta{7. ##MS.## ...bruvata |} | na pUrvaM na yugapat | evaM hyasau parasmAt gRhIto bhavati | anyathA hi dAnagrahaNaM na sidhyet | samagrAGgazcASTAGga eva grahItavyo na vikalAGga: | nirbhUSeNa ca | AjasrikamabhyalaMkAraM{8. ##MS.## ...kAlaM |} muktvA | Ajasriko hyalaMkAro nAtyarthaM madamAdadhAti | ArAtriparikSayA-[##19b. 12B. IV##] cca grahItavyo yAvat puna: sUryodayAt | ato’nyathA gRhNata: sucaritamAtraM syAnnatUpavAsasaMvara: | evaM ca kRtvA aurabhrikapAradArikayo rAtridivasopavAsakayo:{9. ##MS. looks like## ..iyo: |} sAphalyaM prayujyate | arhatAM samIpe vasantyanenetyupavAsasteSAmanuzikSaNAt | yAvajjIvikasaMvarasamIpe vasantyanene{10. ##MS.## vasantyananene |}tyapare | alpakuzalamUlAnAM kuzalamUlapoSaNAt poSadha iti vA | @214 “poSaM dadhAti manasa: kuzalasya yasmA- duktastato bhagavatA kila poSadho’yami”ti | kimarthaM punaraSTAGgAnyupAdIyante | yasmAt zIlAGgAnyapramAdAGgaM vratAGgAni yathAkramam | catvAryekaM tathA trINi catvAri tAvacchIlAGgAni yAvanmRSAvAdavirati: | prakRtisAvadyaviratitvAt | ekamapramAdAGgaM madyapAnAdvirati: | samAttazIlo’pi madyapa: pramAdyeta | trINi vratAGgAni yAvadakAlabhojanAdvi- rati: | saMvegAnuguNatvAt | kiM punarebhirapramAdAGgavratAGgairanupAttai: syAt | smRtinAzo madazca tai: ||28|| madyaM hi pibata: kAryA{1. ##MS.## kAyA |} kAryasmRtireva nazyet | uccazayanamahAzayananRttagItAdikaM pratisevamAnasya{2. ##MS.## pratiSeva...|} mada: saMbhavet | mattasya ca dau:zIlyamadUraM bhavet | kAle [##20a. 12A. V##] punarbhuJjAnasyocitabhaktakAlaparihArAdupavAsasmRti: saMvega{3. ##MS.## samveza |}zcopatiSThet | tadabhAvAdubhayaM na syAditi | kecittu khalvakAlabhojanAt prativiratimevopavAsaM manyante | tasya zeSANyaSTAGgAnIti | nRtyagItavAditraM gandhamAlyavilepanaM ca dvayaM kRtvA | evaM tu sati sUtrapATho na yujyeta | akAlabhojanAdviratimunatvA “anenAhamaSTamAGgena teSAmAryANAmarhatAM zikSAyAmanuzikSe anuvidhIya” iti | kastarhi so’nya upavAso yasyemAnyaGgAni{4. ##MS.## yasyeyamAMgAni |} | samudAyasyAvayavA aGgAni | yathA rathasyAGgAni caturaGgo balakAya: paJcAGgaM tUryaM tathA’STAGga upavAso draSTavya: | akAlabhojanAt prativiratirupavAsa upavAsAGgaM ca yathA samya{5. ##MS.## samyak | ##In this MS. he always writes## samyak ##as in the following cases##}gdRSTirmArgo{6. ##MS.## dRSTimArgo |} mArgAGgaM ca | dharmapravicayasaMbodhyaGgaM bodhirbodhyaGgaM samAdhirdhyAnaM dhyAnAGgaM{7. ##MS.## samAdhirdhyAnAMgaM |} ceti vaibhASikA: | natu teSAmeva samyagdRSTyAdInAM ta evAGgatvAya kalpanta iti | pUrvakA: samyagdRSTyAdaya uttareSAmaGgaM yadi syu: prathamakSaNotpanna AryamArgo nASTAGga: syAt | kiM khalvayamupavAsakasyaivopavAsa AhosvidanyasyApi | anyasyApyupavAso’sti zaraNaM tvagatasya na | anupavAsako’pi yastamahorAtraM{8. ##MS.## ...rAtra |} buddhadharmasaMghAn za[##20b. 12B. V##] raNaM{9 ##MS.## saraNaM |} gatvopavAsaM @215 gRhNAti tasyotpadyate upavAsasaMvaro nAnyathA | anyatrAjJAnAt | sUtra uktaM “yatazca mahAnAman gRhI avadAtavasana: puruSa: puruSendriyeNa samanvAgato buddhaM zaraNaM gacchati dharmaM saMghaM zaraNaM gacchati vAcaM ca bhASate upavAsakaM ca mAM dhAraya | iyatA upavAsako bhavatI”ti | tat kiM zaraNagamanAdevopavAsako bhavati | bhavatIti vahirdezakA:{1. ##MS.## bahirdezaka: |} | na vinA saMvareNeti kAzmIrA: | yattarhi sUtra uktam | nAstyatra{2. ##Y. adds## sUtra |} virodha: | yasmAdasyotpadyate tata eva upAsakatvopagamAtsaMvRt{3. ##MS.## saMvRta: |} upAsakatvAbhyupagamAdevAsyopAsakasaMvaro jAyate | “yadevAbhyupagacchatyupAsakaM mAM dhArayetyAdyagreNa{4. ##MS.## dhArayodyAgreNa |} yAvajjIvaM prANapetami”ti | prANAtipAtAdyapetamityartho madhyapadalopAt | laghusaMvarasyApi vyutpAdanArthaM zikSApadAnAm uktistu bhikSuvat ||30|| yathaivaM bhikSurlabdhasaMvaro’pi puna: zikSApadAni grAhyate zrAmaNerazca vyutpAdanArthamita{5. ...mitizcA ..|} zcAmutazca te{6. ##Y.## tava |} saMvara iti tathopavAsako’pi na tu vinA saMvareNopAsako’sti | sarve cet saMvRtA ekadezakAryAdaya: katham | yadi sarva evopAsakA upAsakasaMvarasthA: kathaM bhagavatA ekadeza-[##21a. 12A. VI##] kArI pradezakArI{7. ##MS drops## pradezakArI |} yadbhUya:kArI{8. ##MS.## yat bhUya:kArI |} paripUrNakArI copAsaka ukta: | tatpAlanAt kila proktA: yo hi yacchikSApadaM pAlayati sa tatkArItyukta: | sarvetu samaM saMvarasya: | idamutsUtraM vartate | kimatrotsUtram | upAsakatvAbhyupagamAdeva saMvaralAbho yasmAt prANAtipAtamityAheti | na hyevaM sUtrapATha: ukto yathA mahAnAmasUtre pATha:{9. ##Y.## ...sUtrapATha: |} | tatraiva copAsakalakSaNopadezo nAnyatra | yatra tveSa pATho “yAvajjIvaM prANApetaM zaraNagatamabhiprasannami”ti | tatra{10. ##Y.## tataste |} te dRSTasatyA{11 ##Y. adds## pudgalA: |} “avetyaprasAdAnvayaM prANairapi saddharmopagamanaM darzayanti sma | jIvitaheto{12. ##Y. omits## sma jIvitaheto: |}rapyabhavyA vayamenaM dharmaM parityaktu”miti | na tveSa lakSaNopadeza: saMvarasya | prANApetaM tu na kvacit paThyate | @216 kazcaitadaparisphuTArthaM paThet | ekadezakAryAdIMstu khaNDitazikSAnadhikRtya prazna eva na yujyate | kuto visarjanamAveNikadharmANAm{1. ##MS.## visajjanaM | AveNika.. |} | ko hyupAsakasaMvaraM jAnan etanna jJAsyate yo hi yacchikSApadaM na khaNDayati sa tatkArI bhavatIti | upAsakasaMvarasya tu parimANAnabhijJAMstanmAtrazikSAkSamAn{2. ##Y.##...kSamAM |} pratyeSa prazno yujyate | “kiyatA bhadantopAsaka ekadezakArI bhavati yAvat paripUrNakArI bhavati |” ya-[##21b. 12B. VI##]di tarhi vinA saMvareNopAsaka: syAdvikalena vA bhikSuzrAmaNerAvapi syAtAm | kathaM tAvedaSAmupAsakasaMvarAdInAmaGgapratiniyamo bhavati | zAstRprajJaptivazAt | upAsakatvAdipratiniyamo’pi zAstRprajJaptivazAdiSyatAm | vinApi hi saMvareNopAsaka: prajJaptito na tu bhikSuzrAmaNerAviti te tvetannecchanti kAzmIrA: | sarveSAM tu saMvarANAm mRdvAditvaM yathA mana: ||31|| mRdumadhyAdhimAtratvaM sasaMtAnacittavazAt | evaM ca kRtvA’rhato’pi mRdu: prAtimokSasaMvara: syAt pRthagjanasyAdhimAtra:| kiM puna: saMvaragrahaNAdevopAsaka: syAdvinA zaraNagamanai: | na syAdanyatrAjJAnAt | yo buddhadharmasaMghAJcharaNaM gacchati kimasau zaraNaM gacchati | buddhasaMghakarAndharmAnazaikSAnubhayAMzca sa: | nirvANaM ceti zaraNaM yo yAti zaraNatrayam ||32|| yo buddhaM zaraNaM gacchati azaikSAnasau buddhakarakAndharmAJcharaNaM gacchati yeSAM prAdhAnyena sa AtmabhAvo buddha{3. ##MS.## baddha |} ityucyate yeSAM vA lAbhena sarvAvabodhasAmarthyAdbuddho bhavati | ke punaste | kSayajJAnAdaya: saparivArA: | rUpakAyasya pUrvaM pazcAccAvizeSAt | kiM sarvabuddhAnathaikam | lakSaNata: sarvabuddhAn | mArgasyA-[##22a. 12A. VII##] vilakSaNatvAt | ya: saMghaM zaraNaM gacchati zaikSAzaikSAnasau saMghakarakAndharmAn gacchati yeSAM lAbhenASTau pudgalA: saMghIbhavanti | abhedatvAt{4. ##Y.## abhedyatvAt |} | kiM sarvasaMghAnathaikam | lakSaNata: sarvasaMghAnmArgasyAvilakSaNatvAt | yattu sUtra uktaM “yo’pyasau{5. ##Y.## yo’sau |} bhaviSyatyanAgate’dhvani saMgho nAma tamapi zaraNaM gacchatami”ti | tat pratyakSabhAvina: saMvaratvasyodbhAvanArtham | yo dharmaM zaraNaM gacchati asau nirvANaM zaraNaM gacchati pratisaMkhyA- nirodham | svaparasaMtAnaklezAnAM du:khasya ca zAntyekalakSaNatvAt | yadyazaikSA dharmA eva buddha: kathaM tathAgatasyAntike duSTacittarudhirotpAdanAdAnantaryaM bhavati | AzrayavipAdanAtte’pi vipAditA @217 bhavantIti vaibhASikA: | zAstraM tu naivaM vAcakamazaikSA dharmA eva buddha iti | kiM tarhi | buddhakarakA iti | ata Azrayasya buddhatvApratiSedhAdacodyamevaitat | anyathA hi laukikacittastho na buddha: syAnna saMgha: zIlameva ca{1. ##Y.## sa |} bhikSukarakaM bhikSu: syAt | yathA tu yo bhikSUn pUjayati bhikSukarakamasau zIlaM pUjayati | evaM yo buddhaM zaraNaM gacchatyazaikSAnasau buddhakarakAndharmAn zaraNaM gacchati | yo buddhaM zaraNaM gacchati so’STAdazAbeNikAnbu-[##22b. 12B. VII##] ddharmAnityapare | kiMsvabhAvAni zaraNagamanAni | vAgvijJapti{2. ##D. adds## tatsamutthitadharma |}svabhAvAni | ka: puna: zaraNArtha: | trANArtha: zaraNArtha: | tadAzrayeNa sarvadu:khAtyantanirmokSAt{3. ##D.## vimokSAt |} | uktaM hi bhagavatA “bahava: zaraNaM yAnti parvatAMzca vanAni ca ArAmAnvRkSAMzcaityAMzca{4. ##Y. D.## caMtyavRkSAMzca |} manuSyA bhayavarjitA:{5. ##D.## tarjitA: |} || na tve{6. ##D.## na cai |}taccharaNaM zreSThaM naitaccharaNamuttamam | naitaccharaNamAgamya sarvadu:khAtpramucyate || yastu buddhaM ca dharmaM ca saMghaM ca zaraNaM gata: | catvAri cAryasatyAni pazyati prajJayA yadA || du:khaM du:khamamutpAdaM du:khasya samatikramam | AryaM cASTAGgikaM mArgaM kSemaM nirvANagAminam || etaddhi zaraNaM zreSThametaccharaNamuttamam | etaccharaNamAgamya sarvadu:khAt pramucyate ||” iti | ata eva zaraNagamanAni sarvasaMvarasamAdAneSu dvArabhUtAni | kiM puna: kAraNamanyeSu saMvareSvabrahmacaryAdvirati: zikSApadaM vyavasthApitam upAsakasya tu kAmamithyAcArAt | mithyAcArAtigarhyatvAtsaukaryAdakriyAptita: | kAmamithyAcAro hi loke’tyantaM garhita: | pareSAM dAropaghAtAdApAyikatvAcca | na tathA’brahmacaryam | sukarA ca kAmamithyAcArAdviratirgRhAnadhyAvasatAM duSkarA tvabrahmacaryAditi duSkaraM karttuM notsaheran | A-[##23a. 12A. VIII##] ryAzcAkaraNasaMvaraM kAmamithyAcArAt pratilabhante | janmAntareSvapyanadhyAcaraNAnnatvabrahmacaryAdityupAsakasyApi tasmAdena virati: zikSapadaM vyavasthApitaM @218 mA bhUt parivRttajanmAntara: zaikSa upAsakasaMvarAGgeSvasaMvRta iti | akriyAniyamo hyakaraNasaMvara: | ya upAsakA: santo bhAryA: pariNayanti kiM taistAbhyo’pi saMvara: pratilabdho’tha na | pratilabdho mA bhUt prAdezikasaMvaralAbha iti | kathaM saMvarakSobho na bhavati | yasmAt yathAbhyupagamaM lAbha: saMvarasya na saMtate: ||33|| yathA hyeSAmabhyupagamastathA saMvaralAbha: | kathaM caiSAmabhyupagama: | kAmamithyAcArAdviramAmIti | na tvatra saMtAne mayA brahmacaryaM na kartavyamityata evaiSAM tadadhiSThAtkAmamithyAcArAGgAdeva saMvaralAbho nAbrahmacaryAditi nAsti bhAryIbhUtAyAM saMvarakSobha: | atha kasmAt{1. ##MS.## kasmAtmRSA...|} mRSAvAdAd viratirevopAsakasaMvarazikSApadaM na paizunyAdivirati: | ebhireva ca tribhi: kAraNai: | “mRSAvAdAtigarhyatvAt saukaryAdakriyAptita: |” mRSAvAdaprasaGgAcca sarvazikSAvyatikrame{2. ##G.## ...bhyatikrame |} | sarvatra hi zikSAtikrame samanuyujyamAnasyopasthitamidaM bhavati nAhamevamahA [##23b. 12B. VIII##]- rSamiti mRSAvAdasya prasaGgo bhavatyato mRSAvAdAdviratirvidhIyate kathaM kRtAtikramo’pyAtmani mAviSkuryAditi | kiM puna: kAraNaM pratikSepaNasAvadyAcchikSApadasya na vyavasthApitam | pratikSepaNasAvadyAnmadyAdeva kiM kAraNaM madyAdeva nAnyasmAt | anyaguptaye ||34|| madyaM pibato’nyAnyapyaGgAnyaguptAni syu: | kathaM punarmadyapAnaM pratikSepaNasAvadyaM gamyate | prakRtisAvadyalakSaNAbhAvAt | prakRtisAvadyaM hi kliSTenaiva cittenAdhyAcaryate | zakyaM tu madyaM pratIkAra- buddhayaiva pAtuM yAvanna madayet | kliSTameva taccittaM yanmadanIyaM jJAtvA pibati | na tat kliSTaM yadamadanIyamAtrAM viditvA pibati | prakRtisAvadyaM madyamiti vinayadharA: | “kathaM bhadantaglAna upasthAtavya: | prakRtisAvadyamupAlin{3. ##Y. reads## upAle ##and notes## upAliM ##MSS.## |} sthApayitvA” ityuktaM bhagavatA | zAkyeSu ca glAneSu madyapAnaM nAbhyanujJAtam | idaM coktaM “mAM bhikSava: zAstAramuddizadbhi: kuzAgreNApi madyaM na pAtavyami"tyata: prakRtisAvadyamiti jJAyate | Aryaizca janmAntaragatairapyanadhyA- cArAt | prANivadhAdivat | kAyaduzcaritavacanAddurgatigamanAcceti | netyAbhidhArmikA: | @219 utsargavihitasyApi [##24a. 12A1. I##]glAneSu prajJaptisAvadyasya punarmadyasyApavAda: prasaGgapari- hArArthaM madanIyamAtrAniyamanAt{1. ##MS.## mAtrANi niyamamAt ##Y.## mAtrAniyamAt |} | ata eva{2. ##Y. adds## ca |} kuzAgrapAnapratiSedha: | AryeranadhyAcaraNaM hrImattvAttena ca smRtinAzAt | alpakasyApyapAnamaniyamAdviSavat | duzcaritavacanaM pramAdasthAnatvAt | ata evAtra{3. ##Y.## atraiva |} pramAdasthAnagrahaNaM nAnyeSu teSAM prakRtisAvadyatvAt | atyAsevitena durgatigamanAbhidhAnam | tatprasaGgenAbhIkSNamakuzalasaMtatipravRtterApAyikasya karmaNa AkSepAdvRttilAbhAdvA | surAmaireyamadyapramAdasthAnamiti ko’rtha: | surA annAsava:{4. ##MS.## annasAva: |} | maireyaM dravAsava:{5. ##MS.## dravyAsava: |} | te ca{6. ##Y.## vA |} kadAcidaprAptacyuta{7. ##Y.## pracyuta |}madhyabhAve bhavata: ityato madyagrahaNam | pUgaphalakodravAdayo’pi madayantIti surAmaireyagrahaNam | prajJaptisAvadyasyApyAdareNa praheyatve kAraNa{8. ##MS.## kAraNaM |}jJApanArthaM pramAdasthAnavacanam | sarvapramAdAspadatvAditi | ya ime traya: prAtimokSadhyAnAnAsravasaMvarA: kimeSAM yata eko labhyate tata: zeSau{9. ##MS.## zeSo netyAha |} | netyAha | kiM tarhi | sarvobhayebhya: kAmApto vartamAnebhya{10. ##MS.## mAnebhya: |} Apyate | vartamAnebhya eva skandhAyatana{11. ##MS. drops## na |}dhAtubhya:{12. ##MS.## ...dhAtubhyo |} kAmApta iti prAtimokSasaMvara: | sarvebhya iti maulaprayogapRSThebhya: | ubhayebhya [##24b. 12B1. I##] iti sattvAsattvAkhyebhya: prakRtiprati- kSepaNasAvadyebhyazca vartamAnebhya eva skandhAyatanadhAtubhyo labhyate | sattvAdhiSThAnapravRttatvAt nAtItAnAgatebhya: | teSAmasattvasaMkhyAtatvAt | maulebhya: sarvakAlebhyo dhyAnAnAsrava{13. ##MS.## dhyAnAnAmeva |}saMvarau ||35|| maulebhya eva karmapathebhyo dhyAnAnAsravasaMvarau labhyete na prayogapRSThebhya: kuta eva prajJaptisAvadyebhya: sarvakAlebhyazca skandhAyatanadhAtubhyo labhyete{14. ##MS.## labhyate |} atItAnAgatebhyo’pi | ata eva catuSkoTikaM kriyate | santi tAni skandha{15. ##MS. drops## ndha |}dhAtvAyatanAni yebhya: prAtimokSasaMvara: eva labhyate na dhyAnAnAsravasaMvarAviti vistara: | prathamA koTi: pratyutpannebhya: sAmantakapRSThebhya: pratikSepaNasAvadyAcca | dvitIyA’tItAnAgatebhyo maulebhya: karmapathebhya: | tRtIyA pratyutpannebhyo maulebhya: karmapathebhya: | @220 caturthyatItAnAgatebhya: sAmantakapRSThebhya: iti | natu saMvarakAle vartamAnA: karmapathA: santIti vartamAnAdhiSThAnebhya: iti vaktavyam | anAgatAnAmeva saMvaraNaM yujyate nAtItavartamAnAnAm | atha kiM saMvarAsaMvarau sarvasattvebhya eva labhyete sarvAGgebhya: sarvakAraNaizca Ahosvidasti bheda: | niyataM tAvat labhyate [##25a. 12A1. II##] saMvara: sarvasattvebhyo vibhASA tvaGgakAraNai: | sarvasattvebhya eva{1. ##D.## khalu |} saMvaro labhyate{2. ##D. adds## na ##(supported by Chinese) In that case one full stop or coma is required after## kebhyazcit |} kebhyazcit aGgebhyastu vibhASA | kazcit sarvebhyo labhyate | bhikSusaMvara: | kazciccaturbhya: | tato’nya: | karmapathA hi saMvarasyAGgAni | kAraNairapi kenacit paryAyeNa sarvai: kenacidekena | kena{3. ##D.## katham |} tAvatsarvai: | yadyalobhAdveSAmohA: kAraNAnISyante | kenai{4. ##D.## katham |}kena | yadi mRdumadhyAdhimAtrANi cittAni kAraNAnISyante | {5. ##D.## pazcimena paryAyeNa niyamyocyate |}pazcimaM paryAyaM niyamayyocyate{5. ##D.## pazcimena paryAyeNa niyamyocyate |} asti saMvarasthAyI sarvasattveSu saMvRto na sarvAGgai:{6. ##MS.## sarvAMge |} na sarvakAraNai: | yo mRdunA cittena madhyenAdhimAtreNa vA upAsakopavAsa zrAmaNerasaMvaraM samAdatte | asti sarva{7. ##MS.## sarva |} sattveSu saMvRta: sarvAGgaizca na tu sarvakAraNai: | yo mRdunA cittena madhyenAdhimAtreNa vA bhikSusaMvaraM samAdatte | asti sarvasattveSu sarvAGgai: sarvakAraNaizca | yastrividhena cittena trIn saMvarAn samAdatte | asti sarvasattveSu sarvakAraNaizca na tu sarvAGgai: | ya upAsakopavAsazrAmaNerasaMvarAnmRdumadhyAdhimAtrai:{8. ##D. adds## cittai: |} samAdatte | yastu na sarvasattveSu syAdIdRzo nAsti | yasmAtsarvasattvAnugate{9. ##D.## ...gata |} kalyANAzaye sthita: saMvaraM pratilabhate nAnyathA pApAzayasyAnuparata- tvAt | paJca niyamA[##25b. 12B1. II##] n kurvan prAtimokSasaMvaraM pratilabhate{10. ##D.## labhate |} | sattvAGgadezakAlasamayaniyamAt | amuSmAtsattvAdviramAmIti sattvaniyama: | amuSmAdaGgAdityaGga- niyama: | amuSmin deza iti dezaniyama: | mAsAdyAvaditi kAlaniyama: | anyatra yuddhAditi samayaniyama: | sucaritamAtraM tu{11. ##D. adds## tat |} syAttathA{12. ##D.## evaM |} gRhNata:{13. ##D. adds## na saMvara: |} | kathamazakyebhya: saMvaralAbha: | sarvasattvajIvitAnupaghAtAdhyAzayenAbhyupagamAt | yadi puna: zakyebhya eva saMvaro labhyate cayApacayayukta: syAt | zakyAzakyAnAmitaretarasaMcArAt | evaM ca sati vinApi lAbhatyAgakAraNAbhyAM saMvarasya lAbhatyAgau syAtAmiti vaibhASikA: | naivaM bhaviSyati | yathA hyapUrvatRNAdyutpattau zoSe vA saMvarasya vRddhihrAsau na bhavatastathA zakyAzakyasaMcAre’pi na @221 syAtAm | na sattvAnAM pUrvaM pazcAcca bhAvAttRNAdInAM tva{1. ##Y.## cAbhAvAt |}bhAvAt | ko nvatra vizeSo na vA{2. ##MS. looks## na trA |} bhavedasatsu tRNAdiSu saMvarastadvadazakyo vA bhavet | yadA ca{3. ##Y. omits## ca |} parinirvRtA na bhavantyeva{4. ##Y.## santyeva |} tadA{5. ##MS.## tathA |} kathaM saMvarahrAso na syAditi naiSa yukta: parihAra: | tasmAtpUrvaka eva parihAra:{6. ##Y.## hetu: |} sAdhu: | evaM tarhi pUrvabuddhaparinirvRtebhya uttareSAM buddhAnAM prAtimokSasaMvarasyA{7. ##Y.## tasya |} lAbhAtkathaM zIlanyUnatA na pra-[##26a. 12A1. III##] sajyeta | sarveSAM sattvebhyo lAbhAt | yadi hi te’pya{8. ##Y. adds## aparinirvRtA: |} bhaviSyaM{9. ##Y.## abhaviSyat ##and after this adds## saMprati |}- stebhyo’pi te’lapsyanta | uktaM yata:{10. ##D## yathA |} saMvaro labhyate | asaMvarastu sarvebhya: sarvAGgebhyo na kAraNai: ||36|| asaMvarastu sarvasattvebhyo labhyate sarvakarmapathebhyazca | nAsti hi vikalenAsaMvareNAsaMvarika: | na tu sarvakAraNairyugapat{11. ##MS## ...patmRdvA... |} mRdvAdicittAsaMbhavAt | yo mRdunA cittenAsaMvaraM pratilabhate so’dhimAtreNApi cittena prANinaM{12. ##Y. seems to be## prANina: |} jIvitAdvyaparopayanmRdunaivAsaMvareNa samanvAgato bhavatyadhimAtrayA tu prANAtipAtavijJaptyA | evaM madhyAdhimAtreNa yojyam | tatreme AsaMvari- kAstadyathA aurabhrikA: kaukkuTikA:{13. ##Y seems to be## kaurkuTikA: |} saukarikA: zAkunikA{14. ##D.## zAkuntikA: |} mAtsikA mRgalubdhakA- zcaurA vadhyaghAtakA bandhanapAlakA nAgabandhakA:{15. ##Y. D.## nAgabanadhA: |} zvapAkA vAgurikAzca | rAjAno daNDanetAro vyAvahArikAzcArthata{16. ##D.## nIticAlitA ##in place of## arthata: |} AsaMvarikA:{17. ##D.## asAMvarikA: |} | asaMvare bhavatvAt tatrasthatayA asaMvara eSAmastIti AsaMvarikA vA | urabhrAn ghnantIti aurabhrikA: | evamanye’pi yojyA: | yuktastAvat saMvarasya sarvasattvebhyo lAbha: | sarvasattvahitAdhyAzayena grahaNAt | aurabhrikAdInAM tu mAtApitRputradArAdiSvavipannAzayAnAM jIvitahetorapyahantukAmAnAM kathamasaMvara: sarva- [##26b. 12B1. III##] sattvebhyo yujyate | mAtrAdInapi hi ta urabhrIbhUtAn hanyu: | na hi tAvatte ta eva{18. ##Y.## ta eva te |} iti vidvAMso hanyu: | AryIbhUtAnAM ca puna: pazu{19. ##Y.## pazUbhavituM |} bhavituM nAstyavakAza iti tebhya: kathaM syAt | yadi cA{20. ##Y.## vA |} nAgatAtmabhAvApekSayA varttamAnAdasaMvRta: syAdurabhrAdInapi te putrIbhUtAt sarvathA na hanyuriti na syAttebhyo’saMvara: | kathaM hi nAma jighAMsatAmeva tebhyo @222 na syAdasaMvara: | etanmAtrAdiSu samAnam | kathaM hi nAmAjighAMsatAmeva tebhya: syAdasaMvara iti | yazcorabhriko janmanApyAdatte{1. ##MS.## ...pyadatte |}svadAraparituSTo mUkazca | kathamasya pUrvAGgebhyo’saMvara: syAt | AzayasyAvipannatvAt | mUko’pi ca vAkprApaNIyamarthaM kAyena prApayituM zakta iti | yastarhi dve trINi vA zikSApadAni samAdatte | sarvathA nAsti vikala: prAdezikazcAsaMvarik iti vaibhASikA: | yathAbhyupagamaM vikalo’pi syAt prAdeziko’pyasaMvara: saMvarazcAnyatrASTa- vidhAditi sautrAntikA: | tanmAtrazIla{2. ##MS.## ...zIlA... |} dau:zIlyapratibandhAt | uktamidamasaMvarasya yebhyo lAbha: | kathaM tu lAbha iti noktam | tata idamucyate asaMvarasya kriyayA lAbho’bhyupagamena vA | dvAbhyAM kAraNAbhyAmasaMvaro labhyate | vadhaprayogakriyayA tatkulI-[##27a. 12A. IV##]nai: tatkarmAbhyupagamAccAnyatra kulInai: | vayamapyanayA jIvikayA jIviSyAma iti | zeSAvijJaptilAbhastu kSetrAdAnAdarehaNAt ||37|| kSetraM vA tadrUpaM bhavati yatrArAmAdipradAnamAtreNAvijJaptirutpadyate | yathaupadhikeSu puNyakriyAvastuSu | {3. ##D.## AdareNa vA sabhAdatte |}athavA samAdAnamAdatte{3. ##D.## AdareNa vA sabhAdatte |} buddhamavanditvA na bhokSye tithi{4. ##D.## iti |} mAsArdhamAsabhaktAni vA nityaM kariSyAmItyAdi | AdareNa{5. ##D. adds## vA |} tadrUpeNa kriyAmIhate kuzalAmakuzalAM vA yato’syAvijJaptirutpadyate | uktametadyathA saMvarAsaMvaretarANAM{6. ##D.## saMvarAsaMvarANAM |} pratilambha: | tyAga idAnIM vaktavya: | tatra tAvat prAtimokSadamatyAga: zikSAnikSepaNAccyute: | ubhayavyaJjanotpattermUlacchedAnnizAtyayAt ||38|| dAmyantyaneneti dama: saMvaro’bhipretastenendriyadamanAt | caturbhi: kAraNai: prAtimokSasaMvarasya tyAga: | sthApayitvopavAsam | zikSApadAnAM vijJapuruSasyAntike pratyAkhyAnAdAzayata: nikAyasabhAgatyAgAt yugapadu{7. ##MS.## yugupa... |}bhayavyaJjanaprAdurbhAvAt kuzalamUlasamucchedAcca | upavAsasaMvarasya tvebhizcaturbhirArAtrikSayAcca | tAnyetAnyabhisamasya paJca tyAgakAraNAni bhavanti | kiM puna: kAraNamebhi: kAraNaistyAgo bhavati | samAdAnaviruddhavijJaptyutpAdA-[##27b. 12B1. IV##]dAzraya- tyAgAdAzrayavikopanAnnidAnacchedAttAvadevAkSepAcca | @223 patanIyena cetyeke anye punarAhuzcaturNAM patanIyAnAmanyatamena bhikSuzrAmaNerasaMvaratyAga iti | saddharmAntardhito’pare | saddharmasyAntardhAnAditya{1. ##MS. drops## tya |} pare | yasmAdantarhite saddharme sarvazikSAsImAkarmAntA: pratiprasrabhyanta iti | dhanarNavattu kAzmIrairApannasyeSyate dvayam ||39|| kAzmIrAstu khalu vaibhASikA: evamicchanti | na maulImadhyApattimA{2. ##Y.## apyApattim |}pannasyAsti bhikSusaMvara- tyAga: | kiM kAraNam | na hyekadezakSobhAtkRtsna{3. ##Y.## sakala |}saMvaratyAgo yukta iti | naiva cAnyAmapyApatti{4. ##Y. adopts the reading## cAnyApattim |}mApannasyAsti zIlaccheda: | kiM tarhi | dvayamasya bhavati zIlaM dau:zIlyaM ca | yathA kasyaciddhanaM syAdRNaM ca | AviSkRtAyAM tu tasyAmApattau zIlavAnbhavati na du:zIlo yathA RNaM zodhayitvA dhanavAnbhavati na tvRNavA{5. ##MS.## tRNavAn |} niti | yattarhi bhagavatoktam “bhikSurbhavatyazramaNo’zAkyaputrIyo dhvasyate bhikSubhAvAt |” katamasya bhavati zrAmaNyaM dhvastaM patitaM parAjitamiti | paramArthabhikSutvaM saMdhAyaitaduktam | idamabhisAhasaM vartate | kimatrAbhisAhasam | yat bhagavatA nItArthaM punaranyathA nIyate | dau:zIlyAya ca bahuklezebhya: pratyayA dIyante | kathameta{6. ##MS. drops## ta |}nnItArtham | eSa hi vina [##28a. 12A1. V##]ye nirdeza: | “caturvidho bhikSu: | saMjJAbhikSu: pratijJAbhikSurbhikSata iti bhikSurbhinnaklezatvAt bhikSu: | asmiMstvarthe jJapticaturthakarmo{7. ##Y. omits## karmma |}pasaMpanno bhikSuri”ti | na cAsau pUrvaM paramArthabhikSurAsIdyata: pazcAda- bhikSurbhavet | yaccoktamekadezakSobhAditi atra zAstraiva{8. ##MS.## zAstreva |} datto’nuyoga”stadyathA tAlo mastakAcchinno’bhavyo’GkuritatvAya abhavyo virUDhiM vRddhiM vipulatAmAptu{9. ##MS.## mAttu ...|} ” mityupamAM{10 ##MS.## ...metyupamAM |} kurvatA | ka: punarupamArtha: | evamekadeza{11. ##MS.## evanekAdeza |}syApi mUlabhUtasya cchedAdabhavya: saMvarazeSo viroD+humiti | sa ca gurvIM bhikSubhAvamaryAdAbhedinIM maulImApattimApadyamAnastIvrAnapatrApyayogAtsaMvarasya mUlaM cchinattIti yukta: kRtsnasaMvaratyAga:{12. ##MS.## kRtsaMvara... |} | yasya caikagrAsaparibhogo’pyekapAda{13. ##Y. omits## pAda |}pArSNipradezapari- @224 bhogo’pi ca nAbhyanujJAyate sAMdhikayorAhAravihArayo: sarvabhikSusaMbhogavahiSkRtazca zAstrA yaM cAdhikRtyoktaM “nAzayata kAraNDavakaM kazamvakamapakarSata | athotplAvinaM vAhayata abhikSuM bhikSuvAdina”miti tasya kIdRzo bhikSubhAva: | yAdRzastAdRzo’stu | asti tu bhikSubhAva: | tathAhi “catvAra: zramaNA na paJcamo’sti cunde”ti bhagavAnavocat “mArgajino mArgadeziko{1. ##Y.## ...daiziko |} mArge jIvati [##28b. 12B1. V##] yazca mArgadUSI” astyetaduktam | satveSa AkRtimAtrAvazeSatvAcchramaNa{2. ##MS. drops## Na |} ukto dagdhakASThazuSkahradazukanAzA{3. ##Y.## zukanAsA |}- pUtibIjAlAtacakramRtasattvavat | yadi hi dau:zIlyAdabhikSu: syAt zikSAdattako na syAt | na vayaM brUma: sahAdhyApattyA sarva: pArAjika iti | yastu pArAjika: so’vazyamabhikSu: | kazcittu saMtAnavizeSAnna pArAjika ekacittenApyapraticchAdanAditi vyavasthApitaM dharma vAminA | yadi tarhi pArAjiko na bhikSu: kiM punarna{4. ##Y.## kiM na puna: |} pravrAjyate | tIvrAnapatrApyavipAditatvAt saMtate: saMvarAbhavyatvAnna tu khalu bhikSubhAvApekSayA | tathA hyasau nikSiptazikSo’pi na pravrAjyate | kazcAyamanarthe nirbandho yadyasau tathAbhUto’pi bhikSurnamo’stu tasmai tAdRzAya bhikSutvAya | saddharmAntardhAne tu vinayakarmAbhAvAdapUrvasaMvaralAbho nAsti | labdhasya tu nAsti tyAga: | atha dhyAnAnAsravasaMvarayo: kathaM tyAga: | bhUmisaMcArahAnibhyAM{5. ##MS## hANi |} dhyAnAptaM tyajyate zubham | sarvameva{6. ##D. adds.## khalu |} dhyAnAptaM kuzalaM dvAbhyAM kAraNAbhyAM parityajyate{7. ##D.## tyajyate |} | upapattito vA bhUmisaMcArAdUrdhvaM cAvazyaM{8. ##MS.## cAvazya | ##D.## vA’dho vA ##in place of## cAvazyaM |} parihANito vA samApatternikAyasabhAgatvAcca kiMcit | yathA ca rUpAptaM kuzalaM bhUmisaMcArahAnibhyAM tyajyate tathA-[##29a. 12A1. VI##] rUpyAptamAryaM tu phalAptyuttaptihAnibhi:{9. ##MS.## hANi |} ||40|| anAsravaM tu kuzalaM tribhi: kAraNai: parityakSyate | phalaprAptita: pUrvako mArga: parityakSyate | @225 indriyottApanena mRdvindriyamArga: | parihANita uttaro mArga: | phalaM phalaviziSTo vA | evaM tAvat saMvarAstyajyante | asaMvara: saMvarAptimRtyudvivyaJjanodayai: | tribhi: kAraNairasaMvaraccheda: | saMvaraprAptita: | yadi saMvaraM samAdatte{1. ##D.## samApadyate |} dhyAnasaMvaraM vA labhate{2. ##D.## pratilabhate |} | hetupratyayabalena samAdhilAbhAt | tenAsaMvarazchidyate{3. ##D.## tyAjyate |} | pratidvandvabalIyastvAt | maraNenA- zraya{4. ##MS.## sraya | ##D.## maraNena cAzraya |}tyAgAt | dvivyaJjanotpAdenAzraya{5. ##D.## ...tpAdena cAzraya |}vikopanAditi | zastrajAla{6. ##D.## jala |}tyAge’pyakaraNAzayata: | saMvaramantareNAsaMvaracchedo nAsti | nidAnaparivarjane’pyauSadhamantareNa pravRddharogAvinivRttivat | ya AsaMvarika upavAsaM gRhNAti kimasau tasmAtsaMvarAtpunarasaMvaraM gacchatyAhosvinnaivasaMvaraM nAsaMvaram | asaMvaramityeke | tyAgAzayasyAnAtyantikatvAt | pradIpta{7. ##MS.## pratIpta |} ivAya:piNDa: puna: zyAmatAM nAprayujyamAno gacchatItyapare | tallAbhasya{8. ##MS.## tallobhasya |} vijJaptyadhInatvAt | atha saMvarAsaMvaravinirmuktA kathamavijJaptistyajyate | vegAdAnakriyArthAryumUlacchedaistu madhyamA{9. ##Y. says## “vegAMdAna...madhyama iti ca paThitavyam” |} ||41|| ye-[##29b. 12B1. VI##]na hyasau prasAdaklezavegenAvijJaptirAkSiptA bhavati tasya cchedAtsA’pi cchidyate | kumbhakAracakreSugativat{10. ##MS.## kumbhacakreSu...|} | AdAnatyAgAdapi cchidyate | {11. ##D. omits## yadi...samAdAneneti |}yadi samAdAnaM tyajatyalaM samAdAneneti{11. ##D. omits## yadi...samAdAneneti |} | kriyAvicchedAdapi vicchidyate yathAsamAttamakurvata: | arthavicchedAdapi vicchidyate | katamasyArthasya | caityArAmavihArazayanAsana{12. ##MS.## ...zayanAzana |}yantrajAlAdino vastuna: | AyuSo’pi kuzalamUlAnAmapi cchedAdvicchidyate | yadA kuzalamUlAni samucchettumArabhata ityebhi: SaDbhi: kAraNairavijJaptirmadhyamA tyajyate | kAmAptaM kuzalArUpaM mUlacchedordhvajanmata: | kAmAvacaraM kuzalamarUpasvabhAvaM dvAbhyAM kAraNAbhyAM parityajyate | kuzalamUlasamucchedAdrUpArUpyadhAtU- papattito vA | pratipakSodayAt kliSTamarUpaM tu vihIyate ||42|| @226 kliSTaM tvarUpasvabhAvaM sarvameva pratipakSodayAdvihIyate | yasyopaklezaprakArasya ya: prahANamArga- stenAsau saparivAra: parityajyate nAnyathA | atha keSAM sattvAnAmasaMvaro bhavati keSAM saMvara: | nRNAmasaMvaro hitvA zaNDha{1. ##G.## SaNDha |}paNDadvidhAkRtIn | kurUMzca manuSyagatAvevAsaMvaro nAnyatra | tatrApi zaNDhapaNDakobhayavyaJjanAnuttarakau-[##30a. 12A1. VII##] ravAMzca hitvA | saMvaro’pyevaM devAnAM ca saMvaro hi manuSyANAmeva yathoktaM hitvA devAnAM ceti gatidvaye saMvara: | zaNDhAdInAM saMvaro nAstIti kathaM gamyate | sUtrAdvinayAcca | sUtra uktaM “yatazca mahAnAma gRhI avadAtavasana: puruSa: puruSendriyeNa samanvAgato buddhaM zaraNaM gacchati yAvadvAcaM bhASate upAsakaM mAM dhAraya iyatA copAsako bhavatI”ti | vinaye’pi tadrUpo nAzayitavya ukta: | kiM puna: kAraNameSAM saMvaro nAsti | ubhayAzrayaklezAdhimAtraMtayA pratisaMkhyAnAkSamatvAttIvrahrIvyapatrApyAbhAvAcca | asaMvarastarhi kasmAnnAsti | pApe’pyasthirAzayatvAt | yatraiva ca saMvarastatrAsaMvaro’pi pratidvaMdvabhAvAt | uttarakauravANAM samAdAnasamAdhyabhAvAt pApakriyAzayAbhAvAcca saMvarAsaMvarA- bhAva: | ApAyikAnAmapi tIvraM hrIvyapatrApyaM nAsti yadyogAd{2. ##MS. drops## d |} yadvipAdanAcca saMvarAsaMvarau syAtAm | api khalvAzraya eva sa teSAM tAdRza USarakSetrabhUta: zaNDhapaNDakobhayavyaJja- nottarakauravApAyikAnAM yatrAzraye saMvaro’pi na virohatyasaMvaro’pyUSara iva kSetre sasyamapyatimAtraM kakva{3. ##MS. looks like## kakva... ##Is it## kattRNa ?}mapIti | yattarhi sUtra uktam “aNDajo bhikSavo nAgo’STamyAM pakSasya bhAvanAdabhyudgamyA- STAGgasa-[##30b. 12B1. VII##] manvAgatamupavAsamupavasatI”ti | sucaritamAtraM tatteSAM na saMvara: | tasmAdeva manuSyANAmeva saMvara: | tatra puna: nRNAM traya: ||43|| manuSyANAM sarve traya: prAtimokSAdisaMvarA: saMvidyante | kAmarUpajadevAnAM dhyAnaja: dhyAnasaMvara: kAmarUpadhAtUpapannAnAM devAnAmUrdhvaM nAsti | anAsrava: puna:{4. ##MS.## punardhAnA |} | @227 dhyAnAntarAsaMjJisattvavarjyAnAmapyarUpiNAm ||44|| anAsravasaMvarastu kAmarUpadhAtUpapannAnAmapyasti dhyAnAntarikAsaMjJisatvopapannAnvarjayitvA | ArUpyopapannAnAmapi teSAM tu samanvAgamato{1. ##MS.## samanvAgato |} ‘sti na saMmukhIbhAvata: | ata: paramidAnIM karmanirdezAdhikArAtsUtroddiSTAnAM karmaNAM nirdeza Arapsyate | trINi karmANi | kuzalaM karmAkuzalamavyAkRtaM karmeti | tatra kSemAkSemetaratkarma kuzalAkuzaletarat | idaM kuzalAdInAM lakSaNam | kSemaM karma kuzalaM yadiSTavipAkaM nirvANaprApakaM ca du:khaparitrANAt | tatkAlamatyantaM ca akSemamakuzalaM kSemapratidvaMdvabhAvena yasyAniSTo vipAka: | tAbhyAmitaratkarma naiva kSemaM nAkSemaM yattatkuzalAkuzalAbhyAmitarat veditavyam | avyAkRtamityartha: | puna: puNyApuNyamaniJjaM ca sukhave-[##31a 12A1. VIII##] dyAdi ca trayam ||45|| trINi karmANi puNyamapuNyamAneJjaM{2. ##Y. explains two spellings of this word viz.## Anejya ##and## AniMjya |} ca | puna: trINi | sukhavedanIyaM karma du:khavedanIya- madu:khAsukhavedanIyaM ca | tatra tAvat kAmadhAtau zubhaM karma puNyamAneJjamUrdhvajam{3. ##G.## Anijyam |} | zubhamiti vartate | rUpArUpyAvacaraM kuzalaM karmAneJjam | nanu ca trINi dhyAnAni seJjitAnyuktAni bhagavatA | “yadatra vitarkitaM vicAritamidamatrAryA iJjitamityAhurityevamAdi{4. ##MS. drops## va | ##Y. puts## ityevamAdi ##after## vicAritam |} | samAdhau{5. ##MS.## samAdho |} sApakSAlatAM{6. ##MS.## sApakSalatAM |} teSAmadhikRtyaivamuktam{7. ##D.## samAdhyApakSAlAsteSAM saMdhAyai...|} | AniJjAnyapi{8. ##D.## anejyA... |} tu tAnyuktAnyAniJjasUtre | AniJjasaMpreyagAminIM{9. ##Y. (N) adopts## AniMjyapratyayagAminIm | ##but his MSS. also read## AniMjyasaMpreyagAminIm | ##(See his note)## |} pratipadamArabhya | kiM puna: kAraNaM seJjitamevAnyatrAniJjamuktam | tadbhU miSu yata: karmavipAkaM prati neJjati ||46|| kAmAvacaraM hi karma vipAkaM prati kampate | kathaM kampate | avyavasthAnAt | anyagatikamapi hyanyasyAM gatau vipacyate | anyadevanaikAyikaM cAnya{10. ##D.## cAnyatra |} devanikAye | yadeva hi pramANavala- varNakarmAnyabhUmika{11. ##D. omits## karmmAnyabhUmika |}sukhabhogAdi saMvartanIyaM karma deveSu vipacyate{12. ##D.## vipacyeta |} tadeva kadAcidanyapratyaya- vazAnmanuSyatiryakpreteSu vipacyate | rUpArUpyAvacaraM tu karmAnyabhUmikamanyasyAM bhUmau vipaktuM @228 na jAtUtsahate | tasmAdvyavasthitavipAkatvAdAneJjamityucyate | apuNyaM tu karmAkuzalamiti prasiddhaM [##31b. 12B1. VII##] loke | yazca lokato’rtha: prasiddha: kiM tatra yatnena{1. ##MS.## yatnenaM |} | kRta: puNyAdInAM karmaNAM nirdeza: | sukhavedanIyAdInAM kartavya: | sa eSa kriyate | sukhavedyaM zubhaM dhyAnAdAtRtIyAt kuzalaM karma sukhavedanIyaM yAvat tRtIyAddhyAnAt | eSA hi bhUmi: sukhAyA vedanAyA yaduta kAmadhAtustrINi ca dhyAnAni | ata: param | adu:khAsukhavedyaM tu zubhamiti vartate | tRtIyadhyAnAt pareNa kuzalaM karmAdu:khAsukhavedanIyaM sukhadu:khavedanA’bhAvAt | du:khavedyamihAzubham ||47|| akuzalaM karma du:khavedanIyam | ihagrahaNaM kAmadhAtAveva tadbhAvajJApanArtham | na caiSAM vedanaiva phalam | kiM tarhi | sasaMbhArA | adho’pi madhyamastyeke anye punarAhu: | tadetanmadhyamadu:khAsukhavedanIyaM karmoktametaccaturthadhyAnAdadho’pyasti | kiM kAraNam | dhyAnAntaravipAkata: | itarathA hi dhyAnAntarakarmaNo vipAko na syAddhyAnAntaraM vA kasyacitkarmaNa: | tatra sukhadu:khayo- rabhAvAt | dhyAnAntarakarmaNo dhyAna eva sukhendriyaM vipAka ityeke | naiva tasya vedanA vipAka ityapare | tadetaducchAstram | zAstre hi paThitaM “syAtkarmaNazcaitasikyeva vedanA vipAko vipacyeta | syAtkuzalasyAvitarkasya karmaNa” iti | apUrvAcarama: pAkastrayA[##32a. 13A. I##]NAM ceSyate yata: ||48|| yatazcoktaM sUtre{2. ##There are three letters on the top margin after## yatazco ##not clear. These may be either## ktaM sUtre ##(according to Paramartha) or## ktaM zAstre ##(according to Huen Tsang).##} “syAttrayANAM karmaNAmapUrvAcaramo vipAko vipacyeta | syAtsukhavedanIyasya rUpaM du:khavedanIyasya cittacaittA{3. ##D.## caitasikA: |} dharmA: | adu:khAsukhavedanIyasya cittaviprayuktA” ityato’pya- styadu:khAsukhavedanIyaM karmAdhastAt | nahi kAmadhAtoranyatrAsti yugapatkarmatrayasya vipAke @229 saMyoga: | kimidAnIM tatkuzalamAhosvidakuzalam | durbalaM tu tat | evaM tarhi “sukhavedyaM zubhaM dhyAnAdAtRtIyA” “diSTa-vipAkaM ca kuzala”mityasya virodha: | bAhulika eSa nirdezo draSTavya: | kathaM punaravedanAsvabhAvaM karma sukhAdivedanIyamityucyate | sukhavedanAyai{1. ##Y. drops## yai |} hitaM sukhavedanIyaM sukho’sya vedanIya iti vA | kazca vedanIya: | yo vipAka: | sa hyasau vidyate sukhasya vA vedanIyaM yena sukhaM vedayate | snAnIyakaSAyavat |{2. ##Y. adds## etad |} evaM du:khavedanIya- madu:khAsukhavedanIyaM ca draSTavyam | api ca svabhAvasaMprayogAbhyAmAlambanavipAkata: | saMmukhIbhAvatazce ti paJcadhA vedanIyatA ||49|| svabhAvavedanIyatA vedanAnAm | svabhAvenaiva vedanIyatvAt | saMprayogavedanIyatA sparzasya | “sukhavedanIya: sparza:” iti | AlambanavedanIyatA viSayANAm | yathoktaM “cakSuSA rUpANi dRSTvA rUpapratisaMvedI bhavati no-[##32b. 13B. I##] tu rUparAgaprati- saMvedI”tyevamAdi | vedanayA hi tAmAlambamAna: pratisaMvedayate | vipAkavedanIyatA karmaNa: | “dRSTadharmavedanIyaM karme”ti vistara: | saMmukhIbhAvavedanIyatA | yathoktaM “yasmin samaye sukhAM vedanAM vedayate dve asya vedane tasminsamaye niruddhe bhavata” iti | nahi yasminsamaye sukhA vedanA vartate tasminpunaranyA vedanA’sti sa yAM{3. ##MS.## yA |} tAM vedayate | saMmukhIkurvastu tAM vedayata ityucyate | ato vipAkasya vedanIyatvAt karmApyucyate sukhavedanIyamityevamAdi | niyatAniyataM tacca taccaitatsukhavedanIyAdi trividhaM karma niyataM cAniyataM ca veditavyam | nAvazyavedanIyamaniyatam | niyataM trividhaM puna: | dRSTadharmAdivedyatvAt dRSTadharmavedanIyamupapadyavedanIyamaparaparyAyavedanIyaM cetyeta{4. ##MS.## ceta... |}ttrividhaM karma niyatamityetaccaturvidhaM karma bhavati sahAniyatavedanIyena | paJcadhA karma kecana ||50|| apare puna: paJcavidhaM karmecchanti | aniyatavedanIyaM dvidhA kRtvA | vipAkena niyatamaniyataM @230 ceti | tatra dRSTadharmavedanIyaM yatra janmani kRtaM tatraiva vipacyate | upapadyavedanIyaM dvitIye janmani | aparaparyAyavedanIyaM tasmAtpareNa | janmA-[##33a. 13A. II##]ntare’pyasti dRSTadharmavedanIyasya karmaNo vipAka ArambhavazAttannAmavyavasthAna mityapare | mA bhUdyadevamiSTakarma tasyAlyiSTho vipAka: iti | tadevaM necchanti vaibhASikA: | asti hi karma saMnikRSTaphalaM na viprakRSTaphalamasti viparyayAdbAhyavIjavat | yathA tripakSA suvarcalA tribhi: pakSai: phalaM dadhAti yavagodhUmAdaya: SaDbhirmAsairiti | catuSkoTikamityanye dArSTAntikAstu catuSkoTikaM kurvanti | asti karmAvasthAniyataM na vipAke niyatam | yatkarma dRSTadharmAdivedanIyaM vipAke’niyatam | asti vipAke niyataM nAvasthAyAm | yatkarmAniyatavedanIyaM{1. ##MS.## yatkarmma niyata... |} vipAke niyatam | astyubhayaniyataM yaddRSTadharmAdivedanIyaM vipAke niyatam | asti nobhayaniyataM yatkarmAniyatavedanIyaM vipAke aniyatam | teSAM tatkarmASTavidhaM dRSTadharmavedanIyaM niyatamaniyataM ca | evaM yAvadaniyatavedanIyam | niyatameva tu dRSTadharmAdi- vedanIyamaniyataM caturthamiti varNayanti | syAdekasmin kSaNe caturvidhaM karmAkSipet | syAttriSu paraM prayojya kAmamithyAcAre svayaM prayuktasteSAM yugapatsamAptau{2. ##Y.## parisamAptau |} | eSAM ca punazcaturNAM karmaNAM nikAyAkSepaNaM tribhi: | nahi dRSTadharmavedanIyena karma-[##33b. 13B. II##]NA nikAyasabhAga AkSipyate | katamasmindhAtau katividhaM karmAkSipyate kasyAM vA gatau | sarvatra caturAkSepa: sarveSu triSu dhAtuSu sarvAsu ca gatiSu caturNAM karmaNAmAkSepa: kuzalAnAmakuzalAnAM ca yathAsaMbhavam | asyotsargasyAyamapavAda: | zubhasya narake tridhA ||51|| narakeSu kuzalasya karmaNastrividhasyA{3. ##Y. adds## eva |}kSepo na dRSTadharmavedanIyasya | tatre{4. ##Y.## atra |}STavipAkAbhAvAt | yadvirakta: sthiro bAlastatra notpadyavedyakRt | yato bhUme: vItarAgapRthagjano bhavatyasau ca sthiro bhavatyaparihANadharmA sa tatropapadyavedanIyaM karma na karoti | kimanyatkaroti | @231 nAnyavedyakRdapyArya: sthira iti vartate | Aryapudgalastu yato vItarAgo na ca parihANadharmA sa tatropapadyavedanIyaM cAparaparyAyavedanIyaM ca karma na karoti | na hyasau bhavya: punarAdhastanIM{1. ##MS.## ...rAdhastIM |} bhUmimAyAtumaniyataM{2 ##MS.## ...niyata |} kuryAddRSTadharmavedanIyaM cAtro{3. ##Y.## yatra |}papanna: | kAme’gre{4. ##G.## kAmAgre |} vA’sthiro’pi na ||52|| parihANadharmApi tvAryapudgala: kAmadhAtorbhavAgrA{5. ##Y. adds## vA |}dvItarAga: tayorupapadyAparaparyAyavedanIyaM karmAbhavya: karttum | kiM kAraNam | phalAddhi sa parihINo bhavati | na cAsti phalaparihINasya kAlakriyeti pazcAtpravedayiSyAma: | ki-[##34a. 13A. III##] mantarAbhave’pyasti karmaNa AkSepa: | astItyAha | dvAviMzatividhaM kAmeSvAkSipatyantarAbhava: | kAmAvacaro hyantarAbhavo dvAviMzatividhaM karmAkSipati | kathaM kRtvA | paJca hi garbhAvasthA: | kalalArvudapezIghanaprazAkhAvasthA: | paJca jAtAvasthA: | bAlakumArayuvamadhyavRddhAvasthA: | tatrAntarAbhava: kalalavedanIyaM karmAkSipatyaniyataM niyataM ca | evaM yAvadvRddhavedanIyamantarAbhava- vedanIyaM ca | dRSTadharma{6. ##MS. drops## dharma |} phalaM tacca taccaitadantarAbhavikaM karma yanniyatamekAdazavidhamuktaM dRSTadharmavedanIyaM tadveditavyam{7. ##MS. looks like## ...dvedinIyetavyaM |} | kiM kAraNam | nikAyo hyeka eva sa: ||53|| eka eva hyasau nikAyasabhAga ekakarmAkSipto{8. ##MS.## e karmmA... |} yazcAntarAbhavo yAzca tadanvayA{9 ##MS. reads## yA (##or## pA) zratadanvIyA |} dazAvasthA: | ata evAnyadantarAbhavavedanIyaM karma noktam | upapadyavedanIyena ca{10. ##Y.## eva |} tasyAkSepAt | kIdRzaM puna: karma niyataM veditavyam | tIvraklezaprasAdena sAtatyena{11. ##G.## mAtRghnena |} ca yatkRtam | guNakSetre ca niyataM tatpitrorghAtakaM ca yat ||54|| yaddhi karma tIvreNa klezena kRtaM yacca tIvreNa prasAdena yacca sAtatyena guNakSetre ca tanniyataM @232 veditavyam | tatra guNakSetraM trINi ratnAni | pudgalavizeSo vA kazcitphalasamApattivizeSaprA- [##34b. 13B. III##]pta: | tatra hyantareNApi tIvraklezaprasAdAnAM sAtatyaM ca kuzalamakuzalaM ca karma niyataM saMpadyate | pitarau punarmAtA ca pitA ca | tayozcApi yatra ghAtikaM karma yathA tathA vA{1. ##Y.## ca |} tanniyataM saMpadyate nAnyat | atha dRSTadharmavedanIyaM karma kIdRzaM veditavyam | dRSTadharmaphalaM karma kSetrAzayavizeSata: | dRSTadharmavedanIyaM karma kSetravizeSAdvA bhavati | yathA saMghastrIvAdasamudAcArAdvyaJjanaparivRtti: zrUyate | AzayavizeSAdvA | yathA zaNDhasya gavAmapuMstvapratimokSaNAtpumbhAva: | athavA tadbhU myatyantavairAgyAt tasya vA karmaNo yA bhUmi: kuzalasyAkuzalasya vA tato’tyantavairAgyAttatkarma dRSTadharmavedanIyaM karma saMpadyate | tasyAM bhUmau jAtasya kIdRzaM karmetyAha vipAke niyataM hi yat ||55|| yaddhi karma niyataM vipAke na tvavasthAyAM nApyaniyataM tatyaiSa niyama: | yatpunaravasthAntaraniyataM tasya tatraiva niyato vipAkastadvato’tyantavairAgyAsaMbhavAt | yaccAniyataM tasyAvipAka evAtyantavairAgyAt | kIdRzaM puna: kSetraM yatrAvazyaM dRSTadharmavedanIyaM karma saMpadyate | Aha | buddhapramukho bhikSusaMgha: pudgalAstu[##35a. 13A. IV##] paJca | ye nirodhAraNAmaitrIdarzanArhatphalotthitA: | teSu kArApakArasya phalaM sadyo’nubhUyate ||56|| nirodhasamApattivyutthita: parAM cittazAntiM labhate | nirvANasadRzatvAtsamApatte: | sa hi gatapratyAgata iva nirvANAdbhavati | araNAvyutthitasyApramANasattvAraNAhitAdhyAzayAnugatA- tyudagrApramANapuNyaparibhAvanA{2. ##Y.## paribhAvitA ##but notes## ...bhAvanA ##MSS.## |}nugatA ca saMtatirvartate | maitrIvyutthitasyApramANasattvasukhAdhyA- zayAnugatAtyudagrApramANapuNyaparibhAvanAnugatA ca saMtatirvartate | darzanamArgavyutthitasyAzeSadarzana- prahAtavyaprahANAt pratyagrAzrayaparivRttinirmalA saMtatirvartate | arhatphalavyutthitasyAzeSabhAvanA- prahAtavyaprahANAtpratyagrAzrayaparivRttizuddhA saMtatirvartate | ata eteSu kRtAnAM kArApakArANAM @233 phalaM dRSTa eva dharme{1. ##MS.## dharmma |} niyataM prApyate | zeSasya tu bhAvanAmArgasyAparipUrNasvabhAvaphalatvAcca tadvyutthitAnAM{2. ##MS.## tat vyu... |} na tathA pratyagrAzrayaparivRttizuddhAzayasaMtatirvartata iti n ate tathA puNyakSetraM bhavati{3. ##Y.## bhavaMti |} | vipAka: punarvedanApradhAna: | tadidAnIM vicAryate | syAt karmaNazcaitasikyeva vedanA vipAko vipacyeta na kAyikI | syAt kAyikyeva na [##35b. 13B. IV##]caitasikI syAdityAha kuzalasyAvitarkasya karmaNo vedanA matA | vipAkazcaitasikyeva avitarkaM karma dhyAnAntarAt prabhRti yAvat bhavAgre | tasyAvitarkasya kuzalasya karmaNazcaitasi- kyeva vedanA vipAka: | kasmAnna kAyikI | tasyA avazyaM savitarkavicAratvAt{4. ##Y.## ...savicAra...|} | kAyikyevAzubhasya tu ||57|| akuzalasya karmaNa: kAyikyeva vedanA vipAka: | kasmAnna caitasikI | tasya hi du:khA vedanA vipAkazcaitasikI ca du:khA vedanA daurmanasyaM na ca daurmanasyaM vipAka iti vyAkhyAtametat | yattarhi sattvAnAM cittakSepo bhavati | katamasminnasau citte bhavati kena vA kAraNena | cittakSepo manazcitte manovijJAna ityartha: | nahi paJcasu vijJAnakAyeSu cittaM kSipyate | avikalpakatvAt{5. ##MS.## avikalpatvAt |} | sa ca karmavipAkaja: | sa caiSa cittakSepa: sattvAnAM karmaja: | ye{6. ##MS.## yo |} hi dravyamantraprayogeNa vA pareSAM cittaM kSepayanti akAmakaM vA viSaM madyaM vA pAyayanti trAsayanti vA mRgayAdiSvagniM vA dAveSUtsRjanti{7. ##MS##...tsRjati |} prapAtAdvA pAtayantyanyena vA kenacitpareSAM smRtiM bhraMzayanti teSAM tasya karmaNo vipAkenAyatyAM cittaM kSipyate | bhayopaghAtavaiSamyazokaizca kathaM tAva-[##36a. 13A. V##]dbhayena | amanuSyAdayo{8. ##MS.## amanuSyAdi |} manuSyAnvirUpeNa rUpeNopasaMkrAmanti | tebhyo bhItAnAM cittaM kSipyate | kathamupaghAtena |{9. ##MS##...ghAtenAmanuSyA |} amanuSyA eva kupitA manuSyANAM @234 marmasu praharanti | kathaM mahAbhUtavaiSamyeNa{1. ##MS.## veSamyena |} | vAtapittazleSmANa: prakopamApadyante | kathaM zokena | yathA vAsiSThIprabhRtInAm | yadi mano vikSipyate karmavipAkajazca cittakSepa: | kathaM na caitasikI vedanA vipAka: prApnoti | nahi brU mastadeva cittavipAka ityapi tu yo{2. ##Y. omits## ya: sa: |} mahAbhUtAnAM prakopa: sa{2. ##Y. omits## ya: sa: |} vipAka: | tasmAjjAtamato vipAkajam | karmajena hi dhAtunA vaiSamyeNa{3. ##MS.## veSamyena |} vyAkulamavazaM bhraSTasmRtikaM cittaM vartata iti kSiptamityucyate | evaM cedaM catuSkoTikaM yujyate | asti cittaM kSiptaM na vikSiptamiti vistara: | kSiptaM tAvanna{4. ##MS.## tAvanni |} kSiptaM vikSiptacittasya | kliSTaM cittaM vikSiptaM na kSiptaM svasthacittasya kliSTam | ubhayaM kSiptacittasya kliSTam | nobhayaM svasthacittasyAkliSTam | katameSAM puna: sattvAnAM cittaM kSipyate | akurukAminAm ||58|| akurUNAM kAminAm | deveSvapi hi devA{5. ##MS.## devonmattA: |} unmattA: santi prAgeva manuSyatiryakpreteSu | nArakAstu nityaM kSiptacittA eva | te hi vividhayAtanAsahasravyatibhinnamarmANastIvrAbhirveda- [##36b. 13B. V##] nAbhirabhitunnA{6. ##Y.## abhinunnA |} AtmAnamapi tAvannAbhicetayanti kiM puna: kAryamakAryaM vA | hAcittaparidevakazcAtra nAraka udAhArya: | AryANAmapi cittaM kSipyate bhUtavaiSamyeNAnyatra{7. ##MS.## ...vaiSamyenA...|} buddhAt | na karmaNA niyatasya pUrvaM vipAkAdaniyatasyAvipAkAt | na bhayena | paJcabhayasama- tikramAt | nopaghAtena | manuSyaprakopakAraNasyAprAsAdikasyAkaraNAt | na zokena | dharmatAbhijJatvAt{8. ##Y##... bhijJAnatvAt |} | punastrayo vaGkA uktA: sUtre | kAyavaGko vAgvaGko manovaGka: | trayo doSA: | kAyadoSo vAgdoSo manodoSa: | traya: kaSAyA: | kAyakaSAyo vAkkaSAyo mana:kaSAya: iti | tatra yathAkramaM veditavyA: | vaGkadoSakapAyokti: zAThyadveSajarAgaje | zAThyajaM kAyakarma kAyavaGka ityuktam | kuTilAnvayatvAt | evaM vAGmanovaGkau | dveSajaM kAyakarma kAyadoSa ityuktam | cittapradoSAnvayatvAt | evaM vAGmanodoSau | rAgajaM kAyakarma kAyakapAya{9. ##MS.## kaSAya ##seems to be written twice as## kAyakaSAya kaSAya ##and one struck off.##} ityuktam | raJjanAnvayatvAt | evaM vAGmana:kaSAyau | kRSNazuklAdibhedena puna: karma caturvidham ||59|| @235 “asti karma kRSNaM kRSNavipAkam | asti karma zuklaM zuklavipAkam | asti karma kRSNazuklaM kRSNazuklavipAkam | asti ka-[##37a. 13A. VI##]rmAkRSNamazuklamavipAkam | yattatkarma karmakSayAya saMvartata” iti | tatra azubhaM rUpakAmAptaM zubhaM caiva yathAkramam | kRSNazuklobhayaM karma tatkSayAya nirAsravam{1. ##MS.## nirAzravam |} ||60|| azubhaM{2. ##D. adds## khalu |} karma ekAntena kRSNaM kliSTatvAt kRSNavipAkaM cAmanojJavipAkatvAt | rUpAptaM{3. ##D. adds## tu |} zubhamekAntena zuklamakuzalenAvyatibhedAt{4. ##D.## avyavakIrNatvAt |} | zuklavipAkaM ca{5. ##D.## samanojJa... |} manojJavipAkatvAt | ArUpyAptaM kasmAnnocyate | yatra kila dvividho’sti vipAka AntarAbhavika aupapattibhavikazca{6. ##D.## antarAbhavikazcopapattibhavikazca |} | trividhasya{7. ##Y. D. adds## ca |} kAya{8. ##MS. drops## kAya |} vAGmanaskarmaNo yatraiva saMbhavastatraivoktamiti | tadapi tUktaM sUtrAntare | “kAmAptaM zubhaM{9. ##D.## zuklaM |} karma{10. ##D. omits## karma |} kRSNazuklamakuzalavyavakIrNatvAt kRSNazuklavipAkaM vyavakIrNavipAkatvAt” | saMtAnata etadvyavasthApitaM na svabhAvata: | na hyevaMjAtIyakamekaM karmAsti vipAko vA yat kRSNaM ca syAt zuklaM cAnyonyavirodhAt | nanu caivamakuzalasyApi karmaNa: kuzalavyavakIrNatvAt{11. ##MS.## kuzalamavakIrNatvAt | ##D.## kuzalavyavakIrNatvAt |} kRSNazuklatvaM prApnoti | nAvazyamakuzalaM kuzalena vyavakIryate | kAmadhAtau tasya{12. ##D.## tvasya |} balavattvAt{13. ##MS.## valatvAt |} | kuzalaM tu{14. ##MS.## tva |} vyavakIryate | durbalatvAditi | anAsravaM karmaiSAM{15. ##MS.## karmmeSAM |} trayANAM karmaNAM kSayAya prahANAya saMvartate | taddhyakRSNamakliSTatvAdazuklaM vipAkazuklatA’bhAvAt | AbhiprAyiko hyeSo’zukla{16. ##D.##...pyeza (Sa) zukla |}- [##37b. 13B. VI##] zabda: | uktaM tu bhagavatA mahatyAM zUnyatAyA{17. ##MS. drops## yA |} mazaikSAn{18. ##D.## azaikSa... |} dharmAnArabhya “ime te Ananda dharmA ekAntakuzalA{19. ##D.## ...zuklA |} ekAntAnavadyA” iti | zAstre ca | “zuklA{20. ##D.## zukla |} dharmA:{21. ##MS.## dharmmA |} katame | kuzalA dharmA anivRtAvyAkRtAzce”ti | avipAkaM dhAtva{22. ##MS.## ...ndhAtvA |} patitatvAt pravRttivirodhAcca{23. ##Y.## virodhata: |} | kiM puna: sarvamanAsravaM karma sarvasyAsya trividhasya karmaNa: kSayAya{24. ##MS. seems to drop## kSayAya | ##D. has## kSayAya |} saMvartate | netyucyate | kiM tarhi | @236 dharmakSAntiSu vairAgye cAnantaryapathASTake | yA cetanA dvAdazadhA karma kRSNakSayAya{1. ##Y. seems to read## karmma karmakSayAya |} tat ||61|| darzanamArge catasRSu dharmajJAnakSAntiSu kAmavairAgye cASTAsvAnantaryamArgeSu{2. ##MS.## cASTAsvana...|} yA cetanA seyaM dvAdazavidhA cetanA kRSNasya karmaNa: prahANAya karma | navame cetanA yA sA kRSNazuklakSayAya ca | navame kAmavairAgyAnantaryamArge yA cetanA sA kRSNazuklasya kuzalasya karmaNa: kRSNasya{3. ##MS.## kRSNasyA |} cAkuzalasya navamasya prakArasya prahANAya | zuklasya dhyAnavairAgyeSvantyAnantarya{4. ##MS.## ...nantarye... |} mArgajA ||62|| dhyAnAddhyAnAdvairAgyaM kurvato yo’ntyo navama AnantaryamArgastatra yA cetanA iyaM caturvidhA cetanA zuklasya karmaNa: prahANAya | kiM puna: kAraNamantyenaivAnantaryamArgeNa kuzalasya karmaNa: prahANaM nAnyena | nahi tasya svabhAvaprahANaM prahINasyApi saMmukhIbhAvAt | kiM tarhi | tadAlamba-[##38a. 13A. VII##] anklezaprahANAt | ato yAvadeko’pi tadAlambanaklezaprakAra Aste{5. ##D.## asti |} tAvadasya prahANaM{6. ##MS.## prahANa: |} nopapadyate{7. ##D.## nopalabhyate |} | anye narakavedyAnyakAmavedyaM dvayaM vidu:{8. ##MS.## siddha: |} | anye punarAcAryA: pazyanti narakavedanIyaM narakAccAnyakAmadhAtuvedanIyaM karma yathAkramaM kRSNaM kRSNazuklaM ceti | narake hyakuzalasyaiva karmaNo vipAkastena tadvedanIyaM{9. ##MS.## tAvadvedanIyaM |} kRSNamityucyate | ato’nya{10. ##Y.## anyatra |} kAmadhAtau kuzalAkuzalasya karmaNo vipAkastena tadvedanIyaM kRSNazuklamityuktam | dRggheyaM kRSNamanye anye punarAhurdarzanaprahAtavyaM karma kRSNa kuzalenAmizratvAt | anyatkRSNazuklaM tu kAmajam ||63|| anyattu kAmAvacaraM karma kRSNazuklam | kiM tadanyat | bhAvanAprahAtavyam | taddhi kuzalaM cAkuzalaM ceti | sUtra uktaM trINi mauneyAni kAyamauneyaM vAGmauneyaM manomauneyaM ca | tatra @237 azaikSaM kAya{1. ##MS. drops## kAya |} vAkkarma manazcaiva yathAkramam | maunatrayam{2. ##MS.## ...trayamazaikSe |} azaikSe kAyavAkkarmaNI kAyavAGmauneye{3. ##Y. seems to read## ...maune |} | azaikSaM tu mana eva manomauneyaM{4. ##Y.## manomaunam |} na manaskarmeti | kiM kAraNam | cittaM hi paramArthamuni: | tat kila kAyavAkkarmabhyAmanumIyata iti |{5. ##MS.## ityapi |} api khalu kAyavAkkarmaNI viratisvabhAvena{6. ##Y.## ...svabhAvaM |} na manaskarma | cittAvijJaptyabhAvAt | viramArthena ca maunam | ato mana eva virataM maunamityucyate | kasmAdazaikSameva nAnyat | a-[##38b. 13B. VII##]rhata: paramArthamunitvAt | sarvaklezajalpoparate: | trINi zauceyAni uktAni sUtre | kAyazauceyaM vAkzauceyaM mana:zauceyaM ca | tadetat tridhA zaucaM sarvaM sucaritatrayam ||64|| sarvaM kAyasucaritaM kAyazaucam | sarvaM vAGmana:sucaritaM vAGmana:zaucam | duzcaritamalApakarSaNA- ttAvatkAlamatyantaM vA{7. ##Y.## ca |} | eSA ca dezanA mithyAmauna{8. ##MS.## ...maunaM...|}zaucAdhimuktikAnAM{9 ##Y.## ...dhimuktAnAM |} vivecanArtham | trINi duzcaritAnyuktAni | tatra azubhaM kAyakarmAdi mataM duzcarita{10. ##G.## duzcaritaM |} trayam | akuzalaM kAyavAGmanaskarma yathAkramaM kAyavAGmanoduzcaritam | akarmApi tvabhidhyAdimanoduzcaritaM tridhA ||65|| akarmasvabhAvamapyasti trividhaM manoduzcaritaM cetanArthAntarabhUtamabhidhyA vyApAdo mithyAdRSTizca | abhidhyAdaya eva manaskarmeti dASTAntikA: | saMcetanIyasUtre vacanAt | evaM tu sati karmaklezayoraikyaM syAt | kiM syAdyadi kazcit klezo’pi karma syAt | naitadasti | sUtraM viruddhaM syAt | sUtre tu cetanAyAstanmukhena pravRttestaistAM darzayatIti vaibhASikA: | aniSTaphala- tvAtkutsita: kAyavAGmanazcAro duzcaritam | viparyayAtsucaritam{11. ##MS.## ...caritamiSTaM |} iSTaM kuzalaM kAyavAGmanaskarmAnabhidhyA’vyApAdasamyagdRSTayazca{12. ##MS.## ...samyak...|} | parAnugrohopaghAtAbhisaMdhyabhAve @238 ka[##39a. 13A. VIII##]thaM samyagdRSTimithyAdRSTyo:{1. ##MS.## samyak |} kuzalAkuzalatvam | tanmUlatvAt | yAni caitAni duzcaritasucaritAnyuktAni tadaudArikasaMgrahAt | daza karmapathA uktA yathAyogaM zubhAzubhA: ||66|| teSAmeva sucaritaduzcaritAnAM caudArikasaMgraheNa daza karmapathA: sUtra uktA: yathAyogaM kuzalA: sucaritebhyo’kuzalA duzcaritebhya:{2. ##Y. adds## ca |} | kimatra duzcaritamasaMgRhItaM kiM vA sucaritam | akuzaleSu tatkarmapatheSu kAyaduzcaritasya pradezo na saMgRhIta: prayogapRSThabhUta: kliSTazcAnyo’pi {3. ##Y. adds## vadha | ##MS.## bandhanAdi |}bandhanAdi: | tasya nAtyaudArikatvAt | yaddhi kAyaduzcaritaM pareSAM jIvitabhogadArebhyazcyAvakaM tatkarmapatha uktaM tato vivecanArtham | vAgduzcaritamapi yadeva prazAdaM tatkarmapatha uktaM tadarthameva | manoduzcaritasya ca pradeza{4. ##Y.## pradeza: |}cetanA | kuzaleSvapi kAyasucaritasya pradeza: prayogapRSThamadyAdiviratidAnejyAdiko vAksucaritasya priyavacanAdiko mana:sucaritasya cetanA | eSAM ca karmapathAnAm azubhA: SaDavijJapti: akuzalA: SaT karmapathA avazyamavijJaptisvabhAvA: prANAtipAtAdattAdAnamRSAvAdapaizunyapAruSya- saMbhinnapralApA: | pareNa kArayato maulavijJaptyabhAvAt | dvidhaika: kAmamithyAcA-[##39b. 13B. VIII##]ro nityaM vijJaptyavijJaptisvabhAvastasya svayeva niSThApanAt | nahi taM pareNa kArayatastAdRzI prItirbhavatIti | te’pi kurvata: | te’pi SaT karmapathA: svayaM kurvato dvividhA bhavanti vijJaptiravijJaptizca tatkAlamaraNe pazcAt maraNe tvavijJaptireva | kuzalAnAM puna: karmapathAnAM dvividhA: sapta kuzalA: kuzalA: sapta rUpiNa: karmapathA{5. ##MS.## ...pathAvazyaM |} avazyaM dviprakArA vijJaptiravijJaptizca | vijJaptyadhInatvAtsa- mAdAna{6. ##D.## samAhita |}zIlasya | @239 avijJapti: samAdhijA: ||67|| dhyAnAnAsravasaMvarasaMgRhItA: samAdhijA: ucyante | te hyavijJaptireva cittamAtrAdhInatvAt | sAmantakAstu vijJapti: karmapathasAmantakAstu vijJaptisvabhAvA avazyam | avijJaptirbhavenna vA | yadi tIvreNa paryavasthAnena pramAdena vA ghanarasena prayogamArameta syAdavijJaptiranyathA na syAt | viparyayeNa{1. ##MS.## na |} pRSThAni sAmantakebhyo viparyayeNa karmapathAnAM pRSThAni veditavyAti | tAni avazyamavijJaptisvabhAvAni | vijJaptistu bhavenna vA | yadi karmapathaM kRtvA punastasyAnudharmaM ceSTeta tasya{2. ##MS.## tasyA |} syAt vijJaptiranyathA na syAt | atha kuto yAvadeSAM prayogamaulapRSThAnAM vyavasthAnam | yadA tAvadiha kazcit pazuM hantukAmo maJcakAduttiSThati mUlyaM gRhNAti gacchatyAmRza-[##40a. 13A1. I##]ti pazuM krINAtyAnayati puSNAti pravezayati nihantuM zastramAdatte prahAramekaM dadAti dvau vA yAvanna jIvitAdvyaparopayati tAvat prayoga: | yena tu prahAreNa jIvitAdvyaparopayati{3. ##MS. drops## paro |} tatra yA vijJaptistatkSaNikA vA{4. ##Y. seems to read## cA | ##D.## cA |} ’vijJaptirayaM{5. ##D.## sa |} maula: karmapatha: | dvAbhyAM hi kAraNAbhyAM prANAtipAtAvadyena spRzyate{6. ##MS.## spRzate |} prayogata: mRte sati phalaparipUritazca{7. ##MS.## phalapUritazca |} | tata Urdhva{8 ##Y. seems to read## tata: param |} mavijJaptikSaNA:{9. ##MS. seems to be## kSaNAtA: |} pRSThaM{10. ##D.## pRSThI |} bhavanti | yAvacca{11. ##Y. seems to omit## ca | ##D.## yAvaddhataM |} taM pazuM kuSNAti{12. ##D.## kRSNAti | ##Y. (w) seems to adopt## kSINAti ##and gives in note :- ktasnati'so C, ktasnati'so N.##} zodhayati vikrINIte{13. ##D.## vikrINAti |} pacati khAdayatyanukIrtayati{14. ##D.## khAdati kIrttayati |} vA{15. ##D.## yadi |} tAvadasya vijJaptikSaNA api pRSThaM bhavanti | evamanyeSvapi yathAsaMbhavaM yojyam | abhidhyAdInAM nAsti prayogo na pRSThaM saMmukhIbhAvamAtrA{16. ##D. adds## eva |}tkarmapatha: | idamatra vaktavyam | kiM tAvat{17. ##MS.## tAvatmaraNa...|}maraNabhavasthe tasmin prANini ye vijJaptyavijJaptI te karmapatha AhosvinmRte | kiM cAta: | yadi tAvanmaraNabhavasthe sahamRtasyApi hanturdhAtayiturvA @240 prANAtipAtAvadyena yoga: prApnoti | na caiSa siddhAnta: | atha mRto yaduktaM “yena tu prahAreNa jIvitAdvyaparopayati tatra yA vijJaptistatkSaNikA vA{1. ##Y.## cA |}‘vijJaptirayaM maula: karmapatha” iti tanna vaktavyam | yaccApIdaM zAstra uktaM “syAt prANI hata: prANAtipAtazcAniruddha: | syAdyathA hi tatprANI jIvitAdvya-[##40b. 13B1. I##]paropito bhavati prayogazcApratiprasrabdha” ityatra pRSThaM{2. ##MS. has## zabda ##extra, but it seems to be cancelled.##} prayogazabdenoktamiti vaibhASikIyo’rthavirodho maulasyaiva tadAnImaniruddhatvAt{3. ##MS.## ...maviruddhatvAt |} | yathA na doSastathA’stu | kathaM ca na doSa: | maula evAtra prayogazabdenokta iti | vijJaptistarhi tadA kathaM maula: karmapatho bhavati | kathaM ca na bhavitavyam | asAmarthyAt | avijJaptiridAnIM kathaM bhavati | tasmAt prayogaphalaparipUrikAle tadubhayaM karmapatha: syAt karmapatho’pyanyasya prayoga: pRSThaM ca bhavati | prANAtipAtasya dazApi karmapathA: prayoga: | yathA ca zatrorvadhArthaM kRtyaM samupasthApayan pazunA baliM kuryAt parakIyaM kRtvA dAreSu{4. ##MS.## dAreSa |} cAsya vipratipadyeta taireva taddhAtanArtham{5. ##MS.## tat |} anRtapizunaparuSasAntvaizcAsya mitrabhedaM kuryAdyAnyasya paritrANAya kalperan abhidhyAM ca tatsva{6. ##Y.## tatsve |}kuryAttatraiva ca vyApAdaM tadvadhArthaM ca mithyAdRSTiM bRMhayediti | evamanyeSvapi yathAyogaM yojyam | na tvabhidhyAdaya: prayogA yujyante | nahi cittotpAdamAtreNa prayukto bhavati | kriyAnArambhAt | sUtra uktaM “prANAtipAto bhikSavastrividho lobhajo dveSajo mohajo yAvanmithyAdRSTi”- riti | tatra kIdRza: prANAtipAto lobhaja ityevamAdi vaktavyam | nAtra sarveSAM karma- [##41a. 13A1. II##]pathAnAM lobhAdibhirniSThA | prayogastu trimUlaja:{7. ##MS. drops## tri |} ||68|| prayogasteSAmakuzalamUlatrayAjjAta ityAdisamutthAnavacanAdevamukta: | tatra lobhajaprANAtipAto yathA taccharIrAvayavArthamarthArthaM krItArthaM ca prANinaM{8. ##MS.## prANijaM |} jIvitAdvyaparopayati AtmasuhRtparitrANAya | dveSajo yathA vairanipIDanArtham | mohajo yathA yAjJikAnAM dharmabuddhyA rAjJAM ca dharmapAThaka- prAmANyAddhiMsatAm{9. ##MS.## ...ddhiMzatAm |} | duSTAnAM kila nigrahaM kurvanto rAjAna: puNyabhAjo bhavantIti | pArasIkAnAM ca | te hyevamAhu: | “mAtApitarau jIrNau vA glAnau{10. ##MS.## glAnau ##not clear.##} vA{11. ##MS. looks like## vya |} hantavyA”viti | ye cAnye’pyevamAhurahivRzcikatryambukAdayo manuSyANAmupaghAtApakA hantavyA: @241 mRgapazupakSimahiSAdayazcopabhogArthatvAditi | yazca mithyAdRSTipravartita: prANAtipAta: | lobhajamada- ttAdAnaM yo yenArthI sa taddharati anyalAbhasatkArayazo’rthaM vA AtmasukRtaparitrANAya vA | dveSajaM yadvairanipIDanArtham | mohajaM yathA rAjJAM dharmapAThakaprAmANyAt | duSTanigrahArthaM yathA brAhmaNA Ahu: “sarvamidaM brahmaNA{1. ##MS.## brAhmaNA | ##D.## prajApatinA |} brAhmaNebhyo dattaM brAhmaNAnAM daurbalyAdvRSalA: paribhuJjate | tasmAdapaharan brAhmaNa: svamAdatte svameva brAhmaNo bhuGkte svaM vaste svaM dadAti ce”[##41b. 13B1. II##]ti | na caiSAmaparasvasaMjJA bhavati | yacca mithyAdRSTipravarttitam | lobhaja: kAmamithyAcAra: parade#rAdiSu tatsaMrAgAdabrahmacaryaM lAbhasatkArArthamAtmasuhRtparitrANAya | dveSajo vairanipID+anArtham | mohajo yathA pArasIkAnAM mAtrAdigamanaM gosave ca yajJe | yathoktaM “brAhmaNo gosaveneSTyA saMvatsaragovratI bhavati | upahA udakaM cUSati{2. ##D.## cUSayati |} tRNAni cchinatti upaiti mAtaramupa svasAramupa sagotrA”miti | ye cAhu”rudUkhalapuNyaphalapakvAnnatIrthamArgaprakhyo mAtRgrAma” iti | mRSAvAdAdayo lobhajA dveSajAzca pUrvavat | mohajo mRSAvAdo yathAha “na narmayuktamanRtaM hi nAsti{3. ##D.## vacanaM hinasti |} na strISu rAjanna vivAhakAle | prANAtyaye sarvadhanApahAre paJcAnRtAnyAhurapAtakAnI”ti | yazca mithyAdRSTipravartito mRSAvAda: | paizunyAdayastu mithyAdRSTipravartitA mohajA: | yazca vedAdyasacchAstrapralApa: | abhidhyAdaya: kathaM lobhajA: | tadanantarasaMbhUterabhidhyAdyAstrimUlajA: | lobhAdanantaramutpannA lobhajA: dveSAdanantaraM{4. ##MS.## dveSAnantaraM |} dveSajA: mohAdanantaraM mohajA: | uktA akuzalA: karmapathA: | kuzalA: kathamityAha kuzalA: saprayogAntA alobhadveSamohajA: ||69|| saprayogapRSThA: kuzalA: karmapathA alobhadveSamohajA: | ku [##42a. 13A1. III##]zalacitta- samutthitatvAt | tasya ca avazya{5. ##MS.## Avazya |}malobhAdibhi: saMprayogAt tatrAkuzalakarmapathaprayogAdvirati: @242 kuzalakarmapathaprayoga: | maulAdvirati: maula: | pRSThAd virati: pRSTha: | tadyathA zrAmaNera upasaMpAdyamAno nAnAvAsaM pravizati bhikSUnvandate upAdhyAyaM yAcate yAvadekaM karmavAcanaM kriyate dvitIyaM ca | ayaM prayoga: | tRtIya{1. ##Y.## tRtIye |}karmavAcane yA vijJaptistatkSaNikA cA{2. ##Y.## vA |} vijJaptirayaM maula: karmapatha: | tata UrdhvaM yAvannizrayA Arocyante tadadhiSThAnaM ca vijJapayati avijJaptizca yAvadanuvartate idaM pRSTham | yaduktaM “na sarveSAM karmapathAnAM lobhAdibhirniSThe”tyatha kasya ken aniSThA | vadhavyApAdapAruSyaniSThA dveSeNa eSAM prANAtipAtavyApAdapAruSyANAM dveSeNa samApti: | parityAgaparuSacittasaMmukhIbhAvAt | lobhata: | parastrIgamanAbhidhyA’dattAdAnasamApanam ||70|| lobhena kAmamithyAcArAbhidhyA’dattAdAnAnAM samApti: | mithyAdRSTestu mohena adhimAtrabhUto hi tAM niSThApayati | zeSANAM tribhiriSyate | ke puna: zeSA: | mRSAvAdapaizunyasaMbhinnapralApA: | eSAM tribhirapi niSThA lobhena dveSeNa mohena vA ya ete karmapathAzcaturbhi: kANDairuktAstrayastraya ekastrayazca [##42b. 13B1. III##] eSAM yathAkramaM sattvabhogAvadhiSThAnaM nAmarUpaM ca nAma ca ||71|| sattvAdhiSThAnA vadhAdaya: | bhogAdhiSThAnA: parastrIgamanAdaya: | nAmarUpAdhiSThAnA mithyAdRSTi: | nAmakAyAdhiSThAnA mRSAvAdAdaya: | ya: paraM maraNAnniyamayya samantena pUrvaM vA mriyate kimasya maula: karmapatho bhavatyutAho na | samaM prAk ca mRtasyAsti na maula: ata evocyate “syAt prayogaM kuryAt phalaM ca paripUrapenna ca prANAtipAtAvadyena spRzyate | Aha | syAt yathApi tadvyaparopaka: pUrvaM saha vA kAlaM kuryA”diti | kiM punastatkAraNam | @243 nahi vadhye jIvati hantu: prANAtipAtAvadyenAsti yogo nApi sahamRtasya hantu: | anyAzrayodayAt | yenAzrayeNa tatprayoga: kRta: sa ucchinno’nya evAzrayo nikAyasabhAgabhinna utpanna: | tasya prayoktRtvAt karmapathena yogo na yukta: | yatsenApAtamRgayAvaskandheSu pareSAM vadhArthaM bahava: samagrA: patantyekazca prANAtipAtaM karoti kastena samanvAgato bhavati | senAdiSvekakAryatvAt sarve karttRvadanvitA:{1. ##G.## senAdezcaikakAryatvAt sarvakarttRvadasti sa: |} ||72|| yathaiva hi karttA tathA sarve samanvAgatA bhavantyekakAryatvAt | arthato hi te’nyonyaM prayoktAro bhavanti | yastarhi balAnnIyate so’pi samanvAgato bhavatyanyatra ya evaM nizcitya yAyAt yAvajjIvi-[##43a. 13A1. IV##] tahetorapi prANinaM na haniSyAmIti kiyatA puna: prANAtipAtaM svayaM kurvata: karmapatho bhavati kiyatA yAvanmithyAdRSTi: karmapatha: iti lakSaNaM vaktavyaM taducyate | prANAtipAta: saMcintya parasyAbhrAntimAraNam | yadi mArayiSyAmyenamiti saMjJAya paraM mArayati tameva ca mArayati nAnyaM bhramitvA | iyatA prANAtipAto bhavati | yastarhi saMdigdho mArayati kimayaM prANI na prANIti sa evAnyo veti so’pyavazyametaM nizcayaM labdhvA tatra praharati | yo’stu so’stviti kRtamevAnena tyAgacittaM bhavati | kathaM kSaNikeSu skandheSu prANAtipAto bhavati | prANo nAma vAyu: kAyacittasaMnizrito vartate | tamabhipAtayati{2. ##Y.## api pAtayati, ##D.## atipAtayati |} | yathA pradIpaM nirodhayati ghaNTAsvanaM vA | jIvitendriyaM vA prANAstannirodhayati | yadyekasyApi jIvitakSaNasyotpadyamAnasyAntarAyaM karoti prANAtipAtAvadyena spRzyate nAnyathA | kasya tajjIvitaM yastadabhAvAnmRto bhavati | kasyeti SaSThIM pudgalavAde vicArayiSyAma: | uktaM tu bhagavatA “AyurUSmA’tha vijJAnaM yadA kAyaM jahatyamI | apaviddhastadA zete yathA kASThamacetana{3. ##D.## acetanam |}" || iti | tasmAtsendriya: kAyo jIvatItyucyate anindriyo mRta iti | abuddhipUrvAdapi prANivadhAt [##43b. 13B1. IV##] karturadharmo yathA’gnisaMyogAddAha iti nirgranthA: | teSAM @244 paradAradarzane’pyeSa{1. ##Y.## parastrIdarzanasparzana eSa |} prasaGga: | nirgranthaziroluJcane ca kaSTatapodezane ca zAstu: tadvisUcikAmaraNe ca dAturvaidyAnAM cAturapIDane maraNe ca mAtRgabhasthayozcAnyo’nyaM{2. ##Y.## anyonya... |} du:khanimittatvAt | vadhyasyApi ca tatkriyAsaMbandhAdagnisvAzrayadAhavat{3. ##MS.## ...SbAstraya... |} | kArayatazcAprasaGgastadasaMbandhAt | pareNAgniM sparzayatastenAdAhavat | acetanAnAM ca kASThAdInAM gRhapAte prANivadhAt{4. ##MS.## prANivadhyata | ##Y.## prANinAM vadhAt |} pApaprasaGgo na vA dRSTAntamAtrAtsiddhiriti | ukta: prANAtipAta: | adattAdAnamanyasvasvIkriyA balacauryata: ||73|| abhrAntyeti vartate | yadi balAdvA cauryeNa vA parasvaM svIkaroti yatraiva ca balacauryAbhiprAyeNAnyatra{5. ##MS##.... nyatrAsaMjJA...|} saMjJAvibhramAt iyatA’dattAdAnaM bhavati | stUpAdapaharato buddhAdadattAdAnam | sarvaM hi tadbhagavatA parinirvANakAle parigRhItamiti | yeSAM saMrakSyamityapare | asvAmikaM ca nidhimuddharato viSayasvAmikAt parivartakaM harata: kRte karmaNi sImAprAptebhya:{6. ##MS.## prAptebhya |} akRte sarvabuddhazaikSyebhya: | agamya{7. ##G.## agamyA |}gamanaM kAmamithyAcArazcaturvidha: | catuSprakAramagamyagamanaM kAmamithyAcAra: | agamyAM gacchati paraparigRhItAM vA mAtaraM duhitaraM{8. ##MS. drops## ta |} vA mAtR-[##44a. 13A1. V##] pitRsaMvandhinIM vA | anaGge vA gacchati svAmapi bhAryAm apAne mukhe vA | adeze vA gacchati prakAze caitye{9. ##MS.## cetye |}vihAre vA | akAle vA gacchati | ka: puna: akAla: | garbhiNIM vA gacchati pAyayantIM vA saniyamAM vA | yadi bharturanujJayA saniyamA bhavatItyeke | abhrAntyeti vartate | yadi svasaMjJI parastriyaM yAyAt na syAt karmapatha: | yadyanya:{10. ##MS.## yadyanya |} parastrIsaMjJayA’nyAmabhigacchet paradAraprayogAdvastuparibhogAcca syAdityeke | anyatra prayogAnna syAt prANAtipAtavadityapare | bhikSuNIM gacchata: kasyAntikAt kAmamithyAcAra: | viSayasvAmina: | tasya hi tanna marSaNIyam | tasyApi saniyamA svabhAryeva tu sA na gamyA | kumArIM gacchato yasya nisRSTA no cedyasya rakSA’ntato rAjJa: | anyathAsaMjJino{11. ##G.## anyasaMjJoditaM |} vAkyamarthAbhijJe mRSAvaca: ||74|| yadi yamarthaM bravIti tasminnanyathAsaMjJI bhavati yaM cAdhikRtya bravIti sa tasya vAkyasyArthAbhijJo @245 bhavati tadvAkyaM mRSAvAda: | anabhijJe kiM syAt | saMbhinnapralApa: syAt | vAkyamityucyate | kadAcicca bahavo varNAM vAkyaM bhavantIti katama: tatra karmapatha: | pazcima: sahAvijJaptyA yatra cArthAbhijJo bhavati | pUrve tu varNA: prayoga: | arthAbhijJa ityucyate | kiM tAvadabhijJAtArthe zrotari Ahosvit [##44b. 13B1. V##] abhijJAtuM samarthe | kiM cAta: | yadyabhijJAtArthe manovijJAnaviSayatvAdvAkyAthasya{1. ##MS. drops## sya |} zrotravijJAnena saha nirodhAcca vAgvijJapteravijJaptireva syAt karmapatha: | athAbhijJAtuM samarthe | evaM doSo na bhavati | kathaM cAbhijJAtuM samartho’pyutpannabhAva utpanne zrotravijJAne | yathA na doSastathA’stu | SoDaza vyavahArA: sUtra uktA: | “adRSTe dRSTavAditA azrute’mate’vijJAte vijJAtavAditA dRSTe adRSTavAditA yAvad vijJAte’vijJAtavAditA itIme’nAryA aSTau vyavahArA: | dRSTe dRSTavAditA yAvadvijJAte vijJAtavAditA adRSTe’dRSTavAditA yAvadavijJAte avijJAtavAditA itIme AryA aSTau vyavahArA: | tatraiSAM dRSTazrutamatavijJAtAnAM kiM lakSaNam | cakSu:{2. ##G.## cakSu... |}zrotramanazcittairanubhUtaM tribhizca yat | taddRSTazrutavijJAtaM{3. ##G.## .. vijJAtamataM |} mataM coktaM yathAkramam ||75|| yaccakSurvijJAnenAnubhUtaM taddRSTamityuktam | yacchrotravijJAnena tacchrutam | yanmanovijJAnena tat vijJAtam | yat ghrANajihvAkAyavijJAnaistanmatam | kiM kAraNam | gandharasaspraSTavyAnya- vyAkRtatvAnmRtakalpAni | ata eteSu matAkhyeti vaibhASikA: | kimatra jJApakam | sUtraM yuktizca | sUtraM tAvat “tatkiM manyase mAhakImAta:{4. ##Y. one reading seems to be## mAlakImAta: |} yAni tvayA cakSuSA rUpANi na dRSTAni na dRSTapUrvANi[##45a. 13A1. VI##] na pazyasi nApi te evaM bhavati pazyeyamiti | api nu te tannidAnamutpannazchando vA rAgo vA sneho vA yena vA Alayo vA niyatiradhyavasAnaM vA | no bhadanta | ye tvayA{5. ##MS.## ye yA |} zrotreNa zabdA na zrutA na zrutapUrvA vistareNa yAvanmanasA dharmA na vijJAtA vistareNa yAvanno bhadanta | atra ca te mAhakImAtardRSTe dRSTamAtraM bhaviSyati zrute mate vijJAte vijJAtamAtramityu”ktam | atastriSu viSayeSu dRSTazrutavijJAtazabdApadezA- dgandhAdiSu matAkhyA gamyate | ata evaM cAniSyamANe{6. ##MS.## cAniSyamAne |} dRSTAdibhAvabAhyatvAt gandhAdiSu vyavahAro na syAdityeSA{7. ##MS.## ..tyeSo |} yukti: | sUtraM tAvajjJApakamanyArthatvAt | na hyatra sUtre bhagavAn vyavahArANAM lakSaNaM zAsti sma | kiM tarhi | atra ca te SaDvidhe viSaye caturSu vyavahAreSu dRSTAdivyavahAramAtraM @246 bhaviSyati na{1. ##Y. D. add## hi |} priyApriyanimittAdhyAropa{2. ##MS.## adhyAhAropa | ##It should be either## adhyAhAro ##or## adhyAropa | ##Y.## adhyAropa |} ityayamatra{3. ##MS.## ...mato |} sUtrArtho dRzyate | kiM punardRSTaM kiM ca yAvadvijJAtam | kecittAvadAhu: | “yat paJcabhirindriyai: pratyakSaM taddRSTam | yat parata AgamitaM tacchrutam | yat svayaM{4. ##Y. omits## svayaM |} yuktyanumAnato rucitaM tanmatam | yanmana:pratyakSabhAvenAdhiSThitaM pratyAtmavedyaM tadvijJAtami”ti | ete ca paJca viSayA: pratyekaM dRSTA iti vA kRtvA vyavahriyante | zrutA matA vijJAtA iti vA | SaSTho’nyatra [##45b. 13B1. VI##] dRSTAditi nAsti gandhAdiSu vyavahArAbhAvaprasaGga: | tasmAdyuktirapyeSA yuktirna{5. ##Y.## na yukti: |} bhavati | pUrvAcAryA evamAhu: | yaddRSTaM yat pratyakSIkRtaM cakSuSA | zrutaM yacchrotreNa paratazcAkharitam{6. ##MS. It may be read as## zcAkharitaM ##or## zcAkhanitaM | ##Y.## zcAgamitaM |} | mataM yatsvayaM cintitam | vijJAtaM yat pratyAtma{7. ##Y.## pratyAtmaM |} pratisaMveditamadhigataM cotpannam | prasaGgena zAstraM pravartayatAm | ya: kAyenAnyathAtvaM prApayetsyAnmRSAvAda: | syAt | ata evocyate | “syAnna kAyena parAkrameta prANAtipAtAvadyena ca spRzyeta | syAdvAcA parAkrameta syAnna vAcA parAkrameta mRSAvAdAvadyena ca spRzyeta | syAt kAyena parAkrameta syAnna kAyena na vAcA parAkrameta ubhayAvadyena ca{8. ##Y.## vA |} spRzyeta | syAt RSINAM mana:pradoSeNa poSadhanidarzanaM cAtre”ti | yadyubhayathA’pi na parAkrameta na cAvijJaptikAstyavijJapti: kAmAvacarI{9. ##MS.## ...vijJaptiM kAmAvacarIM |} kathaM tayo: karmapatha: siddhyati | kartavyo’tra yatna: | gato mRSAvAda: | paizunyaM kliSTacittasya vacanaM parabhedane | yat kliSTacittasya pareSAM bhedAya vacanamaprItaye tat paizunyam | arthAbhijJa iti vartate abhrAntyeti ca | pAruSyamapriyaM vacanat | kliSTacittasyeti vartate | arthAbhijJe abhrAntyeti ca | yat kliSTacittasya pareSAmapriyavacanamarthAbhijJe tatraiva ca yat vivakSi-[##46a. 13A1. VII##]taM tat pAruSyam | sarvaM kliSTaM bhinna{10. ##MS.## saMbhinna |} pralApitA ||76|| vAkyamityadhikAro vartate | sarvaM kliSTaM vacanaM saMbhinnapralApa: | saiva{11. ##Y. adds## ca |} saMbhinnapralApitA | tadyogena hi saMbhinnapralApI bhavati | @247 ato’nyat kliSTamityanye ato mRSAvAdAdikAdvAkkarmaNo{1. ##Y.## ...vAdAditrayAt ##and omits## vAkkarmmaNo |} yadanyat{2. ##Y.## yadanyakliSTaM |} kliSTaM vacanaM ta{3. ##Y.## sa |}tsaMbhinnapralApa ityapare | lapanAgItanATyavat | kuzAstravacca tadyathA bhikSurmithyAjIvI lapanAM karoti raktAzca kecit gAyanti nATye ca naTA:{4. ##MS.## naTa: |} pareSAM raJjanArthaM pralapanti | kuzAstrANi ca taddRSTayo'pi gadanti | evaM paridevasaMgaNikAdikamapi yadanyanmRSAvAdAdibhya: kliSTaM vAkkarma tatsaMbhinnapralApa: | kathaM cakravartikAle gItaM cAsti na ca saMbhinnapralApa: | naiSkramyopasaMhitAni hi tadAnIM gIyante sma na grAmyarasopasaMhitAni | tadApyAvAhavivAhAdyabhilApasadbhAvAdasti{5. ##MS.## satbhAvA...|} saMbhinnapralApo na karmapatha ityapare | abhidhyA tu parasvaviSamaspRhA ||77|| aho vata yat pareSAM tanmama myAditi parasvebhyo yA viSameNAnyAyena spRhA svIkaraNecchA balAdvA copAyAdvA{6. ##MS. drops## yA |} sA’bhidhyA karmapatha: | sarvaiva kAmAvacarI tRSNAbhidhyetyapare{7. ##MS.## dRSTA .. ##Y.## tRSNA...} | tathA hi nivaraNAdhikAre{8. ##Y. seems to be## kAreNa |} kAmacchandamadhikRtyoktaM sUtre “so’bhidhyAM loke prahA- [##46b. 13B1. VII##]ye” tyevamAdi | yadyapi sarvAbhidhyA natu sarvA karmapatha audArika- duzcaritasaMgrahAdityapare | mA bhUccakravartinAmapyu{9. ##Y. omits## api |} ttarakoravANAM cAbhidhyA karmapatha iti | vyApAda: sattvavidveSa: sattveSu vidveSo vyApAda: parapIDAkArapravRtta:{10. ##MS.## pavRtta: |} | nAstidRSTi: zubhAzubhe | mithyAdRSTi: zubhe cAzubhe ca karmaNi yA nAstIti dRSTi: sA mithyAdRSTi: | tadyathA “nAsti dattaM nAstISTaM nAsti hutaM nAsti sucaritaM nAsti duzcaritamityevamAdi yAvanna santi loke’hanta” iti | saiSA sAkalyena karmaphalAryApavAdikA mithyAdRSTirbhavati | AdimAtraM tu zloke darzitam | @248 evaMlakSaNA ete daza karmapathA: | karmapathA iti ko’rtha: | trayo hyatra panthAna: sapta karma ca ||78|| abhidhyAdayo hi traya: karmaNa: panthAna iti karmapathA: | tatsaMprayogiNI hi cetanA teSAM vAhena vahati teSAM gatyA gacchati | tadvazena tathAbhisaMskaraNAt | sapta tu prANAtipAtAdaya: karma ca kAyavAkkarmatvAt{1. ##Y.## ...karmmasvabhAvatvAt |} karmaNazca panthAna iti karmapathAstatsamutthAnacetanAyAstAnadhiSThAya pravRtteriti | karmapathAzca karma ca karmapathAzceti karmapathA: | asarUpANAmapyekazeSasiddhe: | evamanabhidhyAdaya: prANAtipAta{2. ##MS.##...pAtA...|} [##47a. 13A1. VIII##] viratyAdayazca jJeyA: | prayogapRSThAni karmANi karmapathA: yasmAttadarthaM tanmUlikA ca teSAM pravRtti: | yathaudArikaM ca grahaNAdityuktaM prAk{3. ##Y.## yathaudArikasagrahAdityuktaM prAk | ##But in the karika 66, there is## tadaudArikasaMgrahAta |} | yeSAM cotkarSApakarSeNAdhyAtmikavAhyAnAM{4. ##MS.## ...bAhyANAM |} bhAvAnAMmutkarSApakarSau loke bhavata: | ye tarhi dArSTAntikA abhidhyAdIneva manaskarmecchanti teSAM te kathaM karmapathA: | ta eva hi{5. ##Y. omits## hi |} praSTavyA: | api tu zakyaM vaktuM karma ca te panthAnazca sugatidurgatInAmiti karmapathA: | itaretarAvAhanAdvA | ya ete dazAkuzalA: karmapathA: sarve ete kuzalAnAM{6. ##Y.## sarva ete’kuzalAnAM |} karmaNAM samudAcAravirodhina: | mUlacchedastvasaddRSTyA{7. ##MS.## ...saddRSTA | ##G.## ...zchedadRSTyA |} kuzalamUlacchedastu mithyAdRSTyA bhavatyadhimAtraparipUrNayA | yattarhi{8. ##Y.## kiM tarhi |} zAstra uktaM “katamAnya- dhimAtrANyakuzalamUlAni | yairakuzalamUlai: kuzalamUlAni samucchinatti kAmavairAgyaM cAnuprApnuvan yAni tatprathamata upalikhatI”ti | akuzalamUlAdhyAhRtatvAt{9. ##MS.## ...mUlAvyAkRtatvAt | ##Y.## ...dhyAhRta... |} mithyAdRSTesteSveva tatkarmApadeza{10. ##Y.## karmopadeza: |} eSa kriyate tadyathAgnireva grAmaM dahani caurAstu tasyAdhyAhArakA iti caurairgrAmo dagdha ityucyate | katameSAM kuzalamUlAnAM samucchedo bhavati | kAmAptotpattilAbhinAm{11. ##G.## ...lAbhika: |} | kAmAvacarANi kuzalamUlAni samucchidyante | [##47b. 13B1. VIII##] rUpArUpyAvacarai- rasamanvAgatatvAt | prajJaptibhASyaM tarhi kathaM nIyate | “iyatA’nena pudgalena traidhAtukAni @249 kuzalamUlAni samucchinnAni bhavantI”ti | tatprAptidUrIkaraNamabhisaMdhAyaitaduktam | saMtate- stadabhAjanatvApAdanAt | upapattipratilAbhikAnyeva ca samucchidyante | prAyogikebhya: pUrvaM parihINatvAt{1. ##MS.## ...hInatvAt |} | kimAlambanayA mithyAdRSTyA samucchidyante phalahetvapavAdinyA yA ca hetumapavadate nAsti sucaritaM nAsti duzcaritamiti yA ca phalaM nAsti sucaritaduzcaritAnAM karmaNAM phalavipAka iti | AnantaryavimuktimArgasthAnIye ete ityapare | sAsravAlambanayaiva nAnAsravAlambanayA sabhAgadhAtvAlambanayaiva ca na visabhAgadhAtvAlambanayA | saMprayogamAtrA- nuzAyitvena durbalatvAdityeke | evaM tu varNayanti | sarvathA navaprakArANyapi kuzalamUlAni sakRtsamucchidyante | darzanaprahAtavyava{2. ##Y.## ...prahAtavyA iva |}dityeke | evaM tu varNayanti | karmaza: navaprakArayA mithyAdRSTyA navaprakArANi kuzalamUlAni samucchidyante | bhAvanAheyaklezavat yAvadadhimAtrAdhimAtrayA mRdumRdUnIti{3. ##Y.## mRdumRdu: kuzalaprakAra iti |} | evamayaM grantha: pAlito bhavati | “katamAnyaNusaha- gatAni kuzalamUlAni | Aha | yairakRzalamUlai: kuzalAni sa-[##48a. 14A. I##] mucchinnAni sarvapazcAt vijahAti yai: vikIrNai: samucchinnakuzalamUla iti saMkhyAM gacchatI”ti | asya tarhi granthasya ko naya: | “katamAnyadhimAtrAdhimAtrANyakuzalamUlAni{4. ##MS. drops## lA |} | yairakuzalamUlai: kuzalamUlAni samucchinattI”ti | samAptimetat saMdhAyoktam | tairniravazeSacchedAt | eko’pi hi prakAMrasteSAmasamucchinna: sarveSAM punarutpattau hetu: syAditi | darzanamArgavadabhyutthAnena cchinattItyeke | evaM tu varNayantyubhayatheti{5. ##Y. one reading is## ubhayena |} | pUrvaM saMvaraM vijahAti pazcAt kuzalamUlAni samucchinattItyeke | evaM tu varNayanti | yasya cittasya phalasaMvarastattyAgAttasya{6. ##MS.## ...ttasyA |} tyAga iti | atha kuzalamUlAni samucchidyante nRSu ||79|| manuSyeSveva nApAyeSu | kliSTAkliSTayo: prajJayoradRDhatvAt | na deveSu karmaphala{7. ##Y.## ...phale |} pratyakSatvAt | triSu dvIpeSu nottarakurau | apApAzayatvAt jambUdvIpa evetyapare | teSAmayaM grantho virudhyate | @250 “jAmbUdvIpaka: sarvAlpairaSTAbhirindriyai: samanvAgata: | evaM pUrvavidehako{1. ##Y.## paurvavidehako |} godAnIyaka{2. ##Y.## gaudAnIyaka |}” iti | tAni puna:{3. ##MS.## punazchinatti |} chinatti strI pumAn strI ca samucchinatti puruSazca | mandacchandavIryaprajJatvAt | na strItyapare | ayaM grantho virudhyeta | “ya: strIndriyeNa samanvAgato niyatamasAvaSTAbhirindriyai: samanvAgata” iti | teSA-[##48b. 14B. I##]mapi tRSNAcarito na samucchinatti | calAzayatvAt | kastarhi | dRSTicarita: dRDhagUDhapApAzayatvAt | ata eva na zaNDA{4. ##Y.## SaNDA... |}dayastRSNAcarite pakSyatvAt{5. ##Y.## caritapakSatvAt |} | ApAyikavacca | kiMsvabhAva: kuzalamUlasamuccheda: | so’samanvaya: | yadA hi kuzalamUlAnAM prAptirna punarutpadyate aprAptirapyutpadyate | tasminnasamanvAgama utpanne samucchinnAni kuzalamUlAnyucyante | teSAM samucchinnAnAM kathaM puna: pratisaMdhi: | saMdhi: kAGkSAstidRSTibhyAM{6. ##G.## ...dRSTe: syAn |} yadA’sya hetuphale vicikitsA cotpadyate | astidRSTirvA samyak dRSTirityartha: | tadA puna: tatprAptisamutpAdAt pratisaMdhitAni kuzalamUlAnyucyante | navaprakArANAM yugapat pratisaMdhAnaM krameNa tu saMmukhIbhAva ArogyavalalAbhavat | sa punasteSAM pratisaMdhi: | nehAnantaryakAriNa: ||80|| anyasyaiveha syAdAnantaryakAriNastu neha syAt | tameva saMdhAyokta”mabhavyo’yaM pudgalo dRSTa eva dharma kuzalamUlAni pratisaMdhAtuM niyatamayaM navakebhyazcyavamAno vA upapadyamAno vA kuzalamUlAni pratisaMdhAsyatI”ti | upapadyamAno’ntarAbhavasthazcyavamAnazcyutyabhimukhastatra punaryo hetubalena samucchinatti sa cyavamAna: pratisaMdadhAti ya: pratyayabalena sa upapadyamAna: | evaM [##49a. 14A. II##] ya: svabalena{7. ##From Y. it seems that## svabalena ##is dropped here in the MS.##} parabalena | punarAha | ya Azayavipanna: samucchinatti sa dRSTe dharma pratisaMdadhAti | ya Azayaprayogavipanna: sa bhedAtkAyasyeti | evaM yo dRSTivipanno{8. ##Y. adds## yo |} @251 dRSTi zIlavipanna iti | syAtsamucchinna{1. ##MS.## samucchinna: |}kuzalamUlo na mithyAtvaniyata iti | catuSkoTikam | prathamA koTi: pUraNAdaya: | dvitIyA{2. ##MS.## dvitIyo ajAta...|}’jAtazatru: | tRtIyA devadatta: | caturthyetAnA- kArAn sthApayitvA | kuzalamUlasamucchedikAyA mithyAdRSTeravIcau vipAka: | AnantaryakAriNAM tu tatra vA’nyatra vA narake | karmapathaprasaGga evAyaM vartate | tatra vaktavyaM katibhi: karmapathai: saha cetanA yugapadutpannA vartata iti | yugapadyAvadaSTAbhirazubhai: saha vartate | cetanA ekena tAvatsaha vartate | vinA’nyenAbhidhyAdisaMmukhIbhAve akliSTacetaso vAM tatprayogeNa rUpiNAmanyatamaniSThAgamane{3. ##Y.## niSTApane |} | dvAbhyAM saha vartate | vyApannacittasya prANivadhe abhidhyAviSTasya vA{4. ##D.## cA |}’dattAdAne kAmamithyAcAre saMbhinnapralApe vA{5. ##Y.## ca |} | tribhi: saha vartate | vyApannacittasya parakIya{6. ##Y. omits## parakIya |} prANimAraNApaharaNe yugapat | na tarhIdAnImadattAdAnasya lobhenaiva niSThA sidhyati | ananyacittasya tatsamAptau{7. ##Y.##tatparisamAptau |} sa niyamo jJeya: | abhidhyAdyAviSTasya [##49b. 14B. II##] ca tatprayogeNa rUpidvayaniSThAgamane tribhireva | caturbhi: saha vartate | bhedAbhiprAyasyAnRta{8. ##D.## nandana |}vacane paruSavacane vA | tatra hi mAnasa eko bhavati vAcikAstraya: | abhidhyAdigatasya vA tatprayogeNAnyarUpitraya{9. ##Y.## anyakarmapathatrayasya | ##D.## prayoge’nyatraya...|} niSThAgamane | evaM paJcaSaTsaptabhiryojayitavyA{10. ##D.## yojyam |} | aSTAbhi: saha vartate | SaTsu prayogaM kRtvA{11. ##D.adds## pare saMpreSaNena |} svayaM kAmamithyAcAraM kurvata: samaM{12. ##D.## sama... |} niSThAgamane | evaM tAvadakuzalai: | dazabhiryAvacchubhai:{13. ##MS.## dazabhi: yAva... |} kuzalai: puna: karmapathairyAvat dazabhi: saha cetanA vartata ityutsargaM kRtvA’pavAdaM karoti naikASTapaJcabhi: ||81|| ekenASTAbhi:{14. ##MS## ekA ##seems to be corrected into## eke |} paJcabhizca karmapathai: saha na vartate | tatra dvAbhyAM saha vartate | kuzaleSu @252 paJcasu vijJAneSu | ArUpyasamApattau ca kSayAnutpAdajJAnayo: |{1. ##MS.##...jJAnayostribhi: |} tribhi: samyagdRSTisaMprayukte{2. ##MS.## samyak |} manovijJAne | caturbhirakuzalAvyAkRtacittasyo{3. ##MS.## ...vyAkRtasyo... | ##Y.## ...vyAkRtacittasyo... |}pAsakazrAmaNerasaMvarasamAdAne | SaDbhi: kuzaleSu paJcaSu vijJAnakAyeSu{4. ##Y.## vijJAneSu |} tatsamAdAne | saptabhi: kuzale manovijJAne tatsamAdAna eva akuzalAvyAkRtacittasya ca bhikSusaMvarasamAdAne | navabhi: kuzaleSu paJcaSu vijJAneSu | tatsamAdAne kSayAnutpAdajJAnasaMprayukte ca manovijJAne [##50a. 14A.III##] tasminneva ca dhyAnasaMgRhIte | dazabhistato’nyatra kuzale manovijJAne bhikSusaMvarasamAdAna eva | sarvA ca dhyAnAnAsrava{5. ##MS.## dhyAnAzrava... |}saMvarasahavartinI{6. ##D.## samAvartinI |} cetanA’nyatra kSayAnutpAdajJAnAbhyAm | saMvaranirmuktena tvekenApi saha syAdanya{7. ##MS. looks like## syAdasya |}cittasyaikAGgaviratisamAdAne | paJcASTAbhirapi syAtkuzale manovijJAne dvipaJcAGgasamAdAne yugapat | kasyAM gatau kati karmapathA akuzalA vA saMmukhIbhAvata: samanvAgamato vA | bhinna{8. ##MS.## saMbhinna...| ##G.## saMbhinnAlApa...|}pralApapAruSyavyApAdA narake dvidhA | ityete traya: karmapathA narake dvAbhyAM saprakArAbhyAM santi | saMmukhIbhAvata: samanvAgamabhAvatazca | paridevanAtsaMbhinnapralApa: | parasparaparitApanAtpAruSyaM{9. ##MS.## tapaNAtpArUSyaM |} rukSasaMtAnatayA | parasparadveSAdvyApAda: | samanvAgamato’bhidhyAmithyAdRSTI na saMmukhIbhAvata: | raJjanIyavastvabhAvAtkarmaphalapratyakSatvAcca | karmakSayeNa maraNAnna{10. ##MS.## maraNAt |} prANAtipAta: | dravyastrIparigrahAbhAvAnnAdattAdAnakAmamithyAcArau prayojanAbhAvAnna mRSAvAda: | ataeva na paizunyaM nityabhinnatvAcca | kurau traya: ||82|| samanvAgamata{11. ##MS. drops## ma |} iti vartate | abhidhyAvyApAdamithyAdRSTayo na saMmukhIbhAvata: | amamApari- grahatvAt{12. ##Y.adopts the reading## amama, ##but quotes MSS.## amamA |} snigdha [##50b. 14B. III##] saMtAnatvAdAghAtavastvabhAvAdapApAzayatvAcca | saptama: svayamapyatra{13. ##MS.## ...mapyatrAsaMbhinna... |} asaMbhinnapralApa: saMmukhIbhAvato’pyasti | te hi kliSTacittA: kadAcit gAyanti | @253 apApAzayatvAt na prANAtipAtAdaya: | niyatAyuSkatvAddravyastrIparigrahAbhAvAt prayojanAbhAvAcca | kathameSAmabrahmacaryam | te khalu yayA striyA sArdhaM rantukAmA bhavanti tAM bAhau gRhItvA vRkSamUlamupasarpanti | gamyA cet vRkSazchAdayati tAM te gacchanti | agamyA cenna chAdayati tAM te na gacchanti | kAme’nyatra dazAzubhA: | svayamapIti vartate | narakottarakurubhyAmanyatra kAmadhAtau dazAkuzalA: karmapathA: saMmukhIbhAvato’pi vidyante | tiryakpretadeveSvasaMvaranirmuktA:{1. ##Y. seems to be##... deveSu saMvaranirmuktA: |} | manuSyeSvasaMvarasaMgRhItA api | yadyapi devo devaM na mArayati anyagatisthaM tu mArayati | devA api ziromadhyacchedAt mriyanta ityapare | uktA azubhA: | zubhAstravastu sarvatra saMmukhIbhAva{2. ##G.## ...bhUta... |}lAbhata: ||83|| paJcasu gatiSu traidhAtuke{3. ##MS.## tredhAtuke |} sarvatrAnabhidhyA’vyApAdasamyagdRSTaya:{4. ##MS.## samyak |} saMmukhIbhAvata: samanvAgamatazca vidyante | ArUpyAsaMjJisattveSu lAbhata: sapta kAyikavAcikA: sapta kuzalA ArUpyedhvasaMjJisattveSu samanvAgamata eva | A-[##51a 14A. IV##] rU{5. ##MS. drops## rU |}pyopapannAnAmAryANAmatotAnAgatAnAsravasaMvarasamanvAgamAt | asaMjJisattvAnAM ca dhyAnasaMvara- samanvAgamAt | yadbhUbhyA{6. ##MS.## yat gammA... | ##D.## yAvadbhUmyAzrayaM |} zrayamAryeNAnAsravaM zIlamutpAditaM nirodhitaM bhavati tenArUpyeSvatItena samanvAgato bhavati | paJca{7. ##D.## SaD |}bhUmyAzrayeNa tvanAgatena | zeSite | saMmukhIbhAvatazcApi hitvA sanarakAn kurUn ||84|| zeSa kRta: zeSita: | yo’nyo dhAtu: zeSito gatirvA | tatraite sapta kuzalA: karmapathA: saMmukhIbhAvato’pi saMvidyante’nyatra narakottarakurubhya: | te punastiryakpreteSu saMvaranirmuktA rUpadhAtau tu saMvarasaMgRhItA anyatrobhayathA | ta ete dazAkuzalA: karmapathA: kuzalAzca sarve’dhipatiniSyandavipAkaphaladA matA: | akuzalaistAvatsarvairevAsevitabhAvitabahulIkRtai: narakeSUpapadyate | tadeSAM vipAkaphalam | sa @254 ceditthaMtvamAgacchati{1. ##MS. looks like## ...dicchaMtva... |} manuSyANAM sabhAgatAM prANAtipAtenAlpAyurbhavati adattAdAnena bhogavyasanI bhavati kAmamithyAcAreNa sa saMpannadAra:{2. ##D## sapatnadAra: |} mRSAvAdenAbhyAkhyAnabahula: paizunyena mitrabhedo’sya bhavati pAruSyeNAmanojJazabdazravaNaM saMbhinnapralApenAnAdeyavAkya: abhidhyayA{3. ##MS.drops## bhi |} tIvrarAga: vyApAdena tIbradveSa: mithyAdR-[##51b. 14B. IV##]STyA tIvramoha: | tasyA mohabhUyastvAt | idameSAM ni:Syandaphalam | alpamapyAyurmanuSyeSu kuzalaphalam | tat kathaM prANAtipAtasya ni:SyandaphalaM bhavati | nocyate tadevAyustasya phalam | kiM tarhi | tenAlpAyurbhavatIti | ato’ntarAyahetu:{4. ##MS.## ato antarAya...|} prANAtipAtastasyAyuSo bhavatIti veditavyam | prANAtipAtenAtyAsevitena{5. ##D.## ...nAsevitena |} bAhyA bhAvA alpaujaso bhavantIti | adattAdAnenAzanirajobahulA: kAmamithyAcAreNa rajo’vakIrNA: mRSAvAdena durgandhA: paizunyenotkUlanikUlA: pAruSyeNoSarajAGgalA{6. ##Y.## ...jaMgalA: |} pratikruSTA: pApabhUmaya: saMbhinnapralApena viSamartuMpariNAmA: abhidhyayA{7. ##MS.## abhidhyAyA |} zuSkaphalA:{8. ##MS.## zUSka |} vyApAdena kaTukaphalA mithyAdRSTyA- ‘lpaphalA aphalA vA{9. ##MS.##...lpaphalAphalA vA |} | idameSAmadhipatiphalam | kiM tenaiva karmaNA’yamihAlpAyurbhavatyathAnyena | tenaivetyeke | tadvipAkaphalamidaM niSyandaphalamiti | tatra prayogeNeha maulenetyeke | pare saparivAragrahaNAttu prANAtipAtenetyuktamiti | yadapyetanni:SyandaphalamuktaM naitaddrayamativartate vipAkaphalamadhipatiphalaM ca | sAdRzyavizeSAttu tathoktam | kiM puna: kAraNameSAM karmapathAnAmetattrividhaphalamabhinirva [##52a. 14A. V##] rtate | prANAtipAtaM hi tAvatkurvatA mAryamANasya du:khamutpAditaM mAritamojo nAzitamato’sya du:khanAnmAraNAdojonAzanAttrividhaM phalam ||85|| parasya{10. ##MS.## paramadu:kha...|} du:khanAdvipAkaphalena narake du:khito bhavati | mAraNAnni:SyandaphalemAlpAyurbhavati | ojonAzanAdadhipati{11. ##MS. drops## pati |} phalenAlpaujaso{12. ##MS.## ...nAlpojaso |} bAhyA{13. ##MS.## bAhya |} oSadhayo bhavanti | evamanyeSvapi yojyam | evaM kuzalAnAmapi karmapathAnAM phalatrayaM veditavyam | prANAtipAtaviratyA AsevitayA bhAvitayA bahulIkRtayA deveSUpapadyate | sa ceditthaMtvamAgacchati manuSyANAM sabhAgatAM dIrghAyurbhavatItyakuzalaviparyayeNa sarvaM yojayitavyam | yadbhagavatA “mithyAvAGmithyAkarmAnto mithyAjIva” ityuktaM ko’yamanyastAbhyAM mithyAjIva: | nAyamanyo’sti | tadeva tu @255 lobhajaM kAyavAkkarma mithyAjIva: dveSamohajau tu kAyavAkkarmAntau | sa caiSa tAbhyAM pRthak kRta: | du:zodhatvAt hArI hi lobhadharma: | tatsamutthAt karmaNazcittaM na surakSyam | ata AjIvo du:khazodha ityAdarotpAdanArthaM tatrAsau pRthagnirddiSTa: | Aha cAtra “du:zodhA gRhiNAM dRSTirnityaM vividhadRSTinA | AjIvo bhikSuNA caiva pareSvAyattadRSTine” ti || pariSkAralo-[##52b. 14B. V##] bhotthaM{1. ##G.## ...lAbhotthaM...|} cet yo manyate jIvitapariSkAralobhotthameva kAyavAkkarma mithyAjIvo nAnyat | nahyAtmaratinimittaM nRttagItAdi AjIvayoga iti tat{2. ##MS.## tanna sUtrata: |} na sUtrata: ||86|| zIlaskandhikAyAM hi bhagavatA hastiyuddha{3. ##MS.## ...yuddhi... |}darzanAdInyapi mithyAjIve nyastAni | kiM kAraNam | mithyAvipayaparibhogAt | gatametat | yAni pUrvaM paJca phalAnyuktAni teSAM katamat karma katibhi: phalai: prahANam | prahANamArge{4. ##MS.## ...mArgeNa ##and | (stop) after## samale |} samale saphalaM karma paJcabhi: | prahANArthaM mArga: prahIyante vA’nena klezA iti prahANamArga AnantaryamArga: | tasminsAsrave yat karma tat paJcabhi: phalai: saphalam | tasya hi vipAkaphalaM svabhUmAviSTo vipAka: | ni:SyandaphalaM samAdhijA uttare sadRzA dharmA: | visaMyogaphalaM visaMyoga eva | yattat prahANam | puruSakAraphalaM tadAkRSTA dharmAstadyathA’dhimuktimArgastatsahabhuvazca | yaccAnAgataM bhAvyate tacca{5. ##D.## yacca |} prahANam | adhipatiphalaM svabhAvAdanye sarvasaMskArA: pUrvotpannavarjyA: | caturbhiramale anAsrave prahANamArge yatkarma taccaturbhi: phalai: saphalaM vipAkaphalaM hitvA | anyacca sAsravaM yacchubhAzubham ||87|| @256 yaccAnyat prahANamArgAtsAsravaM kuzalaM karma yaccAkuzalaM tadapi caturbhirvisaMyo [##53a. 14A. VI##]- gaphalaM hitvA | anAsravaM puna: zeSaM tribhiravyAkRtaM ca yat | prahANamArgAdanyadanAsravaM karma avyAkRtaM ca karma tribhirvipAkavisaMyogaphale hitvA | catvAri dve tathA trINi kuzalasya zubhAdaya: ||88|| anukramamiti pazcAdvakSyati | kuzalasya karmaNa:{1. ##Y. omits## karmaNa: |} kuzalA dharmAzcatvAri phalAni vipAkaphalaM hitvA | akuzalA dve puruSakArAdhipatiphale | avyAkRtA{2. ##Y.## avyAkRta: |}strINi ni:SyandavisaMyogaphale hitvA | azubhasya zubhAdyA dve trINi catvAryanukramam | yathAkramamityartha: | akuzalasya karmaNa: kuzalA dharmA dve puruSakArAdhipatiphale | akuzalAstrINi vipAkavisaMyogaphale hitvA | avyAkRtAzcatvAri visaMyogaphalaM hitvA | avyAkRte hi satkAyAntagrAhadRSTI akuzalAnAM sarvatragANAM du:khadarzanaheyAnAM ca ni:Syandaphalam | avyAkRtasya dve trINi trINi caite zubhAdaya: ||89|| avyAkRtasya karmaNa: kuzalA dharmA dve puruSakArAdhipatiphale | akuzalA:{3. ##MS.## akuzalA |} trINi vipAkavisaMyogaphale hitvA | akuzalA hi du:khadarzanAdiheyA{4. ##Y.## du:khAdidarzanaheyA: |} avyAkRtayordRSTyorni:Syanda- phalam | avyAkRtA dharmA etAnyeva trINi | sarve’tItasya catvAri sarva iti traiyadhvikA: | atItasya karmaNastraiya-[##53b. 14B. VI##]dhvikA: dharmAzcatvAri phalAni | visaMyogaphalaM hitvA | ma{5. ##MS.## ma ##is written above## sA ##of## sAdhya...##and there is no sign of cancellation of## sA |}dhyamasyApyanAgatA: | pratyutpannasyApi karmaNo{6. ##Y. omits## karmaNo |}’nAgatA dharmAzcatvAri phalAnyetAnyeva | madhyamA dve pratyutpannA dharmA: pratyutpannasya dve puruSakArAdhipatiphale | ajAtasya phalAni trINyanAgatA: ||90|| @257 anAgatasyAnAgatAni trINi phalAni | ni:SyandavisaMyogaphale hitvA | svabhUmidharmAzcatvAri{1. ##G.## svabhUmikasya catvAri |} svabhUmikasya karmaNa: svabhUmikA dharmAzcatvAri phalAni visaMyogaphalaM hitvA | trINi dve vA{2. ##G.## cA... |}’nyabhUmikA: | anyabhUmikA dharmA anAsravAzcet trINi phalAni | vipAkavisaMyogaphale hitvA | dhAtvapatitatvAt | sAsravAzcet dve puruSakArAdhipatiphale | zaikSasya trINi zaikSAdyA: zaikSasya karmaNa: zaikSA dharmAstrINi phalAni vipAkavisaMyogaphale{3. ##MS.## phalAni |} hitvA | azaikSA apyevam | naivazaikSAnAzaikSA api vipAkani:pyandaphale hitvA | azaikSasya tu karmaNa: ||91|| dharmA: zaikSAdikA ekaM phalaM trINyapi ca dvayam | azaikSasya karmaNa:{4. ##Y. omits## karmaNa: |} zaikSA dharmA ekamadhipatiphalam | azaikSAstrINi vipAkavisaMyogaphale hitvA | naivazaikSAnAzaikSA dve puruSakArAdhipatiphale | tAbhyAmanyasya zaikSAdyA dve dve paJca phalA-[##54a. 14A. VII##] ni ca ||92|| zaikSAzaikSAbhyAmanyasya karmaNo naivazaikSAnAzaikSasya zaikSA dharmA dve puruSakArAdhipatiphale | azaikSA apyevam | naivazaikSAnAzaikSA: paJca phalAni | trINi catvAri caikaM ca dRggheyasya tadAdaya: | darzanaheyasya karmaNo darzanaheyA dharmAstrINi phalAni vipAkavisaMyogaphale hitvA | bhAvanAheyA- zcatvAri visaMyogaphalaM hitvA | apraheyA ekamadhipatiphalam | te dve catvAryatha trINi bhAvanAheyakarmaNa: ||93|| bhAvanAheyasya karmaNo darzanaheyA dharmA dve puruSakArAdhipatiphale | bhAvanAheyAzcatvAri visaMyogaphalaM muktvA | apraheyAstrINi vipAkani:Syandaphale muktvA | apraheyasya te tvekaM dve catvAri yathAkramam | apraheyasya karmaNo darzanaheyA dharmA ekamadhipatiphalam | bhAvanAheyA dve puruSakArAdhipatiphale | @258 apraheyAzcatvAri vipAkaphalaM muktvA | punaryathAkramagrahaNamAdyantavanmadhye’pi jJApanArtham | eSa hi peya ladharma: | karmanirdezaprasaGgenedamapi paripraznyate | zAstreSu ayogavihitaM yogavihitaM naivayogavihitaM nAyogavihitaM ca karmoktam | tasya kiM lakSaNam | ayogavihitaM kliSTaM vidhibhraSTaM ca kecana ||94|| kliSTaM karmAyogavihi-[##54b. 14B. VII##] tamayonizomanaskArasaMbhUtatvAdityeke | vidhi- bhraSTamapItyapare | yena yathA gantavyaM sthAtavyaM bhoktavyaM pravicaritavyamityevamAdi | taccAnyathA vidadhAti | tadayuktavidhAnAdayogavihitamiti | kuzalaM karma yogavihitamavidhibhraSTaM cetyapare | ubhAbhyAma{1. ##Y## tadubhAbhyAm |}nyannobhayathA | naivayogavihitaM nAyogavihitam | kimekaM karma ekameva janmAkSipati atha naikamapi | tathA kimekamapi karmaikaM janmAkSipatya- thAnekam | eSa hi siddhAnta: | ekaM janmAkSipatyekam ekameva janmAkSipatyekameva ca karma nAnekaM janmeti nikAyasabhAgasyAkhyA | tatra hi labdhe jAta ityucyate | yattarhi sthavirAniruddhenoktaM “so’haM tasyaikapiNDapAtasya vipAkena saptakRtvastrayastriMzeSu deveSUpapanno yAvadetarhyAdye zAkyakule jAta” iti | tena hyasau samRddhiM labdhvA jAtismara: punaranyat puNyaM kRtavAn | tata utthAnaM darzayati sma | yathA manuSyo dInArottho’nena sahasraM nirvizyAha{2. ##Y. adopts the reading of## nirvattya |} ekena dInAreNAhamaitadIzvaryaM prApta iti | apare tvAhu: | tasya taM piNDapAtamadhiSThAnaM kRtvA dAnacetanAnAM pravAho mahAnutpanna: kayAcit kiMcitphalaM parigRhItamiti | anekenApyeka-[##55a. 14A. VIII##] mAkSipyate mA bhUt khaNDazo nikAyasabhAgasyAkSepa iti | ekena tu karmaNA kliSTasya nikAyasabhAgasyeSyate{3. ##MS.## ...SyaMpyate |} karma | anekaM paripUrakam | yathA citrakara ekayA varttyA rUpamAlikhya bahrIbhi: paripUrayati | tathA hi tulye mAnuSye kazcit sakalendriyAGgapratyaGgo bhavati varNAkRtipramANabalasaMpadA vibhrAjamAna: kazcideSAM kena- cidvikala:{4. ##MS.## kenacitphala: |} | na ca kevalaM karmaivAkSepakaM janmana: | kiM tarhi |{5. ##MS.## kintarhyanyadapi |} anyadapi savipAkam | sarvathA tu @259 nAkSepike samApattI acitte prAptayo na ca ||95|| savipAkAbhyAmapyacittasamApattibhyAM nikAyasabhAgo nAkSipyate | karmAsahabhUtatvAt{1. ##Y.## ...sahabhUtvAt |} | prAptibhizca karmaNo{2. ##Y.## karmaNA |}’nekaphalatvAt | trINyAvaraNAnyuktAni bhagavatA | karmAvaraNaM klezAvaraNaM vipAkAvaraNaM ca | teSAM ka: svabhAva: | AnantaryANi karmANi tIvraklezo’tha durgati: | kauravAsaMjJisattvAzca mata{3. ##MS.## matta... |}mAvaraNatrayam ||96|| paJcAnantaryANi karmAvaraNam | tadyathA mAtRvadha: pitRvadho’rhadvadha: saMghabheda: tathAgatazarIre duSTacittarudhirotpAdanam | tIvraklezatA klezAvaraNam | dvividho hi kleza: | tIvrazca ya abhIkSNika: tIkSNazca yo’dhimAtra: | tatra yastIvra: sa AvaraNam{4. ##MS.## AvaraNa: |} | yathA zaNThAdInAm | zakto hyadhimAtrabego-[##55b. 14B. VIII##]’pi kleza: kAdAcitko nihantuM na tu samUho’pyAjasrika: | Ajasrike hi kleze tannirghAtAya parAkramakAlaM na labhate | tasya mRduM pratItya madhya upajAyate | madhyaM pratItyAdhimAtra: | tasmAt evAvaraNaM trividhA durgati: vipAkAvaraNaM{5. ##MS.## vipAkakAraNaM |} sugatezca pradeza: auttarakauravA asaMjJisattvAzca | kasyaitAnyAvaraNAni | AryamArgasyAryamArgaprAyogikANAM ca kuzalamUlAnAm anyAnyapi hyapAyAdiniyatAni aNDaja- saMsvedajastrItvASTamabhavaniyatAni karmANi vaktavyAni syu: | yAnyeva tu paJcabhi: kAraNai: sudarzakAni suprajJakAni{6. ##Y.## suprajJapakAni |} adhiSThAnata: phalato gatita upapattita: pudgalatazca tAnyevoktyani nAnyAni | klezAvaraNaM caiSAM sarvajaghanyam | tata: karmAvaraNam | tAbhyAM hi dvitIye’pi janmanyacikitso bhavatyuttarottarAvAhanAditi vaibhASikA: | AnantaryANIti ko’rtha: | nAntarAyituM zakyAni vipAkaM prati janmAntaraphalena karmAntareNetyAnantaryANi | na tiraskartumityartha: | na vA tatkAriNa: pudgalasyetazcyutasyAntaramasti narakopapattigamanaM pratItyanantara: | tadbhAva{7. ##MS.## tatbhAva |} Anantaryam | yasya dharmasya yogAtso’nantaro bha-[##56a. 14A1. I##]vati | zrAmaNyavat | athaiSAmAvaraNAnAM katamat kasyAM gatau veditavyam | ekAntena tAvat @260 triSu dvIpeSvAnantaryaM{1. ##G.## ...svanantaryaM |} nottarakurau nAnyAsu gatiSu | kuta evAnyatra dhAtau | teSvapi strIpuruSANAmeva | zaNDhA{2. ##G.## SaNDhA..|}dInAM tu neSyate | kiM kAraNam | tadevAsaMvarAbhAve kAraNamuddiSTam | api ca alpopakArAlajjitvAt yathAkramaM mAtApitrosteSAM ca | alpopakArau kilaiSAM mAtApitarau | vikalAtma- bhAvAdhipatitvAdalpasnehatvAcca | teSAmapi na tIvraM hyapatrApyaM mAtApitrorantike pratyupasthitaM yadvipAdanAdAnantUryeNa spRzyeran | ata eva tiryakpretAnAmapi neSyate | paTubuddhInAM syAdazvAjAneyavaditi bhadanta: | manuSyasyApyamAnuSau mAtApitarau{3. ##Y.## amAnupaM mAtApitaraM |} mArayato na syAdAnantaryam || uktaM karmAvaraNam || zeSe gatiSu paJcasu ||97|| ke puna: zeSe | klezavipAkAvaraNe | manuSyeSu vipAkAvaraNam | kauravA deveSvasaMjJisattvA: | kiMsvabhAvAnyAnantaryANi | catvAri kAyakarma ekaM vAkkarma trINi prANAtipAta ekaM mRSAvAda: ekaM prANAtipAtaprayoga: | anupakramadharmANo hi tathAgatA: | hetau phalopacArAtsaMghabheda Anantaryamuktam | bhidyate vA’neneti kR-[##56b. 14B1. I##] tvA | saMghabhedastvasAmagrI svabhAvo viprayuktaka: | akliSTAvyAkRto dharma: asAmagrI nAna cittaviprayukta: saMskAro’nivRtAvyAkRta: saMghabheda: | sa kimAnantarya bhaviSyati naiva ca tena bhettA samanvAgata: | kiM tarhi | saMghastena samanvita: ||98|| yo hi bhinnastasya bhedo na bhettu: | atha bhettA kena samanvAgata: | tadavadya{4. ##G.## tadavadyaM |}mRSAvAdastena bhettA samanvita: | saMghabhedAvadyena bhettA samanvAgata: | tat punarmRSAvAda: | sa puna: saMghabhedasahaje vAgvijJaptyavijJaptI | sa ca tenAvadyena samanvAgato bhettA | @261 avIcau pacyate kalpam antarakalpamavIcau mahAnarake vipacyate | anyaistu nAvazyamavIcau | atha yena bahUnyAnantaryANi kRtAni bhavanti anantarameva tAni vipacyante | kiM tu taistasya bhavati | adhikairadhikA ruja: ||99|| sa hi bhUyobhirAnantaryaistasminnavIcau ghanataraM sukumArataraM cAzrayaM labhate kAraNAzca bahutarAstI- vratarAzca yena dvitricatuSpaJcaguNAM vedanAM vedayate | ka: punareSa saMghaM bhinatti | bhikSurdRkcarito vRttI bhinatti bhikSurbhinatti na gRhI na bhikSuNyAdaya: | sa ca dRSTicarita eva na tRSNAcarita: | vRttastho na bhinnavRttastasyAnAdeyavAkyatvAt | [##57a. 14A1. II##] nava bhinatti | yatra bhagavAn saMnihitastata: anyatra nahi zAstureva saMnidhau zakyo bhettum | tathAgatAnAM duSprasahatvAdAdeyavAkyatvAcca | kAn bhinatti | bAlizAn | pRthagjanAneva nAryAn pratyakSadharmatvAt | tAnapi na kSAntilAbhina ityapare | kiyatA bhinna: saMgho bhavati | zAstRmArgAntarakSAntau{1. ##G.## ...kSAnto |} bhinna: yadA tebhyastathAgatAdanya: zAstA kSamate tadupadiSTAcca mArgAdanyo mArga iyaMtA bhinna: saMgho vaktavya: | kiyantaM kAlaM bhinna Aste | tAmeva rAtriM na vivasatyasau ||100|| aparyuSita eva hi saMghabhede saMgho'vazyaM pratisaMghIyate | yo’yaM saMghabheda ukta: cakrabheda: sa ca mata: dharmacakraM hi tadA bhagavato bhinnaM bhavati | mArgapravRttiviSThApanAt | ata eva cakrabheda- zcocyate saMghabhedazca | kva punazcakrabhedo bhavati | @262 jambUdvIpe nAnyeSu dvIpeSu | katibhirbhikSubhi: | navAdibhi: | navAdiM kRtvA | pareNAniyama: | aSTau bhikSava: saMgho bhavati | navamo bhettA | avazyaM hi saMghena dvayo: pakSayo: sthAtavyam | evaM bhinno bhavati | anyastu saMghabheda: karmabhedAd bhavati | yadyekasImAyAM vyagrA: karma{1. ##Y.## karmANi |} kurvanti | sa caiSa karmabhedastriSu{2. ##MS.##...bheda: | triSu |} dvIpeSu yeSveva[##57b. 14B1. II##] zAsanam | katibhirbhikSubhi: | aSTAbhiradhikaizca sa: ||101|| cakrabhedastu SaTsu kAleSu na bhavati | katameSu | AdAvante’rbudAt pUrvaM yugAccoparate munau | sImAyAM cApyabaddhAyAM cakrabhedo na jAyate ||102|| AdAvacirapravartite dharmacakre | ante parinirvANakAle bhagavata: | etayorhi dvayoravasthayo: saMgha ekaraso bhavati | madhye’pyarbudAt pUrvaM na bhidyate yAvacchAsane zIlArbudaM dRSTyarbudaM ca{3. ##Y.## dRSTyarbudaM zIlArbudaM vA |} notpannaM bhavati | yugAcca pUrvaM na bhidyate yAvacchrAvakAgrayugaM notpannaM bhavati | bhinnanyAyaparivAsAttena ca pratisaMdhAnIyatvAt | uparate munau zAstari parinirvRte pratidvaMdvAbhAvAt | sImAyAmabaddhAyAM{4. ##MS.## ...manabaddhAyA |} yAvat sImA na baddhA bhavati{5. ##MS.## bhavanti |} | ekasImAyAM hi pakSadvayAvasthAnAtsaMghabheda ityeSu kAleSu cakrabhedo na bhavati | na ca puna: sarveSAM baddhAnAM cakrabheda: | karmAdhInatvAt | kasmAt mAtRvadhAdiSvAnantaryaM nAnyatra | upakAriguNakSetranirAkRtivipAdanAt | mAtApitRvadhe tAvadupakAriNo nirAkaraNAt | kathaM tAvupakAriNau | AtmabhAvasya tatprabhavatvAt | kiM tayornirAkaraNam | parityAga: | guNakSetratvAdarhadvadhAd Anantaryam | yadi [##58a. 14A1. III##] punarmAturvyaJjanaM parivRttaM syAt piturvA tatraikasminnAmnAyo @263 vyaJjanAntarito{1. ##G.## ntarite... |}’pi syAt ata evocyate “syAt puruSaM jIvitAdvyaparopayenna pitaraM nArhantam | AnantaryAvadyena ca spRzyeta | syAnmAturvyaJjanaM parivRttaM syAditi | syAt strIM jIvitAdvyaparopayenna mAtaraM nArhantIm AnantaryAvadyena ca spRzyeta | syAt piturvyaJjanaM parivRttaM syAdi”ti | anyasyA: striyA: kalalaM prasrutamanyayA yonyA pItam | katarA tasya mAtA yAM ghnata: syAdAnantaryam | mAtA yacchoNitodbhava: ||103|| yasyA:{2. ##MS.## yasyA |} zoNitAdasAvudbhUta:{3. ##MS.##...vutbhUta: |} sattva: sA’sya mAtA dvitIyA tu sarvakRtyeSvavalokyA | sA hyApAyikA{4. ##Y.## ApyAyikA |} poSikA saMvardhikA ca | yadi mAtari prayogaM kRtvA’nyAM mArayenna syAdAnantaryam | amAtRprayogeNa mArayettathApi na syAt | maJcatalAvalInamAtRmAraNaM cAtrodAhAryaM{5. ##MS.##...dAhArya: |} dhAvakasya ca putreNa masaka{6. ##Y.## mazaka...|}prayogeNa piturmAraNaM ca | ekena prahAreNa mAtaramanyAM ca mArayato dve avijJaptI bhavata: | vijJaptistvAnantaryameva | tasya karmaNo balIyastvAt | paramANusaMcita- tvAdvijJaptirapi dvidheti bhadantaghoSaka: | anarhatsaMjJayA’pi arhadghAte bhavatyAnantaryam aham ha{7. ##MS.##...nantarya ama hanmI..|}-[##58b. 14B1. III##]nmItyAzrayAvadhAraNAt | ya: pitaramarhantaM hiMsyAttasyApyekameva{8. ##MS.## hisyAttasyApyakameva |} syAdAnantaryamAzrayaikatvAt | idamavadAnaM kathaM nIyate “gaccha zikhaNDinaM brUhi dve Anantarye bhavatA kRte | yacca pitA jIvitAdvyaparopito yaccArhanni”ti | dvAbhyAM kAraNAbhyAmiti vaktavyam | dvAbhyAM vA mukhAbhyAM paribhASita: | kimavazyaM tathAgatasyAsti kuduSTacittarudhi- rotpAdanAdAnantaryam | vadhAbhiprAyasya syAt | buddhe na tADanecchasya yadi tADanAbhiprAya utpAdayenna syAt | yadyanarhati praharetsa ca prahArAdUrdhvamarhan syAt prahArAnnordhvamarhati | syAdAnantaryamiti vartate | nahi tena tatra prayoga: kRta: | kimAnantarye prayogaM kRtvA tasminnavyAvartite vairAgyaM phalaM vA na prApnuyAt | nAnantaryaprayuktasya vairAgyaphalasaMbhava: ||104|| @264 anyakarmaphalapathaprayogaM{1. ##MS.## prayoyogaM |} tu kRtvAryamArgotpattau na puna: karmapathotpattirAzrayasyAtyantaM tadviruddhatvAt | eSAmA{2. ##MS. drops## mA |}nantaryANAM{3. ##MS.## nantaryANaM |} katamat mahAsAvadyam | saMghabhede mRSAvAdo mahAvadyatamo mata: | ya: saMghabhedanimittaM mRSAvAdo dharmAdharmajJasya viparyayadyotanAt sa sarveSAM duzcaritAnAM mahAvadyatama: | kiM kAraNam | tathAga-[##59a. 14A1. IV##] tadharmazarIraprahAritatvAt lokAnAM ca svargApavarga- mArgAntarAyakatvAt | saMghe hi bhinne{4. ##MS.## bhinna |} lokasya niyAmAvakrAntiphalaprAptivairAgyAsravakSayA: prativadhyante dhyAnAdhyayanasvAdhyAyacintAkarmANyapi na pravartante sadevanAgamanuSyaM jagaccAkulaM vimanaskaM vartate yAvat punarna pratisaMdhito bhavati yasmAccAvIcau kalpaM vipAka: | zeSANAmAnantaryANAM yathAkramaM paJcamatRtIyaprathamAni gurutarANi sarvalaghu:{5. ##MS.## ...lagna: |} pitRvadha: | yattarhi bhagavatA trayANAM daNDAnAM manodaNDo mahAsAvadya ukta: punarmithyAdRSTi: paramavadyAnAmityuktam AnantaryANi niyamasya saMghabhedo mahAsAvadya ukta: | trINi karmANi niyamayya manodaNDa: dRSTIrniyamayya mithyAdRSTi: | athavA vipAkavistaraM{6. ##MS.## vipAkavipAkavistaraM |} mahAjanavyApAdanaM kuzalamUlasamucchedaM cAdhikRtya yathAkramam | sucaritAnAM puna: katamat mahAphalatamam | bhavAgracetanA loke mahAphalatamA zubhe ||105|| kuzale puna: karmaNi bhavAgracetanA sarveSAM mahAphalatamA | tasyA azItikalpasahasrANyatiprazAnto vipAka: | vipAkaphalaM cAdhikRtyaitaduktam | visaMyogaphalaM tvadhikRtya vajropamasamAdhicetanA sarveSAM mahAphalA sarvasaM-[##59b. 14B1. IV##] yojanaparyAdAnaphalatvAt | ata eva loka ityuktam | kimAnantaryairevAvazyaM narakeSUpapadyate | AnantaryasabhAgairapyavazyamupapadyate | natvanantarameve- tyapare | katamAni tAnItyAha dUSaNaM mAturarhantyA niyatisthasya{7. ##MS.## niyatistasya |} mAraNam | bodhisattvasya zaikSasya saMghAyadvArahArikA ||106|| @265 AnantaryasabhAgAni paJcamaM stUpabhedanam | etAni paJca paJcAnAmAnantaryANAM yathAkramam sabhAgAni | yadi mAtaramarhantIM dUSayatyabrahmacaryakaraNAt niyatipatitaM bodhisattvaM mArayati zaikSaM mArayati saMghasya sukhAyadvArikaM harati stUpabhedaM karoti | anyadapi tu karma savipAkaM triSu kAleSvatyarthaM vighnayati | katameSu triSu | kSAntyanAgAmitArhattvaprAptau karmAtivighnakRt ||107|| mUrdhabhya: kSAntimAkirata ApAyikAni karmANi vighnAyopatiSThante | tadvipAkabhUmyatikramAt | yathA puruSasya dezatyAgaM kurvato dhanikA upatiSThante{1. ##Y.## uttiSThante |} | anAgAmi{2. ##MS.## AnAgAmi... |}phalaM prApnuvata: kAmAvacarANi vighnAyopatiSThante tathaiva sthApayitvA dRSTadharmavedanIyaM karma | arhattvaM prApnuvato rUpArUpyAvacarANi tathaiva | yaduktaM “bodhisattvasya mAraNa”miti bo-[##60a. 14A1. V##]dhisattva: kuto yAvat kuta upAdAya bodhisattvo vaktavya: | yato lakSaNa{3. ##MS.## lakSaNaM |} karmakRt | yata: prabhRti lakSaNavipAkAni karmANyArabhate kartuM sa hi tadAnIM niyatipatito bhavati | kathaM kRtvA | sa hi tasmAt kAlAt prabhRti nityaM bhavati | sugati: kulajo’vyakSa:{4. ##G.## dhyakSa: |} pumAn jAtismaro’nivRt ||108|| prazastA gatirasyeti sugatirdevamanuSyopapatte: | tasyAM ca sugatau kSatriyabrAhmaNagRhapatimahAzAla- kulajo{5. ##MS.##...mahAzAlajo | ##Y.## mahAzAlakulaja: |} bhavati nAnya: kulIna: | vikalAnyakSANyasyeti{6. ##MS.## vikalAnyakSINyasyeti |} vyakSa: | na vyakSo’vyakSa: avikalendriya: ityartha: | puruSa eva na strI kuta eva zaNDhAdi: | jAtismarazca bhavati | sarvasyAM jAtau nivartata iti nivRt | na nivRdanivRt | anivartaka ityartha: | sattvahitArthaM sarvadu:khaprakArai: sarvasattvavipratipattibhizcAkheditatvAt | yattalloka ucyate “apaNakrIto dAsa” iti | bodhisattvAste te hi mahAtmAna: sarvasaMpatprakarSavizeSaprAptA api santo niSkAraNakaruNApAratantryAtsarvasattveSu caNDAlakumArakasadRzamAtmAnaM nirmAnatayA vyavasthApya sattvebhya: sarvakadarthAnAM{7. ##Y. seems to be## kadarthanAnAM |} soDhAro bhavanti sarvazramayantraNAnAM codvoDhAra: | yaccaitallakSaNavipA- [##60b. 14B1. V##] kaM karmetyuktam | @266 jambUdvIpe pumAneva saMmukhaM buddhacetana: | cintAmayaM kalpazate zeSa AkSipate hi tat ||109|| jambUdvIpa eva bodhisattvo lakSaNavipAkaM karmAkSipati | nAnyatra | jAmbUdvIpakAnAM tIkSNabuddhitvAt | puruSa eva na strI | saMmukhIbhUta eva zAstari buddhAlambanayaiva cetanayA cintAmayaM tatkarma na zrutamayaM na bhAvanAmayam | kalpazate ca zeSa AkSipati na bahubhaveSu | bhagavatA tu zAnayamuninottaptavIryatayA{1. ##MS.## ...vIryetayA |} nava kalpA apAvartitA ekanavatyA kalpairAkSiptam | ata eva cokta”mito’haM{2. ##MS.## ..mitoha |} grAmaNIrekanavataM{3. ##Y.## grAmaNi ekanavataM |} kalpamupAdAya na samanusmarAmi nAbhijAnAmi yadekakulamapi pakSabhikSApradAnaheto: kSataM vA syAdupahataM ve”ti | tata: prabhRti prakRtijAtismaratvAt prathamakalpAsaMkhyeyaniryAta eva bodhisattva etAMzcaturo doSAn vyAvartayati dvau ca guNau pratilabhata iti pUrvAcAryA | teSAM ca lakSaNAnAm ekaikaM puNyazatajam kiM puNyasya parimANam | saMnikRSTabodhisattvaM sthApayitvA yAvat sarvasattvAnAM bhogaphalamityeke | yAvat sarvasattvAnAM karmAdhipatyena trisAhasramahAsAhasrako loko{4. ##MS.## ..sAhasraloloke |}’bhinivartata{5. ##Y.## trisAhasrako nirvarttate, ##but explains as## yena sarvasattvakarmAdhipatyena trisAhasramahAsAhasra- prAdurbhAva: |} ityapare | buddhA eva ca tatparimANajJA ityapare | atha bodhisattvabhUto bhagavAn kiyato buddhAn paryupAsayAmAsa | prathame kalpAsaMkhyeye paJcasaptatisahasrANi [##61a. 14A1. VI##] dvitIye SaTsaptati tRtIye saptasaptatim | atha kasya kalpAsaMkhyeyasyAnte katamo buddha AsIt{6. ##MS.## Asate |} | pratilomAnukrameNa yathAkramam asaMkhyeyatrayAntyajA:{7. ##G.## ...ntajA: |} | vipazyI dIpakRdratnazikhI ratnazikhini samyaksaMbuddhe prathamo’saMkhyeya: samApta: | dIpaMkare bhagavati dvitIya: | vipazyini tathAgate tRtIya: | sarveSAM tu teSAM zAkyamuni: purA ||110|| zAkyamunirnAma samyaksaMbuddha: pUrvaM babhUva | yatra bhagavatA bodhisattvabhUtenAdyaM praNidhAnaM @267 kRtam evaMprakAra evAhaM buddho bhaveyamiti no’pyevaM kaliyuga evotpannavAnAryavattasyApyevaM varSasahasrAntaM zAsanaM babhUva | atha kasyAmavasthAyAM bodhisattva: kAM pAramitAM paripUrayate | sarvatra sarvaM dadata:{1. ##MS.## dadatta: |} kAruNyAddAnapUraNam | yadA sarvasmai sarvaM dadAti A akSNa: A majjAyA:{2. ##MS.## A majja: |} kAruNyAnnAbhyudayavizeSaM lipsamAna: iyatA dAnapAramitA paripUrNA bhavati | aGgacchede’pyakopAttu rAgiNa: kSAntizIlayo: ||111|| yadA’yamavItarAgo’pi cchidyamAneSvaGgeSu nAlpamapi kupyati tadA’sya kSAntizIlapAramite paripUrNe bhavata: | tiSyastotreNa vIryasya tiSyaM tathAgataratnaguhAyAM tejodhAtusamApannadRSTyA bhaga-[##61b. 14B1. VI##] vAn bodhisattvabhUta ekena pAdena sthitvA sapta divasAn stutavAnekagAthayA “na divi bhuvi vA nAsmin loke na vaizravaNAlaye | na marubhavane divye sthAne na dikSu vidikSu vA {3. ##Y.## ca |} || caratu vasudhAM sphItAM kRtsnAM saparvatakAnanAm | puruSavRSabhastvattulyo’nyo mahAzramaNa:{4. ##MS.## ...zramaNa |} kuta” iti | tadA kila vIryapAramitA paripUrNA nava ca kalpA: pratyudAvartitA: | dhIsamAdhyoranantaram | bodhe:{5. ##MS.## bodhi: |} pUrvasamanantaraM dhyAnaprajJApAramitayo: paripUrirvajropamasamAdhau svasyA: saMpada: pAragamanAt pAramitA: | sUtra uktaM “trINi puNyakriyAvastUni | dAnamayaM puNyakriyAvastu zIlamayaM bhAvanAmayami”ti | kathametattrayaM puNyakriyAvastu | puNyaM kriyA’tha tadvastu trayaM karmapathA yathA ||112|| puNyamapyetattrayaM kriyA’pi vastvapi yathAyogamiti puNyakriyAvastu | tadyathA karma ca te @268 panthAnazca panthAna eva ca karmaNa iti karmapathA uktA: | tatra dAnamaye tAvat puNyakriyAvastuni kAyavAkkarma tridhA{1. ##Y.## trividhA |} bhavati | tatsamutthApikA cetanA puNyaM ca kriyA ca | tatsahabhuvo dharmA: puNyameva | zIlamayaM tu kAyavAkkarmaiveti tridhA bhavati | bhAvanAmayo{2. ##D.## bhAvanAmayaM |} maitrI pu-[##62a. 14A. VII##]NyaM ca{3. ##MS. has one more## puNyaJca ##extrA# |} puNyakriyAyAzca vastu | tatsaMprayuktAyAzcetanAyA maitrImukhenAbhisaMskaraNAt tatsahabhuvazcetanA zIlaM ca puNyaM ca kriyA ca | anye tatsahabhuva: puNyameva puNyasya vA kAraNaM puNyakriyA{4. ##D.## puNyakriyA ca |} puNyaprayogastasyA etAni trINi vastUni | eSAM saMpAdanArthaM puNyaprayogArambhAditi | kuzalacetanAparamArthena puNyakriyA | tasyA etAni vastUnItyapare | kimidaM dAnaM nAma | yadapi dIyate taddAnam | iha tu dIyate yena taddAnaM bhavati sma | rAgAdibhirapi dIyate | na cAtra tadiSTam | ato vizeSaNArthamAha pUjAnugrahakAmyayA{5. ##Y.## ...kAmayA |} | pareSAM pUjAnugrahakAmatAbhyAM yena dIyate | kiM punastatsyAdyena dIyate | kAyavAkkarma sotthAnaM kiM punastadutthAnam | yena kalApena tadutthApyate | Aha cAtra “zubhena manasA dravyaM svaM dadAti yadA pumAn | tat kSaNaM kuzalA: skandhA: dAnamityabhidhIyate ||” iti | mahAbhogyaphalaM ca tat ||113|| taccaitaddAnamayaM puNyakriyAvastu mahAbhogyaphalam | svabhAve caiSa mayaDveditavya: | tadyathA tRNamayaM gRhaM parNamayaM bhAjanamiti | tat khalvetaddAnaM svaparArthobhayArthAya{6. ##MS.## ...bhayArthoya |} nobhayArthAya dIyate | tatra yadavItarAga: Arya: pRthagjano vA [##62b. 14B1. VII##] vItarAgazcaitye dAnaM dadAti{7. ##MS. looks like## ...ndAditi |} tadasyAtmana evArthAya | pareSAM tenAnugrahAbhAvAt | yadAryo vItarAga: parasattvebhyo dAnaM @269 dadAti sthApayitvA dRSTadharmavedanIyaM tatra dAnaM pareSAmarthAya | tena teSAmanugrahAt | nAtmano’rthAya | tadvipAkabhUmeratyantasamatikrAntatvAt | yadavItarAga: pRthagjano vA vItarAga: parasattvebhyo{1. ##MS. drops## sa |} dadAti taddAnamubhayeSAmarthAya | yadAryo vItarAgazcaitye dadAti sthApayitvA dRSTadharmavedanIyaM taddAnamubhayeSAM nArthAya | taddhi kevalaM gauravaM kRtajJAbhyAM dIyate | sAmAnyena dAnaM mahAbhogyaphalamuktam | tadvizeSa: punardAtRvastukSetravizeSata: ||114|| tatra tAvat dAtA viziSTa: zraddhAdyai: zraddhAzIlazrutAdiguNayukto dAtA viziSTo bhavati | tasya taddAnadAtRvizeSeNa phaladAnaM prativiziSyate | sa ca tAdRzo dAtA satkRtyAdi dadAti satkRtya svahastaM kAle parAnupahatya dadAti | ata: | satkArodArarucitA kAlAnAcchedyalAbhitA{2. ##G.##...nAcchidya...|} ||115|| ato’sya dAtustattAdRzaM dAnaM dattvA yathAkramaM catvAro vizeSA bhavanti | satkAralAbhI bhavati | udAreSu ca bhogeSu{3. ##Y.## udArebhyo bhogebhyo |} ruciM labhate | kAlena{4. ##Y.## kAle |} ca{5. ##Y. omits## ca |} bhogAn labhate nA-[##63a. 14A1. VIII##]- tikrAntikAlena{6. ##Y.## ...kAlAt |} | anAcchedyAMzca bhogAn labhate | nAsya bhogA: parairAcchAdyante nApyagnyAdibhirvinAzyante | uktaM yathA dAtA viziSyate tadvizeSAcca dAnavizeSa: | atha vastu kathaM viziSyate | varNAdisaMpadA vastu viziSTamiti vartate | yadi yaddIyate tadvarNagandharasasparzAnAmanyatamenApi saMpannaM bhavati | evaM vastu viziSyate | tAdRzaM vastu dattvA kiM bhavati | yathAkramam surUpatvaM yazasvivA | priyatA sukumArartusukhasparzAGgatA tata: ||116|| varNasaMpannaM dattvA surUpo bhavati | gandhasaMpannaM dattvA yazasvI bhavati | gandhavadyazaso dikSu @270 vidhAraNAt | rasasaMpannaM dattvA priyo bhavati | rasa iva svAdu: | sparzasaMpannaM dattvA sukumArAGgazca{1. ##MS.## sukumArAMgaJca |} bhavati RtusukhasparzAni cAsyAGgAni bhavanti yathA strIratnasya | atha kSetraM kathaM viziSyate | gatidu:khopakAritvaguNai: kSetraM viziSyate | gativizeSAttAvadviziSyate | tathA hyuktaM bhagavatA “tiryagyonigatAya dAnaM dattvA zataguNo vipAka: pratikAGkSitavya: | du:zIlAya manuSyabhUtAya dAnaM{2. ##D. omits## dAnaM |} dattvA sahasraguNa” iti | du:khavizeSA{3. ##D. adds## kSetraM |} dviziSyate | tathA hyaupadhikeSu{4. ##D.## yathopadhikeSu |} puNyakriyAvastuSu | glAne{5. ##D.## glAnAya |} dAnaM glAnopa- sthApake{6. ##D.## glAnopasthApakAya |} dAnam | zI-[##63b. 14B1. VIII##]talikAdiSu{7. ##D. adds## vardalikA |} ca dAnamuktvoktame”bhi: saptabhi: aupadhikai: puNyakriyAvastubhi: samanvAgatasya zrAddhasya kulaputrasya vA kuladuhiturvA na labhyaM puNyAnAM pramANamudgrahItumi”ti | upakAritvavizeSAdyathA mAtApitroranyeSAM copakAriNAm RSyamRgajAtakAdyudAharaNAt{8. ##Y.## RkSa... |} | guNavizeSAdyathA” zIlavate dattvA zatasahasraguNo vipAka” ityevamAdi | sarveSAM tu dAnAnAm agraM muktasya muktAya “yadvItarAgo vItarAgAya dattvA’tidAnamidaM zreSThamAmiSadAneSu dAnamityuktaM bhagavatA | bodhisattvasya ca yadvA dAnaM bodhisattve dadAti sarvasattvahitahetostadamuktasyApyamukte’bhyAdAnamagram | tat sthApayitvA yAni bhagavato’nyAnyaSTau dAnAnyuktAni teSAm aSTamam ||117|| agramiti vartate | katamAnyaSTau | AsAdya dAnaM bhayadAnam adAnme dAnaM dAsyati me dAnaM dattapUrvaM me dAnaM{9. ##MS.This## dAnaM ##seems to be extra.##} pitRbhizca pitAmahaizceti dAnaM dadAti svargArthaM dAnaM kIrtyarthaM dAnaM cittAlaMkArArthaM dAnaM cittapariSkArArthaM yogasaMbhArArthamuttamArthasya prAptaye dAnaM dadAti | tatrAsAdya dAnaM yat Asannebhya upagatebhyo dAnaM dadAtIti paurANA:{10. ##MS.## porANA: |} | bhayadAnaM yadvinAzAbhimukhaM [##64a. 15A. I##] dRSTvA varaM dadAmIti dadAti | zeSaM sugamatvAnna vibhaktam | srota{11. ##MS.## zrota...|}ApattiphalapratipannakAya dAnaM dattvA’prameyavipAka: | tato’prameyatara: srotaApannAyeti vistareNoktaM sUtre | apitu @271 mAtRpitRglAnadhArmakathikebhyo’ntyajanmane | bodhisattvAya cAmeyA anAryebhyo’pi dakSiNA{1. ##G.## dakSiNA: |} ||118|| ebhya: paJcabhya: pRthagjanabhUtebhyo’pyaprameyA phalato dakSiNA bhavati | tatrAntyajanmA bodhisattva- zcaramabhavika: | dhArmakathikazcaturvidhe kSetravizeSe katamasmin pakSe nikSeptavya: | upakAripakSe | sa hi mahAkalyANamitram{2. ##MS.## ...mahAkelyANamitraM | ke ##looks like## tka | ##According to Chinese it should be## loke mahAkalyANamitram |} avidyAndhAyAM prajAyAM prajJAcakSuSo dAtA samaviSamasya prakAzayitA{3. ##MS.## prakAzayitvA |} anAsravasya dharmakAyasyAtinivartayitA samAsato buddhakRtyasya kartA | karmaNAM tu gurulaghutvaM jJAtukAmena samAsata: SaT kAraNAni jJeyAni | tadyathA pRSThaM kSetramadhiSThAnaM prayogazcetanAzaya: | eSAM mRdvadhimAtratvAt karmamRdvadhimAtratA ||119|| pRSThaM nAma yatkRtasya punaranukriyA | kSetraM nAma yatra kArApakArA: kriyante | adhiSThAnaM karmapatha: | prayogastadarthaM kAyavAkkarma | cetanA yayA karmapathaM niSThApayati | AzayastadabhiprAya evaM caivaM ca kuryAme-[##64b. 15B. I##]vaM caivaM ca na kariSyAmIti | kasyacit pRSThaparigraheNaiva tatkarma guru saMpadyate | vipAkanaiyamyenAvasthAnAt{4. ##Y.## naiyamyAvasthAnAt |} | kasyacit kSetravazenaiva | tatraiva kSetre punaradhiSThAnavazAt guru saMpadyate nAnyathA | yathA mAtApitro: prANAtipAtAta{5. ##Y.## ..pAtanAt |} na tvevamadattA- dAnAdikAt | evamanyadapi yojyam | yasya tu sarvANyadhimAtrANi bhavanti tasyAtyarthamadhimAtraM guru karma veditavyam | yasya mRdUni tasyAtyarthaM mRdu veditavyam || kRtaM copacitaM ca karmocyate | kathaM karmopacitaM bhavati | paJcabhi: karaNai: | saMcetanasamAptibhyAM niSkaukRtya{6. ##G.## ni:kaukRtya |} vipakSata: | parivArAdvipAkAcca{7. ##G.## parivAravipAkAcca |} karmopacitamucyate ||120|| kathaM saMcetanata: | saMcintya kRtaM bhavati nAbuddhipUrvaM na sahasA kRtam | kathaM samApattita: | kazcidekena duzcaritenApAyAnyAti kazcidyAvattribhi: | kazcidekena karmapathena kazcidyAvaddazabhi: | tatra yo yAvatA gacchati tasminnasamApte{8. ##MS. looks like## ...samApti |} kRtaM tatkarma{9. ##Y. seems to omit## tat |} nopacitam samApte tUpacitam | kathaM @272 niSkaukRtyavipakSata: | nirvipratisAraM ca tat karma bhavati niSpratipakSaM ca | kathaM parivArata: | akuzalaM cAkuzalaparivAraM ca bhavati | kathaM vipAkata: | vi-[##65a. 15A. II##]- pAkadAna{1. ##Y.## ...dAne |} niyataM bhavati | evaM kuzalamapi yojyam | ato’nyathA karma kRtaM bhavati nopacitam | caitye sarAgasyAtmArthaM dAnamityuktam | tatrAsatyupabhoktari{2. ##MS.## ...satyapa... |} kathaM puNyaM bhavati | dvividhaM hi puNyaM tyAgAnvayaM tyAgAdeva yadupapadyate paribhogAnvayaM ca deyadharmaparibhogAdyadutpadyate | caitye tyAgAnvayaM puNyaM paribhogAnvayaM puNyaM nAsti | kathaM tatrApratigRhNati kasmiMzcit puNyam | kiM puna: kAraNaM sati pratigrahItari bhavitavyaM nAsatIti | kasyacidapyanugrahAbhAvAt | idamakAraNam | yadi hi puNyaM parAnugrahAdeva syAt maitryAdyapramANasamyagdRSTibhAvanAyAM{3. ##MS.## ...bhAvAyAM |} na syAt | tasmAdeSTavyaM caityai’pi puNyam | maitryAdivadagRhNati | yathA maitryAdiSvantareNApi pratigrAhakaM parAnugrahaM vA puNyaM bhavati svacittaprabhavaM{4. ##MS.##...prAbhavaM |} tathAbhyatIte’pi{5. ##Y. adopts the reading## hyatIte ##and notes## svatIte ##MSS.## |} guNavati tadbhaktikRtaM{6. ##MS.## tat |} svacittAt puNyaM bhavati | dAnamAnakriyA tarhi vyarthA{7. ##MS.seems to drop## vyarthA | ##Y.## vyarthA prApnoti |} prApnoti | na | tatkarmasamutthApikAyA bhakte: prakRSTataratvAt | yathA hi zatruvadhAbhiprAyasya tatsamutthApitaM{8. ##Y.## tatsamutthitaM |} kAyavAkkarma | zatrusaMjJayA tasminmRte’pi kurvato bahutaramapuNyaM jAyate | nAbhiprAyamAtreNa | tathAbhyatIte{9. ##Y. adopts the reading## hyatIte ##and notes## bhyatIte ##MSS.## |} zAstari ta-[##65b. 15B. II##]dbhaktisamutthAM{10. ##MS.## tat |} dAnamAnakriyAM kurvato bahutaraM puNyaM jAyate | na bhaktimAtreNa | yadi svakSetre dAnakriyAbIjamiSTaphalaM bhavati tatkSetre{11. ##Y.## kukSetre |} tarhyaniSTaphalaM bhaviSyati | kukSetre’pISTaphalatA phalabIjAviparyayAt{12. ##MS.## bIja ...|} ||121|| kukSetre’pi{13. ##Y. adds## hi |} phalasya bIjAdaviparyayo dRSTo mRdvIkAbIjAnmRdvIkAphalamevotpadyate madhuraM nimbabIjAnnimbameva tiktam | evaM kukSetre’pi parahitAdhyAzayapravRttasya dAnabIjasyeSTameva phalaM @273 nirvartate nAniSTam | kSetradoSAttu tadvIjamalpaphalaM vA bhavatyaphalaM vA | gataM dAnamayapuNyakriyAvastu saprasaGgam || zIlamayaM vaktavyam | taducyate dau:zIlyamazubhaM rUpaM zIlaM{1. ##MS.## zItaM |} tadvirati: akuzalaM hi rUpaM dau:zIlyamucyate | tasmAdvirati: zIlam | sA punarvirati:{2. ##MS.## ...rviratirdvidhA |} dvidhA | yayA ca viramyate vijJaptyA yacca tadviramaNam avijJapti: | na ca kevalaM dau:zIlyAdvirati: zIlam | kiM tarhi pratikSiptAcca buddhena yadapi na prakRtyA dau:zIlyaM bhagavatA ca buddhena pratikSiptamakAlabhojanAdikaM tasmAdapi dvidhA virati: zIlam | samAttazikSasya tu tadadhyAcArAddau:zIlyaM jAyate || uktaM samAsena zIlam || vizuddhaM tu caturguNam ||122|| [##66a. 15A. III##] tattu zIlaM caturguNaM bhavati | viparyayAdavizuddham | atha kathaM caturguNamityAha dau:zIlyataddhetvahataM tadvipakSazamAzritam{3. ##G.## ...samAzritam |} | dau:zIlyena tAvadanupahataM bhavati yathoktena dau:zIlyena{4. ##MS. drops## na | ##Y.## dau:zIlyena yathoktena |} | hetunA’pyanupahataM bhavati | lobhAdibhi: klezopaklezai: dau:zIlyavipakSAzritaM ca bhavati | smRtyupasthAnasaMnizritatvAt samAzritaM ca bhavati | nopapattivizeSAzritam | nirvANapariNAmitatvAt{5. ##MS.## ...parimitatvAt |} | paJcabhi: kAraNai: ityapare | maulai: karmapathairvizuddhaM bhavati sAmantakairvizuddhaM vitarkairanupahataM smRtyA’nuparigRhItaM nirvANapariNA- mitaM ceti | caturvidhaM zolamityapare | bhayazIlaM yadA jIvikAzlokadaNDadurgatibhayAt pAlyate | AzAstizIlaM yadbhavabhogasatkAratRSNAkRtam | bodhyaGgAnulomaM zIlaM yanmokSArthaM samyagdRSTikAnAm{6. ##MS.## samyak |} | parizuddhaM zIlamanAsravazIlaM nirmalatvAditi || gataM zIlam || samAhitaM tu kuzalaM bhAvanA kimidaM samAhitaM nAma | samAdhisvabhAvaM sahabhU{7. ##Y.## ...svabhAvasahabhU | ##It should be##...sahabhu |} yat | kimarthametat bhAvanetyucyate | @274 cittavAsanAt ||123|| taddhi samAhitaM kuzalamatyarthaM cittaM vAsayati{1. ##Y.## saMvAsayati |} | guNaistanmayIkaraNAtsaMtate: | puSpaistila- bhAvanAvat{2. ##Y.## ...vAsanAvat |} | dAnaM tAvanmahAbhogatAyai saMvartata ityuktam | atha zI-[##66b. 15B. III##]laM bhAvanA ca svargAya zIlaM prAdhAnyAt visaMyogAya bhAvanA | dAnamapi svargAya zIlaM prAdhAnyAt | zIlamapi visaMyogAya | bhAvanA tu prAdhAnyAt | sUtra uktaM “catvAra: pudgalA brAhmaNyaM{3. ##Y.## brAhmaM |} puNyaM prasavantI”ti | katamattadbrAhmapupyam | yattallakSaNavipAkasya{4. ##Y. omits## tat |} karmaNa: parimANajJApanAyoktamiti vaibhASikA: | pUrvAcAryAstu vyAcakSate{5. ##MS.## vyacakSate |} | caturNAM brAhmapuNyatvaM kalpaM svargeSu modanAt ||124|| yAvatA puNyena kalpaM svargeSu modate idaM brAhmaM puNyam | brahmapurohitAnAM kalpAyuSkatvAt | nikAyAntare gAthAM paThanti “brAhmaM puNyaM prasavati kalpaM svargeSu modata” iti | AmiSadAnamuktam | dharmadAnaM vaktavyam | tadidamucyate | dharmadAnaM yathAbhUta{6. ##G.## yathAbhUtaM |} sUtrAdyakliSTadezanA | sUtrAdInAM yathAbhUtamakliSTadezanA dharmadAnam | ato mahatIM ta Atmana: puNyajyAniM kurvanti ye viparItadharmaM dezayanti | kliSTacittA vA lAbhasatkAra{7. ##MS.## ...satkArA...|} yazAMsi vAJchanta:{8. ##MS.## vAJchata: |} | uktaM puNyakriyAvastubhedena trividhaM kuzalaM puna: puNyanirvANanirvedhabhAgIyaM kuzalaM tridhA ||125|| puNyabhAgIyaM yadiSTavipAkaM mokSabhAgIyaM yasminnutpanne niyataM parinirvANadharmA bhavati | yasya saMsArA-[##67a. 15A. IV##] dInavanairAtmyanirvANaguNadyotikAM kathAM zrutvA romaharSAzrupAtau bhavatastasyAsti mokSabhAgIyaM kuzalamUlamityavaseyaM{9. ##MS.##...vazeyaM |} prAvRSIvAGkuraprarohAt khalavileSu bIjAstitvam | nirvedhabhAgIyamUSmAdi caturvidhaM pazcAdvyAkhyAsyAma: | @275 yadidaM loka ucyate lipimudrAgaNanA kAvyaM saMkhyeti ka eSAM svabhAva: | yogapravartitaM karma sasamutthApakaM{1. ##MS.## asamutthApakaM |} tridhA | lipimudre sagaNanaM kAvyaM saMkhyA yathAkramam ||126|| yogapravartitamiti upAyavizeSapravartitam | tridhA karmeti kAyavAGmanaskarma | tatra lipimudre tAvadyogapravartitaM kAyakarma samutthApanam {2. ##Y.## samamutthAnam |} | gaNanA kAvyaM ca vAkkarma | ityetAni paJcaskandha- svabhAvAni | saMkhyA manaskarma | yanmanasA saMkalanaM dharmANAm | dharmANAmidAnIM kecit paryAyA ucyante | sAvadyA nivRtA hInA: kliSTA dharmA: kliSTAnAM dharmANAM sAvadyA nivRtA hInA iti paryAyA: | zubhAmalA:{3. ##MS.## prabhA amalA: |} | praNItA: kuzalAnAsravANAM praNItA iti paryAya: | hInapraNItebhyo’[##67b. 15B. IV##]nye madhyA iti siddhaM bhavati | saMskRtazubhA: sevyA: kuzalasaMskRtAnAM sevitavyA iti paryAya: | zeSA asevitavyA iti siddhaM bhavati | kasmAdasaMskRtaM na sevyam | anabhyasanIyatvAdaphalatvAcca | phalArthaM hi sevA bhavati | sottarA anye sarvadharmA: | mokSastvanuttara: ||127|| nahi nirvANAdviziSTatara{4. ##Y.## viziSTatamam |}masti | tacca sarvebhyo viziSTaM kuzalanityatvAt | abhidharmakozabhASye karmanirddezo nAma caturthaM kozasthAnamiti || @276 ##BLANK## @277 paJcamaM kozasthAnam [##Ib. 15B. V##] oM^ namo buddhAya “karmajaM lokavaicitrya”mityuktam | tAni{1. ##Y. adds## ca |} karmANyanuzayavazAdupacayaM gacchanti antareNa cAnuzayAn bhavAbhinirvarttane na samarthAni bhavanti | ato veditavyA: mUlaM bhavasyAnuzayA: klezo hi pravartamAno daza kRtyAni karoti | mUlaM ca{2. ##Y. omits## ca |} dRD+hIkaroti saMtatimava- sthApayati kSetramApAdayati ni:SyandaM nirvartayati karmabhavamabhinirharati svasaMbhAraM parigRhNAti Alambane saMmohayati vijJAnasroto namayati kuzalapakSAdvyutkrAmati{3. ##Y.## vyutkramayati |} bandhanArthaM ca spharati dhAtvanatikramayogeneti{4. ##Y.## ^tikramaNa |} | kati ceme’nuzayA: | samAsena SaT | katame SaDrAga: pratighastathA | mAno’vidyA ca dRSTizca vicikitsA ca tathAgrahaNaM rAgavazenAnyeSAmAlambanAnuzAyitajJApanArtham{5. ##Y. adds## api ##after## anyeSAm |} | etacca pazcAt pravedayiSyAma: | te puna:{6. ##G.## teSu na: |} ||1|| SaDrAgabhedAtsaptoktA:{7. ##G.## bhedA: |} ta ete SaD+anuzayA: sUtre rAgasya dvidhA bhedaM kRtvA saptoktA: | kAmarAgAnuzaya: pratighAnuzayo bhavarAgAnuzayo mAnAnuzaya: avidyAnuzayo dRSTyanuzayo vicikitsAnuzaya iti | kathamidaM jJAtavyaM kAmarAga evAnuzaya:{8. ##Y.## kAmarAga evAnuzaya: ##comes after## Ahosvit | ##The order seems to be changed.##} kAmarAgAnuzaya: Ahosvit kAmarAgasyAnuzaya: kA- @278 [##2a. 15A. VI##]marAgAnuzaya: | kiM cAta: | kAmarAga evAnuzayazcet{1. ##D.## rAgAdaya eva anuzayAzcet |} sUtravirodha: | “ihaikatyo na kAmarAgaparyavasthitena cetasA bahulaM viharati | utpannasya kAmarAgaparyavasthAnasyottari{2. ##Y.## uttara. uttare; ##D.## uttare |}- ni:saraNaM{3. ##Ms.## ni:saharaNaM |} yathAbhUtaM prajAnAti | tasya tatkAmarAgaparyavasthAnaM sthAmaza: samyaktvasamavahataM{4. ##Y.## susamavahataM, ##D.## samyaksusaMvahataM |} sAnuzayaM prahIyata” iti | kAmarAgasyAnuzayazcedviprayuktAnuzayaprasaGgAdabhidharmavirodha: “kAma- rAgAnuzayastribhirindriyai: saMprayukta” iti | kAmarAga evAnuzaya iti vaibhASikA:{5. ##D.## karmadhAraya eva pariMgRhyate na SaSThIsamAsa iti vaibhASikA: |} | evaM yAvadvicikitsaivAnuzaya iti | nanu coktamevaM sUtravirodha iti | nAsti virodha: | sAnuzayaM sAnubandhamityartha:{6. ##Y.## ityarthAt |} | aupacAriko vA sUtre’nuzayazabda: prAptau{7. ##Ms.## prApto |} | yathA du:kho’gniriti | lAkSaNikastvabhidharme kleza evAnuzayazabda: | tasmAtsaMyuktA evAnuzayA: |{8. ...##D. omits## kathamidaM gamyate....evantu sAdhu |}kathamidaM gamyate | anuzayAnAM “cittaklezakaratvAdAvaraNatvAcchubhairviruddhatvAt” | yasmAdanuzayai: kliSTaM cittaM bhavatyapUrvaM kuzalaM notpadyate utpannAcca parihIyate tasmAnna viprayuktA: | atha viprayuktairapyevaM syAt | kuzalaM na kadAcidupalabhyeta{9. ##Y.## kadAcidapi |} | teSAM nityaM saMnihita- tvAt | upalabhyate ca | ata: “kuzalasya copalambhAda-[##2b. 15B. VI##] viprayuktA: atha{10. ##Y. omits## atha |} ihAnuzayA:” iti | tadidamajJApakaM yasmAdyo{11. ##Y. add## hi |} viprayuktamanuzayamicchati sa etatsarvamanuzayakRtaM{12. ##Y.## sarvametad |} necchati | klezakRtamevecchati | evaM tu sAdhu yathA sautrAntikAnAm{13. ##D.## dArSTAntikAnAm |} | kathaM ca sautrAntikAnAm{14. ##D.## dArSTAntikAnAm |} | kAmarAgasyAnuzaya: kAmarAgAnuzaya iti | na cAnuzaya: saMprayukto na viprayuktastasyAdravyAntara- tvAt | prasupto{15. ##D.## supto |} hi klezo’nuzaya ucyate | prabuddha: paryavasthAnam | kA ca tasya prasupti: | asaMmukhIbhUtasya bIjabhAvAnubandha: | ka: prabodha: | saMmukhIbhAva: | ko’yaM bIjabhAvo nAma | AtmabhAvasya klezajA klezotpAdanazakti: | yathAnubhavajJAnajA smRtyutpAdanazaktiryathA cAGkurA- dInAM zAliphalajA zAliphalotpAdanazaktiriti | yastu klezAnAM bIjArthamarthAntaraM viprayukta- @279 manuzayaM kalpayati tena smRtibIjamapyarthAntaraM kalpayitavyaM jAyate{1. ##D. omits## yastu...jAyate |} | yattarhi sUtre kleza- evAnuzaya ukta: SaTSaTke “so’sya{2. ##Y. adds## pudgalasya |} bhavati sukhAyAM vedanAyAM rAgAnuzaya” iti | bhavatIti vacanAnnAsau {3. ##D.## vacanAdadoSa: | nAsau |} tadaivAnuzaya:{4. ##Ms. D.## tadevA |} | kadA tarhi bhavati | yadA prasupto bhavati | haitau vA tadupacAra{5. ##D.## phalopacAra |} eSa draSTavya: | tiSThatu prasaGga: | zAstraM pravarttatAm | ya e-[##3a. 15A. VII##]Sa sUtre rAgasya bheda: kRta: kAmarAgo bhavarAga iti | ko’yaM bhavarAga: | bhavarAgo dvidhAtuja: | rUpArUpyadhAtujo rAgo bhavarAga: kRta: | kiM kAraNamevaM kRta: | antarmukhatvAttanmokSasaMjJAvyAvRttaye kRta: ||2|| samApattirAgo hi teSAM prAyeNa | sa cAntarmukhapravRttastasmAt bhavarAga: | uktastayo: kila dhAtvormokSasaMjJAvyAvarttanA{6. ##Ms.## vyavarttanA. ##Y.## vicchandanA |}rthamekeSAmiti | AtmabhAva eva tu bhava: | te ca sattvA: samApattiM sAzrayA{7. ##Ms.## sAsrayA |}mAsvAdayanta AtmabhAvamevAsvAdayanti kAmavItarAgatvAt | ata:{8. ##Ms.## atha |} sa rAgo bhavarAga ityukta: | punarete SaD+anuzayA abhidharme daza kriyante | kathaM kRtvA | dRSTaya: paJca satkAyamithyAntagrAhadRSTaya: | dRSTizIlavrataparAmarzA{9. ##Ms.## parAmarSA |}viti punardaza{10. ##Ms.## punadaza: |} ||3|| SaNNAmanuzayAnAM dRSTiM paJcadhA kRtvA daza bhavanti | paJca dRSTisvabhAvA: saMtkAya- dRSTirantagrAhadRSTirmithyAdRSTirdRSTiparAmarza: zIlavrataparAmarzazca | yathA dRSTisvabhAvA: rAga: pratigho mAno’vidyA vicikitsA | ete punarete dazAnuzayA abhidharme’STAnavati: kriyante | kAmA- vacarA: SaTtriMzad rUpAvacarA ekatriMzat ArUpyAvacarA ekatriMzat | kathaM [##3b. 15B. VII##] kRtvA | samAsato hyete’nuzayAstraidhAtukA darzanaprahAtavyA bhAvanAprahAtavyAzca | tatra tAvat kAmAvacarA darzanaprahAtavyA dvAtriMzat | katame ta ityAha- @280 dazaite saptasaptASTau tridvidRSTivivarjitA: | yathAkramaM prahIyante kAme du:khAdidarzanai: ||4|| ya ete dazAnuzayA uktA ete kAmadhAtau dazApi du:khadarzanaheyA: santi | ebhya eva sapta samudayadarzanapraheyA:{1. ##Y.## ^darzanaheyA: |} | sapta nirodhadarzanaheyA: satkAyadRSTimantagrAhadRSTiM zIlavrataparAmarzaM ca varjayitvA | aSTau mArgadarzanaheyA:{2. ##Ms. drops## na |} | satkAyadRSTimantagrAhadRSTi ca varjayitvA | ityete kAmAvacarA dvAtriMzadanuzayA darzanaprahAtavyA:| satyAnAM darzanamAtreNa prahANAt | catvAro bhAvanAheyA: tadyathA rAga: pratigho mAno’vidyA ca | dRSTasatyasya pazcAt{3. ##Ms.## pazcAtmArggA^ |} mArgAbhyAsena prahANAt | tadevaM satkAyadRSTirekaprakArA bhavati du:khadarzanaheyA | evamantagrAhadRSTi: | mithyAdRSTizcatuSprakArA bhavati | du:khasamudayanirodhamArga{4. ##Y.## catu:satya^ |}darzanaheyA | evaM dRSTiparAmarzo vicikitsA ca | zIlavrata- parAmarzo dviprakAra: du:khamArgadarzanaheya: | rAgapratighamAnAvidyA: [##4a. 15A. VIII##] paJcaprakArAzcatu:satyadarzanaheyA bhAvanAheyAzca | kIdRzA ete du:khadarzanaheyA: kIdRzA yAvad bhAvanAheyA: | ye yaddarzanaheyAlambanAste taddarzanaheyA avaziSTA bhAvanAheyA: | tA eva dvAdaza dRSTayo bhavanti catasro vicikitsA: paJca rAgA: paJca pratighA: paJca mAnA: paJcAvidyA ityete kAmAvacarA: SaTtriMzadanuzayA bhavanti | ta evApratighA: puna: | rUpadhAtau paJcaprakAraM pratighamapahAya ta eva rUpAvacarA ekatriMzadanuzayA bhavanti | yathA rUpadhAtau tathArUpye ekatriMzadanuzayA bhavanti | ityaSTAnavatirmatA: ||5|| ta evamete SaD+anuzayA AkAraprakAradhAtubhedairaSTAnavatirmatA: AbhidhArmikANAm | @281 ya ime darzanaprahAtavyAnuzayA uktA: kimete niyataM darzanenaiva prahIyante | netyAha | kiM tarhi | bhavAgrajA: kSAntivadhyA dRggheyA eva ye bhavAgrabhUmijA anvayajJAnakSAntiheyA anuzayAste darzanaheyA eva na bhAvanAheyA: | zeSajA: | dRgbhAvanAbhyAm kSAntivadhyA iti varttate | zeSAsu bhUmiSu yathAyogaM dharmAnvayajJAnakSAntiheyA anuzayA AryANAM darzanaheyA: pR-[##4b. 15B. VIII##]thagjanAnAM bhAvanAheyA: | akSAntivadhyA bhAvanayaiva tu ||6|| sarvAsu bhUmiSu ye’nuzayA jJAnavadhyAste ubhayeSAM nityaM bhAvanAheyA: | naiva hi bAhyakAnAM darzanaprahAtavyA: prahIyanta ityapare | tathAhi mahAkarmavibhAgasUtre pUrvAnta- kalpakAnAM{1. ##Ms.## pUrvAntakarmmalpakAnAM} ca zAzvatavAdinAmekatyazAzvatikAnAm ahetusamutpattikAnAM ca vItarAgANAM ca kAmadhAtvAlambanAnAM dRSTInAM samudAcAra ukta: | na ca rUpAvacarANAM klezAnAM kAmadhAturA- lambanaM vItarAgatvAt | tasmAt kAmapratisaMyuktA eva tA aprahINA iti | dRSTyutpAdasamakAlaM te parihINA devadatta iveti vaibhASikA: | dRSTaya: paJca nAmato nirdiSTA na tu svabhAvatastat kastAsAM svabhAva: | AtmAtmIyadhruvocchedanAstihInA{2. ##Ms.## hINA |}gradRSTaya: | ahetvamArge taddRSTi{3. ##Ms.## tat dRSTi |}retAstA: paJca dRSTaya: ||7|| AtmadRSTirAtmIyadRSTirvA satkAyadRSTi: | sIdatIti sat | caya: kAya: saMghAta: skandha ityartha: | saccAyaM kAyazceti satkAya: paJcopAdAnaskandhA: | nityasaMjJAM piNDasaMjJAM ca tyAjayitu- mevaM dyotitA | etatpUrvako hi teSvAtmagraha: | satkAye dRSTi: satkAyadRSTi: | sarvaiva sAsravA- lambanA[##5a. 15A1. I##]dRSTi: satkAye | AtmAtmIyadRSTireva tu satkAyadRSTiruktA | yathA gamyeta @282 satkAyadRSTiriyaM nAtmani nAtmIye veti | yathoktaM “ye kecid bhikSava: zramaNA vA brAhmaNA vA Atmeti samanupazyanta: samanupazyanti sarve ta imAneva paJcopAdAnaskandhAni”ti | tasyai- vAtmAbhimatasya vastuno dhruvadRSTirucchedadRSTirvA’ntagrAhadRSTi: | zAzvatocchedAntagrahaNAt | sati du:khAdisatye nAstIti dRSTirmithyAdRSTi: | sarvaiva hi viparItasvabhAvapravRttA dRSTirmithyAdRSTi: ekaiva tUktA | atizayavattvAt durgandhakSatavat | eSA hyapavAdikA anyAstu samAropikA: | hIne agradRSTirdRSTiparAmarza: | kiM hInam | sarve sAsravam | Aryai:{1. ##Y.## Arya |} prahINatvAt | tasyAgrato grahaNaM dRSTiparAmarza: | dRSTyAdiparAmarza iti vaktavye Adizabdalopa: kRta: | ahetau hetudRSTiramArge{2. ##Y. adds## ca |} mArgadRSTi: zIlavrataparAmarza: | tadyathA mahezvaro na heturlokAnAm | taM ca hetuM pazyati prajApati- manyaM vA | agnijalapravezAdayazca na hetu: svargasya tAMzca hetuM pazyati | zIlavratamAtrakaM sAMkhya- yogajJAnAdayazca na{3. ##Ms.## nA |} mArgo mokSasya tAMzca mArge pazyati | atrApi kilAdizabdalopa: kRta ityetAstA: paJca [##5b. 15B1. I##] dRSTayo veditavyA: | satyakAraNe kAraNadRSTi: zIlavrata- parAmarza: | kasmAdayaM na samudayadarzanaprahAtavya: | yo hi kazcidIzvaraM prajApatimanyaM vA kAraNaM pazyati sa tannityamekaM cAtmAnaM kartAramabhinivizya | tadyasmAt sa IzvarAdiSu nityAtmaviparyAsAt pravartate | kAraNAbhinivezo’to du:khadRggheya eva sa: ||8|| du:khadarzanAdeva hi teSu tau nityAtmagrAhau prahIyete | tasmAttatkRto’pi kAraNAbhinivezastata eva prahIyate | yastarhi jalAgnipravezAdibhi: svargopapattiM pazyati zIlavratena vA zuddhiM so’pi du:khadarzanaprahAtavya eva | eSa hi zAstrapATha: | “ye caivaMdRSTaya evaMvAdino yadayaM puruSa- pudgalo gozIlaM samAdAya vartate mRgazIlaM kukkurazIlaM, sa tena zudhyati mucyate sukhadu:khaM vyati- krAmati sukhadu:khavyatikramaM cAnuprApnoti | akAraNaM kAraNata: pratyeti zIlavrataparAmarzo du:kha- darzanaprahAtavya:” iti vistara: | kiM puna: kAraNamasau du:khadarzanaprahAtavya: | du:khe viprati- pannatvAt | sarveSAM sAsravAlambanAnAM du:khe vipratipannatvAt | kIdRzo vA’nya: zIlavrata- parAmarzo mArgadarzanaprahAta-[##6a. 15A1. II##]vya: | yo mArgadarzanaprahAtavyAlambana: | so’pi hi nAma du:khe vipratipanna: | yasya ca mArgAlambanA mithyAdRSTirvicikitsA vA’sti sa nAsti mokSamArga iti pazyan vicikitsan vA kathaM tayA zuddhiM pratyeSyati | @283 athAnyaM mokSamArgaM parAmRzya{1. ##Ms.## parAmRSya |} eSa mokSamArgo nAstItyAha | so’pi tenaivAnyena zuddhiM pratyeti na tayA mithyAdRSTyeti | tasyApyasau mArgadarzanaprahAtavyAlambano na sidhyati | yazcApi samudayanirodhadarzanaprahAtavyAlambanayA mithyAdRSTyA zuddhiM pratyeti sa kasmAnna taddarzanaheya: | tasmAt parIkSya eSo’rtha: | yaduktaM “nityAtmaviparyAsAdi”ti | kimetAveva dvau viparyAsau | catvAro viparyAsA: | anitye nityamiti | du:khe sukhamiti | azucau zucIti | anAtmanyAtmeti | athaitadviparyAsa- catuSkaM kiMsvabhAvam | dRSTitrayAdviparyAsacatuSkaM antagrAhadRSTe: zAzvatadRSTirnityaviparyAsa: | dRSTiparAmarzAtsukhazuciviparyAsau | satkAya- dRSTerAtmadRSTirAtmaviparyAsa: | sakale{2. ##Ms.## saphale^ |}tyapare | kathamAtmIyadRSTirviparyAsa: | kathaM ca na viparyAsa:{3. ##Y.## bhavitavyam |} | viparyAsasUtrAd |{4. ##Ms.## ^sUtrAdAtmA^ |} AtmAnameva tatra vazinaM{5. ##Y.## vAzinaM |} pazyannAtmIyaM pazyatItyAtmadRSTirevAsau dvimukhI athAhamityetasmA-[##6b. 15B1. II##]t mameti dRSTyantaraM syAt | mayA mahyamityetadapi syAt{6. ##D.## yadi ca mametyetad dRSTyantaraM syAt mayA mahyamityevamAdyapi syAd |} | kasmAdanye klezA na viparyAsA: | yasmAt tribhi: kAraNairviparyAsAnAM vyavasthAnam | katamaistribhi: | viparItata: | nitIraNAt samAropAt ekAntaviparyastatvAdAlambane nitIrakatvAtsamAropaNAcca | ucchedadRSTirmithyAdRSTizca na samA- ropike | abhAvamukhapravRttatvAt | zIlavrataparAmarzo naikAntaviparyastastanmAtrazuddhyAlambana- tvAt | anye klezA na santIrakA ato na viparyAsA: | yattarhi sUtre{7. ##D.## nanu ca sUtre |} ukta“manitye nitya- miti saMjJAviparyAsa: cittaviparyAso dRSTiviparyAsa” iti{8. ##D.## evaM yAvadAtmani iti (?) |} | dRSTirevAtra viparyAsa: | @284 saMjJAcitte tu tadvazAt ||9|| dRSTiviparyAsavazAdeva tatsaMprayukte saMjJAcitte viparyAsAvuktau | vedanAdayo’pi kasmAnnoktA: | lokaprasiddhyA | loke hi viparyastasaMjJo viparyastacitta iti prasiddhaM na punarviparyastavedana{1. ##D. adds## viparyastacetana: |} iti | ta ete viparyAsA: sarve’pi srotaApannasya{2. ##Ms.## zrota |} prahINA bhavanti | darzanapraheyatvAt dRSTInAM sasaMprayogANAm | dvAdaza viparyAsA: | anitye nityamiti saMjJAdRSTicittaviparyAsAstraya: | evaM yAvadanAtmanyAtmeti | tatrASTau darzanaprahAta-[##7a. 15A1. III##]vyAzcatvAro bhAvanA- prahAtavyA: | du:khe ca saMjJAcittaviparyAsAvazucau ceti nikAyAntarIyA: | itarathA hi kathamantareNa sukhazucisaMjJAmavItarAgasyAryasya{3. ##Ms. drops## sya |} kAmarAga: saMbhavediti | tadetannecchanti vaibhASikA: | yadi hi sukhazucisaMjJAcittasamudAcArAdAryasya tadviparyAsAvIkSyete | sattva- saMjJAcittasamudAcArAttadviparyAsAvapi kiM neSyete | na hi striyAmAtmani ca vinA sattvasaMjJayA kAmarAgo yukta iti | sUtre’pi coktaM “yatazca zrutavAnAryazrAvaka idaM du:khamAryasatyamiti yathAbhUtaM prajAnAti | yAvat tasya tasmin samaye yo’nitye nityamiti saMjJAviparyAsa: citta- viparyAso dRSTiviparyAsa: sa prahIyata” iti vistara: | tasmAd dRSTisamutthe{4. ##Ms.## samuttha |} eva saMjJAcitte viparyAsau nAnye tatkAlabhrAntimAtratvAdalAtacakracitrayakSabhrAntivat | yattarhi sthavirAnandenAryaM vAgIzamadhikRtyoktaM “viparyAse ca saMjJAnAM cittaM te paridahyate” | nimittaM varjyatAM tasmAcchubhaM rAgopasaMhitam || tasmAt sarva evASTau saMjJAcittaviparyAsA: zaikSasyAprahINA ityapare | te’pi cAryasatyAnAM yathAbhUtaparijJAnAt{5. ##Y.## yathAbhUtajJAnAt |} prahIyante | na vinA tenetyupAyasamA-[##7b. 15B1. III##]khyAnAnnAsti sUtravirodha: | atha kiM dRSTyanuzayasya eva bhedo nAnyasya | mAnasyApyasti | kathamityAha— sapta mAnA: mAno’timAno mAnAtimAno’smimAno’bhimAna UnamAno mithyAmAnazca | abhedena citta- syonnatirmAna ukta: | sa pravRttibhedAt saptadhA bhavati | hInAdviziSTa: samena vA samo’smIti @285 manyamAnasyonnatirmAna: | samAdviziSTo’smItyabhimAna: | viziSTAdviziSTo’smIti mAnAtimAna: | paJcopAdAnaskandhAnAtmata AtmIyato vA manyamAnasyAsmimAna: | aprApte vizeSAdhigame prApto mayetyabhimAna: | bahvantaraviziSTAdalpAntarahIno'smItyUnamAna: | aguNavato guNavAnasmIti mithyAmAna: | yattarhi zAstre{1. ##D.## nanu punarjJAnaprasthAne |} nava mAnavidhA uktA: | “zreyAnasmIti{2. ##D.## zreyAnahamasmIti |} mAnavidhA | sadRzo’- smIti mAnavidhA | hIno’smIti{3. ##D.## sadRzAddhIno’hamasmIti |} mAnavidhA | asti me zreyAnasti me sadRzo’sti me hIna: | nAsti me zreyAnnAsti me sadRzo nAsti me hIna” iti | ebhya eva mAnebhya etA: navavidhAstribhya: katamebhyastribhya: | mAnAtimAnonamAnebhya: | tatra prathamaM trayaM dRSTisaMnizritAstrayo mAnA: | atimAnamAnonamAnA: | dvitIyaM trayamUnamAnamAnAtimAnA: | tRtIyaM trayaM [##8a. 15A1. IV##] mAnAtimAnonamAnA: | yuktastAvad bahvantaraviziSTAdalpAntarahIno’smItyUnamAna unnati- sthAnatvAt | nAsti me hIna ityatra kimunnatisthAnam | asti sadRzo yo’bhiprete vare sattvarAzau nihInamapyAtmAnaM bahu manyate | api cAstyeva jJAnaprasthAnavihito vidhi: | prAkaraNaM tu nirdezaM parigRhya zreyAnasmItyekeSu{4. ##Ms.## ^tyekeSa |} mAno’pi syAdati{5. ##Ms.## syAditi |} mAno’pi mAnAtimAno’pi hInasama- viziSTApekSayA | athaite sapta mAnA: kiMprahAtavyA ityAha dRgbhAvanAkSayA: | dRgbhAvanAbhyAmeSAM kSaya: | etaduktaM bhavati sarve darzanabhAvanAprahAtavyA iti yad bhAvanAheyama- prahINaM kimavazyaM tadAryANAM samudAcarati | nAvazyaM tadyathA vadhAdiparyavasthAnaM heyaM bhAvanayA yena klezaparyavasthAnena saMcintya prANivadhaM kuryAdyAvanmRSAvAdaM tad bhAvanAheyaM bhAvanAheyadharmA- lambanatvAt | tathA ||10|| @286 vibhavecchA vibhavatRSNA’pi bhAvanAheyA | vibhavo nAma ka eSa dharma: | traidhAtukI anityatA | tatra prArthanA vibhavatRSNA | tathAzabdena bhavatRSNAyA: pradezo gRhyate | “aho batAhamairAvaNa: syAM{1. ##Y.## syAM ##Comes after## nAgarAja: |} nAgarAja” ityevamAdi | mAnavidhA api bhAvanAprahAtavyA: sa-[##8b. 15B1. IV##]ntI- tyuktamasmimAnazca | na cAryasya saMbhavanti vidhAdaya: | nAsmitA AdigrahaNena yAvadvibhavatRSNAyA{2. ##Y.## ^bhavatRSNAyA |} grahaNam | kiM kAraNamaprahINA apyete na samudA- caranti{3. ##Y.## na saMbhavanti ##and it is explained as## na samudAcaranti |} | dRSTipuSTatvAt satkAyadRSTipuSTA hi mAnavidhA asmimAnazca | ato agnapRSThatvAt notthAtuM punarutsahante | badhAdiparyavasthAnaM mithyAdRSTipuSTatvAt | vibhavatRSNA ucchedadRSTipuSTatvAt | bhavatRSNAyA: pradeza: zAzvatadRSTipuSTatvAt | kaukRtyaM nApi cAzubham ||11|| akuzalaM cApi{4. ##Ms.## cAdhi |} kaukRtyaM bhAvanAprahAtavyam | na cAryasya tatsaMbhavati vicikitsAsamutthita- tvAt | athaiSAmaSTAnavateranuzayAnAM kati sarvatragA: katyasarvatragA: | sarvatragA du:khahetudRggheyA dRSTayastathA | vimati:{5. ##G.## dvimati: |} saha tAbhizca yA’vidyA’veNikI ca yA ||12|| du:khasamudayadarzanaprahAtavyA dRSTayo vicikitsA ca tAbhizca saMprayuktA avidyA AveNikI ca du:khasamudayaprahAtavye cAvidyA | itIme ekAdazAnuzayA: sabhAgadhAtusarvatragA: | sapta dRSTayo @287 dve vicikitse dve avidye sakalasvadhAtvAlambanatvAt | kimebhiryugapadAlambate Ahosvit krameNa | yadi krameNa anyeSAmapi prasaGga: | atha yugapat ka: [##9a. 15A1. V##] sakalena kAmadhAtunA zuddhiM pratyetyakAraNaM vA kAraNata: | sakalaM nocyate{1. ##Y.## nocyate sakalam |} sakalaM{2. ##Y.## svadhAtuM |} yugapadAlagbanta{3. ##Ms.## ^lambata |} iti |{4. ##Ms.## ityapi |} api tu paJcaprakAramapi sarve yugapat{5. ##Y.## sarvayugapad |} | evamapi yatrAtmadRSTistatrAtmatRSNA yatrAgrazuddhidRSTI tatra tat- prArthanA{6. ##Y. omits## tat |} tena ca mAna iti tRSNAmAnayorapi sarvatragatvaM prApnoti | evaM sati darzanabhAvanAheyA- lambanatvAdetadubhayaM kiMprahAtavyaM syAt | bhAvanAprahAtavyaM vyAmizrAlambanatvAt | athavA punarastu darzanaprahAtavyaM dRSTibalAdhAnavartitvAt | svalakSaNaklezAvetau na sAmAnyaklezau | tasmAnna sarvatragAviti vaibhASikA: | ya ete sabhAgadhAtusarvatragA ekAdazAnuzayA uktA: navordhvAlambanA{7. ##Ms.## nevo |} eSAM dRSTidvayavivarjitA: | satkAyadRSTimantagrAhadRSTiM ca varjayitvA’nye navAnuzayA{8. ##Ms.## na cA |} visabhAgadhAtusarvatragA: | kadAcittu{9. ##Y. omits## tu |} visabhAgamekaM dhAtumAlambante{10. ##Y.## ^lambate |} kadAcit dvau | “ye’nuzayA: kAmapratisaMyuktA rUpapratisaMyuktA- lambanA: | kAmapratisaMyuktA ArUpyapratisaMyuktAlambanA: kAmapratisaMyuktA rUpArUpyapratisaMyuktA- lambanA” iti vacanAt | yadA kAmadhAtau sthito brahmaNi sattvadRSTiM nityadRSTiM cotpAdayati tadA kathaM satkAyAnta-[##9b. 15B1. V##]grAhadRSTI visabhAgadhAtvAlambane{11. ##Ms. drops## dhA |} na bhavata: | AtmA- tmIyatvenAgrahaNAdantagrAhadRSTizca tatsamutthitatvAt | kA tarhIyaM dRSTi: | neyaM dRSTirmithyAjJAnaM puna: etadityAbhidhArmikA: | kuto nu khalvetadanyA tadAlambanA{12. ##Ms.## tada lambanA |} dRSTireSA na dRSTiriti siddhAntastu pramANayitavya: | kiM khalvanuzayA: eva sarvatragA: | netyAha | prAptivarjyA: sahabhuvo ye’pyebhiste’pi sarvagA:{13. ##Ms.## sarvvatragA: |} ||13|| sarvatragairanuzayai: sahabhuvo ye’pyanye dharmAste’pi sarvatragA: prAptayastu naivam | anekaphalatvAt | @288 ata eva syu: sarvatragAnuzayA na sarvatrahetunA heturiti catuSkoTikaM kriyate | prathamA koTiranAgatA: sarvatragA anuzayA:{1. ##Ms.## sarvvatragAnuzayA |} | dvitIyA’tItapratyutpannAstatsahabhuva: | tRtIyAcaturthau{2. ##Ms. Y.## tRtIya |} yojye{3. ##Ms.## yojyA |} | eSAmaSTAnavateranuzayAnAM kati sAsravAlambanA: katyanAsravAlambanA: | mithyAdRgvimatI tAgyAM yuktA’vidyA’tha kevalA | nirodhamArgadRggheyA: SaDanAsravagocarA: ||14|| nirodhadarzanaprahAtavyAstrayo’nuzayA mithyAdRSTiviMcikitsA’vidyA ca tAbhyAM saMprayuktA’’veNikI ca | mArgadarzanaprahAtavyA apyeta eva traya: | ityete SaDanAsravAlambanA: | zeSA: sAstravA- lambanA iti siddham | tatra puna: [##10a. 15A1. VI##] svabhUmyuparamo mArga: SaDbhUminavabhUmika: | tadgocarANAM{4. ##Ms.## tat gocarANAM |} viSayo mArgo hyanyo’nyahetuka: ||15|| nirodhAlambanAnAM mithyAdRSTyAdInAM svabhUminirodha evAlambanaM kAmAvacarANAM kAmadhAtoreva yAvat bhavAgrabhUmikAnAM bhavAgrasyaiva | mArgAlambanAnAM kAmAvacarANAM SaDbhUmiko dharmajJAnapakSo mArga: sarva evAlambanam | yo’pi rUpArUpyapratipakSa: rUpArUpyAvacarANAmapyadRSTabhUmikAnAM{5. ##D.## mapyaSTabhUmikAnAM (?) |} navabhUmika: | sa evAnvayajJAnapakSyo mArga AlambanaM mArgasyAnyo’nyahetukatvAt | yadyapi dharma- jJAnAnvayajJAne apyanyonyahetuke natvanvayajJAnaM{6. ##Y. omits## tu ##and## na ##comes after## anvayajJAnam |} kAmadhAtupratipakSa iti | na kAmAvacarA mArgA- lambanA anvayajJAnapakSAnAlambante | dharmajJAnaM tarhi rUpArUpyapratipakSatvAttadbhUmikAnAM mArgA- lambanAnAmAlambanaM bhaviSyati | na tat sakalaM pratipakSo du:khasamudayadharmajJAnayoratatpratipakSa tvAt{7. ##Y. adopts## etadapratipakSatvAt |} | nApi sakalayo rUpArUpyayordarzanaprahAtavyAnAmapratipakSatvAdityAdyAbhAvAnna bhavatyA- lambanam | atha kasmAdrAgapratighamAnA dRSTizIlavrataparAmarzau cAnAsravAlambanA neSyante | na rAgastasya varjyatvAt @289 varjanIyo hi rAga: [##10b. 15B1. VI##] yadi cAnAsravAlambana: syAnna varjanIya: syAtkuzala- dharmacchandavat | na dveSo’napakArata: | apakAravastuni hi pratigha utpadyate | na caivaM nirodhamArgau | na mAno na parAmarzau{1. ##Ms.## parAmArzau |} zAntazuddhayagrabhAvata: ||16|| nirodhamArgayo: zAntatvAnna tAbhyAmunnatirbhavitumarhati | bhUtArthazuddhitvAnna tayo: zuddhigrAha: zIlavrataparAmarza: | agrau{2. ##Ms.## agrA |} ca tau | hIne cAgragrAho dRSTiparAmarza: | tasmAdayuktameSAmanAsravA- lambanatvam | eSAmaSTAnavateranuzayAnAM katyAlambanato’nuzerate kati saMprayogata eva | sarvatragA anuzayA: sakalAmanuzerate | svabhUmimAlambanata: svanikAyamasarvagA: ||17|| ye sarvatragA{3. ##D.## svadhAtubhUmisarvatragA |} anuzayAste sakalAM paJcaprakArAmapi svAM bhUmimAlambanato’nuzerate | asarvatragAstu svasyAM bhUmau svameva nikAyamAlambanato’nuzerate nAnyam | tadyathA du:khadarzana- prahAtavyA du:khadarzanaprahAtavyameva nikAyam | evaM yAvadbhAvanAprahAtavyA bhAvanAprahAtavyameva nAnyam | utsarga kRtvA’pavAdaM karoti nAnAsravordhvaviSayA: anAsravAlambanA anuzayA naivAlambanato’nuzerate | nApyUrdhvabhUmyAlambanA: | kiM kAraNam | tadAlamba-[##11a. 15A1. VII##]nasya vastuna: aravIkArAdvipakSata: | yaddhi vastvAtmadRSTitRSNAbhyAM svIkRtaM bhavati tatrAnye’pyanuzayA anugamayitumutsahante | Ardra eva paTe rajAMsi saMsthAtum | na caivamanAsravA nApyevamUrdhvA bhUmi: | ato na tadAlambanAste- Svanuzerate | yastvihasthastAM bhUmiM prArthayate | kuzalo’sau dharmmacchanda: vipakSabhUtau ca nirvANa- @290 mArgau tadAlambanAnAM klezAnAmUrdhvA ca bhUmiradharANAm | ato na teSu pratiSThAM labhante | tapta ivopale talAni pAdAnAm | AnuguNyArtho’trAnuzayArtha: | na ca te tadanuguNA ityapare | vAtikasya rUkSAnanuzayanavat | ata{1. ##M. drops## ta |} uktA Alambanato’nuzerate | yena ya: saMprayuktastu sa tasmin saMprayAgata:{2. ##Ms. drops## pra |} ||18|| anuzareta iti varttate yo’nuzayo yena dharmeNa saMprayuktastasmin saMprayogato’nuzete{3. ##D.## anuzerate (?) |} | yAvadaprahINa iti vizeSaNArthastuzabda: | syuranuzayA nAnAsravAlambanA na visabhAgadhAtu- sarvatragA: | te cAnuzayA: saMprayogato’nuzayIrannAlambanata: na{4. ##Ms. seem to drop## na ##here. One## na ##is expected here## |} syurvisabhAgabhUmisarvatragA anu- zayA:{5. ##Ms.## ^sarvatragAnuzayA: |} | eSAmaSTAnavateranuzayAnAM katyakuzalA: katyavyAkRtA: | UrdhvamavyAkRtA: sarve rUpArUpyAvacarAstA-[##11b. 15B1. VII##] vatsarva evAvyAkRtA: | kiM kAraNam | kliSTAnAM dharmANAM du:khavipAka: syAt | tacca tayornAsti paravyAbAdhahetvabhAvAt | kAme satkAyadarzanam | antagrAha: sahAbhyAM ca moha: kAmadhAtau satkAyAntagrAhadRSTI tatsaMprayuktA cAvidyA avyAkRtA: | kiM kAraNam | dAnAdibhiraviruddhatvAt | ahaM pretya sukhI bhaviSyAmIti dAnaM dadAti zIlaM rakSati | uccheda- dRSTirapi mokSAnukUlA | ataevoktaM bhagavatA “etadagraM{6. ##D.## idamagrya |} bAhyakAnAM{7. ##Y. seems to omit## bAhyakAnAM |} dRSTigatAnAM yaduta no ca syAM no{8. ##D.## na |} ca me syAt na bhaviSyAmi na me bhaviSyatI”tiM | api cAnayordRSTyo: sva- dravyasaMmUDhatvAdaparapIDApravRttatvAcca | svargatRSNA’smimAnayorapyevaM{9. ##Y.## apyeSa |} prasaGga: | sahajA satkAya- dRSTiravyAkRtA | yA mRgapakSiNAmapi varttate | vikalpitA tvakuzaleti{10. ##Ms.## tvakuzaleneti |} pUrvAcAryA: | @291 zeSAstvihAzubhA: ||19|| zeSAstvazubhA anuzayA:{1. ##Ms.## ^zubhAnuzayA: |} kAmadhAtAvakuzalA: | katyakuzalamUlAni kati na | kAme’kuzalamUlAni rAgapratighamUDhaya: | kAmadhAtau sarvarAga: sarvapratigha: sarvo moho’nyatra satkAyAntagrAhadRSTisaMprayuktAdyathA- kramam | trINyakuzalamUlAni lobho’kuzalamUlaM dveSo moho-[##12a. 15A1. VIII##]’kuzalamUlam | yaddhyakuzalaM{2. ##Ms. It was dropped and is written on the top margin. It is very faint and not clear in the photo. Y. The reading seems to be## “yadyakuzalaM cAkuzalasyaiva ca mUlamiSTam | eta evAkuzala- mUlAni | zeSA anuzayA nAkuzalamUlAnIti siddham |}cA- kuzalasya ca mUlaM{3. ##D.## ye dharmA akuzalAzcAkuzala- mUlaM ca |} tadevAkuzalamUlamiSTam | zeSA anuzayA nAkuzalamUlAnIti siddham | katyavyAkRtamUlAni kati na | trINyavyAkRta{2. ##Ms. It was dropped and is written on the top margin. It is very faint and not clear in the photo. Y. The reading seems to be## “yadyakuzalaM cAkuzalasyaiva ca mUlamiSTam | eta evAkuzala- mUlAni | zeSA anuzayA nAkuzalamUlAnIti siddham |} mUlAni | katamAni trINi | tRSNA{4. ##Ms.## dRSTya | ##G. Y.## tRSNA |} vidyA matizca sA ||20|| setyavyAkRtatAM darzayati yA kAcidavyAkRtA tRSNA avidyA prajJA cAntato vipAkajA- api sarvA’sAvavyAkRtamUlamiti kAzmIrA: | dvaidhordhvavRtternAto{5. ##Ms.## rnAtau |}’nyau vicikitsA kila dvaidhavRtterna mUlaM bhavitumarhati | calatvAt | unnatilakSaNenordhvavRtterna mAno mUlam | vividha{6. ##Ms. drops one## vi |}smRtimUlAni hi sthirANyadhovRttIni ca loke dRSTAnIti | @292 catvAryeveti bAhyakA: | bAhyakA{1. ##D.## bahirdezIyakA: |}zcatvAryavyAkRtamUlAnIcchanti | tRSNAdRGmAnamohAste ta ityavyAkRtA iti darzayati | avyAkRtA tRSNA dRSTirmAno’vidyA ca | kiM kAraNametAnya- vyAkRtamUlAnIcchanti | dhyAyitritvAdavidyayA ||21|| yasmAttrayo dhyAyina: | tRSNAdRSTimAnottaradhyAyina: | te cAvidyAvazAdbhavantIti | yAni sUtre caturdazAvyAkRtavastUni kiM tAni avyAkRtatvAt | netyAha | kiM tarhi | sthApanIya:{2. ##D.## sthApanIyatvAt |} prazno’vyAkRta ityuktam | caturvidho hi prazna: | ekAMzavyAkaraNIyo vibhajya- vyAkaraNIya: paripRcchaya vyAkaraNIya: sthApanIyazca | tatra yathAkramaM veditavyam | ekAMzato vyAkaraNaM vibhajya paripRcchya ca | sthApyaM ca maraNotpatti vi-[##12b. 15B1. VIII##] ziSTAtmA’nyatAdivat ||22|| kiM sarvasattvA mariSyantItyekAMzena vyAkarttavyaM mariSyantIti | kiM sarve janiSyanta iti vibhajya vyAkarttavyaM saMklezA{3. ##Y.## saklezA:. ##One reading is## saMklezA: |} janiSyante na ni:klezA iti | kiM manuSyo viziSTo hIna iti pari- pRcchaya vyAkarttavyam | kAnadhikRtya praznayasIti{4. ##D.## pRcchasi |} | yadi brUyAd devAniti | hIna iti vyA- karttavyam | atha brUyAdapAyAniti | viziSTa iti vyAkarttavyam | kimanya: skandhebhya: sattvo’nanya iti sthApanIya: | sattvadravyasyAbhAvAt bandhyAputrazyAmagauratAdivat | kathametadvyAkaraNaM bhavati | avyAkRtametaditi | evaM vyAkaraNAt | apara Aha | idamapyekAMzavyAkaraNaM{5. ##Y.## ekAMzena |} yanna sarve janiSyanta iti | yastu pRcchedye mariSyanti kiM te janiSyanta ityetadvibhajyavyAkaraNIyaM{6. ##Y.## iti tasya vibhajyavyAkaraNaM |} syAt | manuSyeSu cobhayamasti hInatvaM viziSTatvaM cApekSikamityu- @293 bhayamekAMzena vyAkarttavyam | tadyathA{1. ##Y. adds## kiM |} vijJAnaM kAryaM kAraNaM ceti ekAntena tu pRcchato naikAnta- vyAkaraNAt vibhajyavyAkaraNaM yujyate | skandhebhyo’nya: sattva ityetadavyAkRtameva | na cAvyA- karaNameva vyAkaraNaM yujyata iti | yastu sthApanIya: prazna: sthApanIyatvena vyAkri-[##13a. 16A.I##] yate | kathaM na vyAkRto bhavati | AbhidharmikA Ahu: | “tathAgato bhagavAnarhan samyak- saMbuddha: svAkhyAto’sya dharma: supratipanna: zrAvakasaMgha: rUpamanityaM yAvadvijJAna du:khaprajJaptiryAvanmArga- prajJaptirekAMzena vyAkarttavyamarthopasaMhitatvAt | vibhajyavyAkaraNaM nAma yadi kazcid brUyAddharmAn vadeti sa vaktavyo bahavo dharmA atItA anAgatA: pratyutpannA: katamAn vadAmIti | yadi brUyAda- tItAniti | sa vaktavyo’tItA api bahavo rUpaM yAvadvijJAnamiti | atha brUyAdrUpamiti | sa vaktavyo rUpamapi trividhaM kuzalamakuzalamavyAkRtaM ca | yadyAha kuzalamiti | tadapi saptaprakAraM prANAtipAtAdviratiryAvatsaMbhinnapralApAditi | yadyAha prANAtipAtAdviratimiti | sA’pi triprakArA alobhajA’dveSajA’mohajA | yadyAhAlobhajAmiti | alobhajA’pi dvividhA vijJaptya- vijJaptibhedAdityevaM vibhajya vaktavyamiti | etadeva ca{2. ##Y. omits## ca |} zaThasya paripRcchya vyAkaraNam | tasya vaktavyaM dharmA bahava iti | na tu vibhaktavyA yAvattuSNIM vA tiSThati svayaM vA vyAkarotIti | yadA tau na kiMcit pRcchata: ke-[##13b. 16B. I##]valamadhyeSayata: tayozca na kiMcit vyAkriyate kevalaM paripraznyete{3. ##Y.## paripRcchrayete |} tat kathamanayo: prazno bhavati kathaM vA vyAkaraNam | yo hi panthAnaM brUhItyAha kiM tena panthA na pRSTo bhavati | paripRcchayaiva{4. ##Y.## paripRcchayaiva ca |} vyAkaraNAt kathaM na paripRcchA- vyAkaraNaM bhavati | sthApanIyastu yathA antavAn loko’nantavAnityevamAdi sUtrAntAdeva tu praznavyAkaraNAnAM lakSaNaM draSTavyam{5. ##Ms. drops## STa |} | bhadantamahAsAGghikA: sUtraM paThanti | “catvArI- mAni bhikSava: praznavyAkaraNAnIti | katamAni catvAri | asti bhikSava ekAMzavyAkaraNIya: prazna: | asti yAvat sthApanIya: | katamazca bhikSava: ekAMzavyAkaraNIya: prazna: | sarve saMskArA anityA ityayaM bhikSava ekAMzavyAkaraNIya: prazna: | katamazca bhikSavo vibhajyavyA- karaNIya: prazna: | saMcetanIyaM karma kRtvA kiM prativedayata ityayaM vibhajyavyAkaraNIya: prazna: | katamazca bhikSava: paripRcchyavyAkaraNIya: prazna: | saMjJAsu puruSasyAtmA utAho’nyA saMjJA anya Atmeti pRSTena satA paripraSTavya: katamaM punarAyuSmAnAtmAnaM pratyeti | sa cedevaM vadedaudArikaM khalvahayAyuSmannAtmAnaM pratye-[##14a. 16A. II##]mi | evaM satyanyA saMjJA anya Atme{6. ##Ms.## anyAtme |} tyevaM vacanIya: | ayaM hi paripRcchya vyAkaraNIya: prazna: | katamazca bhikSava: sthApanIya: prazna: | @294 tadyathA zAzvato loko’zAzvata: | zAzvatazcAzAzvatazca{1. ##Ms.## zAzvazcAzAzvazca |} naiva zAzvato nAzAzvata: | anta- vAnantata: | antavAMzcAnantazca | naivAntavAnnAnantavAn | bhavati tathAgata: paraM maraNAnna bhavati tathAgata: paraM maraNAt yAvadanyo jIvo’nyaccharIramityayaM bhikSava: sthApanIya: prazna” iti | yasya pudgalasya yo’nuzayo yasminnAlambane’nuzete sa tena tasmin saMprayukta: | idaM tu vaktavyamatIte na kasmin yAvat pratyutpanne na kasminniti | samAsata ime dvividhA: klezA: | svalakSaNaklezAzca rAgapratighamAnA: | sAmAnya- klezAzca dRSTivicikitsADavidyA: | tatra tAvat rAgapratighamAnai: syAdatItapratyupasthitai: | yatrotpannA’prahINAste tasmin vastuni saMyuta: ||23|| atItA pratyutpannAzca rAgapratighamAnA yasmin vastunyutpannA na ca prahINAstasmin vastuni tai: saMyukta:{2. ##D.## saMprayuktA: |} ete hi svalakSaNaklezatvAnna sarvasyAvazyaM sarvatrotpadyante | sarvatrAnAgatairebhirmAnasai: yatrAprahINAste iti varttate | anAgatairebhireva rAgapratighamA-[##14b. 16B. II##]nairmano- bhUmikai: sarvatra vastuni saMyuta{3. ##Y.## saMyukta: |}straiyadhvike | mAnasAnAM tryadhvaviSayatvAt{4. ##D.## traiyadhva...} | svAdhvike{5. ##G.## sAdhvike |} parai: | anyai rAgapratighairanAgatairanAgata eva vastuni saMyukta: | ke punaranye | ye paJca vijJAna- kAyikA rAgAzca pratighAzca | utpattidharmabhireva | taireva tu ajai: sarvatra anutpattidharmabhi: paJcavijJAnakAyikairapi sarvatra vastuni saMyukta: | traiyadhvike’pi zeSaistu sarvai: sarvatra saMyuta: ||24|| @295 ke puna: zeSA: | dRSTivicikitsA’vidyAstraiyadhvikA: | tai: sarvairapi sarvasminvastuni saMyukta: | sAmAnyaklezatvAt | yAvadaprahINA ityadhikAro’nuvarttata eva | kiM punaridamatItAnAgatamucyate-{1. ##Ms.## nAgataM ucyate |} ‘styatha na | yadyasti sarvakAlAstitvAtsaMskArANAM zAzvatatvaM prApnoti | atha nAsti | kathaM tatra tena vA{2. ##Y.## ca |} saMyukto bhavati visaMyukto vA | na saMskArANAM zAzvatatvaM pratijJAyate vaibhASikai: saMskRtalakSaNayogAt | pratijJAyate tu vizadaM{3. ##Ms.## viSadaM |} sarvakAlAstitA kiM kAraNam | uktatvAt uktaM hi bhagavatA’”tItaM ced bhikSavo rUpaM nAbhaviSyanna zrutavAnAryazrAvako’tIte rUpe{4. ##Ms. seems to drop## rUpe |}’na- pekSo’bhaviSyat | yasmAttarhyastyatItaM rUpaM tasmAcchrutavAnAryazrAvako’tIte rUpe’napekSo bhavati | a-[##15a. 16A. III##]nAgataM cedrUpaM nAbhaviSyat na{5. ##Ms. seems to drop## na |} zrutavAnAryazrAvako’nAgataM rUpaM nAbhyanandiSyat | yasmAttarhyastyanAgataM rUpamiti” vistara: | dvayAt “dvayaM pratItya vijJAnasyotpAda” ityuktam | dvayaM katamat | cakSu rUpANi yAvat mano dharmA iti | asati vA’tItAnAgate tadAlambanaM vijJAnaM dvayaM pratItya na syAt | evaM tAvadAgamato- ’styatItAnAgataM yuktito’pi | sadviSayAt sati viSaye vijJAnaM pravartate nAsati | yadi cAtItAnAgataM na syAdasadAlambanaM vijJAnaM syAt | tato vijJAnameva na syAdAlambanAbhAvAt | phalAt | yadi cAtItaM na syAt zubhAzubhasya karmaNa: phalamAyatyAM kathaM syAt | na hi phalotpattikAle @296 varttamAno vipAkaheturastIti | tasmAdastyevAtItAnAgatamiti vaibhASikA: | avazyaM ca kilaitatsarvAstivAdena satA’bhyupagantavyam | yasmAt tadastivAdAt sarvAstivAdA iSTA: ye hi sarvamastIti vadanti atItamanAgataM pratyutpannaM ca te sarvAstivAdA: | ye tu kecidasti yat pratyutpannamadattaphalaM cAtItaM karma kiMcinnAsti yaddattaphalamatItamanAgataM ceti vibhajya vadanti te vibhajyavAdina: | kati caite sarvAstivAdA ityA-[##15b. 16B. III##]ha caturvidhA: ||25|| te bhAvalakSaNAvasthA’nyathA’nyathikasaMjJitA: | bhAvAnyathiko bhadantadharmatrAta: | sa kilAha | dharmasyAdhvasu, pravartamAnasya bhAvA- nyathAtvaM bhavati{1. ##D.## anAgatAdibhAvamAtramanyathA bhavati |} na dravyAnyathAtvam | yathA suvarNabhAjanasya{2. ##D.## suvarNasya |} bhittvA’nyathA kriyamANasya saMsthA- nAnyathAtvaM bhavati na varNAnyathAtvam{3. ##D.## pUrvasaMsthAnanAzo na suvarNanAza: |} | yathA ca kSIraM dadhitvena pariNamadrasavIryavipAkAn parityajati na varNam |{4. ##D. omits## evaM...dravyabhAvamiti |}evaM dharmo’pyanAgatAdadhvana: pratyutpannamadhvAnamAgacchannanAgatabhAvaM jahAti na dravyabhAvam | evaM pratyutpannAdatItamadhvAnaM gacchan pratyutpannabhAvaM jahAti na dravya- bhAvamiti{4. ##D. omits## evaM...dravyabhAvamiti |} | lakSaNAnyathiko bhadantaghoSaka: | sa kilAha | dharmo’dhvasu pravarttamAno’tIto’tIta- lakSaNayukto’nAgatapratyutpannAbhyAM lakSaNAbhyAmaviyukta: | anAgato’nAgatalakSaNayukto’tIta- pratyutpannAbhyAmaviyukta: | evaM pratyutpanno’pyatItAnAgatAbhyAmaviyukta: | tadyathA puruSa ekasyAM striyAM rakta: zeSAsvavirakta iti | avasthA’nyathiko bhadantavasumitra: | sa kilAha | dharmo’dhvasu pravartamAno’vasthA- mavasthAM prApyAnyo’nyo{5. ##D.## anyathA’nyathA’stIti |} nirdizyate avasthAntarato na dravyAntarata: | yathaikA vartikA{6. ##Y.## gulikA, ##D.## nikSepavarttikA |} ekAGke nikSiptA ekamityucyate za-[##16a. 16A. IV##]tAGke zataM sahasrAGke sahasramiti | @297 anyathAnyathiko bhadantabuddhadeva: | sa kilAha | dharmo’dhvasu pravartamAna: pUrvAparama- pekSyA{1. ##D.## mavekSyA |}nyo’nya ucyate avasthAntarato na{2. ##Ms. drops## na |} dravyAntarata: | yathaikA strI mAtA vocyate{3. ##D.## cocyate |} duhitA veti{4. ##D. Y.## ceti |} | ityete catvAra: sarvAstivAdA: | eSAM tu prathama: pariNAmavAditvAt sAMkhyapakSe nikSeptavya: | dvitIyasyAdhvasaMkara: prApnoti | sarvasya sarvakSaNayogAt | puruSasya tu kasyAMcit striyAM rAga: samudAcarati kasyAM- cit kevalaM samanvAgama iti kimatra sAmyam | caturthasyApyekasminnevAdhvani trayo’dhvAna: prApnuvanti | atIte’dhvani pUrvapazcimau kSaNAvatItAnAgatau madhyama: kSaNa: pratyutpanna iti | evamanAgate’pi | ata eSAM sarveSAM tRtIya: zobhana: yo’yamavasthA’nyathika: | tasya kila adhvAna: kAritreNa vyavasthitA: ||26|| yadA sa dharma: kAritraM na karoti tadA’nAgata:{5. ##Ms. looks like## tadyanAgata: |} | yadA karoti tadA pratyutpanna: | yadA kRtvA niruddhastadA’tIta iti | parigatametatsarvam | idaM tu vaktavyam | yadyatItamapi dravyato’styanA- gatamiti | kasmAttadatItamityucyate’nAgatamiti vA | nanu coktamadhvAna: kAritreNa vya- vasthitA iti | yadyevaM pratyutpannasya tatsabhA-[##16b. 16B. IV##]gasya cakSuSa: kiM kAritram | phaladAnapratigrahaNam{6. ##Y. adopts## parigraha: |} | atItAnAmapi tarhi sabhAgahetvAdInAM phaladAnAt kAritraprasaGgo’rdha- kAritrasya veti lakSaNasaMkara: | idaM ca vaktavyam | tenaivAtmanA sato dharmasya nityaM kAritrakaraNe kiM vighnaM yena kadAcit kAritraM karoti kadAcinneti | pratyayAnAmasAmagryamiti cet | na | nityamasti- tvAbhyupagamAt | yacca tat kAritramatItAnAgataM{7. ##Y. seems to be## atItamanAgatam |} pratyutpannaM cocyate tatkathaM{8. ##G.## kiM vipnakRt kathaM |} @298 kiM kAritrasyApyanyadasti kAritram{1. ##Y.## anyat kAritramasti |} | atha tannaivAtItaM nApyanAgataM na pratyutpannamasti ca | tenAsaMskRtatvAnnityamastIti prAptam | ato na vaktavyaM yadA karitraM na karoti dharmastadA’nAgata iti | syAdeSa doSo yadi dharmAt kAritramanyatsyAt | tattu khalu nAnyat ato na bhavatyeSa doSa: | evaM tarhi sa eva adhvAyoga: yadi dharma eva kAritraM kasmAtsa eva dharmastenaivAtmanA vidyamAna: kadAcidatIta ityucyate kadA- cidanAgata ityadhvanAM vyavasthA na sidhyati | kimatra na sidhyati | yo hyajAto dharma: so’nAgata: | yo jAto bhavati na ca vinaSTa: sa varttamAna: | yo vinaSTa: so’tIta: iti | etadevAtra vaktavyam | yadi yathA varttamAnaM dravyato’sti tathA’tItamanA-[##17a. 16A. V##]gataM cAsti | tasya tathA sata:{2. ##G.## mata: |} | ajAtanaSTatA kena tenaiva svabhAvena sato dharmasya kathamidaM sidhyatyajAta iti yo vinaSTa iti veti | kimasya pUrvaM nAsIdyasyAbhAvAdajAta ityucyate | kiM ca pazcAnnAsti yasyAbhAvAdvinaSTa ityucyate | tasmAnna sidhyati sarvathA’pyatrAdhvatrayam | yadyabhUtvA bhavatIti neSyate bhUtvA ca punarna bhavatIti | yadapyuktaM “saMskRtalakSaNayogAnna zAzvatatvaprasaGga” iti | tadidaM kevalaM vAGmAtramutpAda- vinAzayorayogAt | nityaM ca nAmAsti sa dharmo na ca nitya ityapUrvaiSA vAco yukti: | Aha khalvapi “svabhAva: sarvadA cAsti bhAvo nityazca neSyate na ca svabhAvAd bhAvo’nyo vyaktamIzvaraceSTitam |” @299 yattUktamuktatvAditi | vayamapi brUmo’styatItAnAgatamiti | atItaM tu yad bhUtapUrvam | anAgataM yatsati hetau bhaviSyati | evaM ca{1. ##Y.## hi |} kRtvA’stItyucyate na tu punardravyata: | kazcaivamAha | vartta- mAnavattadastIti | kathamanyathA’sti | atItAnAgatAtmanA | idaM punastavopasthitam | kathaM tadatItamanAgataM cocyate yadi nityamastIti | tasmAt bhUtapUrvasya ca hetorbhAvinazca phalasya bhUtapUrvatAM bhAvitAM ca jJApayituM hetuphalApavAdadRSTipratiSe [##17b. 16B. V##]dhArthamuktaM bhagavatA “astyatItamastyanAgatami”ti | astizabdasya nipAtatvAt | yathA’sti dIpasya prAgabhAvo’sti pazcAdabhAva iti vaktAro bhavanti yathA cAsti niruddha: sa dIpo{2. ##Y. adopts## sa pradIpo, ##better## sa tu dIpo |} na tu mayA nirodhita iti | evamatItAnAgatamapyastItyuktam{3. ##Y. omits## api |} | anyathA hyatItAnAgatabhAva{4. ##Y. omits## bhAva |} eva na sidhyet | yattarhi laguDazikhIyakAnparibrAjakAnadhikRtyoktaM bhagavatA “yatkarmAbhyatItaM kSINaM niruddhaM vigataM vipariNataM tadastI”ti | kiM te tasya tasya karmaNo bhUtapUrvatvaM necchanti sma | tatra punastadAhitaM tasyAM saMtatau phaladAnasAmarthye saMdhAyoktam | anyathA hi svena bhAvena vidyamAnamatItaM na sidhyet | itthaM caitadevaM yat paramArthazUnyatAyAmuktaM bhagavatA “cakSurutyadyamAnaM na{5. ##Ms. drops## na |} kutazcidA- gacchati nirudhyamAnaM na kvacitsaMnicayaM gacchati | iti hi bhikSavazcakSurabhUtvA bhavati bhUtvA ca pratigacchatI”ti | yadi cAnAgataM cakSu: syAnnoktaM syAd bhUtvA na bhavatIti | varttamAne’dhvanya- bhUtvA bhavatIti cet na |{6. ##Ms.## nAdhvano |} adhvano bhAvAdanarthAntaratvAt | atha svAtmanyabhUtvA bhavati | siddhamidamanAgataM cakSurnAstIti | yadapyuktaM “dvayaM pratItya vijJAnasyotpAdAditi [##18a. 16A. VI##] idaM tAvadiha saMpradhAryam | yanmana: pratItya dharmazcotpadyate manovijJAnaM kiM tasya yathA mano- janaka: pratyaya evaM dharmA AhosvidAlambanamAtraM dharmA iti | yadi tAvat janaka: pratyayo dharmA: kathaM yadanAgataM kalpasahasreNa{7. ##Y.## sahasrai: |} bhaviSyati vA na vA tadidAnIM vijJAnaM janayiSyati | nirvANaM ca sarvapravRttinirodhAjjanakaM nopapadyate | athAlambanamAtraM dharmA bhavanti | atItAnAgatamapyA- lambanaM bhavatIti brUma: | yadi nAsti kathamAlambanam | atredAnIM brUma: | yadA tadAlambanaM tathAsti kathaM tadAlambanam abhUt bhaviSyati ceti | na hi kazcidatItaM rUpaM vedanAM vA smaranna- stIti pazyati | kiM tarhi |{8. ##Ms.## kintarhya |} abhUditi | yathA khalvapi varttamAnaM rUpamanubhUtaM tathA tadatItaM smaryate | yathA cAnAgataM vartamAnaM bhaviSyati tathA buddhyA gRhyate | yadi ca tattathaivAsti vartamAnaM {9. ##Y. puts## tat ##before## varttamAnaM |} prApnoti | atha nAsti | asadapyAlambanaM bhavatIti siddham | tadeva tadvikIrNamiti cet | @300 na | vikIrNasyAgrahaNAt | yadi ca tattadeva rUpaM kevalaM paramANuzo{1. ##Ms. looks like## paramArthazo |} vibhaktam | evaM sati paramANavo nityA: prApnuvanti{2. ##Y.## nityA: paramANava: syu: |} | paramANusaMcayavibhAgamAtraM caivaM sati prApnoti | na tu kiMcidutpadyate nApi niru-[##18b. 16B. VI##]dhyata ityAjIvikavAda Alambito{3. ##Y.## parigRhIto |} bhavati | sUtraM cApaviddhaM{4. ##Y.## apAstaM |} bhavati “cakSurutpadyamAnaM na kutazcidAgacchatI”ti vistara: | aparamANusaMcitAnAM vedanAdInAM kathaM vikIrNatvam{5. ##Y.## viprakIrNatvam |} | te’pi ca yathotpannAnubhUtA: smaryante | yadi ca te tathaiva santi nityA: prApnuvanti | atha na santi | asadapyAlambanamiti siddham | yadyasadapyAlambanaM syAt trayodazamapyAyatanaM{6. ##Y. adds## AlambanaM |} syAt | atha trayodazamAyatanaM nAstItyasya vijJAnasya kimAlambanam | etadeva nAmAlambanam | evaM tarhi nAma eva nAstIti pratIyeta | yazca zabdasya prAgabhAvamAlambate kiM tasyAlambanam | zabda eva | evaM tarhi ya: zabdAbhAvaM prArthayate tasya zabda eva kartavya: syAt | anAgatAvastha iti cet | sati kathaM nAstibuddhi: | vartamAno nAstIti cet | na |{7. ##Ms.## naikatvAt |} ekatvAt | yAvatA tasya vizeSastasyAbhUtvAbhAvasiddhi: | tasmAdubhayaM vijJAnasyAlambanaM bhAvazcAbhAvazca | yattarhi bodhisattvenoktam “yattat loke{8. ##Y.## yalloke, ##D.## yadvat loke |} nAsti {9. ##Y.## tajjJAsyAmItyeSa saMbhavo nAsti |}tadahaM jJAsyAmi vA drakSyAmi vA nedaM sthAnaM vidyata” iti{9. ##Y.## tajjJAsyAmItyeSa saMbhavo nAsti |} | apare AbhimAnikA bhavantyasantamapyavabhAsaM santaM pazyanti | ahaM tu santamevAstIti pazyAmItyayaM tatrAbhiprAya: | itarathA hi sarvabuddhInAM sa-[##19a. 16A. VII##]dAlambanatve kuto’sya vimarza: syAt ko vA vizeSa: | itthaM caitadevam{10. ##Ms.## cetadevaM |} | yadanyatra bhagavatoktam “etat bhikSurmama zrAvako yAvatsa mayA kalpamavodita: sAyaM vizeSAya paraiSyati | sAyamavodita:{11. ##Ms.## ^vodita |} kalpaM{12. ##Ms.## kAlpa |} vizeSAya paraiSyati{13. ##Ms.## paresyati |} | sacca{14. ##Ms.## yacca. ##Y.## sacca |} sato jJAsyati asaccAsata: sottaraM ca sottarata: anuttaraM cAnuttarata” iti | tasmAdaya- mapyahetu:{15. ##Ms.## ^mapyehetu: |} | sadAlambanatvAdvijJAnasyeti | yadapyuktaM phalAditi | naiva hi sautrAntikA atItAt karmaNa: phalotpattiM{16. ##Ms.## kAlotpattiM |} varNayanti | kiM tarhi | tatpUrvakA{17. ##Ms.## pUrvAkAt |} tsaMtAnavizeSAdityA- tmavAdapratiSedhe saMpravedayiSyAma: | yasya tvatItAnAgataM dravyato’sti tasya phalaM nityamevAstIti kiM tatra karmaNa: sAmarthyam | utpAdane{18. ##Ms.## utpAdene |} sAmarthyam | utpAdastarhyabhUtvA bhavatIti siddham | @301 atha sarvameva{1. ##Y.## sarva eva |} cAsti{2. ##Y. omits## ca |} | kasyedAnIM kva sAmarthyam | vArSagaNyavAdazcaivaM dyotito bhavati | “yadastyastyeva tat | yannAsti nAstyeva tat | asato nAsti saMbhava: | sato nAsti vinAza” iti | vartamAnIkaraNe tarhi sAmarthyam | kimidaM varttamAnIkaraNaM nAma | dezAntarAkarSaNaM cet | nityaM prasaktam | arUpiNAM ca kathaM tat | yazca tadAkarSaNaM tadabhUtvA-[##19b. 16B. VII##] bhUtam | svabhAvavizeSaNaM cet siddhamabhUtvA bhavanam | tasmAnnaivaM sarvAstivAda: zAsane sAdhurbhavati | yadatItAnAgataM dravyato’stIti vadati | evaM tu sAdhurbhavati | yathA sUtre sarva- mastItyuktaM tathA vadati | kathaM ca sUtre sarvamastItyuktam | “sarvamastIti brAhmaNa yAvadeva dvAdazAyatanAnI”ti | adhvatrayaM vA | yathA tu{3. ##Y.## yathAtra |} tadasti tathoktam | athAsatyatItAnAgate kathaM tena tasminvA saMyukto bhavati | tajjataddhetvanuzayabhAvAt{4. ##Ms. looks like## tajataddhA^ |} klezena tadAlambane{5. ##Y.## tadAlambanaklezA^ |} klezA- nuzayabhAvAdvastuni saMyukto bhavati | astyeva tvatItAnAgatamiti vaibhASikA: | yatra netuM zakyate tatrAtmakAtmanaivaM veditavyam | gambhIrA khalu{6. ##G.## jAtu |}dharmatA ||27|| nAvazyaM tarhyasAdhyA bhavatIti | asti paryAyo yadutpadyate tannirudhyate | rUpamutpadyate rUpaM nirudhyate | asti paryAyo’nyadutpadyate’nyannirudhyate | anAgatamutpadyate varttamAnaM nirudhyate | adhvA’pyutpadyate | utpadyamAnasyAdhvasaMgRhItatvAt | adhvano{7. ##Ms.## adhvAno |}’pyutpadyate | anekakSaNikatvAda- nAgatasyAdhvana: | gatametat yatprasaGgenAgatam | idAnImidaM vicAryate | yadvastu prahINaM visaMyukta: sa tasminvastuni | yatra vA visaM- [##20a. 16A. VIII##]yukta: prahINaM tasya tadvastviti | yatra tAvadvisaMyukta: prahINaM tasya tadvastu | syAttu prahINaM na ca tatra visaMyuktastadyathA prahINe du:khadRggheye saMyukta: zeSasarvagai: | prAk prahINe prakAre ca{8. ##G.## prakAraizca |} zeSaistadviSayairmalai: ||28|| du:khajJAne samutpanne{9. ##D.## utpanne |} samudayajJAne’nutpanne du:khadarzanaprahAtavyo nikAya:{10. ##D.## prahAtavyaM vastu |} prahINo bhavati | @302 tasmin prahINe tadAlambanai: samudayadarzanaprahAtavyai: sarvatragai: saMyukta: | bhAvanAprahAtavye’pi nikAye navAnAM prakArANAM ya: prakAra: prAk{1. ##Ms.## prak, ##D.## pUrvaM |}prahINastasmin prahINe’pi zeSaistadAlambanai: klezai: saMyukto veditavya: | kasminvastuni katyanuzayA anuzerrata iti etatpratipadamabhidhIyamAnaM bahutaraM vaktavyaM jAyate | tasmAt piNDavibhASAM kurvanti | kathamalpenAlpena yatnena mahato mahata: praznaughAn pratipAdyemahIti{2. ##Ms.## pratipAdyemahIti |} | samAsata ime SoD+aza dharmA: kAmarUpArUpyAvacarA: paJcaprakArA: anAsravAzca | cittAnyapi{3. ##D.## vijJAnAnyapi |} SoD+aza etAnyeva | tatra katamo dharma: kasya cittasyAlambanamiti jJAtvA amuSminni- yanto’nuzayA anuzerrata ityetadabhyUhitavyam{4. ##Ms.## ^bhyAhitavyam |} | tatra tAvat du:khahetudRgabhyAsapraheyA: kAmadhAtujA: | svakatrayaikarUpAptAmalavijJAnagocarA: ||29|| svakaM[##20b. 16B. VIII##] ca tatrayaM ca svakatrayam | ekaM ca tadrUprAptaM ca ekarUpAptam | eSA vigrahajAti: | kAmAvacarAstAvad du:khasamudayadarzanaheyA bhAvanAheyAzca dharmA: paJcAnAM cittAnAmAlambanam | svadhAtukAnAM trayANAM teSAmeva UrdhvadhAtukasyaikasya bhAvanAheyasyaiva anAsravasya ceti | svakAdharatrayordhvaikAmalAnAM rUpadhAtujA: | rUpAvacarAsta eva triprakArA dharmA aSTAnAM cittAnAmAlambanam | svadhAtukAnAM trayANAM teSAmeva adharadhAtukAnAM trayANAM teSAmeva | UrdhvadhAtukasyaikasya bhAvanAheyasyaiva | anAsra- vasya ceti | ArUpyajAstridhAtvAptatrayAnAsravagocarA: ||30|| ArUpyAvacarAsta eva triprakArA dharmA dazAnAM cittAnAmAlambanam | traidhAtukAnAM triprakArANAM teSAmeva | anAsravasya ceti | uktAstraidhAtukA du:khasamudayadarzanaheyA bhAvanAheyAzca dharmA: | nirodhamArgadRggheyA: sarve svAdhikagocarA:{5. ##Y.## sarvasvAdhika |} | @303 nirodhamArgadarzanaheyAnAM svaM cittaM nirodhamArgadarzanaheyameva | tasyAdhikasya te dharmA AlambanaM jJeyA: | kathaM kRtvA | kAmAvacarA hi nirodhadarzanaheyA dharmA: SaNNAM vijJAnAnAmAlambanam | pUrvoktAnAM paJcAnAM tasyai-[##20a. 16A1. I##]va{1. ##Ms. drops## va |} ca nirodhadarzanaprahAtavyasyAdhikasya | mArga- darzanaheyA{2. ##Y.## prahAtavyA |} apyevam | paJcAnAM pUrvoktAnAM tasyaiva ca mArgadarzanaprahAtavyasyAdhikasya | evaM rUpArUpyAvacarANi | nirodhamArgadarzanaprahAtavyAstasyaiva nirodhamArgadarzanaprahAtavyasyAdhikasya cittasyAlambanamiti navAnAmekAdazAnAM ca cittAnAmAlambanaM bhavanti | uktAstraidhAtukA: paJcaprakArA dharmA: | anAsravAstridhAtvantyatrayAnAsravagocarA: ||31|| anAsravA dharmA dazAnAM cittAnAmAlambanam | traidhAtukAnAmantyAnAM triprakArANAM nirodhamArga- darzanabhAvanAheyAnAmanAsravasyeti | punarasyaivArthasyAdhyardhena zlokena saMgraho bhavati | “du:khahetudRgabhyAsaheyA dhAtutraye’malA: paJcASTadazavijJAnadazavijJAnagocarA:{3. ##G. only these two lines are regarded as a separate karikA# |} nirodhamArgadRggheyA: sarve svAdhikagocarA:” | iti | evameSAM SoD+azAnAM cittAnAM SoD+azadharmAlambanavyavasthAM viditvA kathamanuzayakAryaM yojayitavyam | diGmAtraM darzayiSyAma: | sukhendriyAlambane vijJAne katyanuzayA anuzerata iti prazna Agate vicArayitavyam | sukhendriyaM saptavidhaM kAmAvacaraM bhAvanAprahAtavyaM rUpAvacaraM ca paJcaprakAramanAsravaM ceti | tade- [##20b. 16B1. I##]tatsamAsato dvAdazadharmasya{4. ##D.## dvAdazavidhasya |} vijJAnasyAlambanaM bhavati | kAmAvacarasya catuSprakArasyAnyatra nirodhadarzanaheyAt | rUpAvacarasya paJcaprakArasyArUpyAvacarasya dviprakArasya mArgadarzanabhAvanAheyasyAnAsravasya ca | idaM dvAdazavidhaM sukhendriyAlambanaM vijJAnam | tatra yathAsaMbhavaM{5. ##D.## yathAyogaM |} kAmAvacarAzcatvAro nikAyA rUpAvacarAzca saMskRtAlambanA ArUpyAvacarau ca dvau nikAyau sarvatragAzcAnuzayA anuzerrata iti jJAtavyam{6. ##Y.## vijJAtavyam, ##D. omits## jJAtavyam |} | sukhendriyAlambanAlambane vijJAne katyanuzayA anuzerate | tat puna: sukhendriyAlambanAlambanaM dvAdazavidhaM vijJAnaM katamasya @304 vijJAnasyAlambanam | tasyaiva dvAvazavidhasyArUpyAvacarasya ca bhUyo dviprakArasya du:khasamudaya- darzanaprahAtavyasya{1. ##D. omits## darzana |} | idaM caturdazavidhaM sukhendriyAlambanAlambanaM{2. ##D.## sukhendriyAlambanaM |} vijJAnaM{3. ##Y.## sukhendriyAlambanavijJAnAlambanam |} tatrArUpyAvacarau dvau{4. ##Y. D. omit## dvau |} du:khasamudayadarzanaheyau vardhayitvA kAmAvacarA ArUpyAvacarAzcatvAro nikAyA rUpAvacarA: saMskRtAlambanA anuzayA anuzerata iyi jJAtavyam | anayA vartanyA’nyadapyanugantavyam{5. ##Y.## gantavyam |} | yairanuzayairyaccittaM sAnuzayaM te’nuzayAstasmiMzcitte’nuzerate | syuranuzerate | ye’[##22a. 16A1. II##] nuzayAstena cittena saMprayuktA aprahINAstadAlambanAzcAprahINA: | syurnAnuzerate | ye’nuzayAstena cittena saMprayuktA: prahINAstadAlambanAzca | tadevaM kRtvA bhavati | dvidhA sAnuzayaM kliSTamakliSTamanuzAyakai:{6. ##Ms.## ^zAyAkai: |} | kliSTaM cittamanuzayAnaizcAnuzayai: sAnuzayaM tatsaMprayuktatadAlambanairaprahINairananuzayAnaizca{7. ##Ms.## ^zAyAnaizca |} tatsaMprayuktai: prahINaistatsahitatvAt | akliSTaM tu cittamanuzayAnaireva tadAlambanairaprahINairiti | athaiSAM dazAnAmanuzayAnAM kathaM pravRttiriti | Adita eva tAvadavidyAyogAtsatyeSu{8. ##Ms.## satyeya |} sa muhyati | du:khamasmai na rocate{9. ##Ms.## rocete |} yAvat{10. ##Ms.## yAvatmArgga |} mArgastata: mohAkAGkSA{11. ##Ms.## mohAtkAkSAM |} mUDh+asya pakSadvayaM zrutvA vicikitsotpadyate | du:khaM nvidaM natvidaM du:khamityevamAdi | tato mithyAdRSTi: vicikitsAyA mithyAdRSTi: pravartate | saMzayitasya mithyAzramaNacittAnAM mithyAnizcayotpatte: | nAsti du:khamityevamAdi | satkAyadRktata: ||32|| mithyAdRSTe: kila satkAyadRSTi: pravartate | du:khata: skandhAnapohyAtmato’bhinivezAt | tato’ntagrahaNaM @305 satkAyadRSTerantagrAhadRSTi: pravartate | Atmana: zAzvatocchedAntagrahaNAt | tasmAcchIlAmarza: antagrahAcchIlavrataparAmarza: | yamevAntaM gRhNAti te-[##22b. 16A1. II##]na zuddhipratyAgamanAt | tato dRza: | Amarza iti vartate | zIlavrataparAmarzAddRSTiparAmarza: pravartate | yena zuddhiM pratyeti tasyAgrato grahaNAt | tato rAga: svadRSTau mAnazca tasyAmabhiSvaGgAt tayA connatigamanAt | dveSo’nyatra svadRSTyadhyavasitasya tatpratyanIkabhUtAyAM paradRSTau dveSa: pravartate | apare svadRSTAvevAnyatra gRhIte tyaktAyAM dveSamicchanti | darzanaheyAnAM rAgAdInAM svAsAntAnikadRSTyAlambanatvAt | ityanukrama: ||33|| eSa eSAM dazAnAM klezAnAM pravRttikrama: | utpadyamAnastu tribhi: kAraNairutpadyate | aprahINAdanuzayAdviSayAt pratyupasthitAt ayonizo manaskArAt kaleza: tadyathA rAgAnuzayo’prahINo bhavatyaparijJAta: kAmarAgaparyavasthAnIyAzca dharmA AbhAsagatA bhavanti tatra cAyonizo manaskAra evaM kAmarAga utpadyate | tAnyetAni yathAkramaM hetuviSaya- prayogabalAni | evamanyo’pi kleza utpadyata iti veditavyo ya: saMpUrNakAraNa: ||34|| @306 kadAcitkila viSayabalenaivotpadyante | na hetubalena | yathA parihANadharmakasyArhata iti | eta evAnuzayA: sUtre bhagavatA traya AsravA{1. ##Ms. Here and later on, it is spelt as## Azrava ##in the Ms.## |} uktA: kAmAsravo bhavAsravo’vidyAsrava iti | catvAra oghA: kAmaugho [##23a. 16A1. III##] bhavaugho dRSTyogho’vidyaughazca | catvAro yogA eta eva | catvAryupAdAnAni kAmopadAnaM dRSTyupAdAnA zIlavratopAdAnamAtmavAdopAdAnamiti | tatra tAvat kAme saparyavasthAnA: klezA: kAmAsravo{2. ##G.## kAmAsravA |} vinA mohena avidyAM varjayitvA’nye kAmAvacarA: klezA: saha paryavasthAnai: kAmAsravo veditavya ekacatvA- riMzaddravyANi | ekatriMzadanuzayA: paJcaprakArAmavidyAM hitvA daza paryavasthAnAni | anuzayA eva rUpArUpye bhavAsrava: ||35|| vinA moheneti vartate | rUpArUpyAvarA avidyAvarjyA anuzayA bhavAsravo dvApaJcAzad- dravyANi | rUpAvacarA: SaDviMzatiranuzayA: paJcaprakArAmavidyAM hitvA | ArUpyAvacarA: SaD viMzati: | nanu ca tatrApyasti paryavasthAnadvayaM styAnamauddhatyaM ca | prakaraNeSu coktaM “bhavAsrava: katama: | avidyAM sthApayitvA yAni tadanyAni rUpArUpyapratisaMyuktAni | saMyojanabandhanAnuzayopa- klezaparyavasthAnAnI”ti | kasmAdiha tasyAgrahaNam | asvAtantryAditi kAzmIrA: | kiM puna: kAraNaM rUpArUpyAvacarA anuzayA: samasyaiko bhavAgra ukta: | avyAkRtAntarmukhA hi te samAhitabhUmikA: ata ekIkRtA: te[##23b. 16B1. III##] hyubhaye'pyavyAkRtA antarmukhapravRttA: samAhitabhUmikAzceti trividhena sAdharmyeNaikatA: | yenaiva ca kAraNena bhavarAga uktastenaiva bhavAsrava: ityavidyedAnIM traidhAtukyavidyAsrava iti siddham | tAni paJcadaza dravyANi | kiM kAraNamasau pRthagvyavasthApyate | sarveSAM hi{3. ##Y. omits## hi |} teSAM @307 mUlamavidyetyAsrava: pRthak ||36|| yathA caite AsravA uktA veditavyA: tathaughayogA{1. ##G.## ^yogAd |} dRSTInAM pRthagbhAvastu{2. ##Ms.## pRthak…|} pATavAt | kAmAsrava eva kAmaugha: kAmayogazca | evaM bhavAsrava eva bhavaugho bhavayogazcAnyatra dRSTibhya: | tA: kila paTutvAdoghayogeSu pRthak sthApitA: | nAsraveSvasahAyAnAM na kilAsyAnukUlatA ||37|| AsayantItyAsravANAM nirvacanaM pazcAdvakSyate{3. ##Y.## vakSyati |} | na ca kila kevalA dRSTaya AsyAnukUlA: paTutvAt | ata AsraveSu na pRthak sthApitA: | mizrIkRtya sthApitA iti tadevaM kAmaugha ekAnna- triMzaddravyANi | rAgapratighamAnA: paJcadaza vicikitsAzcatasro daza paryavasthAnAnIti | bhavaugho- ‘STAviMzatidravyANi | rAgamAnA viMzativicikitsA’STau | dRSTyogha: SaTtriMzaddravyANi | avidyaugha: paJcadaza dravyANi | oghavad yogA veditavyA:{4. ##Ms.## yogAdveditavyA: |} | yathoktA eva sA’vidyA dvidhA dRSTi-[##24a. 16A1. IV##]vivecanAt upAdAnAni kAmayoga eva sahAvidyayA kAmopAdAnaM catustriMzaddravyANi | rAgapratighamAnA’vidyA viMzatirvicikitsAzcatasro daza paryavasthAnAni | bhavayoga eva sahAvidyayA AtmavAdopAdAnamaSTa- triMzaddravyANi | rAgamAnAvidyAstriMzadvicikitsA aSTau | dRSTiyogAcchIlavrataM niSkRSya dRSTyupAdAnaM triMzaddravyANi | zIlavratopAdAnaM SaDdravyANi karmadRSTibhyo{5. ##D.## kasmAt punaretat |} niSkRSTam | mArga- pratidvandvitvA{6. ##Y.## pratidvaMdvAt |}dubhayapakSavipralambhanAcca{7. ##D.## pratidvandvabhUtaM hyetadubhayapakSavipralambhakaM ca |} | gRhiNo’pyanena vipralabdhA anazanAdibhi: svarga- mArgasaMjJayA pravrajitA apISTaviSayaparivarjanena{8. ##D.## parivartane |} zuddhipratyAgamanAditi | kiM kAraNamavidyAM mizra- yitvopAdAnamuktaM na pRthak | bhavagrahaNAdupAdAnAni | avidyA tu grAhikA neti mizritA ||38|| @308 asaMprakhyAnalakSaNatayA’paTutvAdavidyA na grAhikA bhavatyata: kila mizritA | sUtre tu bhagavatoktaM “kAmayoga: katama: | vistareNa yAvadyo’sya bhavati kAmeSu kAmarAga: kAmacchamda: kAmasneha: kAmaprema kAmecchA kAmamUrcchA kAmagRddha: kAmaparigarddha: kAmanandI kAmaniyanti: kAmAdhyavasAnaM tadanyacittaM paryAdAya tiSThati | ayamucyate kAmayoga: | evaM yAva-[##24b. 16B1. IV##]dbhava- yoga:” | cchandarAgazcopAdAnamuktaM sUtrAntareSvato vijJAyate kAmA hyupAdAnamapi kAmAdiSu{1. ##Y. adds## ya: |} cchandarAga iti | uktamidamanuzayA evAsravauSayogopAdAnasaMzabditA:{2. ##Ms.## ^pAdAnaM^ |} sUtreSviti | atha ko’yamanuzayArtha: kazca yAvadupAdAnArtha: | aNavo’nugatAzcaite dvidhA cApyanuzerate | anubadhnanti yasmAcca tasmAdanuzayA: smRtA:{3. ##G.## matA: |} ||39|| tatrANava: sUkSmapracAratvAt durvijJAnatayA | anugatA: prAptyanuSaGgata: | anuzerate dvAbhyAM prakArAbhyAmAlambanata: saMprayogatazca | anubadhnantyaprayogeNa prativArayato’pi{4. ##Y.## pratinivArayato’pi |} puna: puna: saMmukhIbhAvAt | ebhi: karaNairanuzayA ucyante | AsayantyAsravantyete{5. ##Ms.## AsrayantyA |} haranti zleSayantyatha{6. ##Ms.## zleSamanmatha: |} | upagRhNanti cetyeSAmAsravAdiniruktaya: ||40|| Asayanti saMsAre Asravanti bhavAgrAdyAvadavIciM SaDbhirAyatanavraNairityAsravA: | harantI- tyoghA: | zleSayantIti yogA: | upagRhNantIti upAdAnAni | evaM tu sAdhIya: syAd | Asravatyebhi: saMtatirviSayeSvityAsravA: | “tadyathA AyuSmanto naurmahadbhirabhisaMskArai: pratisroto{7. ##Ms.## pratizroto |} nIyate | sA teSAmeva saMskArANAM gratiprasravdhyA’lpakRcchreNAnusrota{8. ##Ms.## ^zrota |} uhyata iti sUtravAdAnu- [##25a. 16A1. V##]sArAt | adhimAtravegatvAdoghA: | tarhi tadvAnuhyate tadanuvidhAnAt | nAtimAtra{9. ##Y.## nAdhimAtra^ |}samudAcAriNo’pi yogA vividhadu:khasaMyojanAt{10. ##Y.## ^du:khayojanAt |} | AbhIkSNyAnuSaGgato{11. ##Y.## abhIkSNA^ |} vA kAmAdyupAdAnAdupAdAnAnIti | saMyojanAdibhedena punaste paJcadhoditA: | @309 ta evAnuzayA: puna: saMyojanabandhanAnuzayopaklezaparyavasthAnabhedena paJcadhA bhittvoktA: | tatra nava saMyojanAnyanunayapratighamAnAvidyAdRSTiparAmarzavicikitserSyA mAtsaryasaMyojanAni | tatrAnunayasaMyojanaM traidhAtuko rAga: | evamanyAni yathAsaMbhavaM yojyAni | dRSTisaMyojanaM tisro dRSTaya: | parAmarzasaMyojanaM dve dRSTI | ata evocyate syAt dRSTisaMprayukteSu dharmeSvanunayasaMyojanena saMyukto na dRSTisaMyojanena na ca tatra dRSTyanuzayo nAnuzayIta | Aha syAt samudayajJAne utpanne nirodhajJAne’nutpanne nirodhamArgadarzanaprahAtavyeSu dRSTizIlavrataparAmarzasaMprayukteSu{1. ##Y. adds## yAvat |} dharmeSu | teSvanunayasaMyojanena{2. ##Y.## teSu hyanunaya…} saMyuktastadAlambanena dRSTisaMyojanenAsaMyukta: | sarvatragasya prahINatvAdasarvatragasya ca tadAlambanasaMprayogiNo dRSTisaMyojanasyAbhAvAt | dRSTyanuzayazca teSvanuzete | te eva parAmarzadRSTI saMprayo-[##25b. 16B1. V##]gata: | kiM puna: kAraNaM saMyojaneSu tisro dRSTyo dRSTisaMprayojanaM pRthagukta dve punardRSTI parAmarza- saMyojanaM pRthak | dravyAmarzana{3. ##Ms. drops## na. ##D.## dravyAmarzaNa (?)} sAmAnyAddRSTI saMyojanAntaram ||41|| aSTAdaza dravyANi tisro dRSTaya: | aSTAdazaiva dve parAmarzadRSTI | ata: kila dravya{4. …##D.## nAma |} sAmAnyAdete saMyojanAntaraM kRte | ete ca dve parAmarzasvabhAvena zeSAiti parAmarzanasAmAnyAdapyete pRthagvihite grAhyagrAhakabhedAt | atha kasmAdIrSyAmAtsarye saMyojane pRthaksaMyojanadvayamuktaM nAnyat paryavasthAnam | ekAntAkuzalaM yasmAt svatantraM cobhayaM yata: | IrSyAmAtsaryameSUktaM pRthak saMyojanadvayam ||42|| nahyanyatparyavasthAnamevaMjAtIyakamasti yatraitadubhayaM syAdekAntAkuzalatvaM svatantratvaM ceti | yasyASTau paryavasthAnAni tasyaivaM syAt | yasya punardaza tasya krodhamrakSAvapyubhayaprakArau | tasmAnna bhavatyayaM parihAra{5. ##Here there seems to be a passage missing. The passage includes one karika and a quotation of half of a verse, which is commented upon by Yasomitra. It is found in both of the Chinese translations.##} ityapare | punaranyatra bhagavatA saMyojanamuktam @310 pazcadhA’varabhAgIyaM tadyathA satkAyadRSTi: zIlavrataparAmarzo vicikitsA kAmacchando vyApAda iti | kasmAdetAnyavara- bhAgIyAnyucyante | avarabhAgahitatvAt | avaro hi bhAga: kAmadhAturetAni ca tasyAnuguNAni | ya-[##26a. 16A1. VI##]smAt | dvAbhyAM kAmAnatikrama: | tribhistu punarAvRtti: kAmacchandavyApAdAbhyAM kAmadhAtuM nAtikrAmati | satkAyadRSTyAdibhiratikrAnto’pi punarAvartyate{1. ##D.## punarAvarttate |} dauvArikAnucarasAdharmyAt | tribhi: sattvAvaratAM nAtikrAmati pRthagjanatvaM dvAbhyAM dhAtvavaratAM kAmadhAtum | ata{2. ##Y.## tasmAd |} eva{3. ##Ms.## evA |} tAnyavarabhAgIyAnItyapare | yadA srotaApannasya{4. ##Ms.## zrota |} paryAdAya trisaMyojanaprahANAt{5. ##D.## prahANe |} SaTklezA: prahINA: kimarthaM tisro dRSTIrapahAya trayamevAha satkAyadRSTiM zIlavrataparAmarzaM vicikitsAM ca | sarvametadvaktavyaM syAt | kiM tUktaM mukhamUlagrahAttrayam ||43|| triprakArA: kila klezA ekaprakArA{6. ##Ms.## ekArA |} dviprakArAzcatuSprakArAzca | teSAmebhistribhirmukhaM gRhIta- miti | apicAntagrAhadRSTi: satkAyadRSTipravartitA | dRSTiparAmarza: zIlavrataparAmarzapravartita: mithyAdRSTirvicikitsApravartitA |{7. ##Y. adds## ato |} mUlaM gRhItamiti | apare punarAhu: | agantukAmatAmArgavibhramo mArgasaMzaya: | ityantarAyA mokSasya gamane’tastridezanA{8. ##This karika is a problem. The Tsang Yao edition does not include this karika at its proper place and gives note that this Sanskrit Gatha does not occur in the original Sanskrit. But other editions of Chinese translations regard it as a karika. Yasomitra in Sphutartha says,## “apare punarAhurityayamevAcArya:” | ##(p. 492). This Ms. reads as## “apare punarAhu: AgantumAkAmatA mArgavibhramo mArgAsaMzrayaNAnmArgasaMzayazca | evaM mokSagamane’pyeta eva ityantarAyA mokSasya gamane’tastridezanA | trayo’ntarAyA dezAntaragamane bhavanti | agantu- kAmatA mArgavibhramo’nyamArgAsaMzrayaNAnmArgasaMzayazca | ##Of this the first## mArgavibhramo ##is on the top margin and## ityantarAyA....mArgasaMzaya, ##of which most part is not distinct, is on the lower margin. Here## mArga- saMzrayaNAt ##presents a problem to regard it as a Gatha. G. has it as karika punctuating as## agantukA matA |} ||44|| @311 trayo’ntarAyA dezAntaragamane bhavanti | agantukAmatA mArgavibhramo’nyamArgasaMzrayaNAt mArga- saMzayazca | evaM mokSagamane’pyeta eva trayontarAyA: | tatra satkAyadRSTyA mokSAdutrAsamApanna- syAgantukAmatA bhavati | zIlavrataparAmarzenAnyamArgasaMzrayaNAnmokSavibhrama: | vicikitsayA mArgasaMzaya: | eSAM mokSagamanAntarAyA-[##26b. 16B1. VI##]NAM prahANaM dyotayan bhagavAn klezatrayasyaiva prahANaM dezitavAn | yathA bhagavatA paJcavidhamavarabhAgIyaM saMyojanamuktam | evaM puna: paJcadhaivordhvabhAmIyaM kathamityAha dvau rAgau rUpyarUpijau tau auddhatyamAnamohAzca ityetAni paJcordhvabhAgIyAni saMyojanAni | tadyathA rUparAga ArUpyarAga auddhatyaM mAno’vidyA ca | eSAmaprahANenordhvadhAtvanatikramAt | samApta: saMyojanaprasaGga: | bandhanAni katamAni | trINi bandhanAni | rAgo bandhanaM sarva: dveSo bandhanaM sarva: moho bandhanaM sarva: | kasmAdetadeva trayaM bandhanamuktaM bhagavatA | vidvazAd bandhanatrayam ||45|| @312 trivedanAvazAttrINi bandhanAni | sukhAyAM hi vedanAyAM rAgo’nuzete AlambanasaMprayogAbhyAm | du:khAyAM dveSa: | adu:khAsukhAyAM moho na tathA rAgadveSau | svAsAMtanikAlambanato vA niyama: | anuzayA pUrvamevoktA: | upaklezA: vaktavyA: | tatra ye yAvat klezA upaklezA api te | cittopaklezanAt | yepyanye caitasA: kliSTA: saMskAraskandhasaMjJitA: | klezebhyaste’pyupaklezAste tu na klezasaMjJitA: ||46|| ye’pyanye klezebhya: kliSTA dharmA: saMskAraskandhasaMgRhI-[##27a. 16A1. VII##]tAzcaita- sikAsta upaklezAste{1. ##Y.## upaklezA eva te |} punarye kSudravastuke paThitA: | iha tu paryavasthAnaklezamalasaMgRhItAneva nirdekSyAma: | kAni puna: paryavasthAnAnItyAha | klezA apIhi{2. ##Ms.## klezA pi hi |} paryavasthAnaM kAmarAgaparyavasthAna- pratyayadu:khamiti sUtre vacanAt | prakaraNazAstre tu AhrIkyamanapatrApyamIrSyAmAtsaryamuddhava: | kaukRtyaM styAnamiddhaM ca paryavasthAnamaSTadhA ||47|| vaibhASikanyAyena punardaza paryavasthAnAnyetAni cASTau krodhamrakSau ca tatrAhrIkyAnapatrApye vyAkhyAte | parasaMpattau cetaso vyAroSa IrSyA | dharmAmiSakauzalapradAna- virodhI cittAgraho mAtsaryam | auddhatyaM cetaso’vyupazama: | kaukRtyaM styAnaM ca vyAkhyAte | kAyasaMdhAraNAsamarthazcittAbhisaMkSepo middham | tattu kliSTameva paryavasthAnam | kaukRtyaM ca | vyApAda{3. ##Ms.## vyAvAda |}vihiMsAvarjita: sattvAsattvayorAghAta:{4. ##Ms. drops:##} krodha: | avadyapracchAdanaM mrakSa: | eSAM ca dazAnAM paryavasthAnAnAM rAgotthA AhrIkyauddhatyamatsarA: | ete traya upaklezA rAgani:SyandA: | @313 mrakSe vivAda: tRSNAni:Syanda ityeke | avidyAni:Syanda ityapare | ubhayorityanye | yathAkramaM jJAtAjJAtAnAmiti | avidyAta: styAnamiddhAnapatrapA: ||48|| ete trayo’vidyAni:SyandA: | kaukRtyaM vi-[##27b. 16B1. VII##]cikitsAta:{1. ##Y. adopts## vicikitsAjam, ##but notes## ta ##Ms.## |} kodherSye pratighAnvaye pratighasamutthe | ityete ca daza klezani:SyandA upaklezA: | anye ca SaTklezamalA: tadyathA mayA zAThyaM madastathA ||49|| pradAza upanAhazca vihiMsA ceti tatra paravaJcanA mAyA | cittakauTilyaM zAThyaM yena yathAbhUtaM nAviSkaroti vikSi- patya{2. ##Y.## kSipati |}parisphuTaM vA pratipadyate | mada: pUrvokta: | sAvadyavastudRDh+agrAhitA pradAzo{3. ##Ms.## padAzo |}yena nyAya- saMjJaptiM na gRhNAti | AghAtavastubahulIkAra upanAha: | viheThanaM vihiMsA yena prahArapAruSyA- dibhi: parAn viheThayate | eSAM puna: SaNNAM klezamalAnAM rAgajau mAyAmadau pratighaje upanAhavihisaMne ||50|| @314 dRSTyAmarzAt pradAzastu zAThyaM dRSTisamutthitam | “kiM kuTilaM pApikA dRSTiriti” gAthAvacanAd yujyate | zAThyaM{1. ##Ms. looks like## zAzva |} dRSTini:Syanda: | ka eSAM kiMprahAtavya: | yAni tAvat daza paryavasthAnAnyuktAni tatrAhrIkyAnapatrApyastyAnamiddhoddhavA{2. ##Ms.## ^middhAdvadhA |} dvidhA ||51|| ete paJca dharmA dvividhA darzanabhAvanAprahAtavyA ubhayaprakAraklezasaMprayogAt | yazca yaddarzanaheya- saMprayukta: sa taddarzanaprahAtavya: | tadanye bhAvanAheyA: tebhyo’nye paryavasthAnasaMgRhItA upaklezA bhAvanAheyA eva | IrSyAmA-[##28a, 16A1. VIII##] tsaryakaukRtyakrodhamrakSA: svatantrAzca | svatantrAzcaite paJcopaklezA adhimAtrasaMprayogitvAt | yathaite IrSyAdapa: paJcopaklezA bhAvanAheyA: svatantrAzca tathA malA: | SaTklezamalA{3. ##Ms.## ^mAlA |}stathaiva | ete punaryathoktA upaklezA: kAme’zubhA: kAmadhAtAvakuzalA: | tatrApi trayo dvidhA{4. ##G.## dve vA |} styAnauddhatya{5. ##Ms.## styAnamauddhatya |}middhAnyakuzalAvyAkRtAni | pareNAvyAkRtAstata: ||52|| kAmadhAtorUrdhvamavyAkRtA: upaklezA yathAsaMbhavam | @315 kati punareSAM kutastyA veditavyA: | mAyA zAThyaM ca kAmAdyadhyAnayo: etau dvau kAmadhAtau prathame ca dhyAne | kathaM brahmaloke mAyA: | brahmavaJcanAt | sa hi tatra mahAbrahmA vitathAtmasaMdarzanatayA AyuSmantamazvajitaM vaJcayituM pravRtta: | uktamapi zAThyaM prasaGgAgataM{1. ##Y. seems to be## prasaGgeNAgatam |} punarevoktam | styAnauddhatyamadA dhAtutraye ete trayastraidhAtukA: | anye kAmadhAtujA: ||53|| SoDazabhya: paJcApanIyAnya ekAdazopaklezA: kAmAvacarA eva | uktA: klezA upaklezAzca | athaiSAmanuzayAnAM kati manobhUmikA: kati SaDvijJAnakAyikA: | saMkSepata: samAnamiddhA dRggheyA manovijJAnabhUmikA: | darzanaprahAtavyA: sarve manobhUmikA: saha mAnasiddhAbhyAM bhAvanA-[##28b. 16B1. VIII##]heyA- bhyAmapi | te hi sakale manobhUmike | upaklezA: svatantrAzca ye ca kecidupaklezA: svatantrAste bhAvanAheyA api santo manobhUmikA eva draSTavyA: | SaDvijJAnAzrayA: pare ||54|| anye klezopaklezA: SaDvijJAnabhUmikA:{2. ##Ms. drops## na |} veditavyA: | ke punaranye | bhAvanAprahAtavyA @316 rAgapratighAvidyA upaklezAzca tatsaMprayuktA: | AhrIkyAnapatrApyastyAnauddhatyAni | ye ca{1. ##Ms. seems to drop## ca | ##Y. has## ca |} kleza- mahAbhUmikeSUktA: | yAnImAni sukhAdIni paJcendriyANi eSAM katamenendriyeNa katama: kleza upaklezo vA saMprayukta: | sukhAbhyAM saMprayukto hi rAga: sukhasaumanasyAbhyAM rAga: saMprayukta: | dveSo viparyayAt | du:khAbhyAmityartha: | du:khena daurmanasyena ca | harSadainyAkAravartitvAt SaDvijJAnabhUmikatvAcca rAgadveSayo: | moha: sarvai: avidyAyA: sarvaklezasaMprayogitvAt paJcabhirapIndriyai: saMprayoga: | asaddRSTirmanodu:khasukhena tu ||55|| manodu:khaM daurmanasyaM mana:sukhaM saumanasyaM ca | tAbhyAM mithyAdRSTi: saMprayuktA puNyakarmaNAM pApa- karmaNAM ca yathAkramam | daurmanasyena kAGkSA saMzayito hi nizcayenArthI durmanAyate | anye sauma-[##29a. 17A. I##]nasyena anye’nuzayA: saumanasyenaiva saMprayuktA: | ke punaranye | catasro dRSTano mAnazca | harSAkAra- vartitvAt{2. D.## harSAkAravRttitvAt |} | kiMpratisaMyuktAime’nuzayA nirdiStA: | Aha | kAmajA: | @317 evaM pratiniyataM saMprayogamuktvA sAmAnyenAha sarve’pyupekSayA sarve’pyete’nuzayA upekSendriyeNa saMprayuktA: | pravAhacchedakAle kila klezAnAmavazyamupekSA saMtiSThate{1. ##D.## sammukhIbhavati |} | adhobhUmikA: kathamityAha svai: svairyathAbhUmyUrdhvabhUmikA: ||56|| svai: svairindriyairUrdhvabhUmikA anuzayA: saMprayujyante | yasyAM bhUmau yAvantIndriyANi | tatrApi cAturvijJAnakAyikAzcAturvijJAnakAyikairmanobhUmikA manobhUmikaireva yathAsaMbhavam | ukta: kle- zAnA{2. ##Ms. drops## nA |}mindriyasaMprayoga: | upaklezAnAM puna: daurmanasyena kaukRtyamorSyA krodho vihiMsanam | upanAha: pradAzazca saMprayuktAnIti vartate | dainyAkAravartitvAdeSAM manobhUmikatvAcca | mAtsaryaM tu viparyayAt ||57|| saumanasyenetyartha: | lobhAnvayatvena harSAkAravartitvAt | mAyA zAThyamatho{3. ##Ms.## ^mathA |} mrakSo middhaM cobhayathA saumanasyadaurmanasyAbhyAM saMprayujyante | kadAciddhi sumanA: paraM vaJcayate | kadAciddurmanA: | evaM yAvat svapiti | mada: | [##29b. 17B. I##] sukhAbhyAm @318 tRtIye dhyAne sukhenAdhastAtsaumanasyena UrdhvamupekSayA | yasmAt{1. ##Ms.## yasmAtsarvva |} sarvagopekSA atastayA sarve’nuzayA: saMprayujyante | na hi tasyA: kvacit pratiSedho yathA’vidyAyA: | catvAryanyAni paJcabhi: ||58|| AhrIkyamanapatrApyaM styAnamauddhatyaM caitAni catvAri paryavasthAnAni paJcabhirapIndriyai: saMprayu- jyante | akuzalamahAbhUmikatvAt klezamahAbhUmikatvAcca | yAni sUtre paJca nivaraNAni uktAni kAmacchando vyApAda: styAnamiddhamauddhatya- kaukRtyaM vicikitsA ca | tatra kiM traidhAtukya:{2. ##Ms.## kiMdhAtukya: ##Y.## kiM traidhAtukya: |} styAnauddhatyavicikitsA{3. ##Ms.## styAnamauddhatya…} gRhyante | atha kAmapratisaMyuktA eva | “kevalo’yaM paripUrNo’kuzala{4. ##Ms.## paripUrNAkuzalA...|} rAziryaduta paJca nivaraNAnI”tyekAntA- kuzalatvavacanAtsUtre | kAme nivaraNAni nAnyatra dhAtau | kiM puna: kAraNaM dve styAnamiddhe ekaM nivaraNamuktaM dve cauddhatyakaukRtye ekam | ekavipakSAhArakRtyata: | dvekatA dvayorekatA dvayekatA | vipakSa: pratipakSo’nAhAra ityeko’rtha: | styAnamiddhayoreka- AhAra: sUtre’nAhArazca | ka: styAnamiddhanivaraNasyAhAra: | paJca dharmA: | tandrA{5. ##Ms. looks like## tandrI |} arati- rvijRmbhikA{6. ##Ms.## arativijRmbhikA |} bhakte’samatA cetaso lInatvamiti | atha styAnamiddhanivaraNasyAnAhAra: Aloka- saMjJe-[##30a. 17A. II##]ti | kRtyamanayorapyekam | ubhe api hyete cittaM layaM codayata: | @319 auddhatyakaukRtyayorapyeka AhAra ukta: ekonAhAra:{1. ##Ms.## kenAhAra: |} | kazcauddhatyakaukRtyanivaraNasyAhAra: | catvAro dharmA: | jJAtivitarko janapadavitarko’maravitarka: paurANasya ca hasitakrIDitaramita- paribhAvitasyAnusmartA bhavatIti | kazcauddhatyakaukRtyanivaraNasyAnAhAra: | zamatha iti | kRtya- mapyanayorekam | ubhe api hyete cittamavyupazAntaM vartayata: | ata ekavipakSAhArakRtyatvAt dvayorapyekatvamuktam | yadi sarvaklezA nivaraNaM kasmAt paJcaivoktAni | paJcatA skandhavighAtavicikitsanAt ||59|| kAmacchandavyApAdAbhyAM zIlaskandhavighAta: | styAnamiddhena prajJAskandhasyauddhatyakaukRtyena samAdhiskandhasya | samAdhiprajJayorabhAve satyeSu vicikitsako bhavatItyata: paJcoktAni | etasyAM tu kalpanAyAM samAdhiskandhavirodhina auddhatyakaukRtyanivaraNasya pUrvaM grahaNaM prApnoti | ato yathA- saMkhyametAbhyAM samAdhiprajJAskandhopaghAta ityapare | samAdhiprayuktasya hi styAnamiddhAdbhayam | dharmapravicayaprayuktasyauddhatyakaukRtyAditi | anye tvanyathA varNayanti | kathaM varNayanti | cAragatasya[##30b. 17B. II##] priyApriyarUpeSu viSayeSu nimittagrAhAdvihAragatasya tatpUrvakau kAmacchandavyApAdau samAdhipravezasyAdito’ntarAyaM kuruta: | tata: samAdhipraviSTasyAprayogeNa zamathavipazyanAsevanAt styAnamiddhamauddhatyakaukRtyaM vicikitsA{2. ##Y. one reading is## auddhatyakaukRtyavicikitse |} ca yathAkramaM zamathavipazyanayo- rantarAyaM kuruta: | vyutthitasyApi dharmanidhyAnakAle vicikitsAntarAyaM karoti | ata: paJca nivaraNAnyuktAni | idaM vicAryate | visabhAgadhAtusarvatragANAM nirodhamArgadarzanaprahAtavyAnAM ca sAsravA- lambanAnAM yadAlambanaM parijJAyate tadA na{3. ##Y.## na te tadA |} prahIyante | yadA prahIyante tadAlambanaM na parijJAyate iti kathameSAM prahANam | nAvazyamAlambanaparijJAnAt klezAnAM kSayo bhavati | kiM tarhi | caturbhi: prakArai: | katamaizcaturbhi: | darzanaheyAnAM tAvat AlambanaparijJAnAttadAlambanasaMkSayAt | AlambanaprahANAcca tatrAlambanaparijJAnAd du:khasamudayadarzanaheyAnAM svabhUmyAlambanAnAmanAsravAlambanAnAM ca | tadAlambanasaMkSayAd visabhAgadhAtusarvatragANAm | tadAlambanA hi{4. ##Y. omits## hi |} sabhAgadhAtusarvatragA: | @320 teSu prahINeSu te’pi prahINA bhavanti | AlambanaprahANAnnirodhamArgaheyAnAM sAsravAlambanA- nAm | te hyenAsravAlamba-[##31a. 17A. III##]nAsteSAmAlambanam | atasteSu prahINeSu te’pi prahINA bhavanti | bhAvanAheyAnAM puna: pratipakSodayAt kSaya: ||60|| yasya hi klezaprakArasya pratipakSo mArga utpadyate sa prahIyate | kasya puna: ka: pratipakSa: | adhimAtrAdhimAtrasya mRdumRduriti vistAreNa pazcAt pravedayiSyAma: | katividhazca pratipakSa ityAha prahANAdhArabhUtatva{1. ##G.## dUratva. It seems to be correct |} dUSaNAkhyazcaturvidha: | pratipakSa: prahANapratipakSa: AnantaryamArga: | AdhArapratipakSastasmAtpareNAryo mArgo yena tatprApitaM prahANa- mAdhAryate{2. ##Ms.## mAdharyate |} | dUrIbhAvapratipakSo vimuktimArgAtpareNa yo mArgazchinnaprAptidUrIkaraNAt | vimukti- mArgo’pItyapare | so’pi hi tAM prAptiM{3. ##Y.## klezaprAptiM |} dUrIkaroti | vidUSaNApratipakSo yena mArgeNa taM dhAtuM doSato darzanAdvidUSayati | api tveSAmiyamAnupUrvI{4. ##Y. omits## eSAm |} sAdhvI bhavet | vidUSaNApratipakSo du:khasamudayAlambana: prayogamArga: | prahANapratipakSa: sarva AnantaryamArga:{5. ##Y.## sarvAnantarya^ |} | AdhArapratipakSo vimuktimArga: | dUrIbhAvapratipakSo vizeSamArga iti | prahIyamANa: kleza: kuta: prahAtavya: | prahAtavya: kleza AlambanAt mata:{6. ##Ms.## ^nAtmata: |} ||61|| na hi saMprayogAt klezo vivecayituM zakyate AlambanAcca zakyate | yasmAnna punasta-[##31b. 17B. III##]dAlambyotpadyate | anAgatastAvacchakyetAlambanAdvivecayitum | atItastu katham | athAlambana{7. ##Ms.## ^lambanaM |}parijJAnAtprahAtavya ityayamasyArtha: | eSo’pi naikAnta: | tasmAdvaktavyametat | @321 kiyatA kleza: prahINo vaktavya: | svAsaMtAnika: prApticchedAt | pArasAMtAnikastu kleza: sarve ca rUpamakliSTazca dharmastadAlambanasvAsAMtAnikaklezaprahANAt | dUrIbhAva ityucyate | katividho dUrIbhAva: | caturvidhA kila dUratA | vailakSaNyAdvi{1. ##Ms.## vailakSaNyAdi |}pakSatvAddezavicchedakAlata: | bhUtazIlapradezAdhvadvayAnAmiva dUratA ||62|| vilakSaNadUratA yathA mahAbhUtAnAm | vailakSaNyAtsahajAnAmapi dUratA | vipakSadUratA{2. ##Ms. seems to drop## vipakSadUratA | ##It is expected here.## } yathA zIlasya dau:zIlyam | dezavicchedadUratA yathA viprakRSTadezAnAM dezavicchedAt pUrvapazcima- samudravat | kAladUratA yathA atItAnAgatadUramucyate | kutastaddUram | vartamAnAt | yada- nantarAtItamutpadyamAnaM vA{3. ##Y.## ca |} tat kathaM dUram | adhvanAnAtvena taddUraM na cirabhUtabhAvitvena | vartamAnamapyevaM{4. ##Ms. looks like## ^madhyevaM |} dUraM prApnoti | akAritrA{5. ##Ms.## kAritrA |}ttarhi taddUram | asaMskRtasya kathamantikatvaM sidhyati | sarvatra tatprApte: | atItAnAgate’pi tatprasaGga:{6. ##Y. omits## tat |} | AkAzaM ca katham | evaM tarhyatItAnA- gatamanyo’nyaM varttamAnavyavahitatvAd dUram | varttamAnamubhayo-[##32a. 17A. IV##]rAsanna- tvAdantikam | asaMskRtaM cApyavyavahitatvAditi | evamapyatItAnAgataM varttamAnasyAntikatvA- dubhayaM prApnoti | evaM tu yuktaM syAt | dharmasvalakSaNAdanAgataM dUramasaMprAptatvAt{7. ##Ms. seems to cancel three letters## dantika |} | atItaM ca pracyutatvAditi | kiM mArgavizeSagamanAt klezAnAM puna: prahANavizeSo bhavati | naitadasti | sarveSAM hi klezAnAM sakRt kSaya: yasya ya: praNANamArgastenaiva tasya kSaya: | visaMyogalAbhasteSAM{8. ##G.## stveSAM |} puna: puna:{9. ##Ms. drops one## puna: |} | @322 katiSu kAleSvityAha SaTsu kAleSu | pratipakSodayaphalaprAptIndriyavivRddhiSu ||63|| pratipakSo vimuktimArga etasminnabhipreta: | phalAni catvAri zrAmaNyaphalAni | indriya- vivRddhirindriyasaMcAra: | eteSu kAleSu klezasya visaMyogalAbha: | sa punareSa yathAyogaM draSTavya: | keSAMcit SaTsu kAleSu keSAMcid yAvaddvayo: | sa eva visaMyogastAsu tAsvavasthAsu parijJAsaMjJAM labhate | dve hi parijJe jJAnaparijJA prahANaparijJA ca | tatra jJAnaparijJA sAsravaM jJAnam | prahANaprarijJA tu prahANameva | phale hetUpa- cArAt | kimekaiva parijJA sarvaprahANam | netyAha | kiM tarhi | parijJA nava tatra tAvat kAmAdyaprakAradvayasaMkSaya: | ekA kAmadhAtAvAdyasya prakAradvayasya du:khasamudayada-[##32b. 17B. IV##]rzanaheyasya prahANamekA parijJA | dvayo: kSaye{1. ##G.## kSayo |} dve te kAmadhAtAveva nirodhadarzanaheyasya prakArasya prahANamekA parijJA | mArgadarzanaheyasyaikA | yathA kAmAvacarANAM darzanaprahAtavyAnAM prahANaM tisra: parijJA: tathordhva tisra eva tA: ||64|| rUpArUpyAvacarANAM darzanaprahAtavyAnAM prahANaM tathaiva tisra: parijJA bhavanti | du:khasamudaya- darzanaprahAtavyAnAM prahANamekA nirodhadarzanaheyAnAM prahANaM dvitIyA mArgadarzanaheyAnAM prahANaM tRtIyeti traidhAtukAnAM darzanaheyAnAM prahANaM SaT parijJA bhavanti | @323 anyA avarabhAgIyarUpasarvAsravakSayA: | tisra: parijJA: avarabhAgIyaprahANamekA parijJA | rUpAsravaprahANamekA rUparAgakSayaparijJA | ArUpyA- ptAnAM sarvAsravaprahANamekA sarvasaMyojanaparyAdAna{1. ##From here upto## sAmantakasyaikA, ##the## sphuTArtha ##is missing## |}parijJA | kasmAdrUpArUpyAvacarANAM bhAvanA- heyAnAM prahANaM pRthak parijJA na darzanaheyAnAm | bhAvanAheyAnAmatulyapratipakSatvAt | ityetA nava parijJA: | AsAM pUrvikA: SaT kSAntiphalaM yA eva darzanaheyaprahANasvabhAvA: | jJAnasya zeSitA: ||65|| avarabhAgIyaprahANAdipari-[##33a. 17A. V##]jJA bhAvanAmArgaphalatvAt | kathaM kSAntiphalaM parijJA bhavanti | kSAntInAM jJAnaparivAratvAt | rAjaparivAre rAjopacAravat | jJAnaikaphalatvAcca | anAgamyaphalaM sarvA dhyAnAnAM paJca vAthavA{2. ##Ms.## vA athavA |} | aSTau vaibhASikamatena mauladhyAnaphalaM paJca parijJA yA rUpArUpyAvacaraklezaprahANasvabhAvA: | kAmAvacaraklezaprahANasyAnAgamyaphalatvAt | bhadantaghoSakasya matenASTau | sa hi vItarAga- syApi kAmAvacarANAM darzanaheyAnAM prahANaM darzanamArgaphalamicchanti | anAsravavisaMyogaprApti- lAbhAt | avarabhAgIyaprahANaparijJA tvanAgamyaphalameva | dhyAnAntaraM dhyAnavaddraSTavyam | ArU- pyANAM tu sAmantakasyaikA AkAzAnantyAyatanasAmantakasyaikA rUparAgakSayaparijJA phalam | @324 maulArUpyatrayasya ca ||66|| maulAnAM ca trayANAmArUpyANAmekaiva sarvasaMyojanaparyAdAnaparijJA phalam | AryamArgasya sarvA: nava parijJA: phalam | dve laukikasya laukikasya mArgasya dve avarabhAgIyarUparAgakSayaparijJe phalam | anvayasya ca | anvayajJAnasyApi dve parijJe phalaM pazcime | dharmajJAnasya tisrastu pazcimA eva traidhAtu-[##33b. 17B. V##]kabhAvanAheya{1. ##Ms. looks like## heyA^ |} pratipakSatvAt | SaT tatpakSasya paJca ca{2. ##Y.## vA |} ||67|| dharmajJAnapakSasya SaT parijJA:{3. ##Ms.## parijJA |} phalaM yA eva dharmajJAna{4. ##Ms. drops## na |}kSAntijJAnAnAm | anvayajJAnapakSasya paJca yA evAnvayakSAntijJAnAnAm | pakSagrahaNena hi kSAntijJAnAni gRhyante | kasmAnnaikaikaM prahANaM parijJA vyavasthApyate | yasmAt kSAntiphalaM tAvat prahANaM vyavasthApyate | anAsravaviyogApterbhavAgravikalIkRte: | hetudvayasamudghAtAt parijJA yatraitAni trINi kAraNAni bhavanti tat prahANaM parijJocyate | pRthagjanasya tAvadanAsravA visaMyogaprAptirnAsti bhavAgravikalIkaraNaM ceti nAsya prahANaM parijJAkhyAM labhate | AryasyApi @325 yat kSAntiphalaM tAvat prahANam | tatra yAvat du:khe’nvaya{1. ##Ms. drops## ya |}jJAnakSAntAvanAsravA visaMyogaprApti- rasti na tu bhavAgravikalIkRtam | du:khe’nvayajJAne ubhayamasti na tu hetudvayasamudghAta: | samudaya- darzanaprahAtavyasya sarvatragahetoraprahINatvAt | anyeSu dharmAnvayajJAneSu sarvaM trayamasti | atastA- svavasthAsu prahANaM parijJAkhyAM labhate | jJAnaphalaM tu prahANam | atazca kAraNatrayAt parijJAkhyAM labhate | caturthAcca dhAtvatikramAt ||68|| yadA dhAtuM samatikrAmati | kRtsnadhAtuvairAgyAt[##34a. 17A. VI##] ubhayasaMyogaviyogaM{2. ##Y.## visaMyogaM |} paJcamaM kAraNamAhurapare | ya: prakAra: prahINo yadi tatrAnyena tadAlambanena klezena visaMyukto bhavatIti | sa tu nAsya ubhayahetusamuddhAtAt dhAtusamatikramAcceti na brUma: | ka: katibhi: parijJAbhi: samanvAgata: | naikayA paJcabhiryAvaddarzanastha: samanvita: | pRthagjanastAvannaiva samanvAgata:{3. ##Ms. seems to drop## ga |} | Aryo’pi darzanamArgasyo yAvatsamudayadharmajJAnakSAntiM{4. ##Y.## ^kSAntau |} naiva samanvAgata: | samudaye dharmajJAna ekayA samanvAgata: | samudaye’nvayajJAne{5. ##Y.## samudayAnvayajJAne |} dvAbhyAm | nirodhe{6. ##Y.## nirodha^ |} dharmajJAne tisRbhirnirodhAnvayajJAne catasRbhirmArgadharmajJAne paJcabhi: | bhAvanAstha: puna: SaDbhirekayA vA dvayena vA ||69|| bhAvanAmArgastha: punarAryapudgalo mArgAnvayajJAne SaDbhi: parijJAbhi: samanvAgato yAvat kAmavairAgyaM na prApta: | parihINo vA tata: kAmavairAgyaM prApta: pUrvaM pazcAd vA ekayA’vara- bhAgIyaprahANaparijJayA{7. ##Ms.## prahANaM...|} | arhattvaM prApta{8. ##Y.## arhattvaprApta |} ekayaiva sarvasaMyojanaparyAdAnaparijJayA | parihINo’pi rUpAvacareNa paryavasthAnenaikayA’varabhAgIyaprahANaparijJayA{9. ##Ms.## prahANaM...|} | rUpavairAgyaM prApto dvAbhyAmavarabhAgIya- prahANarUparAgakSayaparijJAbhyAm | prahINo’pyArUpyAvacareNa{10. ##Y.## parihINo…|} paryavasthAnenAbhyAmeva | kiM puna: kAraNamanAgAmya-[##34b. 17B. VI##]rhatorekaiva parijJA vyavasthApyate na bhUyasya: | yasmAt @326 tAsAM saMkalanaM dhAtuvairAgyaphalalAbhata: | dvAbhyAM kAraNAbhyAM parijJAnAM saMkalanaM bhavatyekatvena vyapasthApanaM dhAtuvairAgyAt phalaprAptitazca | tayozcAvasthayoretadubhayaM bhavati | ata: sarvaM prahANaM saMkalayyaikA parijJocyate{1. ##Y.## ekaparijJo^ |} | atha ka: kati parijJAstyajati labhate vA | ekAM dve paJca SaT kazcijjahAtyApnoti paJca na ||70|| ekAM tyajati arhattvAt kAmavairAgyAd vA parihIyamANa: | dve parijJe tyajatyanAgAmI rUpavItarAga: kAmavairAgyAt parihIyamANa: | paJca tyajati vItarAgapUrvI mArgAnvayajJAne | sa hyavarabhAgIyaprahANaparijJAlAbhe pUrvikA: paJca parijJAstyajati | SaT parijJAstyajatyAnupUrvika: kAmavairAgyAt | lAbhe{2. ##Y.## lAbho |}’pyevameva | kazcidekAM parijJAM{3. ##Y. omits## parijJAM |} labhate | ya: kazcidapUrvA{4. ##Y.## apUrvaM (?)} labhate | kazcid dve ya: kevalAdArUpyadhAtuvairAgyAt{5. ##Y. omits## dhAtu |} parihIyate | kazcit SaT yo’nAgAmiphalAt pari- hIyate | paJca tu nai kazcillabhate | samApta: parijJAprasaGga: || adhidharmakozabhASye’nuzayanirddezo nAma paJcamaM kozasthAnaM samAptamiti || zrIlAbhAvAkasya yadatra puNyam | @327 SaSThaM kozasthAnam [zrI ##1b. 17B. VII##] namo buddhAya || uktaM yathA prahANaM parijJAkhyAM{1. ##Y.## parijJAM |} labhate | tadapi ca klezaprahANamAkhyAtaM satyadarzanabhAvanAt | darzanaheyA bhAvanAheyAzca klezA iti vistareNAkhyAtam{2. ##Y.## vistareNoktam |} | tAvidAnIM darzanabhAvanAmArgo kimanAsravau sAsravAviti vaktavyam | ata idamucyate dvividho bhAvanAmArgo darzanAkhyastvanAsrava: ||1|| dvividho bhAvanAmArgo laukiko lokottarazca | darzanamArgastu{3. ##Ms. drops## na |} lokottara eva traidhAtukaprati- pakSatvAt | navaprakArANAM darzana{4. ##Ms. drops## na |} heyAnAM sakRtprahANAcca | na hi laukikasya eSA zaktirasti | satyadarzanAdityuktam | kAnImAni satyAni kati ca | satyAnyuktAni catvAri kvoktAni | sAsravAnAsravadharmanirdeze | “anAsravA mArgasatyami”ti svazabdena “pratisaMkhyA- nirodho yo visaMyoga” iti nirodhasatyaM “du:khaM samudayo loka" ityatra du:khasamudayasatye | kimeSa evaiSAmanukrama: | netyAha | kiM tarhi | du:khaM samudayastathA | nirodhamArga iti eSa eSAmanukrama: | svamAvastu yathA pUrvamuktastathaivetipradarzanArthastathAzabda: | sa punarayam eSAM yathA’bhisamayaM krama: ||2|| @328 yasya hi satyasyA-[##2a. 17A. VIII##]bhisamaya: pUrvasya{1. ##Is it## pUrvastasya ?} pUrvanirdeza: | itarathA hi pUrvaM hetu- nirdezo’bhaviSyat pazcAt phalanirdeza: | keSAMcidutpattyanukUlA{2. ##Y. seems to be## upapattyanukUlA |} dezanA | yathA smRtyupasthAna- dhyAnAdInAm | keSAMcitprarUpaNAnukUlA dezanA yathA samyak prahANAnAm | nah yeSa niyamo yat pUrvamutpannAnAM prahANAya cchandaM janayati | pazcAdanutpannAnAmanutpAdAyeti | satyAnAM tvabhisamayA- nukUlA dezanA | kiM puna: kAraNamevameSAM satyAnAmabhisamaya: | yatra hi sakto yena ca bAdhyate yatazca mokSaM prArthayate tadevAdau vyavacAraNAvasthAyAM du:khasatyaM parIkSyate | pazcAtko’sya hetu- riti samudayasatyaM ko’sya nirodha iti nirodhasatyaM ko’sya mArga iti mArgasatyam | vyAdhiM dRSTvA tannIdAnakSayabheSajAnveSaNavat | sUtre’pyeSa eva satyAnAM dRSTAnto darzita: | katamasmin sUtre | “caturbhiraGgai: samanvAgato bhiSaktalpasartte”tyatra{3. ##Ms. looks like## bhiSaktalpasartte^ | ##Y. adopts## bhiSak zalyApaharttA ##and gives in note## kalpApaha^ ##Mss## |} | yathA ca vyavacAraNAvasthAyAM satya- parIkSA tathAbhisamayAvasthAyAM satyAbhisamaya: | pUrvAvedhAt | dRSTabhUmini:saMgAzvadhAvanavat{4. ##Ms.## dhAnavat | ##Y.## prasaraNa^ |} | abhisamaya iti ko’rtha: | abhisaMbodha iNo bodhanArthatvAt | kasmAdanAsrava eva na sAsrava: | sa hi nirvANAbhimukha: samyak bodha: | samyagiti tattvena | tatra pha-[##2b. 17B. VIII##]labhUtA upAdAnaskandhA du:khasatyam | hetubhUtA: samudayasatyam | samudetyasmAditi kRtvA | ata eva tayo: phalahetubhAvAnnAmato bhedo na dravyata: | nirodhamArgayostu dravyato’pi | AryasatyAnIti sUtra ucyante | ko’syArtha: | AryANAmetAni satyAni tasmAdAryasatyAnIti sUtra evoktam | kimanyeSAmetAni mRSA | sarveSAmetAni satyAnyaviparItatvAt | Aryaistu yathaitAni tathA dRSTAni nAnyai: | ata AryANAmetAni satyAnyucyante na tvanAryANAM viparItadarzanAt | “yadAryA: sukhata: prAhustat pare du:khato vidu: | yatpare sukhata: prAhustadAryA du:khato vidu: ||” iti gAthA | dve AryANAM satye dve Arye cAryANAM ca satye ityapare | yathA vedanaikadezo du:kha- svabhAva: | kathaM sarve sAsravA: saMskArA du:khamityucyante | du:khA{5. ##G.## du:khaM |}stridu:khatAyogAdyathAyogamazeSata: | manApA amanApAzca tadanye caiva sAsravA: ||3|| @329 tisro hi du:khatA du:khadu:khatA saMskAradu:khatA vipariNAmadu:khatA ca | tAbhiryathAyogama- zeSata: sarve sAsravA: saMskArA du:khA: | tatra manApA vipariNAmadu:khatayA | amanApA du:khadu:khatayA | tebhyo’nye saMskAradu:khatayA | ke punarmanA-[##3a. 17A1. I##]pA: ke’manApA: ke nobhayathA | tisro vedanA yathAkramaM tadvazena sukhavedanIyAdayo’pi saMskArA manApAdisaMjJAM labhante | sukhAyA hi vedanAyA vipariNAmena du:khatA | sUtra uktaM “sukhA vedanA utpAdasukhA sthitisukhA vipariNAmadu:khe”ti | du:khAyA: du:khasvabhAvenaiva du:khatA | “du:khA vedanA utpAdadu:khA sthitidu:khA” iti sUtre | adu:khAsukhAvedanAyA: saMskAreNaiva du:khatA | “pratyayAbhisaMskaraNAdyadanityaM taddu:khami"ti | vedanAvattadvedanIyA api saMskArA ucyante{1. ##Y.## veditavyA: |} | du:khameva du:khatA du:khadu:khatA | evaM yAvat saMskArA eva du:khatetyapare | asAdhAraNatvAt{2. ##Ms.## ^tvAtma^ |} manApA’manApAnAM vipariNAmadu:khadu:khate ukte | sarve tu saMskArA: saMskAradu:khatayA du:khA: | tAMstvAryA{3. ##Y.## tAM tvAryA |} eva pazyanti || Aha cAtra | “UrNApakSma yathaiva hi karatalasaMsthaM na vedyate pumbhi: akSigataM tu tathaiva hi janayatyaratiM ca pIDAM ca | karatalasadRzo bAlo na vetti{4. ##Ms.## vaitti |} saMskAradu:khatApakSma akSisadRzastu vidvAMstenaivodvajyate gADh+ami”ti || na hi bAlAnAmAvIcikeSvapi skandheSu tathA du:khabuddhi: pravartate yathAryANAM bhAvAgrikeSvapIti | evaM tarhi mArgasyApi{5. ##Y.## mArge’pi |} saMskAradu:khatAprasa-[##3b. 17B1. I##]Gga: | saMskRtatvAt | pratikUlaM hi du:khamiti lakSaNAnna mArgo{6. ##Y.## mArgo na |} du:kham | na hi tasyotpAda AryANAM pratikUla: sarvadu:khakSayA- vAhanAt | yadApi te nirvANaM zAntata: pazyanti tadApi yadeva du:khato dRSTaM tasyaiva nirodhaM zAntata: pazyanti na mArgasya | yadApi du:khamapyatrAsti tasmAt du:khamevAryasatyamucyate | sukhasyAlpatvAt mudgAdibhAve’pi mASarAzyapadezavadityeke | ko hi vidvAn pariSekasukhANukena gaNDasukhamiti vyavasyet | Aha khalvapi “du:khasya ca hetutvAt du:khaizcAnalpakai: samuditatvAt | du:khe ca sati tadiSTerdu:khaM sukhamiti{7. ##Ms.## du:khadu:khamiti | ##Y.## du:khamiti sukham |} vyavasyanti” iti || @330 sahaiva tu sukhena sarvaM bhavamAryA du:khata: pazyanti | saMskAradu:khataikarasatvAt | ato du:khamevArya- satyaM vyavasthApyate na sukham | kathamidAnIM sukhasvabhAvAM vedanAM du:khata: pazyanti | anityatayA pratikUlatvAt | yathA rUpasaMjJAdInyapi du:khata: pazyanti | na ca tAnyevaM du:khAni yathA du:kha- vedaneti{1. ##Y.## du:khA... |} | yastu manyate du:khahetutvAditi | tasyAsau samudayAkAra: syAnna du:khAkAra: | AryANAM ca rUpArUpyopapattau kathaM du:khasaMjJA pravarteta{2. ##Y.## pravartate |} | na hi punasteSAM{3. ##Y. omits## puna: |} du:khavedanAhetu: skandhA bhava-[##4a. 17A1. II##]nti | saMskAradu:khatA ca sUtre kimarthaM pRthaguktA{4. ##Y. omits## pRthak |} bhavet | yadi tarhyanityatvAt du:khata: pazyanti | anityadu:khAkArayo: ka: prativizeSa: | udayavyaya- dharmitvAdanityaM pazyanti | {5. ##Y. adds## yathA |}pratikUlatvAt du:kham | anityaM tu dRzyamAnaM pratikUlaM bhavatItya- nityAkAro du:khAkAramAkarSati | nAstyeva sukhA vedanetyekIyA du:khaiva tu sarvA | kathamidaM gamyate | sUtrAdyuktitazca | kathaM tAvatsUtrAt | uktaM hi bhagavatA “yatkiMcidveditamidamatra du:khasye”ti | “du:khA{6. ##Y.## sukhA |} vedanA du:khato draSTavye”ti | “du:khe sukhamiti saMjJAviparyAsa” iti | evaM tAvatsUtrAt | katha: yuktita: | sukhahetvavyavasthAnAt | ya eva hi kecitpAnabhojana- zItoSNAdaya iSyante sukhahetavasta evAtyupayuktA akAlopayuktAzca punardu:khahetava: saMpadyante | na ca yuktA sukhahetuvRddhyA samena vA’nyasminkAle du:khotpattirityAdita eva te du:khahetavo na sukhasya | ante tu taddu:khaM vRddhimApannaM vyaktimApadyata iti | evamIryApathavikalpe’pi{7. ##Ms.## vikalepi |} vakta- vyam | du:khapratikAre ca sukhabuddherdu:khavikalpe ca | na hi tAvat sukhamiti vedyate kiJci- dyAvanna du:khAntareNopadruto bhavati kSutpipAsAzItoSNazramakAmarA-[##4b. 17B1. II##]ga- prabhaveNa{8. ##Ms.## prabhavena |} | tasmAt pratIkAra evAviduSAM sukhabuddhirna sukhe du:khavikalpe ca bAlA: sukhabuddhi- mutpAdayanti yathAMzAdaMzaM bhAraM saMcArayanta: | tasmAnnAstyeva sukhamiti | astyevetyAbhi- dhArmikA: | eSa eva ca nyAya: | kathaM kRtvA | idaM hi tAvadayaM praSTavya: sukhApavAdI | kimidaM du:khaM nAma | yadvAdhanAtmakaM cet{9. ##Ms. looks like## ceti |} | kathamiti vaktavyam | upaghAtakaM cet | anugrAhakaM sukhamiti siddham | anabhipretaM cet | abhipretaM sukhamiti siddham | tadeva hyabhipretaM punaranabhi- pretaM{10. ##Y. adopts## anabhiprItaM ##and gives in note ^prźt^ Mss## |} bhavatyAryANAM naivAlpakAle | tasmAdaniSpannamabhipretatvaM cet | na | anyathA’nabhipreta- tvAt | yA hi vedanA svena lakSaNenAbhipretA nAsau punastenaiva jAtvanabhipretA bhavati | tathA @331 hyenAmAkArAntareNa vidUSayantyAryA: pramAdapadaM cainAM pazyanti mahAbhisaMskArasAdhyAM ca vipariNA- minIM cAnityAM ca yenAnabhipretA bhavati | na tu khalu svalakSaNAkAreNa | yadi cAsau svenAtmanAnabhipretA bhavennaiva tasyAM kasyacidrAgo bhavedyato vairAgyArthe prakArAntareNApi{1. ##Y.## AkArAntareNApi |} doSavatIM pazyeyu: | tasmAdastyeva svalakSaNata: sukhA vedanA || yattu bhagavatoktaM “yatkiMcidvedita- midamatra du:khasye”ti tadbhagavataiva nItArthaM “saMskArAnityatAmAnanda ma-[##5a. 17A1. III##]yA saMdhAya bhASitaM saMskAravipariNAmatAM ca yatkiMcidveditamidamatra du:khasye”ti | ato na du:kha- du:khatAM saMdhAyaitaduktamiti siddhaM bhavati | yadi ca svabhAvata eva sarvaM veditavyaM du:khamabhavi- SyatkimarthamAryAnanda evaM bhagavantamaprakSyat | tisra ime vedanA uktA bhagavatA sukhA du:khA’- du:khAsukhA ca | uktaM cedaM bhagavatA “yatkiMcidveditamidamatra du:khasye”ti | kiM nu saMdhAya bhagavatA bhASitaM yatkiMcidveditamidamatra du:khasyeti | evaM hi so’prakSyat kiM nu saMdhAya bhagavatA bhASitaM tisro vedanA iti | bhagavAnapyevaM{2. ##Y.## api caivaM |} vyAkariSyat | idaM mayA saMdhAya bhASitaM tisro vedanA iti | na tvevamAha | tasmAtsantyeva svabhAvatastisro vedanA: | idaM tu saMdhAya mayA bhASitaM yatkiMcidveditamidamatra du:khasyetyAbhiprAyikametadvAkyaM darzayati | yadapyuktaM “sukhA vedanA du:kheti draSTavye”ti | ubhayaM tasyAmasti | sukhatvaM ca svabhAvato manApatvAddu:khatvaM ca paryAyato vipariNAmAnityadharmatvAt | sA tu sukhato dRzyamAnA bandhAya kalpate tadAsvAdanAt | du:khato dRzyamAnA mokSAya kalpate | tadvairAgyAditi | yathA dRzyamAnA mokSAya kalpate tathainAM draSTumAjJApayanti buddhA: | kathamidaM gamyate svabhAvata: sA sukheti | ya-[##5b. 17B1. III##]dAha- saMskArAnityatAM jJAtvA atho{3. ##Ms. is not clear. It looks like## akho ##or## sukho |} vipariNAmatAm | vedanA du:khata: proktA saMbuddhena prajAnateti || yadapi coktaM “du:khe sukhamiti saMjJAviparyAsa” iti | AbhiprAyika eSa nirdeza: | lokasya hi sukhasaMjJA vedanAyAM kAmaguNeSUpapattau ca | tatra sukhAM vedanAM paryAyeNa du:khAM satI- mekAntasukhAM pazyato viparyAsa: | evamupapattim | tasmAnnAta: sukhavedanA’bhAvasiddhi: | yadi tu svabhAvata eva sarve veditaM du:khamabhaviSyat tisro vedanA iti vacane ko guNo’bhaviSyat | lokAnuvRttyeti cet na | sarvaveditadukhatvasya @332 saMskAravipariNAmAnityatAM{1. ##Ms.## ^vipariNAma… |} saMdhAyabhASitavacanAt yathAbhUtavacanAcca | “yacca sukhendriyaM yacca saumanasyendriyaM sukhaiSA vedanA draSTavye”ti vistareNoktvA “yenemAni paJcendriyANyevaM yathAbhUtaM samyak prajJayA dRSTAni trINi cAsya saMyojanAni{2. ##Ms. drops## ni |}prahINAni bhavantI”tyevamAdi | loko’pi ca kathaM du:khAM vedanAM trividhAM vyavasyet | mRdvadhimAtramadhyAsu yathAkramaM sukhAdibuddhiriti cet | na | sukhasyApi trividhatvAt mRdvAdiSu du:kheSvadhimAtrA{3. ##Ms. drops## trA |}disukhabuddhi: syAt | yadA ca gandhara-[##6a. 17A1. IV##]saspraSTavyavizeSajaM sukhaM vedayate tadA katamat du:khaM mRdubhUtaM yatrAsya sukhabuddhirbhavati | anutpannavinaSTe ca tasminmRduni du:khe sutarAM sukhabuddhi: syAt | azeSa- du:khApagamAt | evaM kAmasukhasaMmukhIbhAve’pi vaktavyam | kathaM ca nAmedaM{4. ##Y.## nAmaitat |} yojyate{5. ##Y. adopts## yokSyate |} yanmRduni vedite suvyaktastIvro’nubhavo{6. ##Y.## tIvrAnubhavo |} gRhyate madhye punaravyakta iti | triSu ca dhyAneSu sukhavacanAt mRdu dukhaM syAt | Urdhvamadu:khasukhavacanAnmadhyaM du:khamiti na yujyate mRdvAdiSu du:kheSu sukhAdi- vedanAvyavasthAnam | uktaM ca bhagavatA “rUpaM cenmahAnAmannekAntadu:khamabhaviSyanna sukhaM na sukhAnugatami”tyevamAdi | tasmAdapyasti kiMcitsukham | evaM tAvanna sUtrAtsukhavedanA’bhAva: sidhyati | yatpuna: sukhahetvavyavasthAnAdityuktam | hetvaparijJAnA{7. ##Ms. seems to drop## nA |}didamucyate | AzrayavizeSA- pekSo hi viSaya: sukhaheturvA bhavati du:khaheturvA | na kevalo viSaya: | sa yAM kAmavasthAM{8. ##Ms.## yAM kAvasthAM |} prApya sukhaheturbhavati na tAM puna: prApya kadAcinna bhavatIti vyavasthita eva sukhahetu: | tadyathA sa evAgni: pAkyabhUtavizeSApekSa: svAdupAkaheturbhavati sa evAsvAdapAkahetu: na tu yAM pAkyabhUtA- vasthAM prApya svAdupAkahetustAM puna: prApya na heturityeSa dRSTAnta: | [##6b. 17B1. IV##] dhyAneSu ca kathaM na vyavasthita: sukhahetu: | yattu puna: du:khapratikAre sukhabuddhirityuktaM tatra vihita: pratIkAra: |{9. ##Ms.## pratIkAro yadA... |} yadA gandhAdivizeSajaM sukhaM vedayate{10. ##Ms.## vedaye |} tadA kasya pratIkAreSu sukha- buddhirbhavatyanutpannavinaSTe{11. ##Ms.## viziSTe |} ca tasmin du:khe sutarAM sukhabuddhi: syAt | dhyAnaje sukhe ka: kasya pratIkAra ityevamAdi | bhAvasaMcAre’pi cAvasthAntarajaM sukhamevotpadyate | yAvadasau tAdRzI kAyAvasthA’ntardhIyate{12. ##Y. seems to be## antarIyate |} | anyathA hi pazcAdbhUyasI sukhabuddhi: syAt | evaM zrAntasyeryApatha- vikalpeSu veditavyam | “ante kuto du:khabuddhirArambho yadi nAdita” iti @333 cet | kAyapariNAmavizeSAnmadyAdInAmante mAdhuryazuktatAvat | tasmAdastyeva sukhA vedaneti siddham | tridu:khatAyogAdvA sarvaM sAsravaM du:khamiti | yattu samudayasatyaM tadevocyate | ida- mutsUtram sUtre hi tRSNaivoktA | pradhAnyAdasau sUtra uktA | anye’pi tu samudaya: | kathamidaM pratyetavyam | anyatrAnyasyApi vacanAt | uktaM hi bhagavatA | “karma ca tRSNA ca atho{1. ##Ms.## cAtho |} avidyA saMskArANAM heturabhisaMparAya” iti | punazcoktaM “paJca vIjajAtAnIti sopAdAnasya vijJAnasyaitadadhivacanam | pRthivIdhAtu- riti catasRNAM vijJAnasthitInAmetadadhivacanami”ti | tasmAdAbhiprAyika: sUtreSu ni-[##7a. 17A. V##]rdezo lAkSaNikastvabhigharme | api tvabhirvRttihetuM bruvatA samudayasatyaM tRSNai- voktA | upapattyabhinirvRttihetuM sahetukaM bruvatA gAthAyAM karma ca tRSNA cAvidyoktA | “karmaheturupapattaye tRSNAheturabhinirvRttaya” iti sUtre vacanAt{2. ##Y.## sUtrAt ##and it is explained as## sUtrAntare vacanAt |} | sahetusapratyayasanidAna- sUtrakrameNa vA vIjakSetrabhAvaM pratipAdayatA vijJAnAdayo’pyuktA: | kA punarupapatti: kA cAbhi- nirvRtti: | dhAtugatiyonyAdiprakArabhedenAtmabhAvasyopapadanamupapatti: | abhedena punarbhavaprati- saMdhAnamabhinirvRtti: | tayoryathAkramaM karma ca bhavatRSNA ca hetu: | tadyathA bIjaM zAliyavAdi- jAtiprakArabhedenAGkuropapadanasya hetu: | Apa: punarabhedena sarvAGkuraprarohamAtrasyetyeva dRSTAnta: | tRSNA’bhinirvRttiheturiti kAtra yukti: | vItatRSNasya janmAbhAvAt | ubhaye’pi mriyante satRSNA vItatRSNAzca | satRSNA eva jAtA dRzyante na vItatRSNA iti | vinA tRSNayA janmAbhAvAt | bhavasyAbhinirvRttau tRSNAhetuM pratIma: | saMtatinamanAcca{3. ##Y.## ^nAmanAcca |} | yatra ca satRSNA{4. ##Y. adds## cittasaMtati: | ##It is expected also## |} tatrAbhIkSNaM cittasaMtati namantIM pazyAma: | tasmAt punarbhave’pyevamiti vyavasyAma: | na cAtmabhAva evaM kena-[##7b. 17B1. IV.##]cidAgRhIto yathA tRSNayA | zuSkamasUropasnAna- lepAGgavat | na cAnyo heturevamanuSakto yathAtmasneha ityeSA yukti: | catvAryapi satyAnyuktAni bhagavatA | dve api satye saMvRtisatyaM paramArthasatyaM ca | tayo: kiM lakSaNam | @334 yatra bhinnena tadbuddhiranyApohe dhiyA ca tat | ghaTArthavatsaMvRtisat paramArthasadanyathA ||4|| yasminnavayavazo{1. ##Ms.## yasminavayavazo |} bhinne na tadbuddhirbhavati tat saMvRtisat | tadyathA ghaTa: | tatra hi kapAlazo bhinne ghaTabuddhirna bhavati | yatra cAnyAnapohya dharmAn buddhyA tadbuddhirna bhavati taccApi saMvRtisadveditavyam | tadyathAmbu | tatra hi buddhyA rUpAdIndharmAnapohyAmbubuddhirna bhavati | teSveva tu saMvRtisajJA kRteti saMvRtivazAt ghaTazcAmbu cAstIti bruvanta: satyamevAhurna mRSetyetatsaMvRti- satyam | ato’nyathA paramArthasatyam | tatra bhinne’pi tadbuddhirbhavatyeva | anyadharmApohe’pi buddhyA tat paramArthasat | tadyathA rUpam | tatra hi paramANuzo bhinne vastuni{2. ##Ms.## vastuvani |} rasArhAnapi ca dharmAnapohya buddhyA rUpasya svabhAvrabuddhirbhavatyeva{3. ##Y. seems to be## ^svabhAve |} | evaM vedanAdayo’pi draSTavyA: | etat para- mArthena bhAvAt paramArthasatyamiti | yathA lokottareNa jJAnena gRhyate tat pRSThalabdhena vA laukikena [##8a. 17A1. VI##] tathA paramArthasatyam | yathA’nyena tathA saMvRtisatyamiti pUrvAcAryA: | uktAni satyAni | kathaM punasteSAM darzanaM bhavati | vaktavyam | ata AdiprasthAnamArabhyocyate | vRttastha: zrutacintAvAnbhAvanAyAM prayujyate | satyAni ha draSTukAma Adita eva zIlaM pAlayati | tata: satyadarzanasyAnulomaM zruta- mudgRhNAtyarthaM vA zRNoti | zrutvA cintayati aviparItaM cintayitvA bhAvanAyAM prayujyate | samAdhau tasya zrutamayIM prajJAM nizritya cintAmayI jAyate | cintAmayIM nizritya bhAvanAmayI jAyate | kiM punarAsAM prajJAnAM lakSaNam | nAmobhayArthabiSayA{4. ##Ms.## nAmobhayArthaM viSayA: |} zrutamayyAdikA{5. ##Ms.## zrutamayyAdhikA |} dhiya: ||5|| nAmAlambanA kila zrutamayI prajJA | nAmArthAlambanA cintAmayI | kadAcidvyaJjane- nArthamAkarSati kadAcidarthena vyaJjanam | arthAlambanaiva bhAvanAmayI | sA hi vyaJjananirapekSA e@335 arthe pravartate | tadyathA’mbhasi plotumazikSita: plavanneva{1. ##Ms.## plavannaiva |} muJcati | kiyacchikSita: kadAcit muJcet{2. ##Ms.## kadAcitmuJcet | muJcati ##seems to be correct## |} kadAcidAlambate | suzikSita: plavan nirapekSastaratItyeSa dRSTAnta: iti vaibhASikA: | asyAM tu kalpanAyAM cintAmayI prajJA na siddhyatItyapare | yAhi nAmAlambanA zrutamayI prApnoti yA’rthAlambanA bhAvanAyayIti | idaM tu lakSaNaM [##8b. 17B1. VI.##] nAniravadyaM{3. ##Ms. looks like## lakSaNamA sAniravadyaM |} vidyate | Apta{4. ##Ms.## prApta |} vacanaprAmANyajAtanizcaya:{5. ##Ms.## jAti…|} zrutamayI | yuktinidhyAnajazcintAmayI | samAdhijo bhAva- nAmayIti | hetau mayaTvidhAnAt | yadyathA’nnamayA: prANA: tRNamayyo{6. ##Ms.## tRNamayo |} gAva: iti | tasya punarevaM bhAvanAyAM prayuktasya kathaM bhAvanA saMpadyata ityAha | vyapakarSadvayavata: yadi hi kAyacittAbhyAM vyapakRSTo bhavati | saMsargAkuzalavitarkadUrIkaraNAt | tattarhi vyapakarSadvayaM kasya sukaraM bhavati | yo’lpeccha: saMtuSTazca | nAsaMtuSTamahecchayo: | kA punariyamasaMtuSTi: | kA ca mahecchatA | labdhe bhUya:spRhA’tuSTiralabdhecchA mahecchatA ||6|| labdheSu kila praNIteSu cIvarAdiSu bhUyaskAmatA’saMtuSTi: | alabdheSu tatkAmatA mahecchate- tyAbhidhArmikA: | nanu ca sA’tibhUyaskAmatA’labdha eva na labdhe bhavatIti ko’nayovizeSa iti vaktavyametad | evaM tu{7. ##Ms.## ^tadevantu |} yujyate | labdhenApraNItenAprabhUtena{8. ##Ms.## labdho…|} paritAso’saMtuSTi: | alabdha- praNItaprabhUtecchA mahecchatA | viparyAsAttadvipakSau{9. ##G.## viparyayAt |} asaMtuSTimahecchatAviparyayeNa tatpratipakSau veditavyau | saMtuSTizcAlpecchatA ceti | @336 tridhAtvAptAmalau ca tau | tadvipakSAviti vartate | tridhAtukau ca pratisaMyuktau ca | sAsravAnAsravatvAt | asaMtuSTi mahecchate ca kA-[##9a. 17A1. VII.##]mAvacaryAveva | ka: punaranayoralpecchatAsaMtuSTyo: svabhAva ityAha | alobha: alobhasvabhAve hyete{1. ##Ms.## hyetau |} | AryavaMzAzca alobha iri vartate | AryANAmebhya: prasavAdAryavaMzAzcatvAra: | te’pyalobhasvabhAvA: | teSAM tuSTyAtmakAstraya: ||7|| saMtuSTisvabhAvA: | cIvarapiNDapAtazayanAsanasaMtuSTaya: | prahANabhAvanArAmatA caturtha AryavaMza: kathamalobhasvabhAva: | bhavakAmarAgavaimukhyAt | atha caturbhirAryavaMzai: kiM darzitaM bhagavatA | karmAntena{2. ##G.## karmAntyena |} tribhirvRtti: dharmasvAminA hi bhagavatA parityaktasvavRttikarmAntebhya: ziSyebhyo mokSArthamabhyupa- gatebhyo dvayaM prajJaptaM vRttizca karma ca | tribhirAryavaMzairvRttizcaturthena karma | anayA vRttyedaM karma kurvANA{3. ##Ms.## kurvANo |} bhavanto na cirAnmokSaM prApsyantIti | kasmAtpunariyamIdRzI vRttiridaM ca karma prajJaptam | tRSNotpAdavipakSata: | catvArastRSNotpAdA: sUtra uktA: | “cIvarahetorbhikSostRSNotpadyamAnA utpadyate pratitiSThantI pratitiSThati abhinivizamAnA’bhinivizate{4. ##Ms. drops## mA |} | piNDapAtaheto: zayyAsanahetoriti | @337 bhavavibhavahetobhikSostRSNotpadyamAnA utpadyata” iti vistara: | eSAM pratipakSeNa catvAra Arya- vaMzA dezitA: | ma-[##9b. 17B1. VII##]mAha kAravastvicchAtatkAlAtyantazAntaye ||8|| sa evArtha: puna: parizeSeNocyate | mamakAravastu cIvarAdayo’haMkAravastvAtmabhAva: | tatrecchA tRSNA | tatra mamakAravastvicchAyAstatkAlazAntaye traya AryavaMzA bhavanti | ubhayecchAtyantazAntaye caturtha iti | uktamidaM yathA bhUtasya bhAvanA saMpadyate | tasya tvevaM pAtrIbhUtasya kathaM tasyAM bhAvanAyAmavatAro bhavati | tatrAvatAro’zubhayA cAnApAnasmRtena ca | smRtireva smRtam | keSAM punarazubhayA keSAmAnApAnasmRtyA | yathAkramam adhirAgavitarkANAm adhiko rAgo vitarkazcaiSAM tai me adhirAgavitarkA: | yo hi pratyAsannamatyarthaM rAgacaritastasyA- zubhayA | yo hi vitarkacaritastasyAnApAnasmRtyeti | avicitrAlambanatvAdeSAM vitarkopacchedAya saMvartata ityeke | azubhA tu yatra saMsthAnavizeSAlambanatvAdvitarkamAvahatIti | abahimukhatvA- dityapare | azubhA hi cakSurvijJAnavadbahirmukhI | tadviSayopanidhyAnAt | tatra punazcaturvidho rAga: | varNarAga: saMsthAnarAga: sparzarAga upacArarAgazca | prathamasya pratipakSeNa vinIlakAdyA- lambanAmazubhAM{1. ##Ms.## vinIlakAdyAlakAdyAlambanA... | ##Here## lakAdyA ##seems to be repeated. Y.## vinIlakAdyAkArAlambanAm |} varjayanti | dvitIya-[##10a. 17A1. VIII##]sya vikhAditakavikSiptAlambanAM tRtIyasya vipaTumnA{2. ##Y. The word seems to be## vipaTumakam |} pUyanibaddhAsthyAlambanAM caturthasya nizceSTamRtakAyAlambanAm{3. ##Ms.## ^kAyAmbalambanam |} | amedena tu zasyate zaMkalA{4. ##Ms. drops## lA | ##The Ms. has both spellings## zaMkalA ##and## saMkalA |} sarvarAgiNAm ||9|| @338 asthisaMkalAyAM hi sarvametaccaturvidhaM rAgastu nAstIti adhimuktiprAdezikamanaskAratvAdazubhayA{1. ##Y.## manasikAra…|} na klezaprahANaM viSkambhaNaM tu | sa punarayamazubhAM bhAvayanyogAcArastrividha ucyate | Adi- karmika: kRtaparijayo’tikrAntamanaskArazca | tatra AsamudrAsthivistArasaMkSepAdAdikarmika: | tatra azubhAM bhAvayitukAma Adito yogAcAra: | svAGgAvayave cittaM nibadhnAti{2. ##Y.## upanibadhnoti |}pAdAGguSThe lalATe yatra cAsyAbhirati: | sa tatra mAMsakledapItA{3. ##It is not clear## |}dhimokSakrameNAsthi vizodhayan sakalAmasthi- saMkalAM{4. ##Y.## zaMkalAM |} pazyati | tathaiva ca punardvitIyAmadhimucyate yAvadvihArArAmakSetrakrameNa samudraparyantAM pRthivImasthisaMkalAM pUrNAmadhimucyate’dhimokSAbhibardhanArtham | punazca saMkSipanyAvadekAmeva svAmasthisaMkalAmadhimucyate cittasaMkSepArtham | iyatA kila kAlenAzubhA pariniSpannA bhavati | ayamAdikarmiko yogAcAra: | pAdAsthna AkapAlArdhatyAgAt kRtajaya: smRta: ||10|| sa puna: [##10b. 17B1. VIII##] cittasaMkSepavizeSArthaM tasyAmasthizaMkalAyAM pAdAsthIni hitvA zeSaM manasikaroti | evaM krameNa yAvat kapAlasyArdhaM hitvA’rdhaM manasi karoti kSayakRtaparijaya: | atikrAntamanaskAro bhrUmadhye cittadhAraNAt | so’rdhamapi kapAlasya muktvA bhrUvormadhye cittaM dhArayati | ayaM kilAzubhAyAmatikrAnta- manaskAro yogAcAra: | astyazubhA AlambanaparIttatayA parIttA na vazitAparIttatayA parItteti catuSkoTikam | jitAjitamanaskArayorajitajitamanaskArayozca svakAyasamudraparyantAlambanAt | atha kiMsvabhAveyamazubhA katibhUmikA kimAlambanA kva cotpadyate | yathAkramam Alobho dazabhU: kAmadRzyAlambA nRjA’zubhA ||11|| alobhasvabhAvA dazabhUmikA sasAmantakadhyAnAntareSu caturSu dhyAneSu kAmadhAtau ca kAmA- vacara{5. ##Ms.## kAmavacara^ |}dRzyAlambanA kiM punardRzyavastusaMsthAne | ata evArthAlambaneti siddham | manuSyeSve- @339 votpadyate | nAnyasyAM gatau | kuta eva dhAtau | tatrApi nottarakurau | nAmnaiva siddhamazubhA- kAreti{1. ##Ms.## azubhAkaroti |} | yadadhvikA tadadhvAlambanA | anutpattidharmiNI tu trayadhvAlambanA | adhimukti- manaskAratvAtsAsravA{2. ##Y.## manasikAra… |} | vairAgyalAbhikI ca prAyo-[##11a. 18A. I##]gikI ca | ucitAnu- citatvAt | uktamazubhAyA: saprabhedaM lakSaNam | AnApAnasmRti: prajJA paJcabhUrvAyurgIcarA | kAmAzrayA AnanamAna AzvAso yo vAyu: pravizati | apAnanamapAna: prazvAso yo vAyu: niSkrA- mati | tayo: smRtirAnApAnasmRti: | saiva prajJAsvabhAvA | smRtivacanaM tu smRtyupasthAnavattadba- lAdhAnavRttitvAt | paJcasu bhUmisu triSu sAmantakeSu dhyAnAntare kAmadhAtau copekSAsaMprayogitvAt | vitarkAnuguNatvAt kila sukhadu:khayostatpratipakSasya tAbhyAmasaMprayoga: | sukhasaumanasyayozcA- vadhAnaparipanthitvAt tasyAzcAvadhAne sAdhyatvAditi{3. ##Y.## avadhAnasAdhyatvAt |} | ye tu{4. ##Y. seems to add one## kila ##somewhere here## |} mauleSvapi dhyAneSu samApanna- syopekSAmicchanti teSAmaSTabhUmikA | pareNAzvAsaprazvAsAnAmabhUmitvAt | vAyvAlambanA caiSA kAmadhAtvAzrayA | devamanuSyeSu prAyogikI vairAgyalAbhikI ca | tattvamanaskArazcaiSA | idaM dharmANAmeva | na bAhyAnAm upadezAbhAvAt | svayaM ca sUkSmadharmAnabhisaMbodhAt | sA ceyaM SaDvidhA gaNanAdibhi: ||12|| SaTkAraNayuktA caiSA paripUrNA bhavati | gaNanayA’nugamena sthApanayA upalakSaNayA vivarttena parizuddhyA ca | tatra ca gaNa-[##11b. 18B. I##]nA nAma AzvAsaprazvAseSu cittaM dattvA’nabhi- saMskAreNa{5. ##Ms. One letter before## na ##seems to be cancelled; but it is not clear## |} kAyaM cittaM cA{6. ##Y.## vA |}dhyupekSya smRtimAtreNa gaNayatyekaM dvau yAvaddaza | cittAbhisaMkSepa vikSepabhayAnnAlpabahutarA | tasyAM tu trayo doSA: | UnagaNanA yadi dvAvekaM gRhNAti | adhika- gaNanA yadyekaM dvAviti | saMkaro yadyAzvAsaM prazvAsato gRhNAti viparyayAdvA | ato’nyathA @340 samyaggaNanA | antaravikSepe punarAdito gaNayitavyaM tAvadyAvatsamAdhi labhate | anugamo nAma anabhisaMskAreNAzvAsaprazvAsAnAM gatimanugacchati | kiyaddUramete pravizanti vA niSkrAmanti vA kimete sarvazarIravyApina ekadezacAriNa iti | tAn pravizata: kaNThahRdayanAbhikaTyurujaGghA- pravezakrameNa yAvat pAdAvanugacchati | niSkrAmato vitastivyAmAntaraM yAvadvAyumaNDalaM vairambhAzca vAyava ityapare | tadetattattvamanasikAratvAnna yuktam{1. ##Y. puts## etat ##after## yuktam |} | sthApanA nAma nAsikAgre yAvat pAdAGguSThe sthitAM pazyati | maNisUtravat | kimanugrAhakA ete upadhAtakA: zItA uSNA iti | upalakSaNA nAma naite kevalA vAyava eva | catvAryetAni mahAbhUtAni mahAbhUtAbhi- nirvRttamupAdAyarUpaM tadA-[##12a. 18A. II##]zritAzcittacaittA iti paJcaskandhAnupalakSayati | vivarto nAma vAyvAlambanAM vRddhi vivarttyottareSu{2. ##Y.## uttarottareSu |} kuzalamUleSu saMniyojanaM yAvadagradharmeSu | pari- zuddhirdarzanamArgAdiSvavatAra: | smRtyupasthAnAdivajropamasamAdhyantA vivarta ityapare | kSayajJAnAdi- zuddhiriti{3. ##Y.## vizuddhi: |} | gaNanAnugama:{4. ##Ms.## ^nugama |} sthAnaM lakSaNA{5. ##Ms.## lambanA |}rthavivarttanA parizuddhizca SoDh+eyamAnApAnasmRtirmatA iti saMgrahazlokA:{6. ##It is not regarded as a Karika in both the Chinese translations## |} | tatra punarveditavyau AnApAnau yata: kAya: yadbhUmiko{7. ##Ms.## yat…|} hi kAya: tadbhUmikAvetai{8. ##Ms.## tat… |} | kAyaikadezatvAt | kAyacittavizeSasaMnizritA AzvAsa- prazvAsA vartante | ArUpyakalalAdigatAnAmabhAvAt acittacaturthadhyAnasamApannAnAM ca | yadi hi kAya: zuSiro bhavati AzvAsaprazvAsabhUmikaM ca cittaM saMmukhIbhUtamevaM te varttante | jAya- mAnasya caturthadhyAnAdvyuttiSThamAnasya ca pravizanti mriyamANasya caturthaM ca dhyAnaM samApadyamAnasya niSkrAmanti | etau cAnApAnau | sattvAkhyau nAsattvasaMkhyAtau | anupAttakau | @341 indriyavinirbhAgitvAt | nai:Syandikau{1. ##G.## naiSyandikau |} naupacayikavipAkajau | kAyopacayenAnupacayAt{2. ##Y.## apacayAt |} chinnAnAM{3. ##Y.## ucchinnAnAm |} puna: pratisaMdhAnAcca | nahyetadvipAka- rU-[##12b 18B. II##]pasyAsti | nAdhareNa{4. ##G.## nAvareNa |} lakSyete manasA ca tau ||13|| svabhUmyuparibhUmikena ca tayozcittenopalakSaNam | nAdhareNeryApathika{5. ##Y.## nAdhareNairyA^ |}nairmANikena | ukte dve avatAramukhe | tAbhyAM tu samAdhilabdhA niSpannazamatha: kuryAt smRtyupasthAnabhAvanAm | vipazyanAyA: saMpAdanArtham | kathaM ca puna: kuryAt | kAyaviccittadharmANAM dvilakSaNaparIkSaNAt ||14|| kAyaM svasAmAnyalakSaNAbhyAM parIkSate | vedanAM cittaM dharmAzca | svabhAva evaiSAM svalakSaNam | sAmAnyalakSaNaM tu anityatA saMskRtAnAM du:khatA sAsravANAM zUnyatA’nAtmate sarvadharmANAm | kAyasya puna: ka: svabhAva: | bhUtabhautikatvam | dharmAstribhyo’nye | sAmAhi- tasya kila kAyaM paramANuza: kSaNikatazca pazyata: kAyasmRtyupasthAnaM niSpannaM bhavati | atha smRtyupasthAnAnAM ka: svabhAva: | vividhasmRtyupasthAnaM svabhAvasaMsargAlambanasmRtyupa- sthAnam | tatra svabhAvasmRtyupasthAnam prajJA kIdRzI prajJA | zrutAdimayI @342 zrutamayI cintAmayI bhAvanAmayI ca | trividhAni smRtyupasthAnAni zrutacintA- bhAvanAmayAni | anye saMsargAlambanA:{1. ##Y. G.## ^lambanAt |} anye tatsahabhuvo dharmA: saMsargasmRtyupasthAnam | tadAlambanA{2. ##Y.## tadAlambanAt ##and quotes it as a different reading## |} AlambanasmRtyupa- sthAnam | svabhAvasmRtyupasthAnaM prajJeti | kuta e-[##13a. 18A. III##]va tat | “kAme kAyA- nupazyanA smRtyupasthAna”miti vacanAt | kA punaranupazyanA | prajJA | tayA hi tadvAnanupazya: kriyate | yatazcokta”madhyAtmaM kAye kAyAnupazyI viharatI”ti | anupazyamasyAsti darzana- mityanupazyI | kAye’nupazyI kAyAnupazyI | kasmAt prajJA smRtyupasthAnamityuktA bhagavatA | smRtyudrekatvAMditi vaibhASikA: | smRtibalAdhAnavRttitvAditi yo’rtha: | dArupATana{3. ##Y.## ^pATa: |}kIla- saMdhAraNavat | evaM tu yujyate | smRtiranayopatiSThata iti smRtyupasthAnaM prajJA yathAdRSTasyAbhilapa- nAt | tadyathA hyuktamAyuSmatA aniruddhena “tasya kAye kAyAnupazyino viharata: kAyAlamba- nAnusmRtistiSThati saMtiSThata” iti vistara: | bhagavatA’pi coktaM “tasya kAye kAyAnupazyino viharata upasthitA smRtirbhavatyasaMmUDh+e"ti | yatra tUktaM “kathaM bhikSavazcaturNAM smRtyupasthAnAnAM samudayazca bhavatyastaMgamazca | AhArasamudayAtkAyasya samudayo bhavatyAhAranirodhAtkAyasyAstaMgama”- ityAtrAlambanameva smRtyupasthAnamuktam | smRtiratropatiSThata iti kRtvA | yathAlambanaM caiSAM nAma svaparobhayasaMtatyAlambanatvAt pratyekameSAM traividhyam | krama: | yathotpatti kasmAtpunareva-[##13b 18B. III##]mutpatti: | audArikasya pUrvaM darzanAt | yato vA kAmarAgasya kAyo’dhiSThAnaM sa ca vedanA’bhilASAtsa ca cittasyAdAntatvAt tatklezAprahANAditi vaibhASikA: | catuSkaM tu viparyAsavipakSata: ||15|| @343 zucisukhanityAtmaviparyAsAnAM caturNAM pratipakSeNa catvAri smRtyupasthAnAnyuktAni yathA- kramaM nAdhikanyUnAni | evaM ca trINyasaMbhinnAlambanAni caturthamubhayathA | yadi dharmAneva pazyatya- saMbhinnAlambanam | atha kAyAdInAM dve trINi catvAri vA samastAni pazyati saMbhinnAlambanam | evaM kAyAdyAlambanAni smRtyupasthAnAnyabhyasya sa dharmasmRtyupasthAne samastAlambane sthita: | anityadu:khata: zUnyAnAtmatastAnvipazyati ||16|| saMbhinnAlambane dharmasmRtyupasthAne sthitastAn kAyAdIn sarvAnabhisamasya caturbhirAkArai: pazyati | anityato du:khata: zUnyato’nAtmatazca | tata USmagatotpatti: tasmAddharmasmRtyupasthAnAdevamabhyastAt krameNoSmagataM nAma kuzalamUlamutpadyate | USma- gatamivoSmagatam | klezendhanadahanasyAryamArgAgne: pUrvarUpatvAt | taccatu:satyagocaram | tadUSmagataM prAkarSikatvAccatu:satyAlambanam | SoDazAkAram du:khaM caturbhirAkArai: [##14a. 18A. IV.##] pazyatyanityato du:khata: zUnyato’nAtma tazca | samudayaM caturbhihetuta: samudayata: prabhavata: pratyayatazca | nirodhaM caturbhi: nirodhata: zAntata: praNItato ni:saraNatazca | mArga caturbhirmArgato nyAyata: pratipattito nairyANikatazca{1. ##Ms.## nairmmANikatazca |} | eSAM tu vizeSaNaM pazcAdvakSyAma: | USmabhyo mUrdhAna: mRdumadhyAdhimAtrakramAbhivRddhebhya USmabhyo mUrdhAna utpadyante | te’pi tAdRzA: ||17|| @344 yAdRzA USmANazcatu:satyAlambanA: SoDazAkArAzca | utkRSTataratvAttu nAmAntaraM cala{1. ##Ms. drops## la |}kuzalamUlamUrdhatvAt mUrdhAna:{2. ##Ms.## ^mUrddhatvAtmUrddhAna: |} | ebhyo hi pAto’tikramo vA | ubhayAkaraNaM dharmeNa eSAM punarubhayeSAmUSmagatamUrdhnAM{3. ##Ms.## ^mUrddhA^ |} dharmasmRtyupasthAnenAkaraNam | kimidamAkaraNam | satyeSvAkArANAM prathamato vinyasanam | anyairapi tu vardhanam | caturbhirapi smRtyupasthAnaireSAM vardhanam | vivardhayata: pUrvapratilabdhAnAmasaMmukhIbhAvo’bahu- mAnatvAt{4. ##Y.## abahumAnAt |} | mRdumadhyAdhimAtrakramAbhivRddhebhya: punarutpadyate tebhya: kSAnti: adhimAtrasya kSamaNAdaparihANita: | sA’pi triprakArA mRdvI madhyA’dhimAtrA ca | dvidhA tadvat yathA mUrdhAna uktA: evaM mRdumadhye kSAntI tathaivAkaraNAt | vivardhane tva-[##14b. 18B. IV##]yaM vizeSa: | sarvasyA: kSAntyA dharmeNa vardhanam ||18|| smRtyupasthAnenaiva nAnyena | kAmAptadu:khaviSayA tvadhimAtrA kSAntiriti varttate | agradharmasaMzleSAdasau{5. ##Y.## ^dharmazleSAd |} kAmAvacaradu:khAlambanaiva | ata evoSma- gatAdInAM traidhAtukadu:khAdyAlambanatvasiddhirniyamAvacanAt | yadA kila rUpArUpyapratipakSAdyekaika- satyAlambanApahrAsena{6. ##Y.## pratipakSAdInAm…|} yAvat kAvAvacarameva du:khaM dvAbhyAM kSaNAbhyAM manasi karotyeSA sarvaiva madhyA kSAntiryadaikameva kSaNaM tadadhimAtreti | @345 kSaNaM ca sA | kSaNikA cAsau na prAkarSikI | tathAgradharmA: yathaivAdhimAtrA kSAnti: | te’pi hi kAmAvacaradu:khAlambanA: kSaNikAzca laukikA- zcaite’grAzca dharmA: | sarvalaukikazreSThatvAditi laukikAgradharmA: | vinA sabhAgahetunA mArgasya tatpuruSakAreNAkarSaNAt{1. ##Y.## mArgAkarSaNAt |} | ta eta USmagatAdaya: smRtyupasthAnasvabhAvatvAt prajJAtmakA ucyante | sarve tu paJcaskandhA: saparivAragrahaNAt | vinAptibhi: ||19|| prAptayo noSmagatAdibhi: saMgRhyante | mA bhUdAryasya tatsaMmukhIbhAvAdUSmagatAdInAM saMmukhIbhAva iti | tatra trisatyAlambanoSmagatAkara-[##15a. 18A. IV##]Ne{2. ##Y. also reads like this. But is it## trisatyAlambana USmagatAkaraNe ?} dharmasmRtyupa- sthAnaM pratyutpannamanAgatAni catvAri bhAvyante | nirodhasatyAlambane tadevobhayathA | sarvatrAkArA: sabhAgA:{3. ##Ms.## sabhAgA vivarddhane |} | vivardhane caturNAmanyatamadanAgatAni catvAri | tatraiva nirodhAlambane’ntyamanA- gatAni catvAri AkArA: sarve | labdhatvAdgotrANAm | mUrdhAkaraNe catu:satyAlambane’pi nirodhAlambanavardhane{4. ##Y.## ^vivardhane’pi |} cAntyamanAgatAni catvAri AkArA: sarve | trisatyAlambanavardhane{5. ##Y.## vivardhane ##and adds## tu |} catu{6. ##Ms. drops## tu |}rNAmanyatamadanAgatAni catvAri AkArA: sarve | kSAntInAM sarvatra cAntyam{7. ##Y. omits## ca |} | anA- gatAni catvAri AkArA: sarve | agradharmeSvantyamanAgatAni catvAri AkArAzcatvAra eva | anyAbhAvAddarzanamArgasAdRzyAcca | iti nirvedhabhAgIyaM caturdhA @346 ityetAni catvAri nirvedhabhAgIyAni kuzalamUlAni yadutoSmagataM mUrdhAna: kSAntayo’gra- dharmAzca | eSAM dve mRdUnI calatvAt parihANita: kSAntayo madhyamagradharmA adhimAtram{1. ##Ms.## dharmmAdhimAtram |} | nirvedha- bhAgIyAnIti ko’rtha: | vidha vibhAge | nizcito vedho nirvedha: AryamArgastena vicikitsA- prahANAt satyAnAM ca vibhajanAdidaM du:khamayaM yAvat mArga iti | tasya bhAgo darzanamArgaikadeza: | tasyAvAhaka-[##15b. 18B. V##]tvena hitatvAnnirvedhabhAgIyAni | taccaitaccaturvidhamapi nirvedha- bhAgIyam bhAvanAmayam | na zrutacintAmayam | anAgabhyA{2. ##Ms.## anAgAmyA^ |}ntaradhyAnabhUmikam{3. ##Ms. drops## bhUmika |} anAgamyaM{4. ##Ms.## anAgAmyaM |} dhyAnAntaraM catvAri ca dhyAnAnyasya bhUmistatsaMgRhItatvAt | nordhvaM{5. ##Ms.## norddha… |} darzanamArgaparivAratvAt | tadabhAva: kAmadhAtvAlambanatvAt | tasya ca pUrvaparijJeyapraheyatvAt | teSAM rUpadhAtau paJcaskandhako vipAka: | paripUrakANyeva{6. ##Y.## paripUrikANyeva |}nAkSepakANi | bhavadveSitvAt | dve tvadho’pi vA ||20|| vAzabdo matavikalpArtha: | bhadantaghoSakasya tu dve prathame nirvedhabhAgIye saptabhUmike kAmAvacare api ta: | sarvANyapi tvetAni catvAri kAmAzrayANi trINi manuSyeSvevotpadyante{7. ##Ms.## ^tpAdyante |} | triSu dvIpeSu | utpAditapUrvANAM tu deveSu saMmukhIbhAva: | caturthaM deveSvapi | trINi strIpuruSA ubhayAzrayANi labhante | agradharmAn dvyAzrayAn{8. ##Ms.## vyAzrayAn |} labhate’GganA{9. ##Ms. drops## GganA |} | @347 agradharmAstu stryeva dvyAzrayAna labhate | puruSa: puruSAzrayAneva | strItvasyAprati- saMkhyAnirodhalAbhAt | kathaM nirvedhabhAgIyAnAM tyAga: | bhUmityAgAttyajatyAryastAni yadbhUmikAnyanena pratilabbhAni bhavanti tAM bhUmiM tyajannAryastAnyapi tya-[##16a. 17A. VI##]jati nAnyathA bhUmityAga: punarbhUmisaMcArAt | anAryastu mRtyunA ||21|| pRthagjanastu nikAyasabhAgatyAgenaiva tyajati satyasati vA bhUmisaMcAre | Adye dve parihANyA ca tyajati mRtyunA ca pRthagjana eva | Aryasya tu nAsti tAbhyAM parihANi: | kSAntyagradharmAbhyAM tu pRthagjanasyApi nAsti parihANi: | maulestatraiva satyadRk | yo mauladhyAnabhUmikAni nirvedhabhAgIyAnyutpAdayati sa tatraiva janmani satyAnyavazyaM pazyati | tIvrasaMvegatvAt | apUrvAptirvihIneSu yadA vihIneSu punarlAbho bhavatyapUrvANyeva tadA labhyante na pUrvaM tyaktAni | pratimokSa- saMvaravadanucitayatnasAdhyatvAt | sati pratisImAdaizike pareNotpAdayatyasati mUlAdeva | ete punarvihIniparihANI kiMsvabhAve | hAnI dve asamanviti: ||22|| ubhe apyete asamanvAgamasvabhAve | parihANistu doSakRtA nAvazyaM vihAni: | guNa- vizeSakRtA ca sA | parihINo{1. ##Ms.## parihANo |}’pyUSmagatalAbhI niyataM parinirvANadharmA bhavati | mokSa- bhAgIyAtko vizeSa: | satyadarzanAsannataratvasatyantarAye | @348 mUrdhalAbhI na mUlacchit parihINo’pi mU-[##16b. 18B. VI##]rdhalAbhI kuzalamUlAni na samucchinatti | apAyAMstu pApAdAnantaryANyapi kuryAt | kSAntilAbhyanapAyaga:{1. ##Ms.## kSAntyalAbhya…|} | vihInAyAmapi kSAntau na punarapAyAnyAti tadbhUmika{2. ##Ms.## tat… |}karmaklezadUrIkaraNAt | kSAnti- lAbhAdeva hi gatiyonyupapattyAzrayASTamAdibhavaklezAnAM keSAMcidanutpattidharmatA pratilabhate | apAyagatInAmaNDajasaMsvedajayonyorasaMjJi{3. ##Ms.## ^rasaMgi |}sattvottarakurumahAbrahmopapattInAM zaNDha{4. ##Y.## SaNDha |}paNDakobhaya- vyaJjanAzrayANAmaSTamAdibhavAnAM darzanaheyaklezAnAM ca | tAM tu yathAyogaM mRdvadhimAtrAyAM ca | mRdvyAmapAyagatInAm | adhimAtrAyAmitareSAm | nirvedhabhAgIyAni trigotrANi zrAvakAdi- gotrabhedAt | tatra ziSyagotrA{5. ##Ms. looks like## zotrA... |}nnivartya{6. vivarttya ##below in Bh.## |} dve buddha: syAt USmagataM mUrdhAnaM ca zrAvakagotrAdutpannaM vyAvartya punarbuddha: syAdityasti saMbhava: | kSAntau tu labdhAyAM nAstyeva saMbhava: | kiM kAraNam | apAyAnAM kila vyAvRttatvAt | bodhisattvAzca parahitakriyApAratantryAdapAyAnapyavagAhanta iti | tasyaiva tu gotrasyAvivartyatvAdasaMbhava: | trINyapItara: ||23|| vivartya{7. nivarttya ##in karikA# |} syAditi vartate | trINyapi nirvedhabhAgI-[##17a. 18A. VII##]yAni zrAvaka- gotrAdvyAvartya buddhAdibhava: syAt pratyekabuddha ityartha: | pratyekabuddhagotrANi tu vyAvartayituma- zakyAni | Abodhe: sarvamekatra dhyAnAntye zAstRkhaDgayo: | zAstA buddha: khaDgaviSANakalpa: pratyekabuddha: | tayorekatraivAsane caturthameva dhyAnaM nizrityaniJjyapaTusamAdhitvAnnirvedhabhAgIyAnyArabhya yAvadvodhirutpadyate | kSayAnutpAdajJAne hi @349 bodhiriti pazcAdupapAdayiSyAma: | azubhAmArabhya yAvadbodhirityapare | yeSAM tu khaGgAdanyo’pi pratyekabuddho’sti tadgotrANAM vyAvartanApratiSeSa:{1. ##Y.## vyAvarttanasyApratiSedha: |} | kiM puna: prathama eva janmani kRtaprayogo nirvedhabhAgIyAnyutpAdayet | naitadasti | avazyaM hi prAktebhyo mokSabhAgIyaM utpAdayitavyam | sarvasvalpaM hi kSipraM mokSastribhirbhavai: ||24|| ekasmin{2. ##Ms.## ekasminjanmani |} janmani mokSabhAgIyaM kuzalamUlamutpAdayet | dvitIye nirvedhabhAgIyAni | tRtIye AryamArgam | bIjaviropaNa{3. ##Y.## vIjAvaropaNa |}sasyAbhivRddhiphalotpattikramavat | krameNa hi saMtAnasyAsyAM dharmatAyAmavatAraparipAkavimuktayo bhavantIti | tacca punarmokSabhAgIyaM varNayanti | zrutacintAmayaM na bhAvanAmayam | kati karmANi | [##17b. 18B. VII##] trINi karmANi prAdhAnyena tu manaskarmma | tatpraNidhAnaparigrahAttu{4. ##Y.## ^parigrahaNAt |} kAyavAkkarmApi mokSabhAgIyaM bhavati | kazcidekabhikSAmapi dattvaika{5. ##Ms.## dattveka |} zikSAmapi cAdAya mokSAbhilASabalAdhAnAnmokSabhAgIyAnyAkSipati | tattvetat AkSipyate nRSu | manuSyeSveva triSu dvIpeSu | nAnyatra | prajJAnirvedayorabhAvAdyathAyogam | uktaM prasaGgena mokSa- bhAgIyam | abhisamayakramastu vaktumArabdha: | tatra ca yAvadagradharmA uktA: | zeSaM vaktavyam | ata idamucyate | @350 laukikebhyo’gradharmebhyo dharmakSAntiranAsravA{1. ##Ms.## ^nAzravA |} ||25|| laukikAgradharmAnantaramanAsrava{2. ##Ms.## ^mAnAzrava |} dharmajJAnakSAntirutpadyate | kasminnAlambane | kAmadu:khe kAmAvacaradu:khamasyA Alambanam | seyaM du:khe dharmajJAnakSAntirityucyate | anAsravajJAnArthaM ni:Syandena vizeSaNam | karmajJAnArthaM kSAnti: | puSpaphalavRkSavat | saiva ca niyAmA{3. ##Ms.## niyamA |}vakrAntirityu- cyate | samyaktvaniyAmAvakramaNAt | samyaktvaM nirvANamuktaM{4. ##Y.## nirvANamityuktam |} sUtre | tatra niyamo niyAma ekAntIbhAva: | tasyAbhigamanamavakramaNam{5. ##Ms.## tasyabhi^…|} | tasyAM cotpannAyAmAryapudgala ucyate | anA- gatayA pRthagjanatvaM vyAvartyate | etadeva tasyA: kAritramanAgatAyAmabhyupagamyate nAnya-[##18a. 18A. VIII##]t | pradIpajAtivat | laukikAgradharmairityapare{6. ##Y.## laukikairagra^ |} | na taddharmatvAttadvirodhitvAda- doSa: | zatruskandhArUDh+atadghAtanavat{7. ##Ms.## tat |} | ubhayairityapare | AnantaryavimuktimArgasAdharmyAditi | tato’traiva dharmajJAnaM tata: punardu:khe dharmajJAnakSAnteranantaramatraiva kAmAvacare du:khe dharmajJAnamutpadyate | tat du:khe dharmajJAnamityucyate | anAsravAdhikAra: sarvatra veditavya: | yathA ca kAmAvacare du:khe dharmajJAnakSAntirdharmajJAnaM cotpadyate tathA puna: | zeSe du:khe’nvayakSAntijJAne{8. ##Ms.## ^nvayajJAna kSAntijJAne |} du:khe dharmajJAnAnantaraM rUpArUpyAvacare du:khe samastAlambanAnvayajJAnakSAntirutpadyate | sA du:khe’nvayajJAnakSAntirityucyate | tato’nvayajJAnamutpadyate | tat du:khe’nvayajJAnamityucyate | prathamato dharmatattvajJAnAddharmajJAnam | tadanvayAdUrdhvaM du:khAlambanamanvayajJAnam | tathaivAnugamanAt | yathA caitAni du:khasatye catvAri kSAntijJAnAnyutpadyante @351 satyatraye{1. ##Ms.## satyatraya |} tathA ||26|| du:khAnvayajJAnAdanantaraM kAmAvacare samudaye dharmajJAnakSAntirutpadyate | tata: samudaye dharmajJAnam | evaM samanantarotpattikrameNa zeSe samudaye’nvayajJAnakSAnti: samudaye’nvayajJAnam kAmAvacaradu:kha- nirodhe{2. ##Ms.## ^nirodhandharmma |}dharmajJAnakSAntirni-[##18b. 18B VIII##]rodhe dharmajJAnaM zeSe nirodhe’nvayajJAnakSAnti- nirodhe'nvayajJAnaM kAmAvacaradukhapratipakSamArge dharmajJAnakSAntirmArge dharmajJAnaM zeSe mArge{3. ##Ms.## zeSamArge |}’nvya jJAnakSAntirmArge’nvayajJAnam | iti SoDazacitto’yaM satyAbhisamaya: ityanena krameNAyaM satyAnAmabhisamaya: SoDazacittako bhavati | ye tarhi nikAyAntarIyA: satyAnAmekAbhisamayaM varNayanti | abhiprAya eSa{4. ##Ms.## eSo |} draSTavya: | abhedena hyabhisamaya ucyate satyeSu | tridhA | darzanAlambakAryAkhya:{5. ##Ms.## ^lambanAkAryAkhya: |} darzanAbhisamayo’nAsravayA prajJayA satyAnAm | AlambanAbhisamayastatsaMprayuktairvedanAdi- bhirapi | kAryAbhisamayo viprayuktairapi zolajAtyAdibhi: | du:khe hi dRzyamAne tasya trividho’bhi- samaya: samudayAdInAM{6. ##Ms.## samudAyA^ |} kAryAbhisamaya: | prahANasAkSAtkaraNabhAvanAt | tadyadi satyAnAM darzanAbhi- samayaM pratyekAbhisamayaM brUyAt | ayuktaM brUyAdAkArabhedAt | athApyanAtmAkAreNa sarveSAM{7. ##Y. adds## satyAnAm |} darzanamiti brUyAt | na tarhi satyAnAM du:khAdito darzanaM syAt | evaM ca{8. ##Y.## tathA ca sati |}sUtravirodha: |{9. ##Ms.## ^virodha ihA^ |} “ihAryazrAvakasya du:khaM vA du:khato manasi kurvata: samudayaM vA samudayato yAvat{10. ##Ms.## yAvatmArga^ |} mArga vA mArgato manasi kurvato’nAsrave-[##19a 18A1. I##]Na manasikAreNa saMprayukto yo dharmANAM pravicaya”{11. ##Y.## vicaya |} iti | bhAvanAmArga evamiti cet | na | yathAdarzanaM bhAvanAt | athApyekasya @352 darzanAccheSeSu vazitvalAbhAdekAbhisamayaM brUyAnna doSa: syAt | antarA tu vyutthAnamasti nAstIti vicAryaM syAt | atha punarbrUyAt du:khameva parijAnansamudayaM prajahAti nirodhaM sAkSAt karoti mArgaM bhAvayati | ata ekAbhisamaya iti | evamapi na doSa: syAdekasya darzane zeSANAM kAryAbhisamayavacanAt | darzanAbhisamayaM tu prati sUtre satyAnAM krameNAbhisamaya ukto lakSyate | “nahaiva gRhapate satyAnAmekAbhisamayo’pi pUrvAbhisamaya”{1. ##It seems to be## anupUrvAbhisamaya (##see## sphuTArthA P. 543) |} iti vistareNa sadRSTAntAni trINi sUtrANi | “yo du:khe niSkAGkSo nirvicikitso buddhe’pi sa” iti sUtrAdekAbhisamaya iti cet | na |{2. ##Y.## nA samudA... |} asamudAcArAvazyaMprahANAbhisaMdhivacanAt | ya eSa ukta: SoDazacittako’bhi- samaya: so’gradharmaikabhUmika: ||27|| yadbhUmiko’gradharmastadbhUmikAnyetAni SoDaza cittAni | te puna: SaDbhUmikA ityuktaM prAk | kasmAt puna: kSAntayo jJAnAni cAvazyaM bhavanti | yasmAt kSAntijJAnAnyanantarya{3. ##Ms.## kSAntijJAnAnyantarya |} muktimArgA yathAkramam | anantaryamArgA:{4. ##Ms.## AnantaryamArgA: |} kSAntaya: klezaprAptivicchedaM pratyantarayitumazakyatvAt{5. ##Y. adopts the reading## anantaryazakyatvAt ##and gives in note## antarayituM za ##Mss## |} | vimuktimArgA- [##19b. 18B1. I##]stu jJAnAni | klezaprAptivimuktAnAM visaMyogaprAptisahotpAdAt | ata ubhayairavazyaM bhavitavyam | dvAbhyAM cauraniSkAsanakapATapidhAnavat | yadi punardvitIyenAnantarya- mArgeNaiva saha visaMyogaprAptirutpadyeta kiM syAt | prahINavicikitsaM jJAnaM tatraivAlambane notpannaM syAt | kSAntibhi: klezaprahANAnnava saMyojananikAyA jJAnabadhyA iti zAstravirodha iti cet | na | kSAntInAM jJAnaparivAratvAt | rAjaparivArakRtasya rAjakRtavyapadezavat | kiM puna: sarvANi SoDazacittAni satyadarzanAddarzanamArga: | netyAha | kiM tarhi | adRSTadRSTedRGmArgastatra paJcadaza kSaNA: ||28|| @353 du:khadharmajJAnakSAntimArabhya yAvat{1. ##Ms.## yAvatmArge |} mArge’nvayajJAna kSAntirete paJcadaza kSaNA darzana- mArga: | ki kAraNam | adRSTasatyadarzanAt | SoDaze tu nAstyapUrvaM dravyamiti | yathAdRSTAbhya- sanAdbhAvanAmArga{2. ##Ms.## ^bhyasAnA^ |} eva | nanu ca tenApyadRSTaM pazyati mArge’nvayajJAnakSAntim{3. ##Y.## mArgAnvaya...|} | satyaM prati cintA na kSaNam | na hi kSaNenAdRSTena satyamadRSTaM bhavati | yathA naikena{4. ##Ms.## nekena | ##Y.## naika |} luGgenAlUnena kedAra- malUnaM bhavati | phalatvAdaSTajJAnaSoDazAkArabhAvanAt pUrvamArgavihAne: prAbandhikatvAcca mArgAnvaya jJAnaM bhAvanAmArga: | aparihANistu darzanaheyakleza-[##20a. 18A1. 11##]prahANasaMdhAraNAt | ata eva darzanamArga iti cet | na | atiprasaGgAt | sapta jJAnAni kasmAddarzanamArga: | darzanasyAsamAptatvAt | na hi sarva satyadarzanaM samAptamiti tadantarAlatvAttAnyapi darzanamArga: | uktaM yathA darzanamArgo bhAvanAmArgazcotpadyate | yathedAnImutpannAryamArgANAM pudgalAnAM vyavasthAnaM tathA vakSyAma: | ya ete darzanamArga- svabhAvA:{5. ##Ms.## darzanArga...##or## darzamArga...|} paJcAdaza kSaNA uktA veditavyau mRdutIkSNendriyau teSu zraddhAdharmAnusAriNau | mRdvindriyasteSu vartamAna: zraddhAnusArItyucyate | tIkSNendriyo dharmAnusArIti | zraddhayAnusAra: zraddhAnusAra: | so’syAstIti zraddhAnusArI | zraddhayAnusartuM{6. ##Ms.## zraddhAnusarttuM |} zIlamasyeti vA | pUrvaM parasaMpratyaye- nArthAnusaraNAt{7. ##Y.## parapratyayenA...|} | evaM dharmAnusArI | pUrvaM svayameva sUtrAdibhirdharmairarthAnusaraNAt | tau puna: ahInabhAvanAheyau phalAdyapratipannakau ||29|| phalAnAmAdyaM srotaApattiphalaM sarvaphalaprAptau tasya prathamatvAt | tAveva zraddhAdharmAMnusAriNau yadi pUrvaM laukikena mArgeNAprahINabhAvanAheyau bhavata: sakalabandhanau tau srotaApattiphalaprati- pannakAvucyete | yAvat paJcaprakAraghnau yadi pUrvaM laukikena mArgeNa kAmAvacarANAM bhAvanAheyAnAM yAvat [##30b. 18B1. II##] paJca prakArA: prahINA bhavanti | tathaiva prathamaphalapratipannakAvucyete | @354 dvitIye’rvAGnavakSayAt dvitIyanimittaM dvitIye | yadi tayostasmAt pareNa SaT saptASTau vA prakArA: pUrva prahINA bhavanti | dvau{1. ##Y. omits## dvau |} tau dvitIyaphalapratipannakAvucyete | katamacca dvitIyam | sakRdAgAmi phalam | kAmAdviraktAbUrdhvaM vA tRtIyapratipannakau ||30|| yadi punarnavamasyApi prakArasya prahANAt kAmadhAtorvItarAgau bhavata UrdhvaM vA{2. ##Y.## ca |} yAvadA- kiJcanyAyatanAt tau tRtIya{3. ##Ms. drops## ya |}pratipannakAvucyete | katamacca tRtIyam | anAgAmiphalam | SoDaze tu phalasthau tau yatra ya: pratipannaka: | SoDaze tu citta utpanne tau na puna: zraddhAdharmAnusAriNAvucyete | nApi pratipannakau | kiM tarhi | phalasthau | yatra phale ya: pratipannako bhUta: sa tadAnIM tatra phalasthito bhavati | srotaApattiphale sakRdAgAmiphale vA anAgAmiphale vA | arhattvaM tu na zakyamAdita: prAptum | darzanamArgeNa bhAvanAheyAnAmaprahANAt{4. ##Y.## ^heyAprahANAt |} | pUrvaM ca bhavAgravairAgyAsaMbhavAt | zraddhAdhimuktadRSTyAptau mRdutIkSNendriyau tadA ||31|| tasminkAle yo mRdvindriya: zraddhAnusAripUrvI sa zraddhAdhimukta ityucyate | yastIkSNendriyo dharmAnusAripUrvI sa dRSTiprApta ityucyate | zraddhA-[##21a. 18A1. III##]prajJAdhikatvenAdhimokSa- dRSTiprabhAvitatvAt | kiM puna: kAraNaM prahINapaJcaprakAro’pi SoDaze citte srotaApanna evocyate na sakRdAgAmiphalapratipannaka: | yasmAt phale phalaviziSTasya lAbho mArgasya nAstyata: | nAprayukto vizeSAya phalastha: pratipannaka: ||32|| phale hi labhyamAne phalaviziSTo mArgo na labhyata ityeSa niyama: | ata: phalastho yAvanna vizeSAya prayujyate phalAntaraprAptau tAvat pratipannako nocyate | evamanyatrApi phale vedi- tavyam | yastu tRtIyadhyAnavItarAgo’dharAM bhUmiM nizritya niyAmamavakrAmati so’vazyaM phala viziSTaM @355 mArga saMmukhIkaroti | anyathA hi sa tasmAdUdhrvopapanna: sukhendriyeNAsamanvAgata: syAt | evaM tAvadbhUya: kAmavItarAgANAM niyAmAvakrAntau pudgalavyavasthAnam | AnupUvikaM tu vaktavyam | ata idaM tAvadvyavasthApyate | yathaite kAmadhAtau navaprakArA: klezA upadiSTA evaM navaprakArA doSA hi bhUmau bhUmau yAvadbhavAgre | yathA ca doSA:{1. ##Ms.## doSAstathA |} tathA guNA: | tatpratipakSA apyAnantaryavimuktimArgAkhyA guNA bhUmau bhUmau navaprakArA eva | kathaM kRtvA | mRdumadhyAdhimAtrANAM punarmRdvAdibhedata: ||33|| mRduma-[##21b. 18B1. III##]dhyAdhimAtrA hi trayo mUlaprakArA: | teSAM puna: pratyekaM mRdumadhyAdhimAtratvena trividhatvAt nava vyavasthApyante | tadyathA mRdumRdu: prakAro mRdumadhyo mRdvadhimAtro madhyamRdurmadhyamadhyo madhyAdhimAtro’dhimAtramRduradhimAtramadhyo’dhimAtrAdhimAtrazceti | tatra mRdumRdunA mArgeNAdhimAtrAdhimAtrasya klezasya prahANam | evaM yAvadadhimAtrAdhimAtreNa mRdumRdo: | Adita evAdhimAtramArgAsaMbhavAdutpannAdhimAtramArgasya cAdhimAtraklezAsaMbhavAt | audAriko hi malazcelAtpUrvaM nirdhUyate pazcAt sUkSma: | audArikaM ca tama: sUkSmeNAlokena hanyate sUkSmaM cAdhimAtreNetyeSa dRSTAntayoga: | zuklA hi dharmA balavanto durbalAstu kRSNA: | kSaNikamRdukenApyAryamArgeNAnAdisaMsAraparaMparApyAyitAdhimAtrANAM{2. ##Y.## ^dhyApitAdhimAtrANAM |} klezAnAmunmUlatvAt{3. ##Y.## nmUlanAt |} | bahukAlasaMbarddhitAnAM{4. ##Y.## subahu...|} doSANAM trivRtkarSavat{5. ##Y.## trivRtkarSaniSkarSaNavat | ##Ms. seems to drop## niSkarSa |} kSaNikAlpapradIpamahAtamopaghAtavacya{6. ##Y. seems to be## tamoghAtavat | ##Ms. Is it## mahAtamaupaghAtavacca |} | evaM navaprakAreSu klezeSu sarvatra akSINabhAvanAheya: phalastha: saptakRtpara: | @356 yasya hi phalasthasyaiko’pi bhAvanAheya: prakAro’prahINa: sa srotaApanna: | saptajanmAni karotIti saptakRt | para: sarvAntya: | na hi [##22a. 18A1. IV##] sarvasaptakRditi | saptakRtva:parama iti sUtrapATha: | saptakRtva: paramaM janmA’syetyartha: | prakarSe paramazabda: | nirvANasroto{1. ##Ms. drops## Na |} hi mArgastena tatra gamanAt | tadasAvApanna{2. ##Ms.## tadAsA...|} Agata: prApta iti srotaApanna: | kathamApanna: | AdyamArgalAbhAccet aSTamako’pi syAt | AdyaphalalAbhAccet | bhUyovItarAgo’pi syAt | kAmavItarAga:{3. ##Y. adds## api syAt |} | sarvaphalaprApiNamadhikRtyAdyaphalalAbhAt | kiM puna: kAraNaM sa eva nASTamaka: | pratipannakaphalamArgalAbhAt{4. ##Ms.## pratipannaka: |} darzanabhAvanAmArgalAbhAt sakalasroto’bhisamayAcca mArgAnvayajJAne | sa eva tasmAdanyAnsaptopapattibhavAnmanuSyeSu pratisaMdadhAti saptAntarAbhavAn | evaM deveSvityaSTA- viMzatibhavAn pratisaMdadhAti | saptakasAmAnyAttu saptakRtva: | parama ukta: | saptasthAnakauzala- saptaparNavaditi vaibhASikA: | yattarhi sUtra uktaM “asthAnamanavakAzo yaddRSTisaMpanna: pudgalo’STamaM bhavamabhinirvartayiSyati | nedaM sthAnaM vidyata” iti | ekasyAM gatAvityabhiprAya: | yathArutaM vA kalpyamAne’ntarAbhavo’pi na syAt | evamapyUrdhvaMsrotaso bhavAgraparamasyaikasyAM gatAvaSTama upapattibhAvo [##22b. 18B1. IV##] na prApnoti | kAmadhAtvabhisaMdhivacanAdadoSa:{5. ##Ms.## ^dhAtvA |} | kimatra jJApakaM sUtraM yuktirvA | iha caiva kiM jJApakaM pratyekaM devamanuSyeSu saptakRtvo na punarubhayeSveva saptakRtva iti | evaM hi paThyate | “saptakRtvo devAzca manuSyAzce”ti | pratyekamapi tu kAzyapIyA: paThanti | “saptakRtvo devAn saptakRtvo manuSyAni”ti | nAtrAbhiniveSTavyam | yazca manuSyeSu srota- Apanno bhavati sa tAnevAgamya parinirvAti | yo deveSu sa tAneva | kiM puna: kAraNamaSTamaM bhavaM nAbhinirvartayati | tAvatA kAlenAvazyaM saMtatiparipAkAt | mArgo hi sa tajjAtIya: | saptapadAzI- viSa{6. ##Y.## AzIrviSa |} daSTavaccAturthakajvaravacca | saptasaMyojanAvazeSatvAcca | dve avarabhAgIye paJca cordhvabhAgIyA- nIti | antareNApyAryamArge saMmukhIkurvANo na parinirvAti | tAvat bhavavedanIyasya karmaNo balAdhAnAt | asati buddhotpAdagrahastha evArhattvaM prApnoti | agAraM tu{7. ##Ms.## agArAntu |} punarnAdhyAvasati | dharmatApratilambhikaM tu bhikSuliGgaM pratilabhate | anyAzramikaM liGgenetyapare | kasmAdavinipAtaka- dharmA{8. ##Y.## avinipAtadharmA: |} bhavati | tadgAmi{9. ##Ms.## tatgAmi...| ##Y.## tadgAmikakarma ##and gives in note ^mi Mss## |}karmAnupacayAdupacitavipAkadAnavai-[##23a. 18A1. V##]guNyAcca saMtaterbalavatkuzalA{10. ##Y.## kuzalamUlA^ |}dhivAsanAtprayogAzayazuddhita: | apAyanipAte tu karmaNyasau kSAntimapi notpAdayet | Aha cAtra @357 “kRtvA budho’lpamapi pApamadha: prayAti kRtvA budho mahadapi prAjahAtyanartham majjanyadho’lpamapi vAriNi saMhataM hi pAtrIkRtaM mahadapi plavate tadeva” iti | du:khasyAntaM karotIti ko du:khasyAnta: | yasmAt pareNa du:khaM nAsti | apratisaMdhikaM du:khaM karotItyartha: | athavA nirvANamanta: | kathaM nirvANaM karoti | tatprAptivibandhApa- nayanAt | yathAkAzaM kuru maNDapaM pAtayeti bhavanti vaktAra: | anyo’pi ca{1. ##Y.## vA |} syAtsaptakRtva: paramo na tu niyata iti nocyate | evaM tAvadakSINabhAvanAheya: phalastha: saptakRtva: paramo bhavati | tricaturvidhamuktastu dvitrijanmA kulaMkula: ||34|| sa eva srotaApannastribhi: kAraNai: kulaMkulo bhavati | klezaprahANatastricatu:prakAra- prahINatvAt | indriyatastatpratipakSAnAsravendriyalAbhAt | janmato dvitrijanmAvazeSatvAt | zloke tu dvayorgrahaNaM srotaApannasya pazcAtprahINe sati tatpratipa-[##23b. 18B1. V##]kSAnAsra- vendriyasyAnuktasiddhatvAt | janma tu kadAcidalpIya: syAt | pareNa bhavyatvAd | ato’sya grahaNam | kasmAnna paJcaprakAraprahaNAt{2. ##Ms.## prakArA ##but## AkAra ##seems to be cancelled## |} | tatprahANe SaSThasyAvazyaM prahANAt | nahi tasyaika: prakAra: phalaM vighnayituM samartha: | ekavIcikasyeva{3. ##Ms.## ^vIcikasyaiva |} dhAtvanatikramAt{4. ##Ms.## dhAttvatinati^ |} | sa eva kulaMkulo dvividha: | devakulaMkulo yo deveSu dve trINi vA kulAni saMzritya{5. ##Y.## saMsRtya |} parinirvAti tatra vA’nyatra vA devanikAye | manuSyakulaMkulo yo manuSyeSu tatra vA’nyatra vA dvIpe parinirvAti | sa eva puna: phalastha: ApaJcamaprakAraghno dvitIyapratipannaka: |{6. ##Ms. drops## ka: |} yasya phalasthasyaikaprakAro yAvatpaJcama: prahINo bhavati asau dvitIyaphalapratipannako veditavya: | kSINaSaSThaprakArastu sakRdAgAmyasau puna: ||35|| @358 dvitIyaphalaprApto bhavati | devAn gatvA sakRnmanuSyalokAgamanAtsakRdAgAmI | pareNa janmAbhAvAt | rAgadveSamohAnAM ca tanutvAdityucyate | mRduprakArAvazeSatvAt | sa eva puna: phalastha: | kSINasaptASTadoSAMza ekajanmaikavIcika: | tRtIyapratipannazca tribhi: kAraNai: | sa eva sakRdAgAmyekavIciko veditavya: | sa-[##24a. 18A1. VI##] ptASTaprakAraprahANAt | tatpratipakSAnAsravendriyalAbhAdekajanmAvazeSatvAt | kathamasyaika: prakAra: phalaM vighanayituM zaknoti | dhAtvatikramAt | ‘avasthAtraye hi karmANi vighnAyopatiSThanta” ityuktaM prAk | yathA karmANyevaM klezA api veditavyA iti | vipAkani:SyandaphalabhUmyati- kramAt | vIcirnAmAntaraM tasya caika{1. ##Y.## vaika^ |}janmavyavahitatvAt nirvANasya ekaklezaprakAravyavahita- tvAdvA’nAgAmiphalasyaiko vIcirasyetyekavIcika: | tRtIyaphalapratipannakazcaikavIciko{2. ##Ms. On the top margin one more## prati ##is written. In that case it should be## tRtIyaphalaM prati pratipannakazcaikavIciko veditavya: |} vedi- tavya: prahINasaptASTaprakAra: | pUrvaprahINaprakArastu phalaprAptau na tAvatkulaMkulo bhavatyekavIciko vA yAvatphalaviziSTo mArgo na saMmukhIkRta: | so’nAgAmI navakSayAt ||36|| sa eva puna: phalastho navaprakAraprahANAdanAgAmI upadiSTa: | kAmadhAtvanAgamanAt | “paJcAnAmavarabhAgIyAnAM saMyojanAnAM prahANAdi”tyucyate prahANasaMkulanAt{3. ##Y.## ^saMkalanAt |} | avazyaM dve trINi vA pUrvaM prahINAni bhavanti | so’ntarotpannasaMskArAsaMskAraparinirvRti: | UrdhvaMsrotAzca antarA pariniMrvRtirasyetyantarAparinirvRti: | evamutpannasya{4. ##Y. suggeets one reading to be## evamutpanne’sya |} saMskAreNAsaMskAreNeti yojyam | sa evAnAgA-[##24b. 18B1. VI##]mI puna: paJcadhA bhavati{5. ##Ms.## bhavanti |} | antarAparinirvAyI @359 yo’ntarAbhave parinirvAti | upapadyaparinirvAyI ya upapannamAtro na cirAt parinirvAtyabhiyukta- vAhimArgatvAt | sopadhizeSanirvANena{1. ##Y. One reading is##...zeSeNa... |} | so’pi nirupadhizeSeNetyapare{2. ##Y.## ^zeSanirvANena |} | nAyurutsargAvazi- tvAt{3. ##Y.## na | Ayu^ |} | sAbhisaMskAraparinirvAyI kila upapadyApratiprasrabdhaprayoga: | sAbhisaMskAraM parinirvAtya- bhiyuktAvAhimArgatvAt{4. ##Ms.## ^bhiyuktavAhi^ |} | anabhisaMskAraparinirvAyI tvanabhisaMskAreNAbhiyogavAhimArgA- bhAvAt | saMskRtAsaMskRtAlambanamArganirvANAdityapare | tattu na | atiprasaGgAt | sUtre tvanabhisaMskAraparinirvAyI pUrvaM paThyate | tathaiva ca{5. ##Y. adopts the reading## tathaiva ##and gives in note## ^thA ca ##Mss## |} yujyate | vAhyavAhimArgayoranabhi saMskArAbhi- saMskArasAdhyatvAdayatnayatnaprAptita: | upapadyaparinirvAyiNastu vAhitaro’dhimAtratarazca mArgo mRdutarAzcAnuzayA iti | UrdhvasrotA yasyordhvaM gatirna tatraiva parinirvANaM yatropapanna: | sroto{6. ##Ms.## ^papannazroto |} gatirityeko’rtha: | sadhyAne vyavakIrNe’kaniSThaga: ||37|| UrdhvaMsrotA dvivadho hetuta: phalatazca | hetuto vyavakIrNAvyavakIrNadhyAnatvAt | phalato’kaniSTha- bhavAgraparamatvAt tatra yena dhyAnaM vyavakIrNaM so’kani-[##25a. 18A1. VII##]SThAn gatvA parinirvAti | sa pluto’rdhapluta: sarvacyutazca sa punareSo’kaniSThaparama UrdhvaMsrotAstrividha: | plutAdibhedAt | tatra pluto nAma ya iha dhyAnAni vyavakIrya dhyAnacayAt parihINa: prathamaM dhyAnamAsvAdya brahmakAyikeSUpapanna: pUrvA- bhyAsavazAccaturthaM dhyAnaM vyavakIrya tasmAt pracyuto’kaniSTheSUpapadyate | eSa{7. ##Ms.## eSA |} hi madhyAnimajja- nAt pluta: | ardhapluto nAma yastata: zuddhAvAseSUpapadya madhyAdekamapi sthAnAntaraM vilaGghyAka- niSThAn pravizati | mahAbrahmasvAryo nopapadyate dRSTisthAnatvAdekanAyakatvAcceti{8. ##Y.## ^mAyaka^ |} | sarvacyuto nAma ya: sarvANi sthAnAntarANi saMcaryAkaniSThAn pravizati | na ca kadAcidanAgAmI | tatraivotpattyAyatane dvitIyaM janmAbhinirvartayati | vizeSagAmitvAt | evaM cAsya paripUrNama- nAgAmitvaM bhavati | yatropapannastasyAdhastatra cAtyantamanAgamanAt | evaM tAvaddhyAne vyava- kIrNe’kaniSThago veditavya: | tata: @360 anyo bhavAgraga:{1. ##G.## bhavAgraja: |} | avyavakIrNadhyAna UrdhdhaMsrotA bhavAgraniSTho bhavati | sa hi samApattyantarANyAsvAdayan sarva- sthAnAntareSUpapadyApravizyaiva zuddhAvAsAnArUpyakramotpattito bhavAgraM gatvA parinirvAti | zamatha- cari [##25b. 18B1. VII##]to hyeSa: | pUrvakastu vipazyanAcarita: | antarApi tu{2. ##Y. omits## apitu |} pari- nirvANamUrdhvaMsrotaso yujyamAnaM pazyAma: | akaniSThabhavAgraparamatvaM tu pareNa gatyabhAvAdyathA sapta kRtva:paramatvaM strotaApannasyeti | ime tAvat paJca rUpopagA anAgAmina: | ArUpyagazcaturdhA’nya: anya ArUpyago’nAgAmI yo rUpavItarAga itazcyutvArUpyeSUpapadyate | sa punazca- turvidha upapadyAdiparinirvAyibhedAt | ta ete SaDanAgAmino bhavanti | tata: iha nirvApako’para: ||38|| ihaiva janmanyapara: parinirvAti | sa dRSTadharmaparinirvAyI saptama: | punastrIMstrividhAn kRtvA nava rUpopagA: smRtA: | punastrayANAmanAgAminAM tridhA bhedAdrUpopagA navAnAgAmino{3. ##Ms.## nAvA... |} bhavanti | katameSAM{4. ##Y.## kathameSAM |} trayANAm | antaropapadyaparinirvAyiNorUrdhvasrotasazca | kathaM tridhA bhedAt | antarApari- nirvAyiNastAvadAzvanAzuciraparinirvANAt dRSTAntatrayeNa | upapadyaparinirvAyiNa upapadyAbhi- saMskArAnabhisaMskAraparinirvANAt | sarve hyete trayo’pyupapanna{5. ##Y. omits## trayo’pi ##and reads## upapadya |}parinirvANAdupapadyaparinirvAyiNa: | UrdhvaMsrotasa: plutAdibhedAt | sarveSAM vA trayANAmAzvanAzu-[##26a. 18A1. VIII##]cirapari- nirvANAditi tritvam | tadvizeSa: puna: karmaklezendriyavizeSata: ||39|| teSAM punastrayANAM navAnAM cAnAgAminAM karmaklezendriyavizeSAdvizeSa: | trayANAM tAvadabhinirvRttyupapadyAparaparyAyavedanIyakarmopacitatvAdyathAkramaM mRdumadhyAdhimAtraklezasamudAcAra- @361 tvAdadhimAtramadhyamRdvindriyatvAcca | teSAmapi navAnAM{1. ##Y. omits## navAnAM |} pratyekamata eva yathAyogaM vizeSa: | prathamayostrikayo: klezendriyavizeSAt pUrvavat | pazcimasya trikasyAparaparyAyavedanIyakarmavize- SAcceti | ta ete navaprakAraklezendriyatvAnnavAnAgAmino bhavanti | kathaM tarhi sUtre sapta satpuruSagatayo dezitA: | UrdhvaMsroturabhedena{2. ##Ms.## ^zrotu... |} sapta sadgatayo matA: | UrdhvaM sravaNadharmA{3. ##Y.## UddharvasravaNadharmA | ##Ms.## UdhvaMzravaNadharmA |} UrdhvaMsrotA{4. ##Ms.## UddhvaMzrotA |} | tasyAbhedanirdezAtsapta satopuruSagatAya: sUtre’bhihitA: | kasmAt punaretA eva satpuruSagatayo nAnyA: zaikSagataya: | etA hi gatayo yeSAM teSAM satyeva karmaNi vRtti: kuzale asatyavRttirakuzale | etAzca gatIrgatAnAM na puna: pratyAgatirasti | natvetadyathoktamanyatrAsti | ata: sadasadvRttyavRttibhyAM gatApratyAgatezca tA: ||40|| sapta satpuruSagatayo nAnyA iti | yattarhi sUtra evoktaM “sa [##26b. 18B1. VIII##]tpuruSa: katama: | zaikSya:{5. ##Ms.## zaikSa |} samyagadRSTyA{6. ##Ms.## samyak...|} samanvAgata” iti vistara: | anyeSAmapyasti pAryAyikaM satpuru- Satvam | paJcavidhasya pApasyAtyantamakaraNasaMvarapratilambhAt prAyeNAkuzalaprahANAcca | yeSAM tu niSparyAyeNa teSAmihAdhikAra: | kiM puna: parivRttajanmano’pyanAgAmina eSa bhedo’sti | yasmAt na parAvRttajanmArya: kAme dhAtvantaropaga: | kAmadhAtau parAvRttajanmAntara Aryo na dhAtvantaraM gacchati | anAgAmiphalaM prApya tatreva janmani parinirvANAt | rUpadhAtau tu parAvRttajanmA kadAcidArUpyAnpravizati | ya UrdhvaMsrotA bhavAgraparama: | yattarhi zakra NoktaM “ye te devA akaniSThA iti vizrutA: | ante me hIyamAnasya tatropapattirbhaviSyati” | abhidharmA{7. ##Y.## dharmalakSaNA^ |}nabhijJatvAditi vaibhASikA: | bhagavatA“pyanivAraNaM saMharSaNIyatvA”diti | @362 sa cordhvajazca naivAkSasaMcAraparihANibhAk ||41|| sa ca kAmadhAtau parivRttajanmA UrdhvadhAtUpapannazcAryo naivendriyANi{1. ##Ms.## neve...|} saMcarati nApi kathaMcit parihIyate | kiM puna: kAraNaM parivRttajanmAntarasyAryasya rUpArUpyapravezendriyasaMcAra- parihANayo{2. ##Ms.## pariNAhayo |} neSyante | yasmAnna santi | kasmAnna santi | janmAntaraparivAsenendriyANAM pari- [##27a. 19A. I##]pakvataratvAdAzrayavizeSalAbhAcca | atha kasmAdavItarAga: zaikSo nAntarAye parinirvAyI bhavati | mArgasyAjitatvAdasaMmukhIbhAvata: anuzayAnAM ca nAtimandatvAt du:sa- matikrAmatvAtkAmadhAtoriti vaibhASikA: | bahu hyanena kartavyaM bhavati | akuzalAvyAkRtakleza- prahANaM dvitrizrAmaNyaphalaprAptistridhAtusamatikramazca | taccAntarAbhavastho na zakta:{3. ##Ms.## sakta: |} kartumiti | yaduktaM “sa dhyAne vyavakIrNe{4. ##Ms.## vyavakIrNo |}’kaniSThaga” iti | atha katamaddhyAnaM prathamato vyavakIryate | AkIryate caturthaM prAk sa hi sarvakarmaNya: samAdhi: sukhapratipadAmagrayatvAt{5. ##Y.## agratvAt |} | evaM ca puna: vyavakIryate | arhannanAgAmI vA pravAhayuktamanAsravaM caturthaM dhyAnaM samApadyate | tasmAdvayutthAya pravAhayuktaM tadeva sAsravaM samApadyate punazcAnAsravam | evaM pravAhAprahAsena yadA kila dvau kSaNAvanAsravau samApadyate dvau sAsravau punazcAnAsravAvayaM{6. ##Ms.## sravAyaM |} vyavakiraNasya prayoga: | niSpatti{7. ##G.## sidhyati |}kSaNamizraNAt | yadA tvanAsravasya kSaNasyAnantaraM sAsravaM saMmukhIkaroti sAsravasyAnAsravam | evaM sAsravasya kSaNasyAnAsravAbhyAM mizraNAt vyavakiraNaM niSpannaM bhavatIti vaibhASikA: | dvau hi kSaNAvAnantaryamArgasadRzau tRtI [##27b. 19B. I##]yo vimuktimArgasadRza iti | evaM caturthaM dhyAnaM vyavakIrya tadvalenAnyAnyapi vyavakIryante | kAmadhAtau triSu dvIpeSu prathamaM vyavakIryate | pazcAt parihINena rUpadhAtau | azakyaM tu kSaNavyavakiraNamanyatra buddhAt | ata icchAta: pravAha- trayasamApattito niSpannaM bhavatIti pazyAma: | kimarthaM punardhyAnaM vyavakIryate | @363 upapattivihArArthaM klezabhIrutayA’pi ca ||42|| tribhi: kAraNairdhyAnaM vyavakiranti | tIkSNendriyA anAgAmina: zuddhAvAsopapattyarthaM dRSTadharmasukha- vihArArthaM ca | mRdvindriyA: klezabhIrutayA cAsvAdanAsaMprayuktasamAdhidUrIkaraNAdaparihINA- rtham{1. ##Y.## aparihANyartham |} | arhantastu tIkSNendriyA dRSTadharmasukhavihArArtham | mRdvindriyA: klezabhIrutvAccAparihI- rtham | atha kasmAt paJcaiva zuddhAvAsopapattaya: | yadetadvayavakIrNabhAvitaM caturthaM dhyAnamuktam tatpAJcavidhyAtpaJcaiva zuddhAvAsopapattaya: | sA hi vyavakIrNabhAvanA paJcaprakArA mRdumadhyAdhimAtrataratamabhedAt | prathamAyAM trINi cittAni saMmukhIkriyante | anAsravaM sAsravamanAsravaM ca | dvitIyAyAM SaT | tRtIyAyAM nava | caturthyAM dvAdaza | paJcamyAM paJcadaza | tAsAM yathAsaMkhyaM paJca zuddhAvAsA: phalam | yattatra sAsravaM tadvazAtte- SUpapatti: | zraddhA-[##28a. 19A. II##]dIndriyAdhikyAt paJcetyapare | nirodhalAbhyanAgAmI kAyasAkSI punarmata: ||43|| nirodhalAbho’syAstIti nirodhalAbhI | yo hi kazcidanAgAmI nirodhasamApatti- lAbhI sa kAyasAkSItyucyate | nirvANasadRzasya dharmasya kAyena sAkSAtkaraNAt{2. ##Ms.## ^kAraNAt |} | kathaM puna: kAyena sAkSAtkaroti{3. ##Ms. drops## ti |} | cittAbhAvAt kAyAzrayotpatte: | evaM tu bhavitavyam | sa hi tasmAdvyutthAyApratilabdhapUrvA savijJAnakAM kAyazAnti pratilabhate | yato’syaivaM bhavati zAntA vata nirodhasamApattinirvANasadRzI vata nirodhasamApattiriti | evamanena tasyA: zAntatvaM kAyena sAkSAtkRtaM bhavati | prAptijJAnasAkSAtkriyAbhyAM pratyakSIkAro hi sAkSAtkriyA | “aSTAdaza zaikSA” ityatra sUtre kiM kAraNaM kAyasAkSI nokta: | kAraNAbhAvAt | kiM puna: kAraNam | anAsravAstisra: zaikSAstatphalaM ca | tadvizeSeNa hi zaikSANAM vyavasthAnam | nirodhasamApatizca naivazaikSAnAzikSA phalam | ato na tadyogAcchaikSavizeSa ukta: | eSa tAvadanAgAminAM yathA- sthUlaM bheda: | sUkSmaM tu bhidyamAnA: sahasrazo bhidyante | antarAparinirvAyiNastrayo mRdumadhyAdhi- mAtrendriyabhedAt | bhUmibhedAccatvAra:{4. ##Y.## ^bhedAzcatvAra: |} | parihANadharmAdigotrabhedAt SaT | sthAnAntarabhedA @364 [##28b. 19B. II##]t SoDaza | bhUmivairAgyabhedAt SaTtriMzat | rUpadhAtau sakalabandhano yAvaccaturthadhyAnASTaprakAravItarAga: | sthAnAntaragotravairAgyendriyabhedAdvAnavatAni{1. ##Y. adopts the reading## ^navanIti ##and gives in note## ^tAni ##Mss## |} paJcavizati:{2. ##Y. adopts## viMzati ##and gives in note## ^ti: ##Mss## |} zatAni | kathaM kRtvA | ekasmin sthAne SaT gotrANi | gotre{3. ##Y. adopts the reading## gotra^ ##and gives in note## ^tre ##Mss## |} nava pudgalA: sakala- bandhano yAvadaSTaprakAravItarAga:svasmAtsthAnAt SaNNavakAni catuSpaJcAzat SoDaza catuSpaJcA- zatkAni catu:SaSTAnyaSTau zatAni | indriyabhedAt punastriguNA ityevaM kRtvA yo’dharadhyAne{4. ##Y.## yo hyavare dhyAne |} navaprakAravItarAga: sa uttare sakalabandhana ukta: | samagaNanArtham | yathAntarAparinirvAyiNa evaM yAvadUrdhvastrotasa ityabhisamasya{5. ##Ms.## ^samayasya |} sarve catvAriMzadUnAni trayodazasahasrANyanAgAminAM bhavanti | AbhavAgrASTabhAgakSidarhattve{6. ##G.## ^rhattva^ |} pratipannaka: | anAgAmItyadhikRtam | sa khalvayamanAgAmI prathamadhyAnaikaprakAravairAgyAt prabhRti yAvat bhavAgrASTaprakAraprahANAdarhattvapratipannako bhavanti | navamasyApyAnantaryapathe{7. ##G.## ^pyanantarya^ |} navamasyApi bhAvAgrikasya prakArasya prahANAyAnantaryamArge so’rhattvapratipannaka eva | vajropamazca sa: ||44|| sa cAnantaryamArgo vajropama: samAdhirityucyeta | [##29a. 19A. III##] sarvAnuzaya- bheditvAt | bhinnatvAdasau na puna:{8. ##Y. omits## puna: |} sarvAn{9. ##Y.## sarvAM |} bhinatti{10. ##Ms. looks like## bhinattiM |} | sarvAstu bhettuM samartha: | sarvAnantarya- mArgANAmadhimAtratamatvAt | vajropamAnAM tu bahubhedaM varNayanti | anAgAmyasaMgRhItA{11. ##Y.## anAgamyasaMgRhItA |} bhAvAgrikadu:khasamudayAlambanairdu:khasamudayAnvayajJAnAkArai: saMprayuktA aSTau | nirodhamArgadharma- jJAnAkArai: saMprayuktA aSTau | nirodhAnvayajJAnAkArai: saMprayuktA: prathamadhyAnanirodhAlambanAzca- tvAra: | evaM yAvat bhavAgranirodhAlambanAzcatvAra: | mArgAnvayajJAnAkArai: saMprayuktAzcatvAra: | @365 kRtsnasyAnvayajJAnapakSasyAlambanAt | ta ime jJAnAkArAlambanabhedabhinnA dvApaJcAzadvajropamA bhavanti | yathA’nAgAmyasaMgRhItA{1. ##Y.## yathAnAgamya...|} evaM yAvaccaturthadhyAnasaMgRhItA: | AkAzavijJAnAnantyA- kiMcanyAyatanasaMgRhItA yathAsaMkhyamaSTAvizatizcatuviMzativiMzatizca{2. ##Ms. seems to drop one## viMzati |} bhavanti | teSu dharmajJAnasyAdho- bhUminirodhAlambanasya cAnvayajJAnasyAbhAvAt | adhobhUmipratipakSAlambanaM tu bhavati | tasyA- nyo’nyahetutvAditi | yeSAM tu mArgAnvayajJAnamapyekaikabhUmipratipakSAlambanamiSTaM teSAmaSTAviMzati- madhikAn prakSipyAnAgamyasaMgRhItA{3. ##Ms.## prakSipya...|} azItirvajropamA bhavanti | evaM yAvaccaturthadhyAna saM-[##29b. 19B. III##] gRhItA: | AkAzAnantyAyatanAdiSu yathAkramaM catvAriMzat dvAtriMzaccaturviMzatizca bhavanti | punargotrendriyabhedAt bhUyAMso bhavanti | yastvasau bhAvAgriko navama: prakAra ukto yasya vajropamena prahANaM tatkSayAptyA kSayajJAnaM tasya punarnavamasya prakArasya kSayaprAptyA saha kSayajJAnamutpadyate | vajropamasamAdheranantaraM pazcimo vimuktimArga: | ataeva tatkSayajJAnaM sarvAsravakSayaprAptisahajatvAtprathamata: | azaikSo'rhannasau tadA utpanne ca puna: kSayajJAne so’rhattvapratipannaka: azaikSo bhavatyarhaMzcArhattvaphalaprApta: | phalAntaraM prati puna: zikSitavyAbhAvAdazaikSa: | ata eva sa paramArtha{4. ##Y.## parArtha^ |}karaNArthatvAt sarvasarAga- pUjArhattvAccArhanniti siddhaM bhavatyanye sapta pUrvoktA: pudgalA: zaikSA iti | kena te zaikSA: | AsravakSayAya nityaM zikSaNazIlatvAcchikSAtraye adhizIlamadhicittamadhiprajJaM ca | tA: puna: zIlasamAdhiprajJAsvabhAvA: | pRthagjano’pi zaikSa: prApnoti | na | yathAbhUtaM satyAprajJAnAt punazcApazikSaNAt | ata eva dvirabhidhAnaM sUtre “zikSAyAM zikSate zikSAyAM zikSata iti zivaka tasmAcchaikSa [##30a. 19A. IV##]ityucyata” iti | ya: zikSata eva nApazikSate sa zaikSa ityavadhAraNaM yathA vijJAyeta | prakRtistha Arya: kathaM zikSaNazIla: | Azayata: | sthitAdhvagavat prAptyanuSaGgatazca zikSAtrayasya | atha zaikSA dharmA: katame | zaikSasyAnAsravA: | azaikSA: katame | azaikSasyAnAsravA: | nirvANaM kasmAnna zaikSam | azaikSapRthagjanayorapi @366 tadyogAt | kasmAnnAzaikSam | zaikSapRthagjanayorapi tadyogAt{1. ##Ms.## tat...|} | ta ete sarva evASTAvArya- pudgalA bhavanti | pratipannakAzcatvArazca phale sthitA: | tadyathA srotaApattiphalasAkSAtkriyAyai pratipannaka: srotaApanna: | evaM yAvadarhattvaphalasAkSAtkriyAyai pratipannako’rhanniti | nAmata ete’STau bhavanti | dravyatastu paJca | prathama: pratipannakazcatvArazca phalasthA: | zeSANAM pratipannakAnAM triphalasthAvyatirekAt | anupUrvAdhigamaM pratyevamucyate | bhUya:kAmavItarAgau tu syAtAM darzanamArge sakRdAgAmyanAgAmiphalapratipannakau na ca srotaApanna{2. ##Y.## srotApanna |}sakRdAgAminAviti | dvividho hi bhAvanAmArga ukto laukiko lokottarazceti | kenAyaM zaikSa: kuto vairAgyaM prApnoti | lokottareNa vairAgyaM bhavAgrAt na lau [##30b. 19B. IV##]kikena | kiM kAraNam | tata UrdhvaM laukikAbhAvAt svabhUmikasya vA pratipakSatvAt | kasmAnna pratipakSa: | tatklezAnuzayitatvAt{3. ##Ms. drops## ta |} | yo hi klezo yatra vastunyanuzete na tasya tadvastu prahANAya saMvartate yasya ca ya: pratipakSo na tatra sa klezo{4. ##Ms looks like## saMklezo |}’nuzeta iti | anyato dvidhA ||45|| bhavAgrAdanyata: sarvato bhUmelauMkikenApi vairAgyaM lokottareNApi | tatra puna: laukikenAryavairAgye visaMyogAptayo dvidhA | laukikena mArgeNAryavairAgyaM gacchato dvividhA visaMyogaprAptaya utpadyante laukikyo lokottarAzca | lokottareNa cetyeke lokottareNApyevamityapare | kiM kAraNam | tyakte klezAsamanvayAt ||46|| @367 yadi hyAryamArgeNa vairAgyaM prApnuvato laukikI visaMyogaprAptirnotpadyate evaM sati ya AryamArgeNAkiMcanyAyatanAdvItarAgo dhyAnaM nizrityendriyANi saMcarati sa kRtsnapUrvamArgatyA- gAtkevalaphalamArgalAbhAccordhvabhUmiklezavisaMyogenAsamanvAgata: syAt | tyakte ca tasmin punarapi tai: klezai: samanvAgata: syAditi | bhavAgrAdhavimuktordhvajAtavattvasamanvaya:{1. ##Ms. looks like## ^vattve |} | asatyAmapi tu tasyAM{2. ##Y. seems to be## tasya |} laukikyAM visaMyo-[##31a. 19A. V##]gaprAptau na tai: samanvA- gama: syAt | tadyathA bhavAgrAdardha{3. ##Ms.## bhAvAdarddha^ ##Y.## bhavAgrArdha |}prakAravimuktasyAsatyAmapi tu laukikyAM tadvisaMyogaprAptau tyaktAyAmapi cendriyasaMcAreNa lokottarAyAM na punastai: klezai: samanvAgamo bhavati | yathA ca pRthagjanasya prathamadhyAnabhUmerUrdhvaM jAtasya kAmAvacaraklezavisaMyogaprAptityAgAnna punastai: samanvAgamo bhavatItyajJApakametat | katamayA punarbhUmyA kuto vairAgyaM bhavati | anAsraveNa vairAgyamanAgAmyena{4. ##G.## ^gamyena | ##Ms. reads## anAgamyena ##below but## anAgAmyena ##also elsewhere## |} sarvata: ||47|| AbhavAgrAt | atha ya: sAmantakaM nizrityAdharabhUmivairAgyaM prApnoti kimasyAnantaryamAga- vatsarve vimuktimArgA: sAmantakAdbhavanti | netyAha | kiM tarhi | dhyAnAtsAmantakAdvA’ntyo mukti{5. ##Ms.## vimukti |}mArgastribhUjaye | nava hyupapattibhUmaya: | sarvakAmadhAturaSTau ca dhyAnArUpyA: | tatra yAvat dvitIyadhyAna- vairAgyaM tribhUmijaya: | tasmin pazcimo vimuktimArga: sAmantakAdbhavati dhyAnAdvA maulAt | nordhvaM sAmantakAt tribhUmijayAdUrdhvaM maulAdeva na puna: sAmantakAdupekSendriyasAmAnyAt | triSu hi dhyAneSu sAmantakamaulayorindriyabhedAt kazcinna zaknoti maulaM dhyAnaM praveSTum | indriyasaMcArasya @368 duSkaratvAt | [##31b. 19B. V##] atastribhUmivairAgye dhyAnasAmantakAdapyanyo vimuktimArgo bhavati | “anAsraveNa vairAgyamanAgamyena sarvata” ityuktamanyaistu noktam | ata ucyate AryairaSTabhi: svordhvabhUjaya: ||48|| anAsravairaSTAbhirdhyAnAntarArUpyai: svasyA UrdhvAyAzca bhUmervairAgyaM nAdharAyA vItarAgatvAt | tatra lokottarA AnantaryavimuktimArgA: satyAlambanatvAtsatyAkArapravRttA iti siddham | vimuktyAnantaryapathA laukikAstu yathAkramam | zAntAdyudArAdyAkArA:{1. ##G.## ^kAra |} vimuktimArgA: zAntAdyAkArA AnantaryamArgA audArikAdyAkArA: | te punaryathAkramam uttarAdharagocarA: ||49|| vimuktimArgA uttarAM bhUmiM zAntata: praNItato ni:saraNatazcAkArayanti saMbhavata: | Anantarya- mArgA adharAM bhUmimaudArikato du:khilata: sthUlabhittikatazca{2. ##Ms. seems to drop## ta |} | azAntatvAdaudarikato mahAbhi- saMskArataratvAt | apraNItatvAt du:khilato bahudauSThulyataratvena pratikUlabhAvAt | sthUlabhitti- katastayaiva tadbhUmyani:saraNAt{3. ##Ms.## ^saraNA |} bhittyani:saraNavat | eSAM{4. ##Y.adopts the reading## teSAM ##and gives in note## yeSAM ##Mss## |} viparyayeNa zAntapraNIta- ni:saraNAkArA: | gata{5. ##Ms.## zata^ |} mAnuSaGgikam | idaM tu{6. ##Y. omits## tu |} vaktavyam | atha kSayajJAnAdanantaraM kimutpadyate yadyakopya: kSayajJAnAda-[##32a. 19A. VI##]nutpAdamati: akopyadharmA cedarhanbhavati kSayajJAnAtsamanantaramanutpAdajJAnamasyotpadyate | na cet | @369 kSayajJAnamazaikSI vA dRSTi: na cedakopyadharmA bhavati kSayajJAnAt kSayajJAnamevotpadyate azaikSI vA samyagdRSTi: | na tvanutpAdajJAnaM parihANisaMbhavAt | kiM punarakopyadharmaNA: sA naivotpadyate | sarvasya sA’rhata: ||50|| akopyadharmaNo’pyanutpAdajJAnAtkadAcidanutpAdajJAnamevotpadyate kadAcidazaikSI samyagdRSTi: | yAnyetAni catvAri phalAnyuktAni kasyaitAni phalAni | zrAmaNyaphalAni | kimidaM zrAmaNyaM nAma | zrAmaNyamamalo mArga: anAsravo mArga: zrAmaNyam | tena hi zramaNo bhavati | klezasaMzamanAt | “zamitA anena bhavanti anekavidhA: pApakA akuzalA dharmA vistareNa yAvajrarAmaraNIyAstasmAcchramaNa ityucyata” iti sUtre vacanAt | anatyantazamanAnna pRgagjana: paramArthazramaNa: | tasya puna: zrAmaNyasya | saMskRtAsaMskRtaM phalam | saMskRtAsaMskRtAni hi zrAmaNyaphalAni punazcatvAryuktAni sUtre | apitu ekAnnanavatistAni{1. ##G.## ekA na navati^ |} kAni punastAni muktimArgA: saha kSayai: ||51|| darzanaheyaprahANAyASTAvAnantaryamArgA aSTau vimuktimArgA [##32b. 19B. VI##] bhAvanAheya- prahANAya navasu bhUmiSu pratyekaM nava prakArANAM klezAnAM prahANAya tAvanta evAnantaryamArgA vimuktimArgAzca | tatrAnantaryamArgA: zrAmaNyaM vimuktimArgA: saMskRtAni zrAmaNyaphalAni | @370 tanniSyandapuruSakAraphalatvAt | teSAM klezAnAM prahANAnyasaMskRtAni zrAmaNyaphalAni | eva- mekAnnanavatirbhavanti | evaM tarhi buddhasyopasaMkhyAnaM kartavyaM jAyate | na kartavyam | yadyapi bhUyAMsi phalAni catuSphalavyavasthA tu paJcakAraNasaMbhavAt | yasyAM hi prahANamArgAvasthAyAM paJca kAraNAni saMbhavanti tasyAM kila bhagavatA phalaM vyavasthA pitam | katamAni paJca | pUrvatyAgo’nyamArgApti: kSayasaMkalanaM phale ||52|| jJAnASTakasya lAbho’tha SoDazAkArabhAvanA | pUrvamArgatyAgo’pUrvamArgApti: pratipannakaphalamArgatyAgalAbhAt | prahANasaMkalanaM sarvasyaika prAptilAbhAt | yugapadaSTajJAnalAbhazcaturvidhAnAM dharmAnvayajJAnAnAm | SoDazAkArabhAvanA anityAdyAkArANAm | imAni hi paJca kAraNAni phale phale bhavanti | yadyanAsravo mArga: zrAmaNyaM kathaM laukikamArgaprAptaM phaladvayaM zrAmaNyaphalaM yujyate | laukikAptaM tu mizratvAnAsravApti: dhRte: phalam ||53|| na hi tatra laukika-[##33a. 19A. VII##]mArgaphalameva prahANaM sakRdAgAmiphalaM vA bhavatya- nAgAmiphalaM vA | kiM tarhi | darzanamArgaphalamapi prAhANaM tatra mizrIkriyate | sarvasya tatphala- saMgRhItaikavisaMyogaprAptilAbhAt | ata eva hi sUtra uktaM “sakRdAgAmiphalaM katamat | yattrayANAM saMyojanAnAM prahANaM rAgadveSamohAnAM ca tanutvamiti | anAgAmiphalaM katamat | yaduta paJcAnAmavarabhAgIyAnAM saMyojanAnAM prahANami”ti | anAsravayA ca visaMyogaprAptyA tatprahANaM saMdhAryate | tadbalena parihINAmaraNAt{1. ##Y.## parihINAt |} | ato’pyasya maraNaM yuktaM zrAmaNyaphalam | yadeva caitacchrAmaNyamuktaM brAhmaNyaM brahmacakraM ca tadeva klezAnAM vAhanA{2. ##Ms.## vAhAnA...|}dbAhmaNyaM brahmacakraM tu @371 brahmavartanAt anuttarabrAhmaNyayogAt bhagavAnbrahmA | “eSa hi bhagavAn brahmA ityapi zAnta: zItIbhUta ityapI”ti sUtrAt | tasyedaM cakramiti brAhmaM tena pravartitatvAt | dharmacakraM tu dRGmArga: caGkramaNAccakraM tatsAdharmyAddarzanamArgo dharmacakram | kathamasya sAdharmyam | AzugatvAdyarAdibhi: ||54|| AzugatvAttyajanakramaNAt ajitajayajitAdhyavasanAdutpatananipatanAcca | evamAzugatvAdibhi: arAdibhi: sAdharmyAdAryASTAGgo mArgazcakramiti bhadantaghoSaka: | samyagdRSTisaMkalpavyAyAma- smRtayo hyarasthAnIyA: | samyagvAkkarmAntAjIvA nAbhisthAnIyA: samAdhirnemisthAnIya iti darzanamArgo dharmacakramiti | kuta etat | [##33b. 19B. VII##] AryakauNDinyasya tadutpattau “pravarttitaM dharmacakrami”ti vacanAt | kathaM tattriparivartaM dvAdazAkAraM ca | idaM du:kha- mArya satyam | tat khalu parijJeyaM tat khalu parijJAtamityete traya: parivartA: | ekaikasmizca parivarte cakSurudapAdi jJAnaM vidyA buddhirudapAdi ityete{1. ##Ms.## ^pAdittyete |} dvAdazAkArA: | pratisatyamevaM bhavanti | trika- dvAdazakasAdharmyAttu triparivartaM dvAdazAkAramuktam | dvayasaptasthAnakauzalAdezanAvat{2. ##Y.## ^kauzala...|} | ebhizca parivartairdarzanabhAvanAzaikSamArgA yathAsaMkhyaM darzitA iti vaibhASikA: | yadyevaM na tarhi darzanamArga eva triparivartto dvAdazAkAra iti kathamasau dharmacakraM vyavasthApyate | tasmAtsa eva dharmaparyAyo dharmacakraM triparivartaM dvAdazAkAraM ca yujyate | kathaM ca punastriparivartam | satyAnAM tri: pari- varttanAt | kathaM dvAdazAkAram | caturNAM satyAnAM tridhAkaraNAt | du:khaM samudayo nirodho mArga iti | parijJeyaM{3. ##Y.## parijJAtavyam |} praheyaM{4. ##Y.## prahAtavyam |} sAkSAtkartavyaM bhAvayitavyamiti | parijJAtaM prahINaM sAkSAtkRtaM bhAvita- miti | tasya puna: pravartanaM parasaMtAne gamanarthajJApanAt | athavA sarva evAryamArgo dharmacakraM vineyasaMtAnakramaNAt{5. ##Y.## vineyajanasantAne kramaNAt |} | tattu parasaMtAne darzanamArgo-[##34a. 19A. VIII##]tpAdanAdvartayitu- mArabdhamata: pravartitamityucyate | @372 atha kasmindhAtau kati zrAmaNyaphalAni prApyante | kAme trayApti: kAmaghAtAveva trayANAM zrAmaNyaphalAnAM prAptirnAnyatra | antyasya triSu antyaM zrAmaNyaphalamarhatvaM tasya triSu dhAtuSu prApti: | phaladvayasya tAvadavItarAgaprApya tvAdUrdhvamaprAptiryuktA | tRtIyasya tu kasmAdaprApti: | nordhvaM hi dRkyatha: | UrdhvaM hi kAmadhAtordarzanamArgo nAsti | na ca tena vinA’sti vItarAgasyAnAgAmi phalaprAptirityetat kAraNam | kiM puna: kAraNaM tatra darzanamArgo nAsti | ArUpyeSu tAvat zravaNAbhAvAdaghoghAtvanAlambanAcca | rUpadhAtau tu asaMvegAdiha vidhA tatra niSTheti cAgamAt ||55|| rUpAvacarA hi pRthagjanA: samApattisukhasaGgA du:khavedanAbhAvAcca na saMvijante | na ca vinA saMgenAryamArga: zakto labdhum | iyaM tAvadyukti: | Agamo’pyayaM “paJcAnAM pudgalAnAmiha vidhA tatra niSThA antarAparinirvAyiNo yAvadUrdhvaMsrotasa” iti | vidhA hi mArgArambho nirvANo- pAyatvAt | idamuktaM “yadyakopya: kSayajJAnAdanutpAdamati” riti | tatra kimarhatAmapyasti bheda: | astItyucyate | SaDarhanto matA: sUtra uktaM SaDarhanta: parihANadharmA cetanAdharmA anu-[##34b. 19B VIII##]rakSaNA dharmA sthitAkampya:{1. ##Ms.## ^kampa: |} prativedhanAbhavyo’kopyadharmA ceti | teSAM paJca zraddhAdhimuktijA:{2. ##Y.## ^muktajA: |} | @373 akopyadharmANaM varjayitvA'nye paJca zraddhAdhimukti{1. ##Y.## ^mukta. |}pUrvakA: | vimukti: sAmayikyeSAm eSAM ca paJcAnAM sAmayikI kAntA cetovimuktirveditavyA | nityAnurakSya- tvAt | ata evaite samayavimuktA ucyante | samayApekSAzcaite’dhimuktAzceti samayavimuktA madhyapadalopAt vRtaghaTavat | eSAM hi samayApekSAsamAdhisaMmukhIbhAva upakaraNArogyadezavizeSA- pekSatvAt | akopyAkopyadharmaNa: ||56|| akopyadharmaNastvakopyA vimukti: | kopayitumazakyatvAdaparihANita: | ato’samayamukto’sau ata evAsamayavimukta ucyate | sa hyasamayApekSAvimuktazca | icchAta: samAdhisaMmukhI- bhAvAt | kAlAntarAtyantavimuktito vA kopyAkopyadharmaNo: samayAsamaye vimuktatvaM{2. ##Ms. looks like## vimuktitvaM |} parihANi- saMbhavAsaMbhavata: | dRSTiprAptAnvayazca sa: | sa cAkopyadharmA dRSTiprAptapUrvako veditavya: | kiM punarete SaDarhanta Adita eva tadgotrA bhavantyatha pazcAt | tadgotrA Adita: kecitkeciduttApanAgatA: ||57|| kazcitprathamata eva cetanAdharmagotrako bhavati | kazcitpuna: parihANadharmA bhUtvendriyA- [##35a. 19A1. I##]NAmuttApanayA cetanAdharmatAM gata: | evaM yAvadakopyadharmatAM gato vedi- tavya: | tatra parihANadharmA ya: parihAtuM bhavyo na cetanAdidharmA | cetanAdharmA yazcetayituM bhavya: | anurakSaNAdharmA yo’nurakSituM bhavya: | sthitAkampyo ya: parihANipratyayaM balavanta- @374 mantareNAnurakSannapi sthAtuM bhavyo na hAtuM nApi vardhayituM vinAbhiyogena | prativedhanAbhavyo yo’kopya:{1. ##Ms.## yo kopyA |} prativeddhuM bhavya: | akopyadharmA yo naiva parihAtuM bhavya: | prathamau dvau pUrvameva zaikSAvasthAyAM sAtatyasatkRtyaprayogavikalau | tRtIya: sAtatyaprayogI | caturtha: satkRtyaprayogI | paJcama ubhayathAprayogI mRdvindriyastu | SaSTha ubhayathAprayogI tIkSNendriyazca | nacAvazyaM pari- hANadharmA parihIyate nApi yAvat prativedhanAbhavya: pratividhyati | saMbhavaM tu pratyevamucyate | evaM{2. ##Y. adds## ca |} kRtvA dhAtutraye’piSaDarhanto yujyante | yeSAM tvavazyaM parihIyate yAvat pratividhyati teSAM kAmadhAtau SaT rUpArUpyadhAtvo: sthitAkampyo’kopyadharmA ca | tayo:parihANicetanendriya- saMcArAbhAvAt | ka: punareSAM kuta: parihIyate | phalAt gotrAdvA | gotrAccaturNAM paJcAnAM phalAddhAni:{3. ##Ms## ^ddhAnizce^ |} ce[##35b. 19B1. I##]tanAdharmAdInAM caturNAM gotrAtparihANi: | na hi parihANa- dharmA puna: svagotrAt parihIyate | parihANadharmAdInAM paJcAnAM phalAt parihANi: | teSA- mapi tu na pUrvakAt | yasya yat prathamagotraM sa tasmAnna parihIyate | zaikSAzaikSamArgAbhyAM dRDh+IkRtatvAt | zaikSastu laukikalokattarAbhyAM dRDh+IkRtatvAt na parihIyate svagotrAt | yattu pazcAt pratilabdhamuttApanayA tasmAt parihIyate | yasya ca yat prathamaM phalaM sa tasmAnna parihIyate | zeSAt parihIyate | ataeva{4. ##adds## ca |} srotaApattiphalAnnAsti parihANi: | evaM ca kRtvA parihANadharmaNastraya: prakArA bhavanti | tadavasthasya parinirvANamindriyasaMcAra: | parihAya vA zaikSatvam | cetanAdharmaNazca- tvAra: | eta eva traya: parihANadharmagotrapratyAgamanaM ca | evamanyeSAM trayANAmekaikaprakAra- vRddhyA yathAkramaM paJca SaT sapta prakArA veditavyA: | yasya ca yat prathamaM gotraM sa parihAya zaikSI- bhUtastatraivAvatiSThate nAnyasmin | anyathA hi tadgotra{5. ##Ms.## tat gotra | ##Y. omits## tat |}vizeSa lAbhAd vRddhirevAsya syAnna parihANi: | kiM puna: kAraNaM prathamAnAM nAsti{6. ##Y.## prathamAt phalAnnAsti |} parihANi: | darzanaheyAnAmavastukatvAt | AtmA- dhiSThAnapravRttA hyete | satkA-[##36a. 19A1. II##]yadRSTimUlakatvAt{7. ##Y.## mUlatvAt |} | sa cAtmA nAstIti | @375 asadAlambanAstahi prApnuvanti | nAsadAlambanA: | satyAlambanatvAt | vitathAlambanAstu | katamazca klezo naivamasti vizeSa: | AtmadRSTirhi rUpAdike vastuni kArakavedakavazavatitve- nAtmatvamabhUtamadhyAropayati{1. ##Y.## ropayanti |} | tadadhiSThAnAnuvRttA{2. ##Y.## ^nupravRttA^ |}zcAntagrAhadRSTayAdaya{3. ##Y.## ^grAhAdaya: |} ityavastukA ucyante | bhAvanAheyAstu rAgapratighamAnAvidyA rUpAdike vastuni kevalaM saktyAghAtonnatyasaMprakhyAnabhAvena vartanta iti savastukA ucyante | asti ca tacchratAdimAtraM yatra teSAM pravRttaya: na{4. ##Ms.## pravRttiya: |} tvAtmA- dilezo’pi{5. ##Y.## asti |} | tathA hi bhAvanAheyAnAmasti pratiniyataM vastu manApAmanApa{6. ##Y.## ^manApAdi |}lakSaNaM na tu darzanaheyAnAmAtmAdilakSaNam | tasmAdapyavastukA{7. ##Y. omits## api |} ucyante | api khalvAryasyAnupanidhyAyata: smRtisaMpramoSAt kleza utpadyate nopanidhyAyato rajjavAmiva sarpasaMjJA | na cAnupanidhyAyata Atma{8. ##Ms.## AtmA |}dRSTyAdInAmupapatti{9. ##Y.## utpatti: |}ryujyate santIrakatvAditi nAsti darzanaheyakleza{10. ##Y. omits## kleza |}prahANAtpari- hANi: | arhattvAdapi nAsti parihANiriti sautrAntikA: | eSa eva ca nyAya: | kathamidaM gamyate | AgamAdyuktitazca | kathamAgamAt | “taddhi bhikSava: [##36b. 19B1. II##] prahINaM yadAryayA{11. ##Y.## AryaprajJayA |} prajJayA prahINami”tyuktam | Adyantayozca phalayorAryayaiva prajJayA’dhigama: | “zaikSasya cApramAdakaraNIye’pramAdakaraNIyaM vadAmI”tyuktaM nA’rhata: | “arhato’pyahamAnanda lAbhasatkAramantarAyakaraM vadAmI”tyatra sUtre dRSTadharmasukhavihAramAtrAdeva parihANiruktA | “yA tvanenAkopyacetovimukti: kAyena sAkSAtkRtA | tato’haM na kenacit paryAyeNa parihANaM vadAmI”ti coktam | sAmayikyA astIti cet | vayamapyevaM brUma: | sA tu vicAryA | kimarhattvamAhosviddhyAnAnIti | maulo hi dhyAnasamAdhi: samaye saMmukhIbhAvAtsAmayikI vimuktirityucyate | dRSTadharmasukhavihArArtha ca puna: punareSaNIyatvAtkAntetyucyate | AsvAdanIya- tvAdityapare | arhattvavimuktistu nityAnugatatvAnna yujyate sAmayikI apuna:prArthanIyatvAnna kAnteti | yadi cAhattvAt parihANisaMbhavo’bhaviSyat kimarthaM bhagavAnAdhicaitasikebhya eva dRSTadharmasukhavihArebhya: parihANimavakSyat | ato gamyate sarvasyaivArhato vimuktirakopyA dRSTadharma- sukhavihAretyastu | kazcit lAbhasatkAravyAkSepadoSAt parihIyate vazi-[##37a. 19A1. III##] tvabhraMzAdyo mRdvindiya: | kazcinna parihIyate yastIkSNendriya: | tatra ya: parihIyate sa parihANa- dharmA | yo na parihIyate so’parihANadharmA | evaM cetanAdharmAdayo’pi yojyA: | aparihANa- @376 dharmasthitAkampyAkopyadharmaNAM{1. ##Ms## ^dharmmANAM |} ko vizeSa: | aparihANadharmA’nuttApanAgata: | akopyadharmA tUttApanAgata: | tau hi yaM yameva samApattivizeSamutpAdayatastasmAnna parihIyete | sthitAkampya- stu yasminneva guNe sthitastasmAtkevalaM na parihIyate na tvanyamutpAdayati | utpAdayati vA tasmAttu{2. ##Y. adopts the reading## tasmAnna ##and geves in note## tasmAttu ##Mss## |} kampata{3. ##Y.## kampyata |} ityeva vizeSo lakSyate | AyuSmAnbhautika:{4. ##Y. adopts the reading## gautika: ##and gives in note## bhautika: ##Mss## |} zaikSIbhUta: sAmayikyA vimukteratyAsvAdanAnmRdvindriyatvAccAbhikSNaM parihIyamANo{5. ##Ms.## ^mAno |} niviMNNa: zastramAdhArayan kAya- jIvitanirapekSatvAnmaraNakAla evArhattvaprApta: parinirvRttazca{6. ##Y.## parinirvRttizca |} | tasmAtso’pi nArhatvAt pari- hINa: | dazottare coktam | “eko dharma utpAdayitavya: sAmayikI kAntA cetovimukti: | eko dharma: sAkSAtkartavya: akopyA cetovimuktiri”ti | yadi cArhattvaM sAmayikI kAntA ceto- vimuktirabhaviSyat kimarthaM tatraiva dazake’rhattvasya dvigrahaNamakariSyAt | na ca kvacidarhattva- mutpAdayitavyamuktam | kiM tarhi | sAkSA-[##37b. 19B1. III##]tkartavyaM mRdvindriyasaMgRhItaM cArhattvamutpAdayitavyamiti | kimanena jJApitaM bhavati | yadi tAvadutpAdayituM zakyamityanyadapi{7. ##Ms.## ^tyadapi |} zakyam | athotpAdanamarhatIti | anyatsutarAmarhati | tasmAnna sAmayikI vimuktirarhattvam | kathaM tarhi samayavimukto’rhannucyate | yasya mRdvindriyatvAtsamayApekSa: samAdhisamukhIbhAva: | viparyayAdasamayavimukta: | abhidharme’pi coktaM “tribhi: sthAnai: kAmarAgAnuzayasyotpAdo bhavati | kAmarAgAnuzayo’prahINo bhavatyaparijJAta: kAmarAgaparyavasthAnIyAzca dharmA AbhAsagatA bhavanti tatra cAyonizo manaskAra” iti | paripUrNotpattirevamiti cet | kasya vA paripUrNa- kAraNasyotpatti: | evaM tAvadAgamAt | kathaM yuktita: | yadi tAvadarhatastadrUpa: pratipakSa utpanno yena klezA atyantamanutpattidharmatAmApannA: | kathaM puna: parihIyate | atha notpanna: | kathaM kSINAsravo bhavati | atyantamanayoddhRtAyAM{8. ##Y. adopts the reading## anapoddhRtAyAm ##and gives in note anayoddh^ Mss##|} tadvIjadharmatAyAmakSINAsravo vA puna: kathamarhanbhava- tItyevaM yukti: | aGgArakarSUpamaM sUtraM tarhi parihAryam | yatredamuktaM “tasya khalu zrutavata AryazrAvakasyaivaM{9. ##Ms.## ^syevaM |} carata [##38a. 19A1. IV##] evaM viharata: kadAcitkarhicit smRti- saMpramoSAdutpadyante pApakA akuzalA vitarkA” iti | sa hi tatrArhanneva jJApita: | “dIrgharAtra{10. ##Y.## dIrgharAtraM |} @377 vivekanimnaM{1. ##Y.## ^nimna |} cittaM bhavati{2. ##Y.## ucyate |} yAvannirvANaprAgbhArami”ti vacanAt | arhato hyetadvalamanya- troktam | “sarvairAsravasthAnIyairdharmai: zItIbhUtaM vAntIbhUtami”ti cAbhidhAnAt astyetadevam | yAvattu cAro na supratibaddhastAvadevaM carato’pi zaikSasyAsti saMbhava: klezotpattAviti zaikSAva- sthA{3. ##Ms. It looks like## sa ##on the top margin |}madhikRyaivaM vacanAdadoSa: | pratijJAyate hi laukikamArgapratilabdhAtphaladvayAtparihANi: | arhattvAdapi tu parihaNi varNayanti vaibhASikA: | kiM punarime’rhanta eva SaDgotrA{4. ##Ms.## khaDgotrA |} bhavanti athAnye’pi SaDgotrA bhavanti | zaikSAnAryAzca{5. ##Ms.## zaikSANAnAryAzca ##and## NA ##is not cancelled |} SaDgotrA: zaikSapRthagjanA apyevaM{6. ##Ms.## ^janApyevaM |} SaDgotrA: | tatpUrvakANyeva hyarhatAM gotrANi | api tu saMcAro nAsti darzane ||58|| darzanamArgAdanyatrendriyasaMcAro bhavati | prayogAsaMbhavAnna darzanamArge | kazcit pRthagjanAvasthAyA- mindriyANi saMcarati | kazcicchraddhAdhimuktAvasthAyAm | yadidaM sUtra uktaM “ye tvanena catvAra AdhicaitasikA{7. ##Ms.## adhicaitasikA |} dRSTadharmasukhavihArA adhi- gatAstato’hamasyAnyatamAnyatamasmAt parihANiM vadAmi yA tvanenaikA-[##38b. 19B1. IV##]- kinA yAvadakopyA cetovimukti:{8. ##Ms.## cetodhimukti: |} kAyena sAkSAtkRtA tato’haM na kenacit paryAyeNa parihANiM vadAmI”ti | kathamakopyadharmaNo dRSTadharmasukhavihArebhya: parihANi: | parihANistridhA jJeyA prAptAprAptopabhogata: | prAptaparihANiryadi pratilabdhAt guNAt parihIyate | aprAptaparihANiryadi prApyaM guNaM na prApnoti | upabhogaparihANiryadi prAptaguNaM na saMmukhIkaroti | AsAM puna: parihANInAm antyA zAsturakopyasya madhyA cAnyasya tu tridhA ||59|| @378 buddhasyopabhogaparihANireva nAnyA | akopyadharmaNa: sA cAprAptaparihANizca | pudgalavizeSa- dharmAprApaNAt | anyasyArhata: prAptaparihANirapyasti | ata upabhogaparihANivacanAda- kopyadharmaNa: sUtravirodha: | sarvasyAnAsravA vimuktirakopyA | akopyadharmavyavasthAnaM tu yathA tathoktam | ata etadacodyamityaparihANivAdI | atha yo’rhatphalAtparihIyate kimasau punarjAyate | nAstyetat | yasmAt mriyate na phalabhraSTa: naiva hi kazcitphalAt parihINa: kAlaM karoti | “dhandhA bhikSava AryazrAvakasya smRtisaMpramoSA atha ca puna: kSipramevAntaM parikSayaM sapadi{1. ##Ms.## papadi |} saMga-[##39a. 19A1. V##]cchatIti sUtre vacanAt | anyathA hyanAzvAsikaM brahmacaryaM syAt | yatazca phalAt parihIyate tatphalasyena yadakAryaM tadakAryaM karoti na | parihINo’pi saMstatphalaviruddhAM kriyAM na karoti | zUrapraskhalanApatanavat | athendriyANi saMcaratAM katyAnantaryavimuktimArgA bhavanti | vimuktyAnantaryapathA navAkopye{2. ##Ms.## navApekopye |} akopyagotre{3. ##Ms. looks like## zrotre |} pratividhyamAne prativedhabhAvanAbhavyasya navAnantaryamArgA vimuktimArgAzca bhavanti | yathArhattvaM prApnuvata: | kiM kAraNam | atisevanAt{4. ##Here a piece of karika is dropped. According to La vallee Poussin, it is## atisevanAt |} ||60|| tasya mRdvindriyagotraM bhavatIti nAlpena vyAvarttayituM zakyate | zaiSAzaikSa{5. ##Ms.## zaikSAzaikSA |} mArgAbhyAM dRDh+I- kRtatvAt | dRSTyAptatAyAmekaika: @379 dRSTiprAptAyAM pratividhyamAnAyAmeka evAnantaryamArgo bhavatyeko vimuktimArga: | prayoga- mArgastu sarvatraika eva | te puna: sarva evAnantaryavimuktimArgA: anAsravA: na hi sAsraveNa mArgeNAryANAmindriyasaMcAra: | kva punarindriyANi vardhante | nRSu vardhanam | manuSyeSvevendriyasaMcAro nAnyatra | parihANyasaMbhavAt | ka: puna: katamAM bhUmi nizrityendriyANi saMcarati | azaikSo nava nizritya bhUmI: anAgamyasyAnantaraM{1. ##Ms.## ^nAntaraM |} catvAri dhyAnAni trINi cArUpyANi | zaikSastu SaT zrArU-[##39b. 19B1. V##]pyavarjya: | kiM kAraNam | yata: ||61|| savizeSaM phalaM tyaktvA phalamApnoti vardhayan | indriyANi hi saMcaran phalaM phalaviziSTaM{2. ##Ms.## phalaziSTaM |} ca mRdvindriyamArgaM tyaktvA tIkSNendriyagotrakaM{3. ##Ms.## gotraMkaM |} phalamArgameva pratilabhate | na cAnAgAmiphalamArUpyabhUmi{4. ##Y. omits## bhUmi |}saMgRhItamastItyetat kAraNam | ta ete SaDevArhanto nava bhavanti | indriyabhedAt | kathaM kRtvA | dvau buddhau zrAvakA: sapta navaite navadhendriyA: ||62|| @380 katame sapta zrAvakA: | parihANadharmAdaya: paJca | akopyadharmA ca dvividha uttApanAgata Aditazca tadgotra:{1. ##Ms.## tat gotra: |} akopyabheda eva | dvau buddhau pratyekabuddho buddhazca | ityete mRdumRdvAdinava- prakArendriyamedAnnava pudgalA bhavanti | sarva eva tvAryapudgalA: sapta bhavanti | zraddhAnusArI dharmAnusArI zraddhAdhimukto dRSTiprApta: kAyasAkSI prajJAvimukta ubhayatovimuktazca | ete puna: prayogAkSasamApattivimuktyubhayata: kRtA: | pudgalA: sapta prayogata: zraddhAdharmAnusAriNau | pUrvameva parapratyayadharmAnusArAbhyAmartheSu prayogAt | indriyata: zraddhAdhimuktadRSTiprAptau | mRdutIkSNendriyatvAt zraddhAdhimokSaprajJAdhikyata: | samApattita: kAya- sAkSI nirodhasamApatti{2. ##Ms.## satyApatti |}sAkSAtkaraNA-[##40a. 19A1. VI##]t | vimuktita: prajJAvimukta: | samApattivimuktita: ubhayatobhAgavimukta: | nAmata ete sapta pudgalA: | SaT tvete dravyatastvete SaT bhavanti | dvau dvau mArgatraye yata: ||63|| darzanamArge hi dvau pudgalau zraddhAdharmAnusAriNau | tAveva bhAvanAmArge dvau bhavata: | zraddhAdhimukta- dRSTiprAptau | tau punarazaikSamArge dvau bhavata: | samayAsamayavimuktAviti | tatrendriyatastraya: | zraddhAnusAriNa: | gotrata: paJca | mArgata: paJcadaza | aSTa kSAntisaptajJAnasthA: | vairAgyatastri- saptati: | sakalabandhana: | kAmavairAgyAnnava | evaM yAvadAkiMcanyAyatanavairAgyAt | Azrayato nava | tridvIpaSaDdevanikAyajA:{3. ##Ms.## SaT...|} | indriyagotramArgavairAgyAzrayata: paNDitA: zatasahasraM saMpadyante sahasrANi ca saptacatvAriMzacchatAni cASTau paJcaviMzatizca | evamanye’pi pudgalA: saMbhavata: saMkhyeyA: | @381 ko’yamubhayatobhAgavimukta ityucyate kazca prajJAvimukta: | nirodhalAbhyubhayatovimukta: prajJayetara: | yo nirodhasamApattilAbhI sa ubhayatobhAgavimukta: | prajJAsamAdhibalAbhyAM kleza- vimokSAvaraNavimuktatvAt | itara: prajJAvimukta: | prajJAbalena kevalaM klezAvaraNavimuktatvAt | yaduktaM bhagavatA “klezAn pra-[##40b. 19B1. VI##]hAyeha hi yastu paJca ahAryadharmA paripUrNa: zaikSa” iti | kiyatA paripUrNa: zaikSo bhavati | samApattIndriyaphalai: pUrNa: zaikSo’bhidhIyate ||64|| trividhA zaikSasya paripUri: | phalata: indriyata: samApattitazca | phalata eva zraddhA{1. ##Ms.## zraddha |}dhi- muktasyAkAyasAkSiNo’nAgAmina: | indriyata eva dRSTiprAptasyAvItarAgasya | phalendriyato dRSTi- prAptasya kAyasAkSiNo’nAgAmina: | phalasamApattita: zraddhAdhimuktasya kAyasAkSiNa: | phalendriya- samApattito dRSTiprAptasya kAyasAkSiNa: | samApattita eva samApattIndriyatazca paripUrNatvaM nAsti vinA phalena | azaikSaparipUrNatvaM dvAbhyAm indriyata: samApattizca | phalena tvaparipUrNasyAzaikSatvameva nAstIti nAsya puna: phalena paripUrNAparipUrNatvaM vyavasthApyate | indriyata evAsamayavimuktasya prajJAvimuktasya | samApattita eva samayavimuktasyobhayabhAgavimuktasya | indriyasamApattibhyAmasamayavimuktasyobhayatobhAga- vimuktasya | bahava ime mArgabhedA uktA laukikalokottaradarzanabhAvanA’zaikSamArgA: prayogAnantarya- vimuktivizeSamArgA iti | katividha eSa samAsato mArga iti | mArga: samAsata: | vizeSamuktyAnantaryaprayogAkhya[##41a. 19A1. VII##]zcaturvidha: ||65|| @382 prayogamArgo yasmAdanantaramAnantaryamArgotpatti: | AnantaryamArgo yenAvaraNaM prajahAti | vimuktimArgo yastatpraheyAvaraNavinirmuktastat{1. ##Y.## nirmukta: ##and omits## tat |}prathamata{2. ##Ms.## prathama |} utpadyate | vizeSamArgo ya ebhyo’- nyo mArga: | kasmAt mArga{3. ##Ms.## kasmAtmArga^ |} ityucyate | eSa hi nirvANasya panthA etena{4. ##Y.## tena |} tadgamanAt |{5. ##Ms.## ^manAnni |} nirvANaM mArgayantyaneneti vA | vimuktivizeSamArgayo: | kathaM mArgatvam |{6. ##Ms## ^tvantajjA^ |} tajjAtIyAdadhimAtra-{7. ##Y.## tajjAtIyAdhimAtra^ |} taratvAduttarottaraprApaNAt nirupathizeSapravezAdvA | mArga eva puna: pratipadityukto nirvANapratipAdanAt | catasra: pratipada: | asti pratipaddu:khA dhandhAbhijJA | asti du:khA kSiprAbhijJA | evaM sukhA’pi dvidhA | tatra dhyAneSu mArga: pratipatsukhA caturdhyAneSu mArga: sukhA pratipadaGgaparigraha{8. ##Y.## ^parigrahaNa |}zamathavipazyanA samatAbhyAmayatnavAhitvAt | du:khA’nyabhUmiSu | anyAsvanAgamyadhyAnAntarArUpyabhUmiSu mArgo du:khA pratipadaGgAparigrahAcchamathavipazyanA- nyUnatvAcca yatnavAhitvAt | zamathanyUne hyanAgamyadhyAnAntare vipazyanAnyUnA ArUpyA iti | sA punardvividhA’pi pratipat dhandhAbhijJA mRdumate: kSiprAbhijJetarasya tu ||66|| mRdvindriyasya sukhA du:khA vA pratipaddhandhAbhijJA tIkSNendriyasya kSiprAbhi-[##41b. 19B1- VII##]jJA | dhandhAbhijJA asyAM pratipadi | seyaM dhandhAbhijJA | evaM kSiprAbhijJA | dhandhasya vA pudgalasyeyamiti dhandhabhijJA | punarapyeSa mArgo bodhipakSyAkhyAM{9. ##This Ms. has both the spellings## bodhipakSa ##and## bodhipakSya |} labhate | saptatriMzadvodhipakSA dharmA: | catvAri smRtyupasthAnAni | catvAri samyakprahANAni | catvAra RddhipAdA: | paJce ndriyANi | paJca balAni | sapta bodhyaGgAni | AryASTAGgo mArga: iti | tatra anutpAdakSayajJAne bodhi: @383 kSayajJAnamanutpAdajJAnaM ca | pudgalabhedena tisro bodhaya utpadyante | zrAvakabodhi: pratyekabodhira- nuttarA samyakasaMbodhiriti | azeSAvidyAprahANAt | tAbhyAM svArthasya yathAbhUta{1. ##Y.## yathAbhUtaM |}kRtApuna:- kartavyatAvabodhAcca |{2. ##Ms.## puna: | karttavya^} tAdanulobhyata: | saptatriMzattu tatpakSyA:{3. ##Y.## tatpakSA: |} bodheranulomatvAdbodhipakSyA: saptatriMzadutpadyante | nAmato dravyato daza ||67|| daza dravyANi sarve bodhipakSyA: | katamAni daza | zraddhA vIrya smRti: prajJA samAdhi: prItyupekSaNe | prazrabdhizIlasaMkalpA: ityetAni daza dravyANi | kathaM kRtvA | prajJA hi smRtyupasthiti: ||68|| vIryaM samyakprahANAravyamRddhipAdA: samAdhaya: | prajJAvIryasamAdhisvabhAdhA hi smRtyupasthAnasamyakprahANarddhipAdA: ata indriyANi tAvadva- lAni ca nAmagrAhikayA zraddhAvIryasmRtisamAdhiprajJAdravyANi paJca [##42a. 19A1. VIII##] smRtyupasthAnAni dharmapravicayasaMbodhyaGgaM{4. ##Ms.## bodhyaMga |} samyagR#STizca prajJaiva | samyakprahANAni vIryasaMbodhyaGgaM samyagvyAyAmazca vIryameva | RddhipAdA: samAdhisambodhyaGgaM{5. ##Ms.## bodhyaMga |} samyak{6. ##Ms. drops## k |} samAdhizca samAdhireva | smRtisaMbodhyaGgaM samyak smRtizca smRtireva | kimavaziSyate | prItiprasrabdhyupekSAsaMbodhyaGgAni samyaksaMkalpa:{7. ##Y.## saMkalpA: |} zIlAGgAni ca | tAnyetAni paJca dravyANi evamete bodhipakSyA daza dravyANi bhavanti | vaibhASikANA mekAdaza{8. ##Ms.## vaibhASikAnA^ |} | kAyavAkkarmaNorasaMbhinnatvAt zIlAGgAni dve dravye iti | @384 yattvetaduktaM “prajJAvIryasamAdhisvabhAvA: smRtyupasthAnAdaya” iti | atra veditavyam | pradhAnagrahaNaM sarve guNA: prAyogikAstu te ||69|| pradhAnagrahaNenaivamuktam | sarve tu prAyogikA{1. ##Y.## prAyogika: |} guNA: smRtyupasthAnasamyakprahANaddhiM- pAdA: | kasmAdvIryaM samyakpradhAnamuktam | tena samyakkAyavAGmanAMsi pradhIyante | samAdhi: kasmAd RddhipAda ukta: | tatpratiSThatvAtsarvaguNasaMpatte:{2. ##Y.## pratiSThitatvAt |} | ye tvAhu: “samAdhirevaddhi: {3. ##Ms.## ^ddhipAdA |}pAdAzchandAdaya” iti | teSAM dravyatastrayodaza bodhipakSyA:{4. ##Y.## ^pakSA: |} prApnuvanti | cchandacittayorAdhikyAtsUtraM ca virudhyate | “RddhiM ca vo bhikSavo darzayiSyAmi RddhipAdAMzca yAvadRddhi: katamA | iha bhikSura- nekavidhamRddhiviSayaM pratya-[##42b. 19B4. VIII##]nubhavati | eko bhUtvA bahudhA bhavatI”ti vistara: | kasmAdindriyANyeva balAnyuktAni | mRdvadhimAtrabhedAdavamardanIyAnavamardanIyatvAt | indriyANAM kiMkRto’nukrama: | zraddhadhAno hi phalArthaM vIryamArabhate | ArabdhavIryasya smRti- rupatiSThate | upasthitasmRteravikSepAccittaM samAdhIyate | samAhitacitto yathAbhUtaM prajAnAtIti | kasyAmavasthAyAM katame te bodhipakSyA: prabhAvyante | AdikarmikanirvedhabhAgIyeSu prabhAvitA: | bhAvane darzane caiva sapta vargA yathAkramam ||70|| AdikamiMkAvasthAyAM kAyAdyupalakSaNArthaM smRtyupasthAnAni | vizeSAdhigamena vIrya saMvardhanAdUSmagateSu samyakpradhAnAni | aparihANIyakuzalamUlapravezatvAt{5. ##Ms.## ^tvAtmU^ |} mUrdhaSvRddhipAdA: | apuna:parihANita AdhipatyaprAptatvAt kSAntiSvindriyANi | klezAnavamardanIyatvAdagradharmeSu balAni laukikAnyadharmAnavamardanIyatvAdvA{6. ##Ms.## ^dharmAneva mardanIyatvAdvA |} | bodhyAsannatvAt bhAvanAmArge bodhyaGgAni | gamana- prabhAvitvAddarzanamArge mArgAGgAni | tasyAzugAmitvAt | saMkhyAnupUrvIvidhAnArthaM tu pUrvaM saptoktAni pazcAdaSTau | tatra dharmapravicayasaMbodhyaGgaM bodhirbodhyaGgaM ca samyagdRSTirmArgo [##43a. 20A. I##] mArgAGgaM ceti vaibhASikA: | apare punarabhittvaiva kramaM bodhipakSyANA{7. ##Y.## ^pakSANA^ |}mAnupUrvI varNayanti | “Adita eva tAvadvahuvidhaviSayavyAsekavisAriNInAM buddhInAM nigrahAryaM smRtyupa @385 sthAnAni cetasa upanibaddhAni bhavanti yAvadeva gardhAzritAnAM{1. ##Ms.## zarddhA^ |} smarasaMkalpAnAM prativinoda- nAye"ti sUtre vacanAt | tadbalena vIryasaMvarghanAccatuviMghakAryasaMpAdanAya samyakcittaM pradadhAtIti samyakpradhAnAni | tata: samAdhivizodhanAdRddhipAdA: | samAdhisaMnizrayeNa loko- ttaradharmAdhipatibhUtAni zraddhAdInIndriyANi | tAnyeva ca nijiMtavipakSasamudAcArANi balAni | darzanamArge bodhyaGgAni | prathamato dharmatattvAvalokAt ubhayormArgAGgAni | tathA hyu ktam “AryASTAGge khalu mArge bhAvanAparipUri gacchati | catvAri smRtyupasthAnAni bhAvanAparipUriM gacchanti yAvat sapta bodhyaGgAnI”ti | punazcoktaM “yathAbhUtavacanArocanamiti bhikSavazcaturNA- mAryasatyAnAmetadadhivacanaM yathAgatena mArgeNa prakramaNamiti bhikSo AryASTAGgasya mArgasyaitadadhi- vacanami”ti{2. ##Ms.## mArgasyeta^ |} | tasmAdubhayorAryASTAGgo mArga eSTavya: | siddho’nukrama: | idaM tu vaktavyam | kati bodhipakSA dharmA: sAsravA iti [##43b. 20B. I##] katyanA- sravA iti | anAsravANi bodhyaGgamArgAGgAni{3. ##Ms. Y.## ^mArgAgANi |} bhAvanAdarzanamArgayostadvyavasthApanAt | laukikA api hi samyag{4. ##Ms.## samyak |}dRSTayAdaya: santi | te tu nAryamArgazabdaM labhante | dvidhetare | anye bodhipakSA: sAsravAnAsravA: | kasyAM bhUmau kati bodhipakSA: | sakalA: prathame dhyAne sarve saptatriMzatprathame dhyAne | anAgamye prItivarjitA: ||71|| kasmAdanAgamye prItyabhAva: | sAmantakAnAM balavAhanIyatvAdadharabhUmisAzaGkatvAcca | @386 dvitIye’nyatra saMkalpAt dvitIye dhyAne samyaksaMkalpavarjyA: SaTtriMzadeva | tatra vitarkAbhAvAt | dvayostaddvayavarjitA: {1. ##Ms.## ^stat... |} | tRtIyacaturthayordhyAnayo: prItisaMkalpAbhyAM varjitA: paJcatriMzat | dhyAnAntare ca tAbhyAmeva dvAbhyAM varjitA: paJcatriMzadeva | zIlAGgaistAbhyAM ca triSvarUpiSu ||72|| varjitA iti vartate | ArUpyeSu samyagvAkkarmAntAjIvai: prItisaMkalpAbhyAM ca varjitA dvAtriMzat | kAmadhAtau bhavAgre ca bodhimArgAGgavarjitA: | dvAviMzatirbodhipakSyAstayoranAsravamArgAbhAvAt | bodhipakSeSu vartamAnasya kasyAmavasthAyAmavetyaprasAdalAbho veditavya: | trisatyadarzane zIladharmAvetyaprasAdayo: ||73|| [##44a. 20A. II##] lAbho mArgAbhisamaye buddhatatsaMghayorapi | du:khasamudayanirodhasatyAnyabhisamayan dharme cAvetyaprasAdamAryakAntAni ca zIlAmi prati- labhate | mArgasatyamabhisamayan buddhe tasya ca zrAvakasaMghe’vetyaprasAdaM pratilabhate | yo hi tayo: prasAda: so’zaikSyeSu buddhakarakeSu dharmeSu zaikSAyAzaikSeSu ca saMghakarakeSu prasAda: | api zabdAcchIla- dharmAvetyaprasAdau ca pratilabhate | ko’yamiha dharmo’bhipreta: | @387 dharma: satyatrayaM bodhisattvapratyekabuddhayo: ||74|| mArgazca atazcatvAryapi satyAnyabhisamayato dharmAvetyaprasAdalAbha:{1. ##Y.## dharme’vetya...|} | ta ete zraddhAdhiSThAnamedAnnA- matazcatvAro’vetyaprasAdA ucyante | dravyatastu dve{2. ##Ms.## dvo ##or## dve |} zraddhA zIlaM ca buddhadharmasaMghAvetyaprasAdA: zraddhAsvabhAvA:{3. ##Ms.## ^svAbhAvA: |} AryakAntAni ca zIlAni zIlamiti dve dravye bhavata: | kiM punarete sAsravAnAsravA ekAntenAvetyaprasAdA: | nirmalA: | avetyaprasAdA iti ko’rtha: | yathAbhUtasatyAnyavabudhya saMpratyayo’vetyaprasAda: | yathA ca{4. ##Y.## tu |} vyutthita: saMmukhIkaroti tathaiSAmAnupUrvIm {5. ##Y.## ^nupUrvam |} | kathaM vyutthita: saMmukhIkaroti | samyak- saMbuddho vata bhagavAn svAkhyAto’sya dharmavinaya: su-[##44b. 20B. II##]pratipanno’sya zrAvaka- saMgha iti vaidyabhaiSajyopasthApakabhUtatvAt | cittaprasAdakRtazca{6. ##Y. omits## ca |} zIlaprasAda ityucyate{7. ##Ms## ^cyante |} caturtha ukta:{8. ##Ms.## ukta evaM |} | evaM prasannasyaiSA pratipattiriti | ArogyabhUtatvAdvA dezika{9. ##Y.## daizika |} mArgasArthikayAnavadvA{10. ##Ms.## ^vAdvA |} | sUtra ukta"maSTAbhiraGgai: samanvAgata: zaikSo dazabhiraGgai: samanvAgato’zaikSa” iti | kasmAcchai- kSasya samyak vimukti: samyagjJAnaM ca noktam | noktA vimukti: zaikSAGgaM baddhatvAt baddho hi zaikSa: klezabandhanairadyApIti | kathaM baddhasyaiva sato vimuktirvyavasthApyeta | na hi bandhanaikadezAnmukto mukta ityucyate | vinA ca vimuktyA kathaM vimuktijJAnaM vyavasthApyate | azaikSastu sarvaklezabandhanAtyantanirmokSAdvimuktitatpratyAtmajJAnAbhyAM prabhAvita iti tasyaiva tadvacanaM nyAyyam | @388 keyaM vimuktirnAma | sA punardvidhA ||75|| saMskRtA cAsaMskRtA ca | tatra asaMskRtA klezahAna{1. ##Ms## ^hANa |}madhimuktistu saMskRtA | klezaprahANamasaMskRtA vimukti: | azaikSAdhimokSa:{2. ##Y. omits## azaikSA |} saMskRtA vimukti: | sAGga: saivAsaMskRtA vimuktirazaikSAGgayuktA | aGgAnAM saMskRtatvAt | saiva vimuktI dve saiva saMskRtA vimuktirdve vimuktI sUtra ukte | ceto vi-[##45a. 22A. III##]mukti: prajJAvimuktizca | vimuktiskandho’pi sa eva draSTavya: | yattahiM sUtra uktaM “katamacca vyaghra- bodhyAyanA vimuktiparizuddhipradhAnam | iha bhikSavo rAgAccittaM viraktaM bhavati vimuktaM dveSAnmo- hAccittaM viraktaM bhavati vimuktamityaparipUrNasya vA vimuktiskandhasya paripUraye paripUrNasya cAnu{3. ##Y.## vA |} grahAya cchando{4. ##Y.## yazchando |}vIryami”ti vistara: | tasmAnnAdhimokSa eva vimukti: | kiM tarhi | tattvajJAnApa- nIteSu rAgAdiSu cetaso vaimalyaM vimuktirityapare | uktA vimukti: | samyagjJAnaM tu samyagdRSTi: | vyatiriktaM katamat | jJAnaM bodhiryathoditA ||76|| yaiva hi pUrvaM bodhiruktA saiveha samyagjJAnaM veditavyam | yaduta kSayajJAnamanutpAdajJAnaM ca | katamat punazcittaM vimucyate kimatItamanAgataM pratyutpannam | vimucyate jAyamAnasazaikSaM cittamAvRte:{5. ##Ms.## mAvRtte: |} | @389 “anAgataM cittamutpadyamAnaM vimucyate azaikSamAvaraNemya” iti zAstrapATha: | kiM punastasyAvaraNam | klezaprAptistadutpattivibandhatvAt | vajropame hi samAdhau sA ca prahIyate | taccotpadyamAnamazaikSaM cittaM vimucyate | sA ca prahINA bhavati | taccAzaikSaM citta- mutpannaM vimuktaM ca | yattahiM notpadyamAnaM laukikaM ca{1. ##Y.## vA |} | tadapi vimucyate | yattu niyatamutpattau tadevoktam | laukikaM ku-[##45b. 20B. III##]to vimucyate | tata evotpattyAvaraNAt | nanu cAmuktasyApi zaikSasya laukikamutpadyate | na tattAdRzam | kIdRzaM tat | klezaprApti- sahitam | kimavastho mArgastadutpattyAvaraNaM prajahAti | nirudhyamAno mArgastu prahajahAti tadAvRtim ||77|| vartamAna ityartha: | yA cAsaMskRtA vimuktiruktA ye ca trayo dhAtava ucyante prahANadhAturvirAgadhAturnirodha- dhAturitiM | ka eSAM vizeSa: | asaMskRtaiva dhAtvAkhyA saivAsaMskRtA vimuktistrayo dhAtava: | tatra puna:{2. ##Ms.## punavirAgau |} virAgo rAgasaMkSaya: | rAgasya prahANaM virAgadhAtu: | prahANadhAturanyeSAM saMkSaya iti vartate | rAgAdanyeSAM klezAnAM prahANaM prahANadhAtu: | nirodhAkhyastu vastuna: ||78|| saMkSaya ityevAnuvartate | klezanirmuktasya vastuna: prahANaM nirodhadhAtu: | yena vastu nirvidyate virajyate’pi tena vastunA | catuSkoTikam{3. ##Y.## catuSkoTika: |} | kathaM kRtvA | @390 nirvidyate du:khahetukSAntijJAnai: du:khe samudayakSAntijJAnaireva nirvidyate nAnyai: | virajyate | sarvairjahAti yai: sarvairapi du:khasamudayanirodhamArgakSAntijJAnairvirajyate | yai: klezAn prajahAti | evaM catuSkoTikasaMbhava: ||79|| evaM catuSkoTikaM sidhyati | nirvidyata eva du:khasamudayakSAntijJAnai: | klezAn prajahat nirvedavastvAla-[##46b. 20B. IV##]mbanatvAt | virajyata eva nirodhamArgakSAnti- jJAnai: klezAn prajahat | prAmodyavastvAlambanatvAt | ubhayaM pUrvai: klezAn prajahat | nobhaya- muttarai: klezAnaprajahaditi | tatra vItarAga: satyAni pazyandharmajJAnakSAntibhi: klezAnna prajahAti | jJAnaistu prayogavimuktivizeSamArgasaMgRhItairna{1. ##Y. omits## saMgRhItai: |} prajahAtIti{2. ##Ms.## prajAhAtIti |} | *abhidharmakozabhASye mArgapudgalanirdezo nAma SaSThaM kozasthAnaM samAptamiti* || zrI lAmAvAkasya yadatra puNyam || @391 namo buddhAya || [zrI ##1b. 20B. V##] kSAntayazcocyante jJAnAni ca samyagdRSTi: samyagjJAnaM ca | kiM puna: kSAntayo na jJAnaM samyagjJAnaM ca na dRSTi: | nAmalA kSAntayo jJAnaM tatpraheyasya vicikitsA’nuzayasyAprahINatvAt | dRSTayastu tA: santIraNAtmakatvAt | yathA ca kSAntayo dRSTirna jJAnamevaM puna: kSayAnutpAdadhIrna dRk | kSayajJAnamanutpAdajJAnaM ca na dRSTirasantIraNAparimArgaNAzayatvAt | tadanyobhayathAryA dhI: kSAntikSayAnutpAdajJAnebhyo’nyA’nAsravA{1. ##Ms.## jJAnebhyonyonAsravA |} prajJA dRSTi:{2. ##Ms.## dRSTiM |} jJAnaM ca | anyA jJAnaM laukiMkI prajJA sarvaiva jJAnam | dRzazca SaT ||1|| paJca dRSTayo laukikI ca samyagdRSTi:| eSA SaDvidhA laukikI prajJAdRSTi: anyA na dRSTi: | jJAnaM tveSA cAnyA ca | kiyatA sarvajJAnasaMgraha: | dazabhirjJAnai: | samAsena tu sAsravAnAsravaM jJAnaM tayo: puna: AdyaM saMvRtijJApakam{3. ##G.## saMjJakam |} | @392 yatsAsravaM tatsaMvRtijJAnam | prAyeNa ghaTapaTastrIpuruSAdisaMvRtigrahAt | ajJAnasaMvRtatvAt ityapare | anAsravaM dvidhA dharmajJAnamanvayameva ca ||2|| anAsravaM jJAnaM dvidhA bhidyate | dharmajJAnamanvayajJAnaM ca | evamete dve jJAne trINi bhavanti | saMvRtijJAnaM dharmajJAnamanvayajJAnaM ca | tatra sAMvRtaM sarvaviSayaM saMvRtijJAnasya sarvadharmA: saMskRtAsaMskRtA [##2a. 20A. VI##] AlambanaM saMbhavata: | kAmadu:khAdigocaram | dharmAkhyam dharmajJAnasya kAmAvacaraM du:khaM tatsamudayanirodhapratipakSAzcAlambanam | anvayajJAnaM tUrdhvadu:khAdigocaram ||3|| anvayajJAnasya rUpArUpyAvacaraM du:khaM tatsamudayanirodhapratipakSAzcAlambanam | te eva satyabhedena catvAri te eva dharmajJAnAnvayajJAne satyabhedena punazcatvAri jJAnAni bhavanti | du:khasamudaya- nirodhamArgajJAnAni | tadAlambanatvAt | ete caturvidhe | anutpAdakSayajJAne ete eva dharmajJAnAnvayajJAne{1. ##Y.## dharmAnvayajJAne |} caturvidhe adRSTisvabhAve kSayajJAnamanutpAdajJAnaM cocyate | te puna: prathamodite ||4|| @393 du:khahetvanvayajJAne prathamotpanne tu kSayajJAnAnutpAdajJAne du:khasamudayAnvayajJAne du:khasamudayAkArairbhAvAgrika- skandhAlambanatvAt{1. ##Ms.## ^grikaM |} | kiM khalu vajropamo’pi tAbhyAmekAlambano’sti{2. ##Y.## bhavati |} | yadi du:khasamudayA- lambano bhavati | atha nirodhamArgAlambano naikAlambana: | caturbhya: paracittavit | vettIti vit jJAnam | paracittajJAnaM caturbhyo jJAnebhyo draSTavyam | dharmAnvayajJAnamArga: saMvRtijJAnebhya: | tasya punarayaM niyama: | bhUmyakSapudgalotkrAntaM naSTAjAtaM na vetti tat ||5|| bhUmyatikrAntaM na jAnAtIti | adharadhyAnabhUmi-[##2b. 20B. VI##]kenottaradhyAna- bhUmikamindriyAtikrAntaM{3. ##Ms. looks like## ^bhUmikaM indriyAtikrAntaM |} na jAnAti | zraddhAdhimuktasamayamuktamArgeNa dRSTiprAptAsamayavimuktamArgaM pudgalotkrAntaM na jAnAti | anAgAmyarhacchrAvaka{4. ##Y. omits## zrAvaka |}pratyekabuddhabuddha{5. ##MS. drops one## buddha |}mArgANAmadhareNottaraM naSTAjAtaM na jAnAti | atItAnAgataM vartamAnapara{6. ##Ms.## pari^ |}cittacaittaviSayatvAt | kiM ca bhUya: na dharmAnvayadhIpakSyamanyo’nyaM dharmajJAnapakSyaM paracittajJAnamanvayajJAnapakSyaM cittaM na jAnAti | anvayajJAnapakSyaM ca dharmajJAnapakSyaM na jAnAti | kAmadhAtUrdhvadhAtupratikSAlambanatvAttayo: | darzanamArge paracittajJAnaM nAsti | tadAlambanaM tvasti | tatra paracittajJAnena darzanamArgaM jJAtukAma: prayogaM kRtvA prathamau darzanakSaNau | zrAvako vetti khaDgastrIn sarvAnbuddho’prayogata: ||6|| zrAvako darzanamArgAt para{7. ##Ms.## pari^ |}cittAjJAnena dvau kSaNau jAnAti | du:khe dharmajJAnakSAnti dharmajJAnaM ca | anvayajJAnapakSAlambanasyAnyaprayogasAdhyatvAt | yAvacca sa tatra prayogamArabhate tAvadayaM @394 SoD+azacittamanuprApto bhavatItyantarA na jAnAti | pratyekabuddhastrIn kSaNAn | prathamau ca dvAvaSTamaM ca samudayAnvayajJAnaM mRduprayogatvAt | prathamadvitIyapaJcadazAnityapare | buddhastu sarvAne-[##3a. 20A. VII##]va darzanamArgakSaNAnaprayogeNa jAnAti | atha kSayajJAnAnutpAdajJAnayo: ko vizeSa: | kSayajJAnaM hi satyeSu parijJAtAdinizcaya: | na parijJeyamityAdiranutpAdamatirmatA ||7|| “kSayajJAnaM katamat | du:khaM me parijJAtamiti jJAnAti{1. ##Ms.## jJAyAti |} | samudaya: prahINo nirodha: sAkSAtkRto mArgo bhAvita iti jAnAti | tadupAdAya yat jJAnaM darzanaM vidyA buddhirbodhi: prajJA Aloko’bhisamayamidamucyate kSayajJAnam | anutpAdajJAnaM katamat | du:khaM me parijJAtaM na puna: parijJeyamiti jAnAti yAvat{2. ##Ms.## yAvatmA^ |} mArgo bhAvito na punarbhAvayitavya iti | tadupAdAye”ti vistareNoktaM zAstre | kathamanAsraveNa jJAnenaivaM jAnAti | tatpRSThalabdhena vyutthita evaM jAnAti | atastadvizeSeNa tayovizeSa: | zAstre jJApita iti kAzmIrA: | anAsraveNApyevaM jAnAtItyapare | darzanavacanaM tu bhASyAkSepAt | pratyakSavRttitvAdvA | ataevoktaM "yAvat{3. ##Y.## yat tAvaj^ |} jJAnaM darzanamapi tadi”ti | ityetAni daza jJAnAni bhavanti yaduta dharmajJAnamanvaya- jJAnaM saMvRtijJAnaM du:khajJAnaM samudayajJAnaM nirodhajJAnaM mArgajJAnaM paracittajJAnaM{4. ##Ms. drops## paracittajJAnam |} kSayajJAnamanutpAdajJAnaM ca | tatra saMvRtijJAnamekaM jJAnameka-[##3b. 20B. VII##]sya ca bhAga: | dharmajJAnamekaM jJAnaM saptAnAM ca bhAga: | du:khasamudayanirodhamArgakSayAnutpAdaparacittajJAnAnAm | evamanvayajJAnam{5. ##Ms.## ^jJAna |} | du:khajJAnamekaM jJAnaM caturNAM ca bhAga: | dharmAnvayakSayAnutpAdajJAnAnAm{6. ##Ms.## ^jJAnam |} | evaM samudayanirodhajJAne caturNAM bhAga:{7. ##Ms.## caturNAM bhAga: ##seems to be extrA# |} mArgajJAnamekaM jJAnaM paJcAnAM ca bhAga: | caturNAma- nantaroktAnAM paracittasya ca | paracittajJAnamekaM jJAnaM caturNAM ca bhAga: | dharmAnvayamArgasaMvRti- jJAnAnAm | kSayajJAnamekaM jJAnaM SaNNAM ca bhAga: | dharmAnvayadu:khasamudayanirodhamArgajJAnAnAm | evamanutpAdajJAnam | kasmAt punaretAni trINi santi daza vyavasthApyante | @395 svabhAvapratipakSAbhyAmAkArAkAragocarAt | prayogakRtakRtyatvahetUpacayato daza ||8|| saptabhi: kila kAraNairdaza jJAnAni vyavasthApyante | svabhAvata: saMvRtijJAnamaparamArthajJAnatvAt | pratipakSato dharmAnvayajJAne | kAmadhAtUrdhvadhAtupratipakSatvAt | AkArato du:khasamudayajJAne | AlambanAbhedAt | AkArAlambanato nirodhamArgajJAne | AkArAlambanabhedAt | prayogata: paracittajJAnam | na hi tena caittA na jJAyate | cittajJAnArthe tu prayuktasyAbhiniSpatte: paracitta- jJAnamuktam | kRtakRtya-[##4a. 20A. VIII##]ta: kSayajJAnaM kRtakRtyasaMtAnotpatte: | prathamata: hetUpacayato’nutpAdajJAnaM sarvAnAsravahetukatvAditi | sakalasya sakalapratipakSatvAt kAmadhAtupratipakSo dharmajJAnamityuktam | api tu dharmajJAnanirodhe yanmArge vA bhAvanApathe | tridhAtupratipakSastat nirodhamArgajJAne bhAvanAmArgasaMgRhIte tridhAtupratipakSa: | kAmadhAtostu nAnvayam ||9|| anvayajJAnaM tu sarvathA nAsti kAmadhAtupratipakSa: | eSAM dazAnAM jJAnAnAM dharmajJAnAnvayajJAnaM SoDazAkAram tAn purastAdupadekSyAma: | anyathA | tathA ca sAMvRtaM saMvRtijJAnaM SoDazAkAramanyathAkAraM ca sarvadharmANAM svasAmAnyalakSaNAdigrahaNAt | svai: svai: satyAkAraizcatuSTayam ||10|| @396 du:khasamudayanirodhamArgajJAnAni svai: svai: satyAkArai: pravartanta ityekaikaM caturAkAraM bhavanti | tathA paramanojJAnaM nirmalaM anAsravaM paracittajJAnaM tathaiva | svasatyAkAratvAccaturAkAraM mArgajJAnatvAt | samalaM puna: | jJeyasvalakSaNAkAraM sAsravaM paracittajJAnaM jJeyAnAM cittacaittAnAM yat svalakSaNaM tadAkArayati | svalakSaNa- grAhakatvAt | ubhayamapi tu ekaikadravyagocaram ||11|| yadA cittaM gRhNA-[##4b. 20B. VIII##]ti na tadA cittAnAM yadA vedanAM na tadA saMjJAmityeva- mAdi | yattarhi bhagavatoktaM “sarAgaM cittaM sarAgaM cittamiti yathAbhUtaM prajAnAtI”tyevamAdi | na tayoryugapadgrahaNAm | vastramalAyugapadgrahaNavat | sarAgaM cittamiti dvidhA sarAgatA | saMsRSTa- sarAgatA saMyoga{1. ##Y.## saMyukta |} sarAgatA ca | tatra sarAgasaMprayuktaM cittaM dvAbhyAM sarAgaM tato’nyatsAsravaM saMyogasarAgatayA sarAgam | atra tu sUtre rAgasaMprayuktaM sarAgaM rAgapratipakSo vigatarAga- mityeke | yadi hi rAgeNAsaMprayuktaM vigatarAgaM syAdanyaklezasaMprayuktamapi syAt | evaM tarhiM tadapratipakSa: sAsravaM cittamakliSTaM naiva sarAgaM na vigatarAgaM syAdityevamAdi | tasmAdrAga- saMprayuktatayA’pi sarAgaM cittamatreSTavyamityapare | evaM yAvatsamohaM{2. ##Ms.## ^tsammohaM |}vigatamohaM ca veditavyam | saMkSiptaM kuzalamAlambanAbhisaMkSepAt | vikSiptaM kliSTaM vikSepasaMprayogAt | saMkSiptaM middha- saMprayuktaM vikSiptamanyat kliSTamiti pAzcAttyA: | tadetanna varNayanti | tadeva hi cittaM saMkSipta- vikSiptaM syAt kliSTamiddhasaMprayogAt | zAstravirodhazca syAt | “saMkSiptaM cittaM yathAbhUtaM prajAnAti{3. ##Y.## saMprajAnAti |} | tajjJAnaM catvAri jJAnAni dha-[##5a. 20A1. I##]rmajJAnamanvayajJAnaM saMvRtijJAnaM mArgajJAnami”ti | lInaM cittaM kliSTaM kauzIdyasaMprayogAt | pragRhItaM kuzalaM vIryasaMprayogAt | parIttaM kliSTaM vyavadAnaparIttairniSevitatvAt | mahadgataM kuzalaM tadviparyayAt | mUlamUlyapari{4. ##Ms. drops## ri |}vArAnu- @397 parivartakabalAlpabahutvAcca | kliSTacittaM{1. ##Y.## kliSTaM hi |} dvAbhyAmakuza{2. ##Ms. drops## za |}lamUlAbhyAM samUlam | kuzalaM tribhi: kuzalamUlai: | kliSTamalpamUlyamayatnasAdhyatvAt{3. ##Ms.## ^sadhyatvAt |} | kuzalaM bahumUlyaM mahAbhisaMskArasAdhyatvAt | kliSTaM tajjAtIyAnAgatabhAvanA’bhAvAnna mahAparivAraM tribhizca skandhai: sAnuparivartam | kuzalaM tu mahAparivAraM caturbhizca skandhai: sAnuparivartam | alpabalaM khalvapi kliSTaM bahubalaM kuzalam | ekayA hi du:khe dharmajJAnakSAntyA{4. ##Y.## du:khadharmajJAnakSAntyA |} dazAnuzayAtyantasamudghAta:{5. ##Ms.## samutdhAta:, ##Y.## samuccheda: |} kriyate | tasmAdapi kliSTaM parIttaM kuzalaM mahadgatam | uddhataM kliSTamauddhatyasaMprayogAt | anuddhataM kuzalaM tatpratipakSatvAt | evamavyupazAntaM vyupazAntaM ca | asamAhitaM kliSTaM vikSepasaMprayogAt | samAhitaM kuzalaM tatprati- pakSatvAt | abhAvitaM kliSTaM pratilambhaniSevaNabhAvanAbhyAmabhAvitatvAt | bhAvitaM kuzalaM tAbhyAM bhAvitatvAt | a-[##5b. 20B1. I##]vimuktaM kliSTaM svabhAvasaMtAnaviMmuktibhyAmavimukta- tvAt | vimuktaM kuzalaM tAbhyAM vimuktatvAditi vaibhASikA: | evaM tu sUtraM nAnulomitaM bhavati | eSAM ca padAnAM nArthavizeSa ukto bhavati | kathaM sUtraM nAnulomitaM bhavati | sUtra uktaM “kathaM cittamadhyAtmaM saMkSiptaM bhavati | yaccittaM styAnamiddhasahagatamadhyAtmaM saMnirodhasaha- gataM no tu vipazyanayA samanvAgatam | kathaM bahirvikSiptaM bhavati | yaccittaM paJcasu kAmaguNeSvanu- vikSiptaM bhavatyanuvisRtami”ti | nanu coktaM tadeva cittaM saMkSiptaM syAdvikSiptaM ceti | uktamidamayuktaM tUktaM middhasahagatasya kliSTasya vikSiptatvApratijJAnAt | nanu coktaM zAstra- virodha: syAditi | varaM zAstravirodho na sUtravirodha: | kathameSAM padAnAM nArthavizeSa ukto bhavati | vikSiptalInoddhatAvyupazAntAsamAhitAbhAvitAvimuktAnAM cittAnAmabhinnalakSaNa- vacanAt saMkSiptapragRhItAdInAM ca | na vai nokta: padAnAmarthavizeSo bhavati | kliSTasAmAnye’pi taddoSa{6. ##Y. adds## vizeSa |} saMdarzanAt | ityapyetat klipTaM cittaM vikSiptaM lInamiti vistara: | evaM kuzalasyApi guNavizeSasaMdarzanAdu-[##6a. 20A1. II##]kta evArthavizeSo bhavati | sUtravirodhasyAparihArAnnaiSa eSAM padAnAmartha: | yadi ca sUtre tadeva lInaM cittaM tadevoddhatamityabhipretaM syAt idaM noktaM syAt | “yasminsamaye lonaM cittaM{7. ##Y.## cittaM lInaM |} bhavati layAbhizaGki{8. ##Y.## lInAbhizaGki|} vA akAlastasminsamaye prasrabdhi- samAdhyupekSAsaMbodhyaGgAnAM bhAvanAyA: | yasminsamaye uddhataM cittaM bhavati auddhatyAmizaGki vA akAlastasminsamaye dharmavicayavIryaprItisaMbodhyaGgAnAM bhAvanAyA” iti | ki punarbodhyaGgAnAM{8. ##Y.## punaratra...|} @398 vyagrA bhAvanA | manasikaraNaM teSAM bhAvaneSTA na saMmukhIbhAva ityadoSa eSa: | kauzIdyAdhika- matra{1. ##Y.## kausIdyA |}cittaM lInamityuktam | auddhatyAdhikaM coddhatamityavirodha: | tayostu sahabhAvAttadeva cittaM lInaM tadevoddhatamiti brUma: | nAbhiprAyikaM vacanaM vAryate{2. ##Y. adopts## abhiprAyikaM yAvat ##and gives in note## nAbhi^ ##Mss.##} | sUtre tu nAyamabhiprAya iti brUma: | yattUktaM “sarvameva rAgasaMprayuktaM cittaM sarAgami”ti | katamaccittaM rAgasaMprayuktam | rAgaprAptisahitaM cet | asAsravamiti{3. ##Y.## api |} sarAgaM prApnoti zaikSacittam{4. ##Y.## zaikSaM cittam |} | rAgAlambanaM cet | arhato’pi sAsravaM cittaM sarAgamiti{5. ##Ms.## sArAga^ |} gRhIyAt | rAgAlambanatvAt | kathaM vA tatsAsravam | sAmAnya{6. ##Ms. Looks like## sAsAvAnya |} klezA-[##6b. 20B1. II##]lambanatvAditi cet | evamapi samohaM gRhIyAnmohA- lambanatvAt | na ca paracittajJAnaM prAptyAlambanaM nApi taccittAlambanaM rAgAlambanam{7. ##Y.## ^lambanarAgAlambanam |} tasmAnna{8. ##Y.## tasmAdapi na |} rAgasaMprayogAtsarAgaM{9. ##Y.## saMyogAt^ |} cittamatreSTam | kiM tarhi | rAgasaMprayuktaM cittaM sarAgama- saMprayuktaM{10. ##MS.## sarAgasaMyuktaM |} vigatarAgamiti sUtrAbhiprAyo dRzyate | yat tUMktaM “vigatarAgamasya taccittaM bhavati vigatadveSaM vigatamohamanAvarttikagharmi kAmabhave{11. ##Ms.## ^bhAve |} rUpabhave{12. ##Ms.## ^bhAve |} ArUpyabhave” iti | tatra tatprAptivigamaM{13. ##Y. seems to drop## prAptivigamaM |} saMghAyoktam | nanu coktam anyaklezasaMprayuktamapi cittaM rAgaviprayukta- tvAdvigatarAgaM syAdi”ti | etenAbhisaMdhinA na doSa: | na tu tadvigatarAgamiti kRtvA gRhyate | kiM tarhi | sadveSaM samohamityevamAdi | alaM prasaGgena siddhAnto varNyatAm | kiM paricittajJAnaM paracittasyAkAramAlambanaM vA gRhvAti | na gRhvAti AkArAlambana- nirapekSaM hi tadraktamidaM cittamiti jAnAti natvamuSminrUpe raktamiti jAnAti | anyathA hi tadrUpAlambanamapi syAt tadAlambanaM ca paracittaM gRhvata: svabhAvagrahaNaM prApnuyAt | sarve ca paracittajJAnaM{14. ##Ms.## ^cittajJAM | } dravyasvalakSaNacittacaittapratyutpannaparasaMtatikAmarU [##7a. 20A1. III##]paprati- saMyuktApratisaMyiktaviSayaM darzanamArgapratiSiddhaM bhAvanAmArga upalamyate | zUnyatA’nimittasamAdhi viprayuktaM{15. ##Ms.## nimittAsamAdhi^ | ##Y, omits## samAdhi |} kSayAnutpAdajJAnAsaMgRhItamAnantaryamArga{16. ##Y.## ^mArga |} pratiSiddhaM ca veditavyam | uktaM paracittajJAnam | @399 zeSe caturdazAkAre zUnyAnAtmavivarjite | kSayAnutpAdajJAne zeSe te caturdazAkAre zUnyAnAtmAkArau varjayitvA | pAramArthika- yorapi saMvRtibhajanAt | kSINA me jAtirnAparamasmAdbhavaM prajAnAmIti tadbalAnuvyavahArata:{1. ##Y.## tadbalenAnu^ |} | kimanAsrava: svalakSaNAkAro’styatha na | kAzmIrANAM tAvat nAmala: SoDazabhyo’{2. ##Ms.## SoDazebhyo |}nya AkAra:{3. ##G.## ^zcAkAro |} nAstyanAsravAkAra: SoDazAkAranirmukta: | anye’sti zAstrata: ||12|| anye punarastItyAhurbahirdezakA: | kathaM gamyate | zAstrata: iti | zAstre hyevamAha | “syAdapratisaMyuktena cittena kAmapratisaMyuktAndharmAnvijAnIyAt | anityato du:khata: zUnyato’nAtmata: hetuta: samudayata: prabhavata: pratyayata: | astyetatasthAnamastyetadvastviti | yogavihitato vijAnIyAdi”ti | nAsyAyamartho yadastyetastthAnamastyetadvastvityevaM vijAnIyA- [##7b. 20B1. III##]diti | api | tvastyetat sthAnamastyetadvastu yadanityAdito{4. ##Ms.## ^dato |} vijAnIyA- diti cet | na | anyatrAvacanAt | eSa cecchAsrArtho’bhaviSyat | yadidaM paThyate “syAddazana- prahAtavyena cittena kAmapratisaMyuktAndharmAnvijAnIyAditi | Aha | vijAnIyAt | Atmata AtmIyata ucchedata: zAzvatata: ahetuto’kriyAto’pavAdato’grata: zreSThato viziSTata: paramata: zuddhito muktito nairyANikata: kAGkSAto vimatito vicikitsAta: | rajyeta dviSyAnmanyeta muhyedayogavihitato{6. ##Y. adopts## ayogavihitatA ##and gives in note## ^hitato ##Mss.## |} vijAnIyAdi”ti | atrApyevaM{7. ##Y. one reading is## eva |} pATho’bhaviSyat | astyetatsthAnamastyeta- dvastviti | na tvevaM paTyate | tasmAnnAsyAyamartha: | kiM punarime SoDazAkArA nAmata Ahosvit dravyata: | sapta dravyato nAmata: SoDaze- tyeke | du:khAkArAzcatvAra: samudayanirodhamArgAkArANAmekaikadravyatvAt | evaM tu varNayanti | {5. ##MS.## ^vyAtmanyate |} @400 draSyata: SoDazAkArA: tatpratyayAdhInatvAt anityam | pIDAtmakatvAt{1. ##Y.## pID+anA... |} du:kham | AtmIyadRSTivipakSeNa zUnyam | AtmadRSTivipakSeNAnAtmA | heturvIjadharmayogena | samudaya: prAdurbhAvayogena | [##8A. 20A1. IV##] prabhava: prabandhayogena | abhiniSpAdanArthena pratyaya: | tadyathA mRtpiNDa- daNDacakrasUtrodakasamavAyAt ghaTAbhiniSpattirbhavati tadvaditi | skandhoparamatvAt nirodha: | agninirvApaNAt zAnta: | nirupadravatvAt praNIta: | sarvApakSAlavimukta{2. ##Y.## viyukta^ |}tvAnni:saraNamiti | gamanArthena mArga: | yogayuktatvAnnyAya: | samyakpratipAdanArthena pratipat | atyantasamati- kramaNAnnairyANika iti | athavA anAtyantikatvAdanityam | abhinyAsabhUtatvAt du:kham | antarvyApArapuruSarahitatvAcchUnyam | akAmakAritvAdanAtmA | heturAgamanayogena | samudaya unmajjanayogena | prabhava: prasaraNayogena | pratisaraNArthena pratyaya iti | asaMbandha: saMbandho- paramatvAnnirodha:{3. ##Y.## ^paramAt |} | trisaMkRtalakSaNavimuktatvAcchAnta: | kuzalatvAt praNIta: | paramAzvA- satvAnni:saraNamiti | kumArgavipakSeNa mArga: | anyAyavipakSeNa nyAya: | nirvANapurAvirodha- nArthena pratipat | sarvabhavapratipakSatvAnnairyANika: | ityeSAM vyAkhyAnamanekaparyAya: | yathAbhipretaM pravakSyAma:{4. ##Ms. The first two letters are not clear in the photo## |} | udayavyayatvAdanityam | pratikUlabhAvAt du:kham | AtmarahitatvAcchUnyam{5. ##Ms.## AtmA^ |} | svayamanAtmatvAdanAtmA | hetusamudayaprabhavapratyayatvaM tu yadeva sUtra [##8b. 20B1. IV##] uktam | “ime paJcopAdAnaskandhAzchandamUlakAzchandasamudayAzchandajAtIyAzchandaprabhavA” iti | prabhavazabda: kevalaM pazcAt paThitavya: zAstre | ka: punareSAM vizeSa: | catuviMdho hi cchanda: | asmI{6. ##Ms.## arattI^ |}tyabhedenAtmabhAvacchanda:{7. ##Ms.## ^zchanda: |} | syAmityabhedena punarbhavacchanda: | itthaM syAmiti bhedena punarbhavacchanda:{7. ##Ms.## ^zchanda: |} | pratisaMdhibandhacchanda{7. ##Ms.## ^zchanda: |}zcaturtha: | karmAbhisaMskAracchando vA | tatra prathamo du:khasyAdikAraNatvAnmUlahetu:{8. ##Ms.## ^tvAtmUla^ |} | phalasyeva{9. ##Ms.## phalasyaiva |} bIjam | dvitIya: samudayastena tatsamudAga- mAtphalasyevAGkurAdiprasava:{10. ##Ms.## ^tphalasyaivAMkurAdi^ |} | tRtIyastajjAtIyadu:khapratyaya: | phalasyeva{11. ##Ms.## phalasyaiva |} kSetrodakapAzyAdi- kam | kSetrAdivazena hi phalasya gandharasavIryavipAkaprabhAvabhedA bhavanti | caturtha: prabhavastata: eva tatsaMbhavAt{12. ##Ms.## etatsaMbhavAt |} phalasyeva puSpAvasAnamiti | athavA{13. ##Y.## ca |} | tRSNAvicaritAnAM dvau paJcakau @401 dvau catuSkau catvArazchandA: | “asmIti bhikSava: sati ityamasmIti bhavati evamasmIti bhavati anyathA’smIti sadasmIti asadasmIti | bhaviSyAmItyasya bhavati na bhaviSyAmi itthaM bhaviSyAmi evaM bhaviSyAmi anyathA bhaviSyAmi | syAmityasya bhavati itthaM syAm evaM syAm anyathA syAm apitu syAm apItthaM syAm apyevaM syAm apyanyathA syAmi-[##9a. 20A1. V##] tyasya bhavati | pravRttyuparamatvAnnirodha: | nirdu:khatvAcchAnta: | “iti hi bhikSavo du:khA: saMskArA: zAntaM nirvANami”ti vacanAt | niruttaratvAt praNIta: | apunarAvRttitvAnni:- saraNam | pathibhUtatvAnmArga: | yathAbhUtapravRttatvAnnyAya: | pratiniyatatvAt pratipat | yathoktam “eSa mArgo hi nAstyanyo darzanasya vizuddhaya” iti atyantaniryANAnnairyANika: | athavA nityasukhAtmIyAtmadRSTicaritAnAM pratipakSeNAnitya- du:khazUnyAnAtmAkArA:{1. ##Ms.## ^zUnyAtmAkArA: |} | ahetvekahetupariNAmabuddhipUrvaka{2. ##Y.## pUrvakRta |} dRSTicaritAnAM pratipakSeNa hetu- samudayaprabhavapratyayAkArA: | nAsti mokSa iti dRSTicaritAnAM nirodhAkAra: | du:kho mokSa iti dRSTicaritAnAM zAntAkAra: | dhyAnasukhapraNItadRSTicaritAnAM praNItAkAra: | puna: puna: parihANito nAtyantiko mokSa iti dRSTicaritAnAM ni:saraNAkAra: | nAsti mArga: kumArgo’ya- manyo mArga: punarAvartI mArga iti dRSTicaritAnAM mArganyAyapratipannairyANikAkArA iti | AkAro nAma ka eSa dharma: | prajJAkAra: evaM tarhi prajJA sAkArA na bhaviSyati | prajJAntarAsaMyogAt | evaM tu yuktaM syAt | sarveSAM cittacaittAnA-[##9b. 20B1. V##]mAlambanagrahaNaprakAra AkAra iti | atha kiM prajJaivAkAra- yati netyAha | kiM tarhi | tayA saha | AkArayanti sAlambA: @402 prajJA cAnye ca sarve sAlambanA dharmA AkArayanti | sarvamAkAryate tu sat ||13|| yatkiMcidasti sarvamAkAryate | tadevaM kRtvA siddhaM bhavati prajJA AkArazcAkArayati cAkAryate ca | anye sAlambanA AkArayantyAkAryante ca | AlambanA AkAryanta eveti | ata: parameSAM jJAnAnAM kuzalAdibhedaM nirdekSyAma: | tridhAdyaM kuzalAnyanyAni saMvRtijJAnaM zlokAdau bhavatvAdAdyam | tattrividham | kuzalAkuzalAvyAkRtam | anyAni nava jJAnAni kuzalAnyeva | AdyaM sarvAsu bhUmiSu | kAmadhAtau yAvadbhavAgre | dharmAkhyaM SaTsu dharmajJAnaM caturSu dhyAneSvanAgamye dhyAnAntare ca | navasu tvanvayAkhyaM{1. ##Ms.## navasvantanvayAravyaM ##and it means## nta ##as caneclled.But There will be metrieal defect. G.## navasu tvanvayAravyaM |} anvayajJAnaM tAsveva ca SaTsu bhUmiSvArUpyatraye ca | tathaiva SaT ||14|| du:khasamudayanirodhamArgakSayAnutpAdajJAnAnyapyetAsveva navasu bhUmiSvabhedena{2. ##Ms.## bhedene |} | bhedena punardharmajJAnasaMgRhItAni SaTsu anvayajJAnasaMgRhItAni navasu | dhyAneSvanyamanojJAnaM @403 paracittajJAnaM caturSveva dhyAneSu nAnyatra | kAmarUpAzrayaM ca tat | kAmarUpadhAtvozca tat paracittajJAnaM saM-[##10a. 20A1. VI##]mukhI kriyate | kAmAzrayaM tu dharmAkhyam dharmajJAnaM tu kAmadhAtvAzrayameva | na rUpArUpyadhAtvo: saMmukhIkriyate | anyattraidhAtukAzrayam ||15|| kiM punaranyat | paracittajJAnaM dharmajJAnanirmuktam | kRto bhUmyAzrayanirdeza: | smRtyupasthAnasaMgraho vaktavya: | so’yamucyate | smRtyupasthAnamekaM dhIrnirodhe dhI: prajJA jJAnamiti paryAyA: | nirodhajJAnamekaM dharmasmRtyupasthAnam | paracittadhI: | trINi paracittajJAnaM trINi vedanAcittadharmasmRtyupasthAnAni | catvAri zeSANi nirodhaparacittajJAnAbhyAmanyAni jJAnAni catvAri smRtyupasthAnAni | katamasya jJAnasya kati jJAnAnyAlambanam | dharmadhIgocaro nava ||16|| dharmajJAnasya nava jJAnAnyAlambanamanyatrAnvayajJAnAt | @404 nava mArgAnvayadhiyo: anvayajJAnasyApi nava jJAnAnyAlambanamanyatra dharmajJAnAt | mArgajJAnasyApi nava jJAnAnyAlambanamanyatra saMvRtijJAnAt | du:khahetudhiyordvayam | du:khasamudayajJAnayordve saMvRtiparacitajJAne Alambanam | caturNAM daza saMvRtiparacittakSayAnutpAdajJAnAnAM daza jJAnAnyAlambanam | naikasya ekasya nirodhajJAnasya naiva jJAnamAlambanam | yojyA dharmA: punardaza ||17|| katame daza | traidhAtu-[##10b. 20B1. VI##] kAmalA dharmA akRtAzca dvidhA dvidhA | saMskRtA dharmA aSTadhA kriyante | kAmarUpArUpyAvacarAnAsravANAM saMprayuktaviprayukta- bhedAt | asaMskRtA dvidhA kriyante | kuzalAvyAkRtabhedAt | ime daza dharmA: kathaM yojyA: kasya jJAnasya katyAlambanamiti | tatra saMvRtijJAnasya sarve daza dharmA Alambanam | dharmajJAnasya paJca | kAmAvacarAnAsravA{1. ##Ms.## ^srava^ |}zcatvAra: kuzalaM cAsaMskRtam | anvayajJAnasya sapta | rUpArUpyAvacarAnAsravA: SaT kuzalaM cAsaMskRtam | du:khasamudayajJAnayo: kAmarUpArUpyAvacarA: SaT | nirodhajJAnasyaika: | kuzalamevAsaMskRtam | mArgajJAnasya dvAvanAsravau | paracittajJAnasya traya: | kAmarUpAvacarA- nAsravA: saMprayuktA: | kSayAnutpAdajJAnayo: nava dharmA AlambanamavyAkRtamasaMskRtaM muktvA | syAdekena jJAnena sarvadharmAn jAnIyAt | na syAt | apitu @405 sAMvRtaM svakalApAnyadekaM vidyAdanAtmata: ||18|| saMvRtijJAnaM svasmAtkalApAdanyAn sarvadharmAnanAtmato jAnIyAt sarvadharmA anAtmAna iti | svabhAvastatsahabhuvazca dharmAstasya svakalApa: | teSAmagrahaNaM viSayaviSayibhedAdekAlambana- tvAditi |{1. ##Y.## atisaMnikRSTatvAcca |} saMnikRSTatvAcca | tacca kAmAvacaraM zrutacintAmayaM rUpAvacaraM zrutamayam [##11a. 20A1. VII##] bhAvanAmayam | tasya vyavacchinnabhUmyAlambanatvAt{2. ##Ms. drops## va |} | anyathA hi yugapatsarvato vairAgyaM syAt | gatametat | idaM tu vaktavyam | ka: katibhirjJAnai: samanvAgata iti | pRthagjanastAvadekena samanvAgata: | saMvRtijJAnena | vItarAgastu paracittajJAnenApi | Arya: puna: ekajJAnAnvito rAgI prathame’nAsravakSaNe | kAmAvItarAgo{3. ##Ms.## kAmavItarAgo |} du:khadharmajJAnakSAntAvekenaiva saMvRtijJAnena samanvAgato bhavati | dvitIye tribhi: du:khadharmajJAne tribhi: saMvRtijJAnadharmajJAnadu:khajJAnai: | Urdhvastu caturSvekaikavRddhimAn{4. ##Ms.## caturSvaikaika…|} ||19|| ata:{5. ##Ms.## ata |} paraM caturSu kSaNeSu ekaikajJAnavRddhirasya jJAtavyA | du:khe'nvayajJAne’nvayajJAnaM vardhate | samudayanirodhamArgadharmajJAneSu samudayanirodhamArgajJAnAni vardhanta iti mArgadharmajJAne saptabhirjJAnai: samanvAgato bhavati | vItarAgastu sarvatrAdhikena paracittajJAnena samanvAgato veditavya: | atha kasyAmavasthAyAM{6. ##Ms.## kasyApamavasthAyAM |} kati jJAnAni bhAvyante | yathotpannAni bhAvyante kSAntijJAnAni darzane | anAgatAni @406 darzanamArge yadyadevotpadyate kSAntirjJAnaM vA tajjAtIyamanAgataM bhAvanAM gacchati tadAkArA eva{1. ##Y. omits## eva |} catvAra: | kasmAddarzanamArge sabhAgajJAnAkArabhAvanaiva | go-[##11b. 20B1. VII##]trA- NAmapratilabdhatvAt | tatraiva sAMvRtaM cAnvayatraye ||20|| tatraiva darzanamArge saMvRtijJAnaM cApi bhAvyate triSu du:khasamudayanirodhAnvayajJAneSu | na dharmajJAneSvakRtsnasatyAbhisamayAt | ato’bhisamayAntyAkhyaM ataeva tadAbhisamayAntikaM saMvRtijJAnamAkhyAyate | ekaikasatyAbhisamayAnte bhAvanAt | kasmAnna mArgAnvayajJAne bhAvanAM gacchati | mArgasatyasya{2. ##Y.## mArgasya |} pUrvaM laukikena mArgeNAnabhisamita- tvAt akRtsnAbhisamayAcca | kRtsnaM hi du:khaM zakyate parijJAtuM samudaya: prahAtuM nirodha: sAkSA- tkartuM na tu mArga: zakyate kRtsno bhAvayitum ityabhisamayAntAbhAvAnna tasminnAbhisamayAntikaM bhAvyate | samudayo’pi na tadA{3. ##Y.## tadA na |} sarva: prahINo bhavatIti na syAdAbhisamayAntikam | na | tatsatyadarzanaheya: sarva: prahINo bhavati | mArgastaddarzanaheyapratipakSo{4. ##Ms.## stat darzana… |} na sarva: zakyate bhAvayituM bahugotratvAt ityasti mahAnvizeSa: | darzanamArgaparivAratvAdityapare | tadidaM sAdhya- tvAdajJApakam | kiM punastadAbhisamayAntikaM saMvRtijJAnaM kadAcitsaMmukhIkriyate | na kadAcit | ekAntena hi tadAnutpattidharmakam{4. ##Ms.## stat darzana… |} | kathaM punastadbhAvitaM bhavati | alabdhalAbhAt | [##12a. 20A1. VIII##] kathamidAnIM tatpratilabdhaM yadi naiva saMmukhIkartuM zakyate | prAptita: | yasmAllabdhaM tasmAllabdhamityapUrvaiSA nirdezajAti: | tasmAnnaivaM bhAvanA sidhyati | evaM tu sidhyati yadAhu: pUrvAcAryA: | kathaM ca pUrvAcAryA Ahu: | lokottaramArgasAmarthyAtsaMvRtijJAnaM bhAvyate yadvyutthita: satyAlambanaM viziSTataraM{6. ##Ms.## ^tara |} laukikaM jJAnaM saMmukhIkaroti | eSa eva ca tasya lAbho yattatsamukhIbhAvasamarthA- @407 zrayalAbha:{1. ##Y.## yastatsaMmukhIbhAva…|} | gotre hi labdhe{2. ##Y.## gotrebhilabdhe |} labdhaM gautrikaM bhavati | eva tu necchanti vaibhASikA: | katibhUmikaM punastatsaMvRtijJAnaM bhAvyate | darzanamArgasya svAdhobhUmi yadbhUmiko{3. ##Ms.## yat…|} darzanamArgo bhavati tadbhUmikaM{4. ##Ms.## tat…|} cAdharabhUmikaM ca saMvRtijJAnaM bhAvyate | AnAgamya- bhUmikazcedbhavati dvibhUmikaM bhAvyate | anAgamyabhUmikaM kAmAvacaraM ca | evaM yAvaccaturthadhyAna- bhUmike darzanamArge saptabhUmikaM saMvRtijJAnaM bhAvyate | tatra puna: kati smRtyupasthAnAni | nirodhe’ntyaM nirodhe’bhisamite yat saMvRtijJAnaM tadantyaM smRtyupasthAnaM dharmasmRtyupasthAnam | ekasya pari- saMkhyAnAtsiddhaM bhavati zeSaM catvAri smRtyupasthAnAnIti | taccaitadAbhisamayAntikaM saMvRtijJAnaM svasatyAkAraM{5. ##For metre, the## anusvAra ##may be omitted in the running verse. G.## kAra |} yatsatyAbhisamayAllabhyate tatsatyAkArameva | [##12b. 20B1. VIII##] tadAkAravacanAdA- lambanasya tadeva satyamityuktaM bhavati | darzanamArgalabhyatvAcca tat | yAtnikam ||21|| prAyogikamityartha: | saparivAragrahaNAtkAmarUpAvacArANi catuSpaJcaskandhasvabhAvAni{6. ##Ms. drops## ndha |}| SoDaze SaT sarAgasya bhAvyanta iti vartate | avItarAgasya SoD+aze mArgAnvayajJAnakSaNe dve jJAne pratyutpanne | mArga- jJAnamArgAnvayajJAne | purAgatAni SaT bhAvyante | dharmAnvayadu:khasamudayanirodhamArgajJAnAni | @408 vItarAgasya sapta tu | vItarAgasya paracittajJAnaM saptamaM bhAvyate | sarAgabhAvanA mArge tadUrdhvaM saptabhAvanA ||22|| SoDazAt kSaNAdUrdhvaM bhAvanAmArge yAvanna vItarAgo bhavati tAvat sarveSu prayogAnantarya- vimuktivizeSamArgeSu sapta jJAnAni bhAvyante | dharmAnvayadu:khasamudayanirodhamArgasaMvRtijJAnAni | laukikazcet bhAvanAmArga: saMvRtijJAnaM pratyutpannam | lokottarazcet caturNAM dharmajJAnAnA- manyatamat | saptabhUmijayA’bhijJAkopyAptyAkIrNabhAvite{1. ##G.## ^kopyAptA^ |} | AnantaryapatheSUrdhvaM{2. ##G.## ^SUrdhva^ |} muktimArgASTake’pi ca ||23|| sapta jJAnAni bhAvyante iti vartate | sapta bhUmaya: catvAri dhyAnAni trayazcArUpyA: | tAsAM jayo vairAgyaM tasmin saptabhUmike vairAgye paJcasu cAbhijJAsu a-[##13a. 21A. I##]kopya- prativedhe ca vyavakIrNabhAvite ca dhyAne zaikSasya yAvanta: AnantaryamArgAsteSvapi sarveSu sapta jJAnAni bhAvyante tAnyeva | laukikazcet bhAvanAmArga: saMvRtijJAnaM pratyutpannam | lokottara- zceccaturNAmanvayajJAnAnAM dvayozca dharmajJAnayoranyatamat | akopyaprativedhe tu saMvRtijJAnaM na bhAvyate | bhavAgrApratipakSatvAt | tatra kSayajJAnaM saptamaM veditavyam | saptabhUmivairAgyAdapi cordhvaM bhavAgravairAgye vimuktimArgeSvaSTAsu saptaiva jJAnAni bhAvyante | dharmAnvayadu:khasamudayanirodha- mArgaparacittajJAnAni | saMvRtijJAnaM na bhAvyate | bhavAgrApratipakSatvAt | pratyutpannaM tu caturNA- manvayajJAnAnAM dvayozca dharmajJAnayoranyatamat | zaikSottApanamuktau{3. ##G.## ^mukte^ |} vA SaTsaptajJAnabhAvanA | zaikSasyendriyottApanAyAM vimuktimArge sarAgasya SaNNAM bhAvanA dharmAnvayadu:khasamudaya- nirodhamArgajJAnAnAM vItarAgasya saptAnAM paracittajJAnaM prakSipya | savRtijJAnasyApyubhayoriti kecit | tatra matavikalpajJApanArtho vAzabda: | prayogamArge tu tayo: saMvRtijJAnasyApi bhAvanA | @409 Anantaryapathe SaNNAM vItarAgasyAvItarAgasya vA zaikSasyendriyo-[##13b. 21B. I##]ttApanAyAmAnantarya- mArge SaNNAM bhAvanA pUrvavat | na saMvRtijJAnasya | darzanamArgasAdRzyAt | na paracittajJAnasya | sarvAnantaryamArgapratiSiddhatvAt | kimarthaM pratiSidhyate | apratipakSatvAt | bhavAgravijaye tathA ||24|| bhavAgravairAgye’pyAnantaryamArgeSu SaNNAM bhAvanA tathaiva | navAnAM tu kSayajJAne bhavAgravairAgye navamo vimuktimArga: kSayajJAnam | tatra navAnAM jJAnAnAM bhAvanA anyatrA- nutpAdajJAnAt | akopyasya dazabhAvanA | yastvakopyadharmA bhavati tasya dazAnAM jJAnAnAM bhAvanA | anutpAdajJAnalAbhAt | tatsaMcAre’ntyamuktau ca yo’pyakopyatAM saMcarati tasyApyantye vimuktimArge dazAnAM bhAvanA | proktazeSe’STabhAvanA{1. ##G.## proktA |} ||25|| kiM puna: zeSam | kAmavairAgye navamo vimuktimArga: saptabhUmivairAgyAbhijJAvyavakIrNa- bhAviteSu{2. ##Ms. looks like## Sva |} vimuktimArga: akopyaprativedho’STau vimuktimArgA: sarve ca vItarAgasya prayogavizeSa- mArgA: | teSu sarveSvaSTau jJAnAni bhAvyante | anAgatabhAvanayA kSayAnutpAdajJAne hitvA | zaikSasyaivam | azaikSasya punarabhijJAdiprayogavimuktavizeSamArgeSu nava jJAnAni daza vA | abhi- [##14a. 21A. II##]jJAvyavakIrNabhAvitAnantaryavimuktimArgeSu tvaSTau nava vA{3. ##Y.## ca |} dvayostvabhijJA- vimuktimArgayoravyAkRtatvAnna kiMcidanAgataM bhAvyate | pRthagjanasya tu kAmatridhyAnavairAgyAntya- vimuktimArgeSu{4. ##Y. seems to be## ^mArge |} dhyAnabhUmikeSu ca prayogAbhijJAtraya{5. ##Y.## ^trayo |}vimuktimArgApramANAdiguNAbhinirhAreSu @410 saMvRtijJAnamanAgataM bhAvyate paracittajJAnaM cAnyatra nirvedhabhAgIyebhya: | teSu hi paracittajJAnaM na bhAvyate | darzanamArgaparivAratvAt | anyatrApUrvamArgalAbhe saMvRtijJAnamevAnAgataM bhAvyate | atha kasminmArge katibhUmikaM jJAnaM bhAvyate | saMvRtijJAnaM tAvadyadbhUmiko mArgo yAM ca prathamato bhUmiM{1. ##Y.## yAM bhUmiM prathamato |} labhate tadbhUmikamanAgataM{2. ##Ms.## tat… |} bhAvyate | anAsravaM tu na kevalaM yadbhUmiko{3. ##Ms.## yat…|} mArga: | kiM tarhi | yadvairAgyAya yallAbhastatra cAdhazca{4. ##G.## vAdhazca |} bhAvyate | yadbhUmivairAgyAyApi hi dvividho’pi mArgo bhavati prayogamArgAdi: yAM ca bhUmiM labhate vairAgyatastadbhUmikAnyadhobhUmikAni cAnAsravANi{5. ##Y.## vA... |} jJAnAni bhAvanAM gacchanti{6. ##Ms.## gacchati |} | sAsravAzca kSayajJAne kSayajJAne tu sarvabhUmikA: sAsravA api guNA: kSayajJAnalAbhikA bhAvanAM gacchanti azubhAnApAnasmRti-[##14b. 21B. II##]smRtyupasthAnApramANavimokSAdaya: rajjucchedAducchva- santIva peD+AsAdharmyeNa | svacittAdhirAjyaprAptasya prAptibhi: sarvakuzaladharmapratyudgamanA{7. ##Ms.## pratyutgamanA |}dAdhi- rAjya{8. ##Y.## AdhirAjye |}prAptau prAbhRtena viSayapratyudgamanavat{9. ##Ms.## pratyutgamanavat |} | yat kiMcillabhyate tatsarvaM bhAvyate | yadapUrvaM labhyate tat bhAvyate | labdhapUrvaM na bhAvyate ||26|| yadvihInaM punarlabhyate na tat bhAvyate | bhAvitotsRSTatvAt | kiM khalu pratilambha eva bhAvanA netyucyate | catuvidhA hi bhAvanA | pratilambha- bhAvanA niSevaNabhAvanA pratipakSabhAvanA vinirdhAvanabhAvanA{10. ##Ms.## vinirddhAvabhAvanA |} ca | tatra pratilambhaniSevAkhye{11. ##Ms.## niSevaNAkhye |} zubhasaMskRtabhAvane | pratipakSavinirdhAvabhAvane sAsravasya tu ||27|| @411 pratilambhaniSevaNabhAvane kuzalasaMskRtAnAM dharmANAmanAgatAnAmekA pratyutpannAnAmubhe | pratipakSa- vinirdhAvanabhAvane sAsravANAM dharmANAm | tadevaM kuzalasAsravANAM catasro bhAvanA bhavanti | anAsravANAM dve kliSTAvyAkRtAnAM ca | bAhyAbhidhArmikANAM SaT bhAvanA: | etAzcatasra: saMvarabhAvanA vibhAvanabhAvanA ca | indriyANAM pUrvI{1. ##Y.## pUrvA |} kAyasyottarA | “SaD+imAnIndriyANi sudAntAni yAvatsubhAvitAni tathA santyasminkAye kle-[##15a. 21A. III##]zA” iti vistara: | te tu pratipakSanirdhAva{2. ##Y.## nirdhAvana |}bhAvanAntarbhUte iti kAzmIrA: | sAmAnyena sarveSAM pudgalAnAM kSayajJAne guNabhAvanoktA | aSTAdazAveNikAstu buddhadharmA balAdaya: | ye buddhasyaiva bhagavata: kSayajJAne bhAvanAM gacchanti nAnyasya | katame'STAdaza | daza balAni catvAri vaizAradyAni trINi smRtyupasthAnAni mahAkaruNA ca | asAdhAraNaM hyAveNika- mityucyate | tatra sthAnAsthAne daza jJAnAni sthAnAsthAnajJAnabalaM daza jJAnAni | aSTau karmaphale karmavipAkajJAnabalamaSTau jJAnAni | nirodhamArgajJAne hitvA | nava ||28|| dhyAnAdyakSAdhimokSeSu dhAtau ca dhyAnavimokSasamAdhisamApattijJAnabalaM nava jJAnAni | nirodhajJAnaM hitvA | evamindriyaparApara- jJAna{3. ##Ms.## jJAnaM |} balaM nAnAdhimuktijJAnabalaM nAnAdhAtujJAnabalaM veditavyam | pratipatsu tu | @412 daza vA nava veti matavikalpA’rtho{1. ##Ms.## vikalpo^ |} vAzabda: | yadi saphalA pratipat gRhyate | sarvatragAminI prati- pajjJAnabalaM{2. ##Ms.## pratipat jJAnabalaM |} daza jJAnAni | na cennava | anyatra nirodhajJAnAt | saMvRtijJAnaM dvayo: pUrvanivAsAnusmRtijJAnabalaM cyutyupapattijJAnabalaM ca saMvRtijJAnam | SaT daza{3. ##Ms.## SaTdaza |} vA kSaye ||29|| AsravakSayajJAnabalaM SaD+a jJAnAni dharmAnvayanirodhakSayAnutpAdasaMvRtijJAnAni | yadi nirodhajJAna-[##15b. 21B. III##]mevAsravakSayajJAnam | atha kSINAsravasaMtAne jJAnamAsravakSaya- jJAnaM tato daza jJAnAni | ukta: svabhAvo bhUmiridAnImucyate | prAGnivisacyutotpAdabaladhyAneSu cyutireva cyutam | pUrvanivAsacyutyupapattijJAnaM balaM caturdhyAnabhUmikam | zeSitam | sarvabhUmiSu zeSaM balaM sarvabhUmisaMgRhItam | tA: punarekAdaza | kAmadhAturanAgamya dhyAnAntaraM dhyAnArUpyAzca | sarvANi jambUdvIpapuruSAzrayANi | anyatra buddhAnutpAdAt | tadetaddazavidhaM{4. ##Y.## tadeva dazavidha^ |} jJAnamanyasya balaM nocyate | buddhasyaiva balamiti | kenAsya balamavyAhataM yata: ||30|| yasmAdasya sarvatra jJeye jJAnamavyAhataM vartate tasmAdbalam | anyeSAM tu vyAhanyate | jJAnaM kvacidicchatAmapyapravRtteriti nArhati tadbalAkhyAM labdhum | sthavirazAriputreNa @413 pravrajyApekSa{1. ##Y.## pravrajanaprekSa |}puruSapratyAkhyAnaM zyenopadrutasya pakSiNa upapattyAdiparyantAjJAnaM cAtrodAharaNam | evaM tAvadavyAhatajJAnatvAdbuddhAnAM jJeyavadanantaM mAnasaM balam | nArAyaNabalaM kAye kAye punarbuddhasya nArAyaNaM balaM varNayati | saMdhiSvanye sandhau sandhau nArAyaNabalamityapare | mAnasavat kAyikamapyasyAnantaM balamiti bhadanta: | anyathA hyanantajJAnabalasahiSNurna syAditi | nAgagranthizaGkalAzaGkusaMghayazca buddhapratyekabu- [##16a. 21A. IV.##]ddhacakra{2. ##Ms.## ^zcakravattina: |}vartina: | kiM punarnArAyaNasya balasya pramANam | dazAdhikam | hastyAdisaptakabalam yaddazAnAM prAkRtahastinAM balaM tadekasya gandhahastina: | evaM mahAnagnapraskandivarAGga- cAnUra{3. ##Y.## cANUra |}nArAyaNAnAM{4. ##Ms.## nArANAnAM |} dazottaravRddhirvaktavyA | prAkRtagandhahastimahAnagnapraskandinAM dazottara- vRddhyArdhanArAyaNaM balaM{5. ##Y.## ^nArAyaNabalaM |} tat dviguNaM nArAyaNa{6. ##Ms.## nArANa |} mityapare | yathA tu bahutaraM tathA yujyate | spraSTavyAyatanaM ca tat ||31|| taccaitatkAyikaM balaM sarvasyaiva spraSTavyAyatanasvabhAvaM mahAbhUtavizeSa eva | upAdAyarUpaM{7. ##Y.## rupa^ |} saptabhyo’rthAntaramityapare | uktAni balAni | vaizAradyaM caturdhA tu yathAsUtram | etAni punazcatvAri vaizAradyAni @414 yathAdyadazame bale | dvitIyasaptame{1. ##G.## dvitIye saptame |} caiva yathA sthAnAsthAnajJAnabalamevaM samyaksaMbuddhasya vata me sata ityetadvaizAradyaM veditavyam | yathAsrava- kSayajJAnabalamevaM kSINAsravasya vata me sata ityetadvaizAradyam | yathA karmasvakajJAnabalavaM ye vA punarmayA zrAvakANAmantarAyikA dharmA AkhyAtA ityetadvaizAradyam | yathA sarvatragAminI prati- pajjJAnaM balamevaM{2. ##Ms.## pratipat jJAnambalamevaM |} yo vA punarmayA zrAvakANAM niryANAya mArga AkhyAta ityetadvaizAradyaM vedi- tavyam | kathaM jJAnameva vaizAradyam | nirbhayatA hi vaizAradyam | ebhizca nirbha-[##16b. 21B. IV##] yo bhavati | jJAnakRtaM vaizAradyaM yujyate | na jJAnameva | trINi smRtyupasthAnAni parSadbhedAt bhavanti yathAsUtram | tattvetat smRtiprajJAtmakaM trayam ||32|| smRtisaMprajJAnasvabhAvAnyetAni trINi smRtyupasthAnAni | yadA zrAvakasyApi zuzrUSamANA{3. ##Ms. drops## Sa |}zuzrUSa- mANobhayeSvAnandI{4. ##Y.## ^bhayeSu nandI |} na bhavatyAghAto vA | kasmAdete AveNikA buddhadharmA ucyante | savAsanaprahANAt | athavA yasya zrAva- kAstasya tacchuzrUSamANAzuzrUSamANobhayeSu saumanasyAdyavakAza: sutarAM na tathA’nyasyeti tasyaiva tadanutpAdAdAzcaryaM vyavasthApyate nAnyasyeti | mahAkaruNedAnIM{5. ##Ms.## ^karaNe….|} vaktavyA | seyamucyate | mahAkRpA saMvRtidhI: saMvRtijJAnAtmikA mahAkaruNA | anyathA hi na sarvasattvAlambanA sidhyet na ca tridu:khatAkArA | karuNAvat | kasmAdiyaM mahAkaruNetyucyate | saMbhArAkAragocarai: | @415 samatvAdAdhimAtryAcca{1. ##Ms. drops## dA |} saMbhAreNa mahApuNyajJAnasaMbhArasamudAgamAt | AkAreNa tridu:khatAkaraNAt | Alamba- nena traidhAtukAlambanAt{2. ##Y.## traidhAtukasattvAlambanatvAt |} | samatvena sarvasattveSu samavRttitvAt | adhimAtratvena tato’dhimAtra- tarAbhAvAt | karuNAmahAkaruNayo: kiM nAnAkaraNam | nAnAkaraNamaSTadhA ||33|| svabhAvato’dveSAmohasvabhAvatvAt | AkArata ekatri-[##17a. 21A. V##]du:khatAkAra- tvAt | Alambanata ekatridhAtvAlambanatvAt | bhUmitazcaturdhyAnacaturthadhyAnabhUmikatvAt | saMtAnata: zrAvakAdibuddhasaMtAnajatvAt | lAbhata: kAmadhAtu{3. ##Y. omits## dhAtu |} bhavAgravairAgyalabhyatvAt | apari- trANaparitrANata: atulyatulyakaruNAyanAcca{4. ##Ms.## ^karuNAyamAMnAcca |} | kiM puna: sarve buddhA: sarvaprakArasAmAnyA bhavanti | netyAha | saMbhAradharmakAyAbhyAM jagatazcArthacaryayA | samatA sarvabuddhAnAM nAyurjAtipramANata: ||34|| tribhi: kAraNai: sAmyaM sarvabuddhAnAm | sarva{5. ##Y.## pUrva |}puNyajJAnasaMbhArasamudAgamata: dharmakAyapari- niSpattita: arthacaryayA ca lokasya | AyurjAtigotrapramANakRtastu bhedo bhavati | cirAlpatarajIvanAt{6. ##Y. omits## tara |} kSatriyabrAhmaNajAtibhedAt kAzyapagautamAdigotrabhedAt alpAnalpa- pramANabhedAcca yathAkAlamiti | etAmeva ca trividhAM saMpadaM manasikurvANena viduSA zakyaM buddhAnAM bhagavatAmantike tIvrapremagauravaM cotpAdayituM yaduta hetusaMpadaM phalasaMpadamupakArasaMpadaM ca | tatra caturdhA hetusaMpat | sarvapuNya{7. ##Y.## guNa |}jJAnasaMbhArAbhyAso dIrghakAlAbhyAso nirantarAbhyAsa: satkRtyA- bhyAsazca | caturvidhA phalasaMpat | jJAnasaMpat prahANasaMpat prabhAvasaMpadrUpakAyasaMpacca | caturvidhopa- kArasaMpat | apAya-[##17b. 21B. V##] trayasaMsAradu:khAtyantanirmokSasaMpat yAnatrayasugati pratiSThApanasaMpadvA | jJAnasaMpat punazcaturvidhA | anupadiSTajJAnaM sarvatrajJAnaM sarvathAjJAnamayatnajJAnaM @416 ca | caturvidhA prahANasaMpat | sarvaklezaprahANam atyantaprahANaM savAsanaprahANaM sarvasamAdhi- samApattyAvaraNaprahANaM ca | caturvidhA prabhAvasaMpat | bAhyaviSayanirmANapariNAmanA{1. ##Y.## ^pariNAmA^ |}dhiSThAna- vazitvasaMpat AyurutsargAdhiSThAnavazitvasaMpat AvRtAkAzadUra{2. ##Y.## sudUra |} kSipragamanAlpabahutvapravezana{3. ##Y.## ^bahupraveza |} vazitvasaMpat vividhanijAzcaryadharmasaMpacca | caturvidhA rUpakAyasaMpat | lakSaNasaMpat anuvyaJjana- saMpat balasaMpat vajrasArAsthisaMpat{4. ##Y.## vajrasArAsthizarIratAsaMpat |} | ityetatsAmAsikaM buddhAnAM mAhAtmyam | anantaprabhedaM tu tadbhidyamAnaM jAyate | tacca punarbuddhA eva sakalaM jJAtuM vaktuM ca samarthA: yadyanekAsaMkhyeyaM kalpaM{5. ##Y.## ^kAsaMkhyeyakalpaM |} jIvitamadhitiSTheyu: | evaM ca tAvadanantAdbhutaguNajJAnaprabhAvopakAramahAratnAkarAstathAgatA: | atha ca punarbAlA: svaguNadAridryahatAdhimokSA: zRNvanto’pi tAM tAdRzIM guNasamRddhiM buddhaM ca nAdriyante tasya ca dharmam | paNDitAstu punarmajjAbhirapi{6. ##Ms.## punarmajjabhirapi |} taM bhagavantamabhiprapadyante tasya ca dharmam | te hi zraddhAmAtra-[##18a. 21A. VI##]keNA{7. ##Ms.## mAtrakenA... |}pyekAntike nAbhiprasannA aniyatavipA- kAnAM pApAnAM rAzInabhibhUya daivIM mAnuSIM ca zriyamabhibhUya nirvANaparAyaNA: saMvartante | ataeva tathAgatA anuttaraM puNyakSetramucyante | avandhyeSTaprakRSTAzusvantaphalatvAt | uktaM hi bhagavatA “ye’nyAnapi jine kArAnkariSyanti vinAyake | vicitraM svargamAgamya te lapsyante’mRtaM padami”ti | ime tAvadaSTAdaza buddhAnAmAveNikA{8. ##Ms.## ^venikA |} dharmA ucyante || ziSyasAdhAraNA anye dharmA: zrAvakasAdhAraNAstvanye guNA buddhAnAm | kecit pRthagjanai: | ke punasta iti yathAyogam araNApraNidhijJAnapratisaMvidguNAdaya:{9. ##Ms.## pratisaMvit.. |} ||35|| @417 araNApraNidhijJAnapratisaMvidabhijJAdhyAnArUpyAMpramANavimokSAbhibhvAyatanakRtsnAyatanAdaya: | tatrAraNA nAma kazcidevArhan{1. ##Ms. looks like## kazcidevAhaM na |} klezaprabhavaM sattvAnAM du:khaM viditvAtmAnaM ca dakSiNIya- vizeSaM pareSAM tadAlambanaM klezotpAdaM parihartukAmastAdRzaM jJAnamutpAdayati yena pareSAM sarvathA’pi raNaM notpAdayati | na kasyacittadAlambano{2. ##Ms.## kasyacidAlambano |} rAga utpadyate dveSo mAno vA | naiSA pratipat kaMcideva raNayatItyaraNA | sA punareSA saMvRtijJAnamaraNA ayamasyA: svabhAva: | dhyAne’ntye caturthadhyAna-[##18b. 21B. VI##]bhUmikA sukhapratipadAmagratvAt | akopyadharmaNa: | nAnyasyArhata: | anyo hi svasaMtAnAdapi kadAcit klezaraNaM parihartuM na zaknoti | nRjA manuSyeSvevotpadyate{3. ##Ms. looks like## amuSye…|} triMSu dvIpeSu | anutpannakAmAptasavastuklezagocarA: ||36|| anAgatA: kAmAvacarA: savastukA: klezA: asyA AlambanaM nApareSAM{4. ##Ms.## mApareSAM |} kleza udapAdItyevaM{5. ##Ms.## udayIdItyevaM |} pravRttatvAt | avastukAstu klezA na zakyA: parihartuM sarvatragANAM sakala{6. ##Ms.## saphala |} svabhUmyAlambana tvAt | yathA cAraNoktA tathaiva praNidhijJAnaM @418 tadapi hi saMvRtijJAnaM dhyAne’ntye’kopyadharmaNa: manuSyAzrayaM ca sarvAlambaM tu{1. ##Ms.## sarvAlambanantu, ##but there will ba metrical defect## |} tat sarvadharmAlambanaM tu praNidhijJAnamityeva vizeSa: | ArUpyAstu na sAkSAt praNidhijJAnena jJAyante | kiM tarhi | niSpanna{2. ##Y.## niSyanda^ |}caritavizeSAt | karSaka{3. ##Y.## kArSaka |}nidarzanaM cAtreti vaibhASikA: | praNidhipUrvakaM jJAnaM praNidhijJAnaM yaddhi praNidhAya prAntakoTikaM caturthaM dhyAnaM samApadyate | idaM jAnIyAmiti tadyathAbhUtaM jAnAti | sarva{4. ##Y.## yAvAMstat…|}statsamAdhiviSaya: tathA | dharmArthayoniruktau ca pratibhAne ca saMvida: ||37|| catasro hi pratisaMvida: | dharmapratisaMvidarthapratisaMvinniruktipratisaMvitpratibhAnapratisaMvicca | tA api dharmArthaniruktipratibhAnpratisaMvi-[##19a. 21A. VII##]dastathaiva yathA’raNA | kimAsAM tathaiva akopyadharmamanuSyAzrayatvam | AlambanabhUmisvabhAvavizeSastvAsAM pRthagucyate | tisro nAmArthavAgjJAnamavivartyaM yathAkramam | nAmapadavyaJjanakAyeSvarthavAcitA avivartyajJAnaM dharmArthaniruktipratisaMvido yathAkramam | caturthIyuktamuktAbhilApamArgavazitvayo: ||38|| avivartyaM jJAnamiti vartate | yuktamuktAbhilApitAyAM samAdhivazisaMprakhyAne cAvivartyaM jJAnaM pratibhAnasavit | vAGmArgAlambanA cAsau vAkca mArgazca tasyA: Alambanam | nava jJAnAni @419 navajJAnasvabhAvA pratibhAnapratisaMvidanyatra nirodhajJAnAt | sarvabhU: | sarvabhUmikA cAsau kAmadhAtau yAvat bhavAgre vAGmArgayoranyatarAlambanAt | daza SaDvA{1. ##Ms.## SaTvA |}’rthasaMvit arthapratibhAnasaMvit sarvadharmAzcedarthA{2. ##Y.## artho |} daza jJAnAni | nirvANaM cedartha: SaT jJAnAni | dharmAnvayanirodhakSayAnutpAdasaMvRtijJAnAni | sA sarvatra sA punareSA’rthapratisaMvit sarvabhUmikA | anye tu sAMvRtam ||39|| anye tu dve dharmaniruktipratisaMvidau saMvRtijJAnasvabhAve nAmakAyAdivAgAlambana- svabhAvatvAt | kAmadhyAneSu dharme vit dharmapratisaMvit paJcabhUmikA kAmadhAtucaturthadhyAnasaMgRhItA UrdhvaM nAmakA-[##19b. 21B. VII##] yAbhAvAt | vAci prathamakAmayo: | vAGniruktirityeko’rtha: | niruktipratisaMvitkAmadhAtuprathamadhyAnabhUmikA UrdhvaM vitarkA- bhAvAt | prajJaptau tu pratisaMvidAmeva nirdeza: | “padavyaJjane tasyaivArthe tasyaikadvibahustrIpuruSAdya- dhivacane tasyAsaktatAyAmavivartyajJAnaM dharmAvipratisaMvida” ityata evAsAM kramasiddhi: | nirvacanaM{3. ##Ms.## nirvAcanaM |} nirukti: | yathA rUpyate tasmAdrUpamityevamAdi | uttarottarapratibhA pratibhAnamityapare | AsAM ca kila pratisaMvidAM gaNitaM buddhavacanaM{4. ^vacana |} zabdavidyA hetuvidyA ca pUrvaprayogo yathAkramam | @420 nApyeteSvakRtakauzalastA utpAdayituM zaknotIti | buddhavacanameva tu sarvAsAM prayogaM varNayanti | yasya caikA tasyAvazyaM catasra: pratisaMvido bhavanti | vikalAbhirna tallAbhI nahi vikalAbhistAbhi: pratisaMvillAbhI bhavati{1. ##Ms. drops## bha |} | ye caita upadiSTA araNAdayo guNA: SaDete prAntakoTikA: ||40|| prAntakoTikadhyAnabalenaiSAM lAbha: | tatSaDvidhaM tadapi prAntakoTikaM caturthe dhyAnaM SaDAtmakam | araNApraNidhijJAnaM tisra: pratisaMvida: | tadeva prAntakoTikam | niruktipratisaMvidastadbalena lAbho na tu sA caturthadhyAnabhUmikA | kiM punaridaM prAntakoTikaM nAma | dhyA-[##20a. 21A. VIII##]namantyaM caturthe dhyAnam | sarvabhUmyanulomitam | vRddhikASThAgataM tacca kathaM sarvabhUmyanulomitam | kAmAvacarAccittAtprathamaM dhyAnaM samApadyate | tato dvitIyamevaM krameNa yAvannaivasaMjJAnAsaMjJAyatanam | pratilomaM punaryAvatkAmAvacaraM cittaM tata: punaranulomaM yAvaccaturthadhyAnamevaM sarvabhUmyanulomitam | kathaM vRddhikASThAgatam | tathAbhAvitAnmRduno madhyaM madhyAdadhimAtraM samApadyate | vRddhiprakarSo hi vRddhikASThA | idamIdRzaM prAntakoTikaM pragatA’nta{2. ##y.## antA |}- koTirasyeti kRtvA | koTi: punaratra vRddhi: prakAro vA | catuSkoTikavat | ete puna: buddhaguNA: @421 buddhAnyasya prayogajA: ||41|| buddhAdanyasya prAyogikA na vairAgyalAbhikA: | buddhasya nAsti kiMcit prAyogikam | tasya sarva- dharmezvaratvAdicchAmAtra{1. ##Ms.## ^myAtra |}pratibaddha: sarvaguNasaMpatsaMmukhIbhAva: | ime tAvacchrAvakasAdhAraNaguNA abhijJAdaya: pRthagjanairapi | keyamabhijJA nAma | Rddhizrotramana:pUrvajanmacyutyudayakSaye | jJAna{2. ##G.## jJAnaM |} sAkSIkriyA'bhijJA SaDvidhA RddhiviSaye{3. ##Y.## ^viSayeti ##and gives in note ^ye. Mss |} jJAnasAkSAtkriyA abhijJA | divyazrotraceta:paryAyapUrva{4. ##Y. adopts## pUrve ##and gives in note ^rva Mss## |}nivAsAnusmRticyutyutpAdA{5. ##Y.## cyutyupapAdA^ |}- srava{6. ##Ms.## ^zrava |}kSayajJAnasAkSAtkriyA abhijJA: | etA: SaDabhijJA: | AsAM paJca pRthagjanai: [##20b. 21B. VIII##] sAdhAraNA: | sarvAstvetA: muktimArgadhI:{7. ##G.## ^dhI |} ||42|| vimuktimArgaprajJAsvabhAvA: | zrAmaNyaphalavat | catasra: saMvRtijJAnaM ceta:paryAyAsrava{8. ##Ms.## ^paryAyAzrava |}kSayajJAnAbhijJe hitvA | cetasi jJAnapaJcakam | ceta:paryAyAbhijJA paJca dharmAnvayamArgasaMvRtiparacittajJAnAni | kSayAbhijJA balaM yadvat yathAsravakSayajJAnabalamuktaM tathA veditavyA | SaD daza jJAnAnIti | sarvabhUmikA’pyeSA tathaiva jJAtavyA | zeSAstu @422 paJca dhyAnacatuSTaye ||43|| paJcAbhijJA:{1. ##Ms.## ^bhijJA |} caturthadhyAnabhUmikA: | kasmAdArUpyabhUmikA na santi | tisrastAvanna santi | rUpAlambanatvAt | ceta:paryAyAbhijJApi nAsti rUpatirthyA{2. ##Y.## ^tIrthA^ |}bhiniSpAdyatvAt | pUrvanivAsa{3. ##Y.## pUrvenivAsAnu^ |}- smRtirapyanupUrvAvasthAntaraM maraNAbhiniSpatte: | sthAnagotrAdyAlambanatvAcca | paracittaM hi jJAtu- kAma Atmana: kAyacittayornimittamudgRhNAti{4. ##Ms.## ^mutgRhNAti |} | kIdRze'pi me kAye kIdRzaM cittaM bhavatyevaM pareSAmapyAbhujatazcittajJAnAdabhiniSpannA bhavati | abhiniSpannAyAmabhijJAyAM rUpanirapekSo jAnAti | pUrvanivAsaM samanusmartukAma: samanantaraniruddhamanovijJAno nimittamudgRhya{5. ##Ms.## nnimittamutgRhya |} tatsamanantaraprAti- lomyenA{6. ##Y.## tatprAtilomyena |}vasthAntarANi manasikaroti | yAvatsaM-[##21a. 21A1. I##]dhicittam | tato’ntarA- bhavasyaikakSaNaM maraNe’pi niSpanno bhavati | evaM parasyApi smarati | abhiniSpannAyAM vilaGghyApi smaraNam | anubhUtapUrvasyaiva smaraNam | zuddhAvAsAnAM kathaM smaraNam | zravaNenAnubhUtatvAt{7. ##Ms. looks like## zrAmaNenA...|} | ArUpyacyutasyaihopapannasya parasaMtatyadhiSThAnenotpAdanam | anyeSAM svasaMtatyadhiSThAnena | RddhyA- dInAM tu laghutvazabdAlokamanasikaraNaM prayoga: | tA: punaretA: paJcAbhijJA: svAdhobhUviSayA: yadbhUmikA{8. ##Ms.## yat bhUmikA |} RddhyabhijJA bhavati tAM bhUmiM tayA gacchati | nirmiNoti vA adharAM nottarAm | evaM divyazrotrAbhijJayA svabhUmikameva zabdaM zRNotyadharabhUmikaM vA nordhvabhUmikam | ceta:paryAyA- bhijJayA nordhvabhUmikaM cittaM jAnAti | pUrvanivAsAnusmRtyA na smarati | cyutopapAdAbhijJayA na pazyati | ataevArUpyabhUmikaM cittaM ceta:paryAyapUrvanivAsAbhijJAbhyAM na gRhNAtyUrdhvabhUmikatvAt | kathametA labhyante | anucitA: prayogata: labhyA ucitAstu virAgata: | janmAntarAbhyastA abhijJA vairAgyato labhyante vaizeSikya: prayogata: | sarvAsAM tu prayogeNo- tpAdanam | tRtIyA trIpyupasthAnAni @423 ceta: paryAyAbhijJA trINi vedanAcittadharmasmRtyupasthAnAni | cittacaittAlambana-[##21b. 21B1. I##]tvAt | AdyaM zrotrarddhicakSuSi ||44|| abhijJeti vartate | RddhidivyazrotradivyacakSurabhijJA AdyaM smRtyupasthAnamityartha: | rUpAlambanatvAt | RddhizcaturbAhyAyatanAlabanA’nyatra zabdAt{1. ##Ms.## zabdazabdAt |} | divyazrotracakSurabhijJe zabda- rUpAyatanAlambane | kathaM tarhi “cyutopapAda{2. ##Y. adopts## cyutyupapAda ##and gives in note## cyutopa^ ##Mss## |}jJAnenaiva jAnAti{3. ##Y. omits## jAnAti |} amI{4. ##Y. adds## vata |} bhavanta: sattvA: kAyaduzcaritena samanvAgatA:” ityevamAdi | na tattena jAnAti | abhijJAparivArajJAnaM tu tadanyadAryANAmutpadyate yenaivaM jAnanti | anirdhAraNAccheSe catu:smRtyupasthAnasvabhAve iti siddham | avyAkRte zrotracakSurabhijJe itarA: zubhA: | divyacakSu:zrotrAbhijJe avyAkRte | te punazcakSuzrotravijJAnasaMprayuktaprajJe | kathaM tarhi te caturdhyAnabhUmike sidhyata: | Azrayavazena tadbhUminirdezAt{5. ##Ms.## tatbhUmi…} | tadAzraye hi cakSu:zrotre{6. ##Ms.## ^zrotra |} caturdhyAnabhUmike | AnantaryamArgavazena vA | anyAzcatasra: kuzalA: yattarhi prakaraNeSUktam “abhijJA katamA | kuzalA prajJe”ti | prAdhAnika eSa nirdezo bAhuliko vA | AsAM cAbhijJAnAM tisro vidyA: pUrvanivAsacyutyupapAdAsravakSayajJAnasAkSAtkriyAstisra: azaikSyo vidyA ucyante | kasmAdetA eva nAnyA: | avidyAyA: pUrvAntAdau nivartta-[##22a. 21A1. II##]nAt{7. ##Ms.## nirvarttanAt |} ||45|| etA{8. ##Ms.## etAni |} hi pUrvAparAntamadhyasaMmohaM vyAvartayanti yathAkramam |{9. ##Ms.## yathAkramamAsAM |} AsAM paramArthena @424 azaikSyantyA{1. ##Ms.## azaikSyAntyA |} AsravakSayajJAnasAkSAtkriyaivAzaikSI vidyA | tadAkhye dve tatsaMtAnasamudbhavAt{2. ##Ms.## samutbhavAt |} | anye dve azaikSyasaMtAnasaMbhUtatvAdazaikSyAvucyete | naiva tu te zaikSyau nAzaikSyau | kiM punarete abhijJe zaikSyasya nocyete | yata: zaikSyau vidye nocyete | iSTe zaikSasya nokte tu vidye sAvidyasaMtate: ||46|| na hi sAvidyasaMtAne{3. ##Ms.## ^sAntAne |} vidyAvyavasthAnaM yujyate | punarapyavidyAbhibhavAt | AsAM cAbhijJAnAm AdyA tRtIyA SaSThI ca prAtihAryANi Rddhiceta:paryAyAsravakSayAbhijJAstrINi prAtihAryANi yathAkramam RddhyAdezanAnuzAsana- prAtihAryANi | vineyamanasAmAdito’tyarthaM haraNAt prAtihAryANi | prAtizabdayorAdikarma- bhRzArthatvAt | pratihatamadhyasthAnAM manAMsyebhi: pratiharantIti prAtihAryANi vA | eSAM puna: zAsanam | agyram{4. ##Ms.## zAsanamagryamanu… |} anuzAsanaM prAtihAryamagyram | avyabhicAritvAddhiteSTaphalayojanAt{5. ##Ms.## hiteSvaphala.. |} ||47|| RddhyAdezane{6. ##Ms.## dezane |} hi vidyayA vikriyete | asti hi ca gAndhArI nAma vidyA yayAkAzena gacchati IkSaNikA ca nAma vidyA yayA paracittaM jAnAti | na tu yathAbhUtAnuzAsanam anyathA @425 zakyaM kartumavyabhicAritvAt | pradhAnamAvarjanamAtraM ca tAbhyAmanuzAsa-[##22b. 21B1. II##]- naprAtihAryeNa tu hitena iSTena{1. ##Ms.## maSTena |} phalena yogo bhavatyupAyopadezAdityevAvazyam Rddhirityucyate | keyamRddhi: | vaibhASikanyAyena Rddhi: samAdhi: Rdhyatyaneneti{2. ##Ms.## Rtyaneneti |} kRtvA yojayitavyam | kiM tena samRdhyati | gamanaM nirmANaM ca tatastatra gatistridhA{3. ##G.## tato gati: |} | zarIravAhinI AdhimokSikI manojavA ca tatra gati: | zAsturmanojavA manasa ivAsyA java itiM manojavA gatirbuddhasyaiva nAnyasya | sudUramapi dezaM cittotpAdakAlena gamanAt | atae”vAcintyo buddhAnAM buddhaviSaya” ityuktaM bhagavatA | itare tu gatI buddhasyA- nuktasiddhe | anyeSAM vAhinyapyAdhimokSikI ||48|| zrAvakapratyekabuddhAnAM zarIravAhinI ca gati: | pakSivatkrameNa zarIravAhanAt | AdhimokSikI ca dUrasyAsannAdhimokSeNAzugamanAt{4. ##Y.## AzvAgamanAt |} | nirmANaM punardvividham | kAmAvacaraM rUpAvacaraM ca | tatra tAvat kAmAptaM nirmitaM bAhyaM caturAyatanaM kAmAvacaraM nirmANaM rUparasagandhaspraSTavyAyatanasvabhAvam | tat punar{5. ##Ms.## punardvidhA |} @426 dvidhA | svaparazarIrasaMbaddham | rUpAptaM dve tu rUpAvacaranirmANaM dve rUpaspraSTavyAyatane | tatra gandharasAbhAvAt | tadapi dvividhaM tathaiva | kAmadhAtAvidaM caturvidhaM nirmANamevaM rUpadhAtAvityaSTavidhaM samAsato nirmANam | kathaM rUpadhAtUpa- pannasya kAmAvacarani-[##23a. 21A1. III##]rmANe gandharasAbhyAM na samanvAgamo bhavati | vastrAbharaNavanna samanvAgama: | dvyAyAtanaM nirmiNotItyapare | kiM khalvabhijJayaiva nirmANaM nirmIyate | netyucyate{1. ##Ms.## anenetyucyate |} | kiM tarhi | abhijJAphalai:{2. ##Ms.## kintarhyabhijJAphalai: |} | nirmANacittaistAni caturdaza ||49|| tAni punazcaturdaza nirmANacittAni yathAkramaM dhyAnaphalaM dve yAvat paJca prathamadhyAnaphalaM dve kAmadhAtuprathamadhyAnabhUmike nirmANacitte | dvitIyadhyAnaphalaM trINi kAma- dhAtuprathamadvitIyadhyAnabhUmikAni | evaM tRtIyacaturthadhyAnabhUmikAni catvAri paJca ca yojyAni | svabhUmikAdharabhUmikaM nirmANacittaM{3. ##Ms.## nirmmANacitta |} dhyAnaphalaM veditavyam | nordhvajam | nordhvabhUmikaM nirmANacittamadharadhyAnaphalamasti | dvitIyAdidhyAnaphalaM kAmAvacaraM nirmANaM{4. ##Ms.## nirmANa |} prathamadhyAnabhUmikAdgatito{5. ##Ms.## ^bhUmikAMgatito |} viziSyate | tallAbho dhyAnavat teSAM ca nirmANacittAnAM dhyAnavallAbha: | kiM khalu nirmANacittAdeva syAt vyutthAnam | nAstyetat | yasmAdutpadyate | @427 zuddhAttatsvatazca{1. ##Ms.## zuddhAttasvetazca |} zuddhakAddhyAnAdantaraM nirmANacitamutpadyate nirmANacittAdvA nAnyata: | tato’pi te ||50|| nirmANacittAdapi zuddhakaM dhyAnaM nirmANacittaM cotpadyate nAnyat | na hi samAdhiphala- sthitasyApravizya puna: samAdhiM tasmAt vyutthAnamasti | sarvasya ca nirmita-[##23b. 21B1. III##]sya svabhUmikena nirmANaM nAnyabhUmikena nirmANacittenAnyabhUmikaM nirmANaM nirmIyate | bhASaNaM tvadhareNa ca | svabhUmikena ceti ca-zabda: | kAmadhAtuprathamadhyAnabhUmiko hi nirmita: svabhUmikenaiva cittena bhASyate | UrdhvabhUmikastu prathamadhyAnabhUmikena | UrdhvaM vijJaptisamutthApakAbhAvAt | bahUnAM nirmitAnAM bhASaNaM nirmAtraiva sahAzAstu: buddhAdanyasya nirmANaM nirmAtrA saha bhASate | yadA ca bahavo nirmitA{2. ##Ms.## nirmmAtA |} bhavanti tadA yugapat bhASante | ekasya bhASamANasya bhASante saha nirmitA: | ekasya tuSNIbhUtasya sarve{3. ##Ms.## sarvva |} tuSNIM bhavanti ta” iti gAthA | buddhasya pUrve pazcAdvA yathecchaM nirmitA bhASante | yadA bhASaNacittaM tadA nirmANacittAbhAvo nirmANacittAbhAvAnnirmitAbhAva iti kathamenaM bhASayanti | adhiSThAyAnyavarttanAt ||51|| @428 nirmANamadhiSThAyAvasthAnakAmatayA’nyena manasA{1. ##Y.## cittena |} vAcaM pravartayanti | ki jIvita evAdhiSThAna- manuvartate atha mRtazcApi | mRtasyApyastyadhiSThAnaM AryamahAkazyapAdhiSThAnena tadasthisaMkalAvasthAnAt | tattu nAsthirasya asthirasya tu bhAvasya nAstyadhiSThAnam | AryakAzyapena mAMsAdInAmadhiSThAnAt | apare tu na | apare punarAhurnAsti mRtasyAdhiSThAnam | asthi-[##24a. 21A1. IV##]zam*kalAvasthAnaM{2. ##Ms.## ^vasthAnAM |} tu devatAnubhAvAditi | kimekena cittenaikameva nirmitaM nirmiNoti | AdAvekamanekena jitAyAM tu viparyayAt ||52|| AditaM ekaM nirmitamanekena nirmANacittena nirmiNoti | jitAyAM tvabhijJAyAmekena cittenAnekaM nirmiNoti yAvannirmAtumiSTaM bhavati | atha kiM sarvanirmANacittamavyAkRtaM bhavati | avyAkRtaM bhAvanAjaM yadbhAvanAphalaM tadavazyamavyAkRtaM bhavati | trividhaM tUpapattijam | upapattipratilambhikaM tu nirmANacittaM kuzalAkuzalamavyAkRtaM bhavati devanAgapizAcA- dInAm | tatkRtaM ca svaparazarIranirmANaM{3. ##Y.## svaparasambaddhaM nirmANaM |} navAyatanikaM bhavatyazabdarUpyAyatanatvAdindriyA- vinirbhUtatvAt | na{4. ##Ms.## na hi ##but## hi ##sems to be cancelled |} tvindrayaM nirmIyate | kimeSaiva dvividharddhibhAvanAmayI{5. ##Ms.## bhAvanAmaya |} copapattilAbhikA ca | eSA ca dvividhA @429 RddhirmantrauSadhAbhyAM{1. ##Ms.## Rddhimantrau |} ca{2. ##G.## ^SadhAdyAzca |} karmajA ceti paJjadhA ||53|| samAsata: paJcavidhAmRddhi varNayanti | bhAvanAphalamupapattilAbhikaM mantrajAmauSadhajAM karmajAM ca{3. ##Ms.## jAGkarmajAzca |} | yathA mAndhAturantarAbhavikAnAM ca | yadidaM divyazrotramuktaM cakSuzca | kimete divye eva Ahosvit divye iva divye | yathA bodhisattvacakravartigRhapatiratnAnAm divyazrotrA-[##24b. 21B1. IV##]kSiNI yasmAtte rUpaprasAdau dhyAnabhUmikau | dhyAnasamApannasya zabdAlokAbhogaprayogeNa dhyAnabhUmikAni bhUtAnyupAdAya rUpaprasAdau nirvartete{4. ##Ms.## nivartete |} cakSu:zrotrasAmantake rUpazabdayordarzanazravaNahetU iti dhyAnabhUmikatvAt divye eva te cakSu:zrotre | te ca puna: sabhAgAvikale nityaM dUrasUkSmAdigocare{5. ##Ms.## zUkSmA... |} ||54|| nAsti divyaM cakSu: zrotraM ca tatsabhAgaM nityaM vijJAnasahitatvAt nApi vikalaM kANavibhrAntA- bhAvAt | rUpAvacarasattvavat | dUrasUkSma{6. ##Ms.## zUkSma |} vRtAnyapi rUpANi zabdAzca tayorviSaya: | Aha cAtra dUrasthamAvRtaM sUkSmaM sarvatazca na pazyati | mAMsacakSuryato rUpamato divyaM dRgiSyate ||{7. ##Ms.## dRziSyate |} kiyaddUraM punardivyena cakSuSA pazyati | yasya yAdRzaM{8. ##Ms.## yAvadRzaJcakSu…|} cakSurbhavati | zrAvakapratyekabuddhabuddhA- stvanabhisaMskAreNa sAhasradvisAhasratrisAhasrakAn{9. ##Ms.## sAhasra | dvisAhasra | dvisAhasrakAn |} lokadhAtUn yathAsaMkhyaM pazyanti | abhi- saMskAreNa tu @430 dvitrisAhasrakAsaMkhyadRzo’rhatkhaDgadaizikA: | sarvAbhisaMskAreNa saha zrAvako’pi dvisAhasraM lokadhAtuM divyena cakSuSA pazyati | trisAhasraM khaDgaviSANakalpa: | buddhastu bhagavAnasaMkhyeyAn{1. ##Ms.## bhagavAnnasaMkhyeyAn |} lokadhAtUn pazyati yAvadevecchati | kimRddhirevopapattilA-[##25b. 21A1. V##]bhikA bhavatyathAnyadapi | anyadapyupapattyAptaM divyazrotrAdikamapi catuSTayamupapattipratilabhyamasti | natUpapattyAptaM kiMcidabhijJAkhyAM labhate | yattUpapattipratilambhikaM divyaM cakSu: taddRzyo nAntarIbhava:{2. ##Ms.## ^bhAva:, ##G.## nAntarAbhava: |} ||55|| abhijJAcakSuSaiva hyantarAbhavo{3. ##Ms.## hyantabhAvo |} dRzyate | nopapattipratilabdhena | cetojJAnaM tu tattredhA upapattyAptamiti vartate | paracittajJAnaM tUpapattipratilabdhaM trividhaM veditavyaM kuzalAkuzalAvyA- kRtam | tarkavidyAkRtaM ca yat | yaccApi tArkikaM paracittajJAnaM naimittikAnAM yacca vidyAkRtaM tadapi trividhaM veditavyam | na yathA bhAvanAphalaM kuzalameva | upapattipratilambhikAbhyAM tu paracittajJAnapUrvanivAsAnu- smRtibhyAM jAnate nArakA Adau yAvanna du:khavedanAbhyAhatA bhavanti | anyagatisthA nityaM jAnate | nRNAM notpattilAbhikam{4. ##Ms.## nopapatti, ##but contra metrum^ G, Y.## notpatti, ##Y.(note)^ttika Mss. contra metrum.##} ||56|| @431 mAnuSyANAmetadyathoktamRddhyAdikaM nAstyupapattiprAtilambhikam{1. ##Y.## upapattilAbhikam |} | yattarhi prakRti- jAtismarA bhavanti | karmavizeSajA'sau teSAm | trividhA hi pUrvanivAsAnusmRtirbhAvanAphala- mupapattilabdhA{2. ##Ms.## ^smRtibhAvanA...} karmajA ceti || ||*|| abhidharmakozabhASye jJAnanirdezo nAma saptamaM kozasthAnam ||*|| sthavirazrIlAmAvAkasya yadatra puNyam | @432 oM namo buddhAya || [zrI ##1b. 22B1. VII##] jJAnAdhikAreNa jJAnamayAnAM guNAnAM kRto nirdeza: | asya svabhAvAnAM tu kartavya{1. ##Ms. drops## vya |} ityAdita eva dhyAnAnyArabhyante sarvaguNAzrayatvAt | dvidhA dhyAnAni samAsato dvividhAni dhyAnAnyupapattisamApattidhyAnabhedAt | tAni puna: catvAri prathamaM dhyAnaM yAvaccaturtham | tatra dhyAnopapattaya: punarna vaktavyA: | lokanirdezakozasthAne hi proktAstadupapattaya: | kathaM proktA: | “pRthak pRthak | dhyAnaM tribhUmikaM tatra caturthaM tvaSTabhUmikami”ti | [iii. 2] | samApattidhyAnaM tu vaktavyam | ata ucyate samApatti: zubhaikAgryaM abhedena kuzalacittaikAgratA dhyAnam | samAdhisvabhAvatvAt | paJcaskandhAstu sAnugam ||1|| saparivAraM tu paJcaskandhasvabhAvaM veditavyam | keyamekAgratA nAma | ekAlambanatA | evaM tarhi cittAnyevaikAlambanAni samAdhirna caitasikaM dharmAntaramiti prApnoti | na cittAnyeva samAdhi: | @433 yena tu tAnyekAgrANi vartante sa dharma: samAdhi: | saiva cittaikAgratA | nanu ca kSaNikatvAtsarvaM cittamekAgraM dvitIyasya tasmAdavikSepa iti cet | saMprayukte samAdhivaiyarthyam | yata eva ca{1. ##Y. adds## kAraNAt |} samAdhistata eva{2. ##adds## ca kAraNAt |} cittAnAmekAlambanatvaM kiM neSyate | mahAbhUmikatvAcca samAdhe: sarvacittAnA- mekAgratAprasa-[##2a. 22A1. VII##]Gga: | na durbalatvAtsamAdhe: | cittAnyevaikAgrANi samAdhi: | tathA hyadhicittaM zikSA cittaparizuddhipradhAnaM ca sUtre catvAri dhyAnAnyuktAnI- tyapare | dhyAnamiti ko’rtha: | dhyAyantyaneneti | prajAnantItyartha: | samAhitacittasya yathA- bhUtaprajJAnAt | cintanArtho hyeSa dhAtu: | cintanaM ca prajJeti siddhAnta: | evaM tarhi sarvasamAdhi- dhyAnaprasaGga: | na | prakarSayukte tannAmavidhAnAdbhAskaravat | kazca prakarSayukta: | yo’GgasamA- yukta: samAdhi: | sa hi zamathavipazyanAbhyAM yuganaddhavAhitvAddRSTadharmasukhavihAra ukta: sukhA ca pratipaditi | sutarAM tena dhyAyanti | kliSTasya kathaM dhyAnatvam | mithyopanidhyAnAt | atiprasaGga: | na | tatpratirUpa eva tatsaMjJAvinivezAt pUtibIjavat | uktAni cAkuzalAni dhyAnAnyapi{3. ##Y.## cAkuzalAnyapi dhyAnAni |} bhagavatA | kIdRzaM puna: kuzalamaikAgyraM prathamaM dhyAnaM kIdRzaM yAvaccaturtham | prathamaM tAvat vicAraprItisukhavat vicAraprItisukhasaMyuktaM kuzalamaikAgryaM tat prathamaM dhyAnam | vicAravacanAdvitarko'pyukto bhavati | sAhacaryAddhUmAgnivat | na hi prItisukhavAnvicAro vinA vitarkeNAsti | zeSaM punardhyAnatrayaM pUrvapUrvAGgavarjitam | zubhaikAgyraMmiti vartate | [##2b. 22B1. VIII##] vicAravivarjitaM prItisukhavat dvitIyaM vicAraprItivarjitaM tRtIyaM vicAraprItisukhavarjitaM caturthamiti | yathA dhyAnAni tathArUpyA: @434 kena prakAreNa | ete’pi hi dvidhA upapattisamApattita: | catvArazca eSAmapi copapattaya uktA: | samApattyArUpyAstvabhedena kuzalaikAgratAsvabhAvA ityanena prakAreNa saparivArA:{1. ##Ms.## ^vArAzcaturakandhA: |} catuskandhA: anuparivartirUpAbhAvAt{2. ##Y.## anuparivarttakarUpA....|} | adhobhUmivivekajA: ||2|| caturthadhyAnavivekajaM hyAkAzAnantyAyatanam | tadvivekajaM vijJAnAnantyAyatanam | tadvivekajamAkiMcanyAyatanam | tadvivekajaM naivasaMjJAnAsaMjJAyatanamityevaM catvAra ArUpyA: | ko’yaM viveko nAma | yena mArgeNAdhastAdvimucyate{3. ##Ms.## vipacyate |} | vairAgyagamanAt | ta eva cArUpyA: vibhUtarUpasaMjJAkhyA: saha sAmantakaistribhi: | AkAzAnantyAyatanasAmantakaM caturthadhyAnAlambanatvA{4. ##Ms.## ^dhyAnAlatvA^ |}dvibhUtarUpasaMjJAkhyAM na labhate | na hi tatra rUpasaMjJA vibhUtA na vigatetyartha: | yaduktaM "catuskandhA” iti sAdhyaM tAvadetadArUpyeSu rUpaM nAstIti | yadi hi syAtkathamArUpyA ucyeran | ISadrUpatvAdApiGgalavat | kIdRzaM tAvadISadrUpaM tatreSyate | yadi kAyavAk-[##3a. 23A. I##]saMvaramAtraM kathaM tadabhAve tatsaMvarau bhaviSyata: | na cAsati bhUte{5. ##Ms.## dUre |} bhautikaM yujyate | anAsravasaMvaravaccet | sAsravabhUtasadbhAvAt | samApattAvapi tatpratiSedha ukta: | atha kAyo’pyastIndriyANyapi rUpINi | kathaM tadISadrUpA iSyante | parimANAlpatvAccet | udakajantukeSvapyadRzyarUpeSu prasaGga: | acchatvAccet | antarAbhavarUpAvacareSvapi prasaGga: | yato nAcchataraM cet | bhavAgramevArUpyaM syAt | samApatti- vattadupapattivizeSAt | dhyAnopapattirUpasyApi cAdharabhUmikendriyAgrahaNAt kastatra vizeSa: | dvayoranvarthA saMjJA nArUpyadhAtoriti cet | kA'tra yukti: | AyuruSmaNo: saMsRSTavacanAnnaD+aka- lApIdvayavannAmarUpayoranyonyanizritavacanA”dvijJAnapratyayaM nAmarUpami”ti vacanAt anyatra- rUpAdyAvatsaMskArebhyo vijJAnasyAgatigatipratiSedhAccArUpyeSu rUpAstitvasiddhiriti cet | na | saMpradhArye tAvadetadyadidamAyurUSmaNo: saMsRSTatvamuktam | kimidaM kAmAvacaramAyu: saMdhAyoktamAho- svitsarvamiti | yacca nAmarUpayoranyonyAzritatvamuktaM kimidaM kAmarUpAvacaraM nAma saMdhAyokta- @435 mAhosvitsarva-[##3b. 23B. I##]miti | yacca vijJAnapratyayaM nAmarUpamuktaM kimatra sarvaM vijJAnaM{1. ##Y.## sarvavijJAnaM |} nAmarUpasya pratyayamuktamAhosvitsarvaM nAmarUpaM{2. ##Ms.## nAmarUpa |} vijJAnapratyayamiti | yaccAnyatra rUpAdibhyo vijJAna- syAgatigatipratiSedha: | kimatra sarvaireva{3. ##Ms.## ^revA ##Y.## etai: |} tairvinA tatpratiSedha Ahosvit ekenApIti | avizeSa- vacanAnna saMpradhAryamiti cet | atiprasaGga: | bAhyasyApi hyUSmaNa AyuSA vinA bhAvo na prApnoti | bAhyasyApi ca rUpasya nAmAzritatva{4. ##Y. adopts## vijJAnAzritatvam ##and gives in note nayas Mss. It may be## nAmA |}mavizeSavacanAt | caturvijJAnasthitivaccAhAra- catuSkavacanAdrUpArUpyadhAtvo{5. ##Y. adropts## dhAtau ##and gives in note^ to Mss. Is it## tvo ?}rapi kavaDIkArAhAraprasaGga: | “atikramya devAn kavaDIkArAhAra- bhakSAni”ti vacanAt prItyAhAravacanAccAprasaGga iti cet | ArUpyeSvapi rUpasyAprasaGga: | “rUpANAM ni:saraNamArUpyA:” | “ye te zAntA vimokSA atikramya rUpANyArUpyA:” | “arUpiNa: santi sattvA: sarvazo rUpasaMjJAnAM samatikramAdi”ti vacanAt | sati hi rUpe svaM rUpamavazyaM saMjAnIranniti | audArikamadhobhUmikaM rUpamabhisaMdhAyoktamiti cet | kavaDIkA- re’pi tulyam | dhyAnAnAmapi cAdhobhUmini:saraNatvAdArUpya{6. ##Y.## ArUpyatva |}prasaGga: | vedanAdini:saraNaM ca kiM [##4a. 23A. II##] noktA:{7. ##Y.## noktam |} | adhobhUmika{8. ##Ms.## dhobhUmikaM |} vedanAni:saraNAt | rUpajAtiM tu kRtsnAmati- krAntA na vedanAdijAtim | ato rUpANAM ni:saraNamuktA:{9. ##Y.## uktam |} | bhavena{10. ##Ms.## bhAvana |} bhavasyAni:saraNavacanaM tu tenaiva tasyAni:saraNAdasarvAnatyanta{11. ##Ms.## ^dasarvamatyanta |} ni:saraNAcca | dhyAneSu coktaM bhagavatA “yattatra bhavati rUpagataM vA{12. ##Ms.## rUpagandhamvA |} yAvadvijJAnagataM veti | ArUpyeSu tUktaM{13. ##Ms.## ttUktaM |} “yattatra bhavati vedanAgataM vA yAvadvijJAnagataM ve”ti | satyAM teSu rUpajAtau kasmAdrUpagataM veti nAvakSyat{14. ##Ms.# nAcakSata |} | tasmAt nArUpye rUpasadbhAva: kathamidAnImanalpakalpocchinnAdrUpAt punarapi rUpotpattistata: pracyutAnAm | rUpotpattistu cittata:{15. ##Ms.## cittavata: |} ||3|| rUpasya cittAdevotpattistadvipAkahetuparibhAvitAllabdhavRttita: | kathamanAzritya rUpaM cittaM vartate | kasmAnna vartitavyam | ihaivamadarzanAt | kavaDIkArAntareNA’pi vinA rUpadhAtau na vartitavyam | kiM kAraNam | ihaivamadarzanAt | uktaM ca pUrvaM{16. ##Y. omits## ca pUrvaM |} yathA vartate | gatametadidaM vaktavyam | @436 kimeSAmAkAzAnantyAyatanAdInAmAkAzAdaya evAlambanaM yata evaM samAkhyAyate | na hi | kathaM tarhi | trayastAvat AkAzAnantyavijJAnAnantyAkiMca-[##4b. 23B. II##]nyasaMjJakA: | tathAprayogAt anantamAkAzamanantaM vijJAnaM nAsti kiMcidityeva manasikurvANAsteSu prayujyante yathAsaMkhyam | ata eSAmetA: saMjJA iti | mAndyAttu{1. ##Ms.## sAkSAttu |} nasaMjJAnApyasaMjJaka: ||4|| mRdutvAttu saMjJAyA naivasaMjJAnAsaMjJAyatanamuktam | na hi sA paTvI saMjJA na ca punarnaiva saMjJeti | “yadyapi tatrApyevaM prayujyante{2. ##Y.## prayujyete |} saMjJAroga: saMjJAgaNDa: saMjJAzalya: AsaMjJika{3. ##Ms.## Asam~jJaikaM | ##Y. adopts## AsaMjJika: ##and gives in note## ^jJika ##N,## jJaka ##C## |}saMmoha:{4. ##Y.## saMmoham |} etacchAntametatpraNItaM yaduta naivasaMjJAnAsaMjJAyatanamiti | kasmAttu taistadevaM gRhyata ityavazyamidaM vaktavyaM jAyate | mRdutvAtsaMjJAnAmityetadevoktam | iti maulaM samApattidravyamaSTavidhaM ityetAnyaSTau maulAni samApattidravyANi yaduta catvAri dhyAnAni catvAra ArUpyA iti | teSAM puna: tridhA | sapta bhavAgrAdanyAni sapta trividhAni | AsvAdanavacchuddhAnAsravANi AsvAdanAsaMprayuktAni zuddhakAnyanAsravANi ca | @437 aSTamaM dvidhA ||5|| bhavAgramAsvAdanAsaMprayuktaM zuddhakaM ca | anAsrava nAsti | tatra puna: AsvAdanAsaMprayuktaM satRSNaM tRSNA hyAsvAdanA | laukikaM zubham | zuddhakaM laukikaM kuzalaM samApattidravyaM zuddha-[##5a. 23A. III##]kamucyate’lobhAdi zuddhadharmayogAt | kiM punastenAsvAdanAsaMprayuktenAsvAdyate | tattadAsvAdyaM{1. ##G.## tu tadAsvAdyaM |} tacchuddhakaM samApattidravyaM tenAsvAdyate samanantarAtItam | yadAsvAdayati tasmAd- vyutthito yenAsvAdayati tatsamApanna: | lokottaramanAsravam ||6|| yallokottaraM samApattidravyaM tadanAsravam | eSAM ca samApattidravyANAM dhyAnAnyeva{2. ##Ms.## looks like nyeSAM |} bhavanti nArUpyA: | tatra paJcAdye prathame bhAge paJcAGgAni | tarkacArau ca prItisaukhyasamAdhaya: | vitarko vicAra: prIti: sukhaM cittaikAgratA cetyetAni paJcAGgAni samAdhi:{3. ##Ms.## samAdhi |} kilAGgaM dhyAnaM ca | zeSANyaGgAnIti | yathA caturaGgA{4. ##Y.## caturaMga^ |} senA evaM paJcAGgaM dhyAnam{5. ##Y.## paJcAMgadhyAnam |} | @438 prItyAdaya: prasAdazca dvitIye’GgacatuSTayam ||7|| dvitIye dhyAne catvAryaGgAni | adhyAtmasaMprasAda: prIti: sukhaM cittaikAgratA ca | tRtIye paJca tUpekSA smRti: prajJA sukhaM sthiti: | tRtIye tu dhyAne paJcAGgAni | upekSA smRti: saMprajJAnaM sukhaM samAdhizca | samAdhi- paryAyo hi sthiti: | “samyaksamAdhi: katama: | yA cittasya sthiti”riti sUtre vacanAt | catvAryante’sukhAdu:khopekSAsmRtisamAdhaya: ||8|| caturthe dhyAnamantyam | tatra catvAryaGgAni | adu:khAsukhA vedanA upekSAparizuddhi: smRtiparizuddhi-[##5b. 23B. III##]: samAdhizca | tAnyetAnyaSTAdaza dhyAnAGgAni bhavanti | prathamatRtIyayo: paJcAGgatvAt | dvitIyacaturthayozcaturaGgatvAt | nAmata evam | dravyato daza caikaM ca dravyata etAnyekAdaza bhavanti | prAthamadhyAnikAni{1. ##Y.## prathamadhyAnikAni |} paJca | dvitIye’dhyAtmasaMprasAdo vardhate | tRtIye upekSAsmRtisaMprajJAnasukhAni | caturthe’du:khAsukhA vedaneti | ataevocyate yAnyaGgAni prathame dhyAne dvitIye’pi tAnIti catuSkoTikam | prathamA koTirvitarkavicArau | dvitIyA adhyAtmasaMprasAda:{2. ##Ms.## AdhyAtmasaMprasAda: |} | tRtIyA prIti: sukhaM cittaikAgratA ca{3. ##Ms. seems to drop## ca |} | caturthI koTirukta- nirmuktA{4. ##Ms.## niryuktA |} dharmA iti | evaM sarvANi dhyAnAGgAniparasparaM yojyAni | kasmAt tRtIye dhyAne sukhaM dravyAntaramucyate | yasmAttadvedanAsukhaM dhyAnayostu prasrabdhi{5. ##G.## prasrabdhi: |}sukhamAdyayo: | prathamadvitIyayostu dhyAnayo: prasrabdhisukhamityuktam | iha prasrabdhisukhaM tatra vedanAsukha- miti kuta etat | dvayordhyAnasamApattyo: sukhendriyAyogAt | na hi tattayo: kAyikaM yujyate | samApannasya vijJAnakAyAbhAvAt | nApi caitasikaM prItivacanAt | prItirhi saumanasyam | na ca sukhasaumanasyayoryaugapadyamasti | na cApi tayo: paryAyeNa dhyAne vRttiryuktA paJcAGgavacanAditi | @439 [##6a. 23A. IV##] apare punarAhu: | nAstyeva caitasikaM sukhendriyaM triSvapi hi dhyAneSu |{1. ##Y. adds## kiM tarhi |} kAyikameva sukhamaGgaM{2. ##Y.## aMga^ |} vyavasthApitamiti | yattarhi sUtra uktaM “sukhendriyaM katamat | yatsukha- vedanIyena sparzena spRSTasyotpadyate kAyikaM caitasikaM{3. ##Ms.## cetasikaM |} sAtaM{4. ##Ms.## zAtaM |} veditaM vedanAgatamidamucyate sukhe- ndriyami”ti | adhyAropita eSa pATha: | kenApi sarvanikAyAntareSu kAyikamityeva pAThAt | “sukhaM ca kAyena pratisaMvedayata” iti svazabdena vacanAcca | manaskAyeneti{5. ##Y.## mana:kAyeneti |} cet | evamuktvA ko guNa: | caturthe dhyAne prasrabdhibhUyastve'pi sukhAvacanAcca | sukhavedanAnukUlA prasrabdhi: sukhamiti cet | tRtIye prasrabdhisukhAvacanaM kasmAt | upekSopahatatvAditi cet | na | upekSayaiva tadvRddhi:{6. ##Y.## tadvRddhe: |} | pUrvikAbhyastadvizeSAt | “yasminsamaye AryazrAvaka:{7. ##Ms.## AryazrAva: |} pravivekajAM prItiM kAyena sAkSAtkRtvopasaMpadya viharatI”tyatra sUtre prasrabdhisukhayo: pRthagvacanAnna prasrabdhireva sukham | samApannasya kathaM kAyavijJAnamiti cet | samAdhivizeSajena prasrabdhisaMjJakena{8. ##Y.## prasrabdhinAmnA |} sukhavedanIyena vAyunA kAyaspharaNAt | bahirvikSepAtsamAdhibhraMza iti cet | na | samAdhijasyAnta:kAya- saMbhUtasya kAyasukhasya samAdhyanukUlatvAt | kAyavijJA-[##6b. 23B. IV##]nakAle vyutthita: syAditi cet | na | ataeva{9. ##Ms.## nAtaeva |} | kAmAvacareNa kAyendriyeNa{10. ##Y.## kAyavijJAnena |} rUpAvacaraspraSTavyavijJAnA- nutpattiriti cet | na | prasrabdhivijJAnasyotpatte:{11. ##Y.## jJAnasyotpatte: |} | anAsrave api spraSTavyakAyavijJAne syAtAm | mA bhUtkiMcidaGgaM sAsravaM kiMcidanAsravamiti cet | kAyikaprasrabdhibodhyaGga{12. ##Y.## ^saMbodhyaMga |}- vacanAt |{13. ##Ms.## ^nAdiSTe |} iSTe bodhyaGgAnukUlatvAditi cet | anAsravatvamapyevam | “sAsravA dharmA: katame | cakSuryAvadeva spraSTavyami”tyasya sUtrasya virodhAditi cet | na | anyaspraSTavya{14. ##Ms.## drops## vya |}- kAyavijJAnAbhisaMdhivacanAt | na cAnAsrave kiMcidaGgaM sAsravaM kiMcidanAsravaM syAditi cet | ayaugapadyAtko doSa: | sukhaprItyasamavadhAnAnna paJcAGgaM syAditi cet | na | saMbhavaM pratyupadezA- dvitarkavicAravat | sAdhyamiti cet | siddhaM cittasyaudArikasUkSmatayo{15. ##Y. seems to be## vitarkavicArayo: |}rvirodhAt doSA- vacanAcca{16. ##Y. reads## doSavacanAcca ##and says## “keSAMcit pATho bhavati doSAvacanAcceti” (##P. 675##) |} | tasmAdyAnyeva prathamadhyAne paJcAGgAni teSAM dvitricaturaGgApakarSeNa dvitIyAdi- @440 dhyAnavyavasthAnam | ata eva ca prathame dhyAne paJcAnAmaGgatvamuktam | tadapakarSeNottaradhyAna- vyavasthApanAt | na tu saMjJAdInAmaGgatvamuktam | kimartha vA{1. ##Y. omits## vA |} paJcAnAmevAGga- tvamuktam{2. ##Ms.## paJcanAmevAMgamuktam |} | upakArakatvAditi{3. ##Y.## upakaratvAt ##and## upakaraNatvAt |} cet | na | vitarkavicArAbhyAM smRtiprajJayorupakArakatara- tvAt{4. ##Ms.## ^rUpakArataratvAt | ##Y.## upakaratvAt |} | astyeSa ekeSAM vAda: | naiva tu pUrvAcAryA evaM nirdizanti sma yAvanta: prajJAntam | tasmAdvicAryametat | adhyAtmasaMprasAdo nAma ka eSa dharma: | vitarkavicArakSobhavirahAtprazAnta- vAhitA saMtate-[##7a. 23A. V##]radhyAtmasaMprasAda: | sormikeva hi nadI vitarkavicArakSobhitA saMtatiraprasannA vartate iti | na tarhi sa dravyAntaramiti kathaM dravyata ekAdazAGgAni bhavanti | tasmAttarhi zraddhA prasAda:{5. ##But Y. explains## zraddhaiva prasAda: zraddhAprasAda: |} tasya hi dvitIyadhyAnalAbhAtsamAhitabhUmini:saraNe saMpratyaya utpadyate | so’trAdhyAtmasaMprasAda iti | naiva hi vitarkavicArasamAdhayo nApyadhyAtmasaMprasAdo dravyAntarANItyapare |thamasati dravyAntaratve caitasikatvaM sidhyati | avasthAvizeSo{6. ##Y. adds## api |} hi nAma cetasazcaitasiko bhavati | natveSa zAstrasiddhAnta: | yaduktaM “prItirhi saumanasyami”ti | kathamidaM gamyate | kimanyat bhavatu | yathecchanti nikAyAntarIyA: | dharmAntarameva caitasikaM prIti: saumanasyaM tu triSvapi dhyAneSu sukhamiti | na vai sukhaM dhyAneSu{7. ##Ms.## looks like## ^nepya |} saumanasyaM yujyate | prItistu somanasyaM dvidhAgamAt ||9|| uktaM hi bhagavatA aviparItakasUtre{8. ##In both the Chinese translations it is## viparItakasUtre |} tRtIyaM dhyAnamuktvA “atrAsyotpannaM sauma- nasyendriyamaparizeSaM nirudhyata iti | caturthe ca dhyAne sukhendriyaM nirudhyata” ityuktam | punazcoktaM “sukhasya ca prahANAt du:khasya ca prahANAtpUrvameva ca saumanasyadaurmanasya- yorastaMgamAdi”tyato’pi na tRtIye dhyAne saumanasyendriyamasti | tasmAt prItireva saumanasyaM na sukham | @441 kiM pu-[##7b. 23B. V##]na: kliSTeSvapi dhyAneSu yathAvihitAnyaGgAni bhavanti | na hi | kiM teSu na vidyate | kliSTeSva{1. ##G.## kliSTe tva^ |}satprIsukhaM{2. ##Ms.## sukhIM |} prasAda: saMpradhI: smRti: | upekSAsmRtizuddhizca prathame dhyAne vivekajaM prItisukhaM nAsti | klezAviviktatvAt | dvitIye dhyAne’dhyAtma- saMprasAdo nAsti | klezAvilatvAt | tRtIye smRtisaMprajanyaM nAsti | kliSTasukhasaMbhramitatvAt | caturthe upekSAsmRtiparizuddhirnAsti | klezamalinatvAt | evaM tAvat kecidAhu: | kecit{3. ##Ms.## keci |} prasrabdhyupekSaNe ||10|| kecitpuna: prathamadvitIyayo: kliSTayo: prasrabdhirnAsti | tRtIyacaturthayorupekSA nAsti | kuzalamahAbhUmikatvAdanayoriti | trINi ca dhyAnAni seJjitAni uktAni bhagavatA | sApakSAlatvAt | aSTApakSAlamuktatvAdAniJjaM{4. ##G.## AneJjyaM |} tu caturthakam{5. ##G.## caturthaka: |} | ke punaste’pakSAlA: | vitarkacArau{6. ##Ms.## ^vicArau, ##but there will be metrieal defect |} zvAsau{7. ##Ms.## svAsau |} ca sukhAdi ca{8. ##Ms. looks like## va |} catuSTayam{9. ##G.## catuSTaya: |} ||11|| vitarkavicArau sukhadu:khe{10. ##Ms.## sukhadu:kha |} saumanasyadaurmanasye zvAsaprazvAsAzca |{11. ##Ms.## svAsaprasvAsaprazvAsAzca |} eSAmaSTAnAmeko’pyapakSA- lazcaturthe nAstyatastadAneJjyamuktam | vitarkavicAraprItisukhairakampanIyatvAdAneJjyaM caturthaM dhyAnaM sUtre nirvAta{12. ##Y.## nivAta…|} pradIpanidarzanAdityapare | dvayordhyAnayo: saumanasyamuktaM prItivacanAt | tRtIye sukhaM caturthe upekSA | tatkiM yA{13. ##Ms.## yAzrava |} [##8a. 23A. VI##] dhyAnasamApattiSu vedanAstA eva dhyAnopapattiSu | netyAha | kiM tarhi | @442 saumanasyasukhopekSA upekSAsumanaskate | sukhopekSe upekSA pravido{1. ##G.## ca vido |} dhyAnopapattiSu ||12|| prathamadhyAnotpattau tisro vedanA: | sukhaM trivijJAnakAyikaM saumanasyaM manobhUmikam | upekSA caturvijJAnakAyikI | dvitIyadhyAnopapattau dve vedane{2. ##Ms.## vedanene |} saumanasyopekSe manobhUmike | sukhaM nAstyasya vijJAnakAyAbhAvAt | tRtIyadhyAnopapattau dve vedane | sukhopekSe manobhUmike | caturthadhyAnopapattAvupekSaiva | yadi dvitIyAdiSu dhyAneSu trayo vijJAnakAyA na saMvidyante vitarkavicArau ca kathaM te pazyanti yAvatspRzanti kathaM cAvijJaptiM samutthApayanti | na vai teSUpapannAnAM cakSurvijJAnAdayo na santi | na tu svabhUmikA: | kiM tarhi | kAyAkSizrotravijJAnaM vijJaptyutthApakaM ca yat | dvitIyAdau tadAdyAptaM prathamadhyAnabhUmikaM cakSu:zrotrakAyavijJAnaM vijJaptisamutthApakaM ca dvitIyAdiSu ca dhyAneSu saMmukhIkurvanti | nirmANacittavadyena te pazyanti yAvadvijJaptiM samutthApayanti | akliSTAvyAkRtaM ca tat ||13|| anivRtAvyAkRtaM ca tat prathamadhyAnabhUmikaM vijJAnaM veditavyaM yatte saMmukhIkurvanti | na kliSTaM vItarA-[##8b. 23B. VI##]gatvAnna kuzalaM hInatvAditi | avasitaM dhyAnakAryam | atha zuddhakAdInAM dhyAnArUpyANAM kathaM lAbha: | atadvAn labhate{3. ##Ms.## ^dvAnlabhate |} zuddhaM vairAgyeNopapattita: | asamanvAgatastena zuddhakaM dhyAnamArUpyaM vA pratilabhate | adhobhUmivairAgyAdvA | adhobhUmyupa- pattito vA | anyatra bhavAgrAt | na hi tasyopapattito lAbha: | atadvAniti kimarthaM samanvA- gata: | zuddhakena prayogato’pi{4. ##Y. seems to omit## api |} nirvedhabhAgIyaM zuddhakaM pratilabhate parihANito vA{5. ##Y.## api |} hAnabhAgIyam | @443 ata evocyate “syAcchuddhakaM dhyAnaM vairAgyeNa pratilabheta{1. ##Ms.## pratilabhate | ##Y. seems to be## labheta |} vairAgyeNa vijahyAt | evaM pari- hANyA copapattyA ca | syAddhAnabhAgIyaM{2. ##Y.## Aha | syAt hAnabhAgIyaM |} prathama dhyAnam | taddhi kAmavairAgyeNa labhyate | brahmalokavairAgyeNa tyajyate | brahmalokavairAgyaparihANyA labhyate{3. ##Y.## labhate |} | kAmavairAgyaprahANyA{4. ##Y.## kAmadhAtuvairAgyaparihANyA |} tyajyate | upariSTAdbrahmaloka utpadyamAno{5. ##Y.## upapadyamAno |} labhate{6. ##Ms.## na labhate |} | tasmAt puna:{7. ##Y. omits## puna: |} kAmadhAtAvupapadyamAno vijahAtIti | anAsravaM tu vairAgyAt atadvAn labhate iti vartate | tadvAMstu kSayajJAnato’pyazaikSaM labhate indriyasaMcArato’pi zaikSAzaikSam | nanu ca niyAmA{8. ##Ms.## niyamA |}vakrAntito’pyanAsravaM prathamato labhate | nAvazyamAnupUrvikeNA- lAbhAt | yathA tvavazyaM labhate tathoktam | kliSTaM hAnyupapattita: ||14|| atadvAn labhata itye-[##9a. 23A. VII##]vAnuvartate | parihANito yadi tadvairAgyAtparihIyate | upapattito yadyuparibhUmeradharAyAmupapadyate | katamasmAtsamApattidravyAdanantaraM{9. ##Ms.## dravyAnantaraM |} katyupapadyante | anAsravaprathamadhyAnAntaraM SaDutpadyante | svabhUmike zuddhakAnAsrave{10. ##Ms.## zuddhakAmAnAsrave, ##Y.## zuddhAnAsrave |} dvitIyatRtIyadhyAnabhUmike ca | AkiMcanyAyatanAnantaraM sapta | svabhUmike zuddhakAnAsrave vijJAnAkAzAnantyAyatanabhUmike ca | bhavAgraM zuddhakamevAnAsravAbhAvAt | dvitIyadhyAnAntaramaSTau | svabhUmike zuddhakAnAsrave tRtIyacaturthaprathamadhyAnabhUmike ca | vijJAnA- nantyAyatanAnantaraM nava | svabhUmike dve AkAzAnantyAyatanacaturthadhyAnabhUmikAni catvAri AkiM- canyAyatanabhavAgrabhUmikAni trINIti | evamanyadhyAnArUpyAnantaraM{11. ##Y.## dhyAnArUpyAdanantaraM |} daza dravyANi yojyAni | eSa tu saMkSepa: | tRtIyAdyAvadUrdhvAdho{12. ##Ms.## ^dyAcadU |}’nAsravAnantaraM zubham |{13. zubhamutpadyate |} utpadyate @444 zubhagrahaNena zuddhamanAsravaM ca gRhyate kuzalatvAt anAsravasya samApatti{1. ##Ms.## samapatti |}dravyasyAnantaraM svabhUmike ca zuddhAnAsrave utpadyete{2. ##Ms.## utpadyate |} | UrdhvAdhobhUmike ca tRtIyAdyAvat | vyutkrAntakasamApattAro hi tRtIyAt pareNa laGghayituM notsahante | anvayajJAnAnantaraM cArUpyAn samApadyante na dharmajJAnA- nantaram | tasyAdharAzrayAlambana-[##9b. 23B. VII##]tvAditi | yathA cAnAsravAdanantara- muktaM veditavyam | tathA zuddhAt kliSTaM cApi svabhUmikam ||15|| svabhUmikaM kliSTamadhikaM zuddhakAdanantaramutpadyate | zeSaM yathaivAnAsravAt | anAsravasya hi sama- nantaraM kliSTotpattirnAstIti | kliSTAt svaM zuddhakaM kliSTaM kliSTAtsamApattidravyAdanantaraM{3. ##Ms.## ^dravyAnantaraM |} svabhUmike zuddhakakliSTe utpadyete | evaM{4. ##G.## ekaM |} cAdharazuddhakam | klezotpID+ito hyadharamapi samApattiM zuddhakaM bahu manyate | yadi kliSTaM paricchidyAdha: saMcarati{5. ##Ms.## saMcaranti |} | kuzalAtsaMcarito bhavati na kliSTAt | athAparicchidya kathaM saMcarati | pUrvAvedhAt | pUrve hi sa evaMkAmo bhavati varamadhastAt zuddhakaM nopariSTAt kliSTamiti | pUrvAbhiprAyaM ca saMtatiranuvartate sattvAnAm | praNidhAya suptasyAbhipretakAlaprabodhavat | anAsravaM tu kliSTAda nantaraM sarvathA notpadyate | samApattikAlaM pratyetaduktam | zuddhakAt kliSTAcca samanantaraM svabhUmika- meva kliSTamutpadyate nAnyabhUmikamiti | cyutau tu zuddhakAt kliSTaM{6. ##Ms.## kliSTa |} sarvaM cyutikAle tu upapattilAbhikAcchuddhakAdanantaraM sarvabhUmikaM kliSTamutpadyate | kliSTAttu nottaram ||16|| @445 kliSTAttu dhyAnArUpyAdanantaraM cyutikAle svAdharabhUmikaM kliSTamutpadyate | nordhvabhUmikam | na ca sarva-[##10a. 23A. VIII##]smAcchuddhakAdanAsravaM samApattidravyamutpadyate | kiM tarhi | caturdhA zuddhakaM hAnabhAgIyAdi{1. ##Ms.## hANabhAgIyAdi |} hAnabhAgIyaM{2. ##Ms.## hANabhAgIyaM |} vizeSabhAgIyaM sthitibhAgIyaM nirvedhabhAgIyamiti caturvidhaM zuddhakam | bhavAgraM tu trividhamanyatra vizeSabhAgIyAt | kimasya lakSaNam | yathAkramam | klezotpattisvabhUmyUrdhvAnAsravAnuguNaM hi tat ||17|| klezotpattyanuguNaM hAnabhAgIyaM{3. ##Ms.## hANabhAgIyaM |} svabhUmyanuguNaM sthitibhAgIyamUrdhvabhUmyanuguNaM vizeSabhAgIyamanA- sravAnuguNaM nirvedhabhAgIyam | tasmAdanAsravamutpadyate | athaiSAM caturNAM kati kasmAdanantaramutpadyante{4. ##Ms.## ^tpadyate |} | dve trINi trINi caikaM ca hAna{5. ##Ms.## hANa^ |}bhAgAdyanantaram | hAna{6. ##Ms.## hANa |}bhAgIyaM hAnabhAk | tasmAdanantaraM dve utpadyete | hAnisthitibhAgIye | sthitibhAgIyA- nantaraM trINyanyatra nirvedhabhAgIyAt | vizeSabhAgIyAdanantaraM trINyanyatra hAnabhAgIyAt | nirvedhabhAgIyAdanantaraM tadevaikamiti | kathaM vyutkrAntakasamApattirutpadyate | gatvAgamya dvidhA bhUmIraSTau zliSTai{7. ##Ms.## ziSTai |}kalaGghitA: ||18|| vyutkrAntakasamApattirvisabhAgatRtIyagA | gatvetyanulomaM samApadya | Agamyeti pratilomaM{8. ##Ms.## prati pratilomaM |} samApadya | dvidheti sAsravAnAsravA bhUmI: | @446 aSTAviti dhyAnArUpyasamApattI: | zliSTA{1. ##Y.## AkRSTA |} ityanukrameNa | ekalaGghitA ityekAmekAmu-[##10b. 23B. VIII##] tkramya | sAsravA aSTau bhUmIranulomapratilomasamApattito nirjitya anAsravAzca sapta | pazcAtsAsravAt prathamAddhyAnAt sAsravaM tRtIyaM samApadyate | tasmAdAkAzAnantyAyatanaM tasmAdAkiMcanyAyatanam | evaM puna: pratilomaM nirjitya anAsravA apyekalaGghitA anuloma- pratilomaM ca samApadyate | ayaM prayogo vyutkrAntakasamApatte: | yadA tu prathamAtsAsravAt tRtIya- manAsravaM dhyAnaM{2. ##Ms.## ^sravaMndhyAna |} samApadyate tasmAtsAsravamAkAzAnantyAyatanaM tasmAdanAsravamAkiMcanyAyatanam | evaM puna: pratilomam | tadA visabhAgatRtIyadravyagamanAdabhiniSpannA bhavati | ativiprakRSTa- tvAnna caturthI samApadyate | tAM ca triSu dvIpeSu asamayavimukta evArhannutpAdayati | ni:klezatvA- tsamAdhivazitvAcca | dRSTiprAptasya yadyapi tIkSNendriyatvAt samAdhau vazitvaM na tu niSkleza: | samayavimukto yadyapi ni:klezo natvasya samAdhau vazitvamiti | kenAzrayeNa kati dhyAnArUpyA: saMmukhIkriyante | svAdhobhUmyAzrayA eva dhyAnAzrayA eva dhyAnArUpyA: bhavAgraM bhavAgre ca saMmukhIkriyate adhazca yAvatkAmadhAtau | zeSANi svasyAM bhUmAvadhazceti | kiM kAraNamUrdhvopapanno nAdharAM samA-[##11a. 23A1. I##]pattiM saMmukhIkaroti | tasmAttasya vRthA’dharam{3. ##G.## avaram |} ||19|| nahi tasyAdhareNa samApattidravyeNa kiMcit prayojanaM vidhIyate | nihInatvAt{4. ##Ms.## na hInatvAt |} | utsargaM kRtvA’pa- vAdaM karoti AryAkiMcanyasAMmukhyAt bhavAgre tvAsravakSaya: | bhavAgre tUpapannasyAnAsravAkiMcanyAyatanasaMmukhIbhAvAdAsravakSayo bhavati | kathaM tatropapannasya tatsaMmukhIbhAva: | svasyAbhAvAttasya cAbhyAsAt | @447 athaiSAM dhyAnArUpyANAM{1. ##Ms.## ^rUpyAnAM |} kimAlambanam | satRSNA: svabhavAlambA: AsvAdanAsaMprayuktA: svabhUmikaM bhavamAlambante | bhavagrahaNena sAsravaM vastu gRhyate | nAdharamA- lambante vItarAgatvAnnottaraM tRSNAparicchinnatvAt bhUmInAm | nAnAsravaM kuzalatvaprasaGgAditi | dhyAnaM sadviSayaM zubham ||20|| kuzalaM dhyAnaM zubhakamanAsravaM ca | tat sarvAlambanaM yatkiMcidasti saMskRtamasaMskRtaM vA | na maulA: kuzalArUpyA: sAsravAdharagocarA: | maulAnAM kuzalArUpyANAmadhobhUmikaM sAsravaM vastu nAlambanaM svordhvabhUmyAlambanatvAt | anAsravaM tvAlambanam | sarvAnvayajJAnapakSyo{2. ##Y.## ^pakSo |} na dharmajJAnapakSo nAdhobhUminirodha: | sAmantakA- nantaryamArgANAM tvadharA bhUmirAlambanam | eSAM ca punastrividhAnAM dhyAnAnAM rUpyArUpyANAm{3. ##Ms.## rUppANAM |} anAsraveNa hIyante klezA: na zuddhakena | kuta eva kliSTe-[##11b. 23B1. I##]na | vItarAgatvAnnAdha: | tasyaiva tadapratipakSa- tvAnna svabhUmau{4. ##Ms.## svamau |} | viziSTataratvAnnordhvamiti | sAmantakena ca ||21|| dhyAnArUpyasAmantakena ca klezA: prahIyante zuddhakenApi | adhobhUmipratipakSatvAt | kati puna: sAmantakAni | aSTau sAmantakAnyeSAM ekaikasyaikaikaM yena tatpraveza: | kiM tAnyapi trividhAni tathaiva ca teSu vedanA | netyucyate | zuddhAdu:khAsukhAni hi | @448 zuddhakAni ca tAnyupekSendriyasaMprayuktAni ca yatnavAhyatvAdadhobhUmyudvegAnapagamAt vairAgyapathatvAcca nAsvAdanAsaMprayuktAni | AryaM cAdyaM AdyaM sAmantakamanAgamyaM tacchuddhakaM cAnAsravaM ca | yadyapi sAmantakacittena pratisaMdhibandha:{1. ##Y.## sandhilabdha: |} kliSTo bhavati | samAhitasya tu kliSTatvaM pratiSidhyate | tridhA kecit kecitpunaricchanti | AsvAdanAsaMprayuktamapyanAgamyaM sAmantakaM cocyate dhyAnAntaraM ca | kimidamekArthamAhosvinnAnArtham | sAmantakaM hi vairAgyamArga: | atarkaM dhyAnamantaram ||22|| dhyAnameva hi vitarkAsaMprayuktaM dhyAnAntaraM dhyAnavizeSatvAt | ata eva dvitIyAdiSu dhyAneSu na vyayasthApyate vizeSAbhAvAditi | tatpunardhyAnAntaraM tridhA AsvAdanAsaMprayuktaM zuddhakamanAsravaM ca | adu:khAsukhaM [##12a. 23A1. II##]tacca{2. ##Ms.## sukhantatacca |} nAtra sukhaM du:khamityadu:khAsukhamupekSendriyasaMprayuktamityartha:{3. ##Ms.## ^mupekSendriyaM saMprayukta…} | na prItisaMprayuktaM sAbhisaMskAra- vAhitvAt | ata eva du:khA pratipat | tasya tarhi dhyAnAntarasya ka: phalavizeSa: | taddhi mahAbrahmaphalaM{4. ##G.## mahAbrahmA phalaM |} ca tat | tAM hi dhyAnAntarikAM bhAvayitvA mahAbrahmA bhavati | puna: sarvasamAdhIn saMkalayya traya: samAdhaya: uktA: sUtre | savitarka: savicAra: samAdhi: | avitarko vicAramAtra: | avitarko’vicAra @449 iti | tatra dhyAnAntaraM tAvadavitarko vicAramAtra: samAdhiriti jJApitam | vitarkamAtraprati- SedhAt | tata: savitarkavicAro’dha:samAdhi: tasmAddhyAnAntarAdadha:samAdhi: savitarka: savicAra: | prathamaM dhyAnamanAgamyaM ca | parato’dvaya:{1. ##Ms. after## ca, ##reads## prathamandhyAnaparato’dvaya:, ##but## prathamandhyAna ##seems to be extra.##} ||23|| nAtra dvayamastItyadvaya: | pareNa tu dhyAnAntarAtsamAdhiravitarko’vicAra: | dvitIyadhyAnasAmanta- kAdyAvat bhavAgram | punastraya: samAdhaya uktA: | zUnyatAsamAdhirapraNihita Animittazca | tatra Animitta:{2. ##G.## animitta: |} samAkArai: nirodhasatyAkArai: saMprayukta: samAdhirAnimittazcaturAkAra: | nirvANaM hi dazanimittApagatatvAda- nimittam | tadAlambana: samAdhirAnimitta: | paJcaviSayastrIpuruSatrisaMskRtalakSaNanimittAni daza | zU-[##12b. 23B1. II##]nyatAnAtmazUnyata:{3. ##Ms.## zUnyatAtmata: zUnyata: |} | pravartate anAtmazUnyatAkArAbhyAM saMprayukta: zUnyatAsamAdhirdvyAkAra: | apraNihita: satyAkArairata: parai: ||24|| parai: zeSai: satyAkArai: saMprayukta: samAdhirapraNihito dazAkAra: | anityadu:khataddhetubhya udvegAt{4. ##Ms.## udvegAtmArggasya |} mArgasya ca kolopamatayA’vazyatyAjyatvAttadAkAra: samAdhirapraNihita: | tadati- @450 kramAbhimukhatvAt zUnyatAnAtmatAbhyAM tu nodvego nirvANasAmAnyAt | ta ete traya: samAdhayo dvividhA: | zuddhAmalA: zuddhakAzcAnAsravAzca | laukikalokottaratvAt | laukikA ekAdazasu bhUmiSu | lokottarA yatra mArga: | nirmalAstu te vimokSamukhatrayam | anAsravAstvete traya: samAdhayastrINi vimokSamukhAnyucyante | zUnyatA vimokSamukham- praNihitamAnimittaM vimokSamukhamiti | mokSadvAratvAt | punazcocyante zUnyatAzUnyatAdyAkhyAstrayo’parasamAdhaya: ||25|| zUnyatAzUnyatA apraNihitApraNihita: AnimittAnimittAnimittazca | zUnyatAdyAlambanatvAttannAma | teSAM puna: Alambete azaikSaM{1. ##Ms.## Alambete’zaikSaM |} dvau zUnyatazcApyanityata: | azaikSaM samAdhiM dvAvaparasamAdhI Alambete | zUnyatAzUnyatA azaikSaM zUnyatAsamAdhimAlambate zUnya-[##13a. 23A. III##]tAkAreNa | apraNihitApraNihito’pyazaikSamapraNihitamanityAkAreNa | na du:khato na hetvAdito’nAsravasyAtallakSaNatvAnna{2. ##Ms.## nAsravasya tallakSaNa…|} mArgAkArai: dUSaNIyatvAt | AnimittAnimittastu zAntato’saMkhyayA kSayam{3. ##Y.## asaMkhyeyAkSayam |} ||26|| AnimittAnimittastu samAdhirazaikSasyAnimittasyApratisaMkhyAnirodhamAlambate | zAntAkAreNa | anAsravasya pratisaMkhyAnirodhAbhAvAt | na nirodhapraNItani:saraNAkArairanityatA- nirodhasAdhAraNatvAdavyAkRtatvAdavisaMyogAcca | ekAntena caite parasamAdhaya: sAsravA: @451 AryamArgadveSitvAt | nahyevamanAsravA iti | kutrotpadyante | nRSu manuSyeSveva na deveSu | kasyotpadyante | akopyasya nAnyasyArhata: | katibhUmikA: saptasAmantavarjitA: | sapta sAmantakAni hitvAnyAsvekAdazasu bhUmiSu | kAmadhAtvanAgamyadhyAnAntaradhyAnArUpyeSu | punazcatasra: samAdhibhAvanA ucyante | asti samAdhibhAvanA AsevitA bhAvitA bahulIkRtA dRSTadharmasukhavihArAya saMvartate” iti vistara: | tatra samAdhibhAvanA dhyAnaM zubhamAdyaM sukhAya hi ||27|| kuzalaM prathamaM zuddhakamanAsravaM vA dRSTadharmasukhavihArAya samAdhibhAvanA | tadAdikatvAdanyA- nyapi{1. ##Y. adopts## anyonyo’pi ##and gives in note## anyonya ##Mss |} jJeyAni | nAvazyaM saMpa-[##13b. 23B. III##]rAyasukhavihArAyAparihINordhvopapanna- parinirvRtAnAM{2. ##Ms. drops## ni, ##Y adds## ca |} tadabhAvAt | darzanAyAkSyabhijJeSTA{3. ##Ms.## darzanAya...|} divyacakSurabhijJA jJAnadarzanAya{4. ##Ms.## jJAne darzanAya |} samAdhibhAvanA | dhIbhedAya prayogajA: | prayogajA: sarve guNAstraidhAtukA anAsravA: prajJAprabhedAya samAdhibhAvanA | vajropamo’ntye yo dhyAne sAsravakSayabhAvanA ||28|| @452 yazcaturthadhyAne vajropama: samAdhi: sa AsravakSayAya samAdhibhAvanA | AtmopanAyikI{1. ##Y.## ^nAyikA |} kilaiSA bhagavato dharmadezanA{2. ##Y.## dharmopadezanA |} | atazcaturbhya evAha | kRta: samAdhInAM kAlagato nirdeza: | idAnIM samAdhisaMnizritAnAM guNAnAM nirdezakAla iti vyAkhyAyante apramANAni catvAri maitrI karuNA muditopekSA ca | apramANasattvAlambanatvAt | kimartha catvAryeva | vyApAdAdivipakSata: | vyApAdavihiMsA’ratikAmarAgavyApAdabahulAnAM tatprahANAya catvAri yathAsaMkhyam | azubho- pekSayo: kAmarAgapratipakSatve ko vizeSa: | varNarAgasyAzubhA maithunarAgasyopekSeti vaibhASikA: | evaM tu yujyate | maithunarAgasyAzubhA mAtApitRputrajJAtirAgasyopekSeti | tatra maitryadveSa: adveSasvabhAvA maitrI api karuNA karuNApyevam | [##14a. 23A. IV##]muditA sumanaskatA ||29|| saumanasyasvabhAvA muditA | upekSA’lobha: alobhAtmikopekSA | kathaM vyApAdapratipakSa: | tasya lobhAkRSTatvAt | ubhayasvabhAvA{3. ##Y.## ^bhAvAt |} tvasau yujyate | eSAM tu maitryAdInAM @453 AkAra: sukhitA du:khitA vata | modantAmiti sattvAzca sukhitA vata sattvA iti manasikurvan maitrIM samApadyate | du:khitA vata sattvA iti karuNAM modantAM vata sattvA itiM muditAM sattvA ityeva manasi kurvannupekSAM samApadyate | mAdhyasthyAt | atadvatAM sukhAdhimokSatvAt kathaM na viparItatvaM bhavati | santvityabhiprAyAt | AzayasyAvipa- rItatvAdvA’dhimuktisaMjJAnAt | athavA ka evaM viparItatve doSa: | akuzalatvamiti cet | na | kuzalamUlatvAdvayApAdAdipratipakSatvAcca | ukta eSAmAkAra: | kAmasattvAstu gocara: ||30|| kAmAvacarA: sattvA eSAmAlambanam | tadAlambanAnAM vyApAdAdInAM pratipakSatvAt | yattUkta- mekAM dizamadhimucyeteti tadbhAjanena{1. ##Ms.## tat bhAjanena |} bhAjanagataM{2. ##Ms.## bhAjjanagataM |} darzitam | katibhUmikAnyetAni | dhyAnayormuditA prathamadvitIyadhyAnayormuditA | saumanasyatvAt | anyAni SaTsu anyAni trINi apramANAni SaTsu bhUmiSu | anAgamye dhyAnAntare-[##14b. 23B1. IV##]- dhyAneSu ca | saprayogamaulagrahaNAt | kecittu paJcasu | kecit puna: anAgamyaM hitvA paJcasvetAnIcchanti | dazasvityapare | kAmadhAtuM sAmantakAni ca prakSipya samAhitAsamAhitamaulaprayogagrahaNAt | yaduktaM “vyApAdAdivipakSata” iti kimapramANairapi klezaprahANaM bhavati | na tai: prahANaM @454 mauladhyAnabhUmikatvAdadhimuktimanaskAratvAtsattvAlambanatvAcca | tatprayogeNa tu vyApAdAdi- viSkambhaNAttatpratipakSatvamuktam | prahANa{1. ##Y.## prahINa... |}dUrIkaraNAcca | kAmadhAtvanAgamyabhUmikAni hi maitryAdIni maulApramANasadRzAni saMvidyante | taistAnviSkambhya prahANamArgai: prajahAti | tato vItarAgAvasthAyAM maulApramANalAbhAt | balavatpratyaya{2. ##Ms.## balapratyaya |}lAbhe’pi tairanAdhRSyo bhavati | kathaM punarAdikarmiko maitryAM prayujyate | yathA sukhitamAtmAnaM manyate parAnvA zRNoti buddhabodhisattvArya- zrAvakAMstathA sattvAnAM tatsukhamadhimucyate evaM sukhitA vata santu sattvA iti | na cecchaknoti klezasyodbhUta{3. ##Ms.## `syot bhUta^ |}vRttitvAt sa mitrapakSaM tridhA bhittvA’dhimAtre tatsukhamadhimucyate | tato madhye mRdau ca | teSu cetsamAM maitrIM labhate tata udAsInapakSe | tata: zatrupakSaM tridhA bhittvA mRdau tat sukhamadhimucyate | tato madhye’dhimAtre ca | [##15a. 23A1. V##] tatazcedadhimAtra iva mitra- pakSe sukhAdhimokSo na vyAvartate | tata: krameNa grAmarASTrasukhAdhimokSo yAvadekAM{4. ##Ms.## ^mokSo dekAM |} dizaM yAvatsarvaM lokaM maitryA spharati | yastu sarvaguNagrAhI sa{5. ##Ms.## sA |} maitrIM kSipramutpAdayati | zakyaM hi samucchinna kuzalamUle{6. ##Ms.## male |}’pi guNagrAhiNA bhavituM pratyekabuddhe ca doSa{7. ##Ms.## doSa: |} grAhiNA pUrva{8. ##Y.## pUrva... |} puNyApuNyaphalasaMdarza- nAt | evaM karuNAyAM muditAyAM ca prayujyate amI sattvA bahuvidhavyasanaughanimagnA apyevaM du:khAdvimucyeran apyevAtipramodera{9. ##Y.## apyevAbhipramoderan, ##Ms. drops## ra |}nnityadhimucyamAna upekSAM tUdAsInapakSAdArabhate | etAni cApramANAni nRSveva janyante manuSyeSUtpAdyante{10. ##Ms.## ^tpadyante |} | nAnyatra | kiM punarya ekenApramANena samanvAgata: so’vazyaM sarvai: | kintu tryanvito dhruvam ||31|| tRtIyacaturthadhyAnopapanno muditayA na samanvAgato bhavati | tribhistvapramANalAbhI nityaM samanvAgato bhavati | aSTau vimokSA: @455 rUpI rUpANi pazyatIti prathamo vimokSa: | adhyAtmarUpasaMjJI bahirdhA rUpANi pazyatIti dvitIya: | zubhaM vimokSaM kAyena sAkSAtkRtvopasaMpadya viharatIti tRtIya: | catvAra ArUpyA: | saMjJAveditanirodhazcASTama: | teSAM prathamAvazubhA prathamau dvau vimokSAvazubhAsvabhAvau | [##15b. 23B1. V##] vinIlakAdyAkAratvAt{1. ##Y.## dyAlambanatvAt | } | ata etayorazubhAvannayo veditavya: | etau ca dhyAnayordvayo: | prathamadvitIyayordhyAnayornAnyasyAM bhUmau | kAmAvacaraprathamadhyAnabhUmikayorvarNarAgayo: pratipakSeNa yathAsaMkhyam | tRtIyo’ntye zubho vimokSazcaturthadhyAne | sa cAlobha: so’pyalobhasvabhAvo natvazubhAsvabhAva: | zubhAkAratvAt | saparivArAstvete paJcaskandhasvabhAvA: | ArUpyavimokSAstu zubhArUpyA: samAhitA: ||32|| kuzalA: samAhitA eva cArUpyavimokSAkhyAM labhante na kliSTA nApyasamAhitAstadyathA- maraNabhave | anyadApyasamAhitA: santItyapare | sAmantakavimukti{2. ##Y.## vimukta |}mArgA api vimokSAkhyAM labhante | nAnantaryamArgA adharAlambanatvAt{3. ##Ms.## mArggAdharA lambanatvAt ##Y.## mArga: |} | vaimukhyArtho hi vimokSArtha iti | nirodhastu samApatti: @456 saMjJAveditanirodhastu aSTamo vimokSo nirodhasamApatti: | sA ca pUrvaM nirdiSTA | saMjJAvedita- vaimukhyAtsarvasaMskRtAdvA | samApattyAvaraNavimokSaNAdvimokSa ityapare{1. ##Ms.## ^mokSamityapare |} | tAM tu samApadyante | sUkSmasUkSmAdanantaram | bhavAgraM hi saMjJA sUkSmaM tat puna: sUkSmataraM kRtvA nirodhaM samApadyante | samApannAnAM tu svazuddhakAdharAryeNa vyutthAnaM cetasA tata: ||33|| bhAvAgrikeNa vA zuddhakena [##16a. 23A1. VI##] cetasA tato vyutthAnaM bhavatyAkiMcanyA- yatana{2. ##Ms.## ^yatna^ |}bhUmikena vA sAsraveNa | tadevaM tasyA: sAsravaM samApatticittaM bhavati sAsravAnAntaryaM tu vyutthAnacittamiti | eSAM ca vimokSANAM kAmAptadRzyaviSayA: prathamA: kAmAvacarameSAM rUpAyatanamAlambanamamanojJaM manojJaM ca yathAyogam | ye tvarUpiNa: | te’nvayajJAnapakSordhvasvabhUdu:khAdigocarA: ||34|| ArUpyavimokSANAM svabhUmikordhvabhUmikaM du:khaM taddhetunirodhau cAlambanaM sarvazcAnvaya- jJAnapakSo{3. ##Ms.## sarvAzcAnvaya...|} mArga: | apratisaMkhyAnirodhazceti vaktavyamAkAzaM caikasyeti | kasmAnna tRtIye dhyAne vimokSa: | dvitIyadhyAnabhUmika{4. ##Ms.## ^bhUmikaM |}varNarAgAbhAvAt sukhamaNDeJjitatvAcca | tasmAcchubhaM{5. ##Y. seems to be## kasmAcchubhaM |} vimokSa- mutpAdayati | azubhayA lInAM saMtatiM pramodayituM jijJAsanArthaM vA | kazcidazubhAvimokSau{6. ##Ms.## ^vimokSo |} niSpannAviti | evaM ca punastau niSpannau bhavatI yadi zubhato’pi manasi kurvata: klezo notpadyata iti | dvabhyAM hi kAraNAbhyAM yogino vimokSAdInutpAdayanti | klezadUrIkaraNArthaM samApattivazitvArthaM ca | araNAdiguNAbhinirhArAya AryAyAzcarddhe: | sA punaryayA vastupari- NAmAdhiSThAnAyurutsargAdIni kriyante | kasmA-[##16b. 23B1. VI##]ttRtIyASTamayoreva sAkSA- tkaraNamuktaM nAnyeSAm | pradhAnatvAddhAtubhUmiparyantAvasthitatvAcca | @457 abhibhvAyatanAnyaSTau adhyAtmaM rUpasaMjJI bahirdhA rUpANi pazyati parIttAni suvarNAni durvarNAni tAni khalu rUpANyabhabhUya jAnAtyabhibhUya pazyatItyevaMsaMjJI bhavatIdaM prathamamabhibhvAyatanam | evamadhimAtrANi | adhyAtmamarUpasaMjJyevameva{1. ##Ms.## ^saMjJevameva |} | ityetAni catvAri | adhyAtmamarUpasaMjJyeva punarnIlapItalohitAva- dAtAni pazyatItyaSTau bhavanti | teSAM dvayamAdyavimokSavat | yathA prathamo vimokSa evaM dve abhibhvAyatane prathamadvitIye | dve dvitIyavat yathA dvitIyo vimokSa evaM dve abhibhvAyatane tRtIyacaturthe | anyAni puna: zubhavimokSavat ||35|| yathA zubho vimokSa evamanyAni catvAri | ayaM tu vizeSa: tairvaimuravyamAtram{2. ##Y.## vimokSamAtram |} | ebhistvAlambanAbhibhavanaM yathecchamavimokSAt{3. ##Y.## yatheSTa...|} klezAnutpAdAcca | daza kRtsnAni daza kRtsnAyatanAni nirantara{4. ##Ms.## nirantarANi ##but## Ni ##seems to be concelled## |}kRtsnaspharaNAt | pRthivyaptejovAyunIlapItalohitAva dAtakRtsnAni | AkAzavijJAnAnantyAyatanakRtsne ca | teSAm alobhASTau{5. ##G.## alobho’STau |} prathamAnyaSTavilobhasvabhAvAni dhyAne’ntye caturtha eva dhyAne | @458 [##17a. 23A1. VII##] gocara: puna: | kAmA: kAmAvacararUpAyatanameSA{1. ##Ms.## ^yatanaM | eSA^ |}mAlambanam | vAyo:{2. ##Y.## vAyau |} spraSTavyAyatana{3. ##Ms.## spraSTAyatana |}mityeke | dve zuddhakArUpye{4. ##Ms.## zuddhakAmarUpye |} dve pazcime kRtsne{5. ##Ms.## kRtsna |} zuddhakArUpyasvabhAve{6. ##Ms.## zuddhakAmarUpyasvabhAve |} | svacatu:skandhagocare ||36|| svabhUmikAzcatvAra: skandhA anayorAlambanam | vimokSaprAvezikAnyabhibhvAyatanAni | abhibhvAyatanaprAvezikAni kRtsnAyatanAni | uttarottaraviziSTatvAt | sarvANi caitAni{7. ##Ms. drops## ni |} vimokSAdIni pRthagjanAryasAMtAnikAni sthApayitvA nirodhavimokSam | nirodha ukta: nirodhavimokSa: pUrvamevokta: sarvai: prakArai: | vairAgyaprayogAptaM tu zeSitam | nirodhAdanyAni vimokSAdIni vairAgyalAbhikAni prAyogikANi ca | ucitAnucitatvAt | tridhAtvAzrayamArUpyasaMjJaM zeSaM manuSyajam ||37|| ArUpyavimokSA ArUpyakRtsne ca traidhAtukAzrayANi | zeSaM manuSyAzrayameva | upadeza- sAmarthyenotpAdanAt | kathaM rUpArUpyadhAtvorArUpyadhyAnavizeSotpAdanam | tribhi: kAraNairdhyA- nArUpyasamApattInAmupapattirhetukarmadharmatAbalai: | tatra hetukarmabalAddhAtvorArUpyotpAdanaM{8. ##Ms.## ^rArUpotpAdanaM |} dvayo: | @459 dvayo rUpArUpyadhAtvorArUpyasamApattyutpAdanam | hetubalAdAsannAbhIkSaNAbhyAsAt{1. ##Y.## hetubalAccA..|} karmaba- [##17b. 23B. VII##]lAccordhvabhUmikasyAparaparyAyavedanIyasya karmaNa: pratyupasthitavipAkatvAt | nahyadhastAdavIta{2. ##Ms.## nahyadhastAdvIta ...|}rAgeNordhvaM zakyamutpattumiti | dhyAnAnAM rUpadhAtau tu tAbhyAM dharmatayApi ca ||38|| rUpadhAtau dhyAnotpAdanametAbhyAM{3. ##Y. adds## ca |} hetukarmabalAbhyAM dharmatayA ca{4. ##Y.## dharmatayApi ca |} saMvartanIkAle | tadAnIM hi sarvasattvA evAdharabhUmikAstaddhyAnamutpAdayanti | kRtsnAnAM{5. ##Y.## kuzalAnAM |} dharmANAmudbhUtavRtti- tvAt | kiyacciraM punarayaM saddharma: sthAsyati | yatreme{6. ##Y.## ima |} IdRzAnAM{7. ##Y.## IdazA |} dharmANAM prakArA:{8. ##Ms.## prakAra: |} prajJAyante | saddharmo dvividha: zAsturAgamAdhigamAtmaka: | tatrAgama: sUtravinayAbhidharmA adhigamo bodhipakSyA ityeSa dvividha: saddharma: | dhAtArastasya vaktAra: pratipattAra eva ca ||39|| Agamasya hi dhArayitAro vaktAra: | adhigamasya pratipattAra: | ato yAvadete sthAsyanti tAvatsaddharma iti veditavyam | teSAM tu varSasahasramavasthAnamAhu: | adhigamasyaivam | Agamasya tu bhUyAMsaM kAlamityapare | yo’yamiha zAstre’bhidharma ukta: kimeSa eva zAstrA{9. ##Y. adopts## zAstro ##and gives in note stra Mss## |}bhidharmo dezita: | kAzmIravaibhASikanItisiddha: prAyo mayA’yaM kathito’bhidharma: | yaddurgRhItaM tadihAsmadAga: saddharmanItau munaya: pramANam ||40|| @460 prAyeNa hi kAzmI-[##18b. 22B1. VI##]ravaibhASikANAM nItyAdisiddha{1. ##Y. seems to omit## Adi |} eSo’smAbhirabhidharma AkhyAta: | yadatrAsmAbhirdurgRhItaM so’smAkamaparAdha: | saddharmanItau tu punarbuddhA eva pramANaM buddhaputrAzca | nimIlite zAstarilokacakSuSi kSayaM gate sAkSijane ca bhUyasA | adRSTatattvairniravagrahai: kRtaM kutArkikai: zAsanametadAkulam ||41|| gate’tha{2. ##G.## hi |}zAntiM paramAM svayaMbhuvi svayaMbhuva: zAsanadhUrdhareSu{3. ##G.## dhRgvareSu |} ca | jagatyanAthe gaNadhAtibhi{4. ##Ms.## gaNadhAtabhi: ##G.## guNadhAtibhi: |}rmatai:{5. ##G. Y.## malai: |} niraGkuzai: svairamihAdya{6. ##G.## ^hAtra |} caryate ||42|| iti{7. ##Y.## evaM |} kaNThagataprANaM viditvA zAsanaM mune: | balakAlaM malAnAM ca na pramAdyaM mumukSubhi: ||43|| || abhidharmakozabhASye samApattinirdezo nAmASTamakozasthAnamiti || @461 namo buddhAya || [ zrI ##1b. 21B1. VI##] kiM khalvato’nyatra mokSo nAsti | nAsti | kiM kAraNam | vitathAtmadRSTiniviSTatvAt | nahi te skandhasaMtAna evAtmaprajJaptiM vyavasyanti{1. ##Ms.## vyavasyati |} | kiM tarhi | dravyAntaramevAtmAnaM parikalpayanti AtmagrAhaprabhavAzca{2. ##Ms.## prabhAvAzca |} sarvaklezA{3. ##Y. omits## sarva |} iti | kathaM punaridaM gamyate skandhasaMtAna evedamAtmAbhidhAnaM vartate nAnyasminnabhidheya iti | pratyakSAnumAnA- bhAvAt | ye hi dharmA: santi teSAM pratyakSamupalabdhirbhavatyasatyantarAye | tadyathA SaNNAM viSayANAM manasazca | anumAnaM ca | tadyathA paJcAnAmindriyANAm | tatredamanumAnam | sati kAraNe kAraNAntarasyAbhAve kAryasyAbhAvo dRSTo bhAve ca punarbhAvastadyathAGkurasya | satyeva cA{4. ##Y.## vA |}bhAsa- prApte viSaye manaskAre ca kAraNe viSayagrahaNasyAbhAvo dRSTa: punazca bhAvo’ndhabadhirAdInAma- nandhAbadhirAdInAM ca{5. ##Ms.## ^mandhabadhirAdInAM ca |} | atastatrApi kAraNAntarasyAbhAvo bhAvazca nizcIyate | yacca tatkAraNAntaraM tadindriyamityetadanumAnam | na caivamAtmano{6. ##Y.## Atmato |}’stIti nAstyAtmA | yattarhi vAtsIputrIyA:{7. ##Ms.## vatsI^ |} pudgalaM santamicchanti | vicAryaM tAvadetat | kiM te dravyata icchantyAhosvit prajJaptita: | kiM cedaM{8. ##Y.## kiM vedaM |} dravyata iti kiM vA prajJaptita: | rUpAdivat bhAvAntaraM cet dravyata: | kSIrAdivatsamudAyazcet [##2a. 21A1. VII##] prajJaptita:{9. ##Ms.## prajJapti: |} | kiM cAta: | yadi tAvat dravyata: | saMbhinna{10. ##Y.## bhinna |}svabhAvatvAt skandhebhyo’nyo vaktavya itaretaraskandhavat | kAraNaM cAsya vaktavyam | asaMskRto vA | atastIrthikadRSTiprasaGgo niSprayojanatvaM{11. ##Y.## ni:prayojanatvaM |} ca | atha prajJaptita: | vayamapyevaM brUma: | naiva hi dravyato’sti nApi prajJaptita: | kiM tarhi{12. ##Ms.## kintarhyAdhyAtmikA...|} | AdhyAtmikAnupAttAnvarttamAnAn skandhAnupAdAya pudgala: prajJapyate | tadidamandhavacanamanunmIlitArthaM na budhyAmahe | kimida- mupAdAyeti | yadyayamartha: skandhAnAM lakSyate teSveva pudgalaprajJapti: prApnoti | yathA rUpAdInA- lambya{13. ##Ms.## rUpAdInAmAlaMbya |} teSveva kSIraprajJapti: | athAyamartha: skandhAn pratIyeti | skandhAnAM pudgalaprajJapti- kAraNatvAt | sa eva doSa: | na sa evaM prajJapyate | kathaM tarhi | yathendhanamupAdAyAgni: | @462 kathaM cendhanamupAdAyAgni: prajJapyate | na hi vinendhanenAgni: prajJapyate nacAnya indhanAdagni: zakyate prajJapayituM nApyananya: | yadi hyanya: syAdanuSNamindhanaM syAt | athAnanya: syAddAhyameva dAhakaM syAt | evaM na ca vinA skandhai: pudgala: prajJapyate | na cAnya: skandhebhya: zakyate pratijJAtuM zAzvataprasaGgAt{1. ##Ms. drops## pra |} | nApyananya ucchedaprasaGgAditi | aGga tAvadbrUhi kimindhanaM ko’gniriti | tato jJAsyA-[##2b. 21B1. VII##]ma: kathamindhanamupAdAyAgni: prajJapyata iti | kimatra vaktavyaM dAhyamindhanaM dAhako’gni: | etadevAtra vaktavyaM kiM dAhyaM ko dAhaka iti | loke hi tAvadapradIptaM kASThAdikamindhanamucyate dAhyaM ca | pradIptamagnirdAhakazca | yacca bhAsvaraM coSNaM ca bhRzaM ca tena hi tadidhyate dahyate ca | saMtati- vikArApAdAnAt{2. ##Ms. looks like## vikAropAdAnAt |} | taccobhayamaSTadravyakaM taccendhanaM pratItyAgnirutpadyate | yathA kSIraM pratItya dadhi madhu pratItya zuktam | tasmAdindhanamupAdAyetyucyate | anyazca sa tasmAdbhinnakAlatvAt | yadi caivaM{3. ##Ms.## cevaM |} pudgala: skandhAn pratItyotpadyate sa tebhyo’nyazcAnityazca{4. ##Ms.## ^nyazca nityazca |} prApnoti | atha punastatraiva kASThAdau pradIpte yadauSNyaM{5. ##Ms.## yadoSNya^ |} tadagnistatsahajAtAni trINi bhUtAnIndhanamiSyante | tayorapi siddhamanyatvaM lakSaNabhedAt | upAdAyArthastu vaktavya: | kathaM tadindhanamupAdAya so’gni: prajJapyata iti | na hi tattasya kAraNaM nApi tat prajJapte: | agnireva hi tatprajJapte: kAraNam | yadyAzrayArtha upAdAyArtha:{6. ##Ms.## yadyAzrayArthamupAdAyArtha: |} sahabhAvArtho{7. ##Y.## sahabhAvo’rtho |} vA | skandhA apyevaM pudgalasyAzrayasahabhUtA:{8. ##Ms.## AzrayabhUtA: |} prApnuvantIti vispaSTamanyatvaM{9. ##Y.## spaSTamanyatvaM |} pratijJAyate | tadabhAve ca pudgalAbhAva: prApnoti | indhanAbhAva ivAgnyabhAva: | yattu taduktaM yadIndhanAdanyo’gni: syAdanuSNamindhanaM syAditi | ki-[##3a. 21A1. VIII##]midamuSNaM nAma | yadi tAvadauSNyam anuSNamevendhanamanyabhUtasvabhAvatvAt | atha yadauSNyavat | anyadapi taduSNasvabhAvAdagneruSNaM sidhyatyauSNyayogAditi | nAstyanyatve doSa: | atha puna: sarvameva tat pradIptaM kASTAdikamindhanaM cAgnizceSyate | tadupAdAyArthazca vaktavya: | skandhA eva ca pudgalA ityananyatvamanivAryaM prApnoti | tasmAnna sidhyatyetat | yathendhanamupAdAyAgni: prajJapyate evaM skandhAnupAdAya pudgala: iti | yadi @463 cAyamanya: skandhebhyo na vaktavya: “paJcavidhaM{1. ##Ms.## paJcavidha, ##Y.## paJcavidhaM jJeyam |} jJeyamatItAnAgataM pratyupannamasaMskRtamavaktavyami”ti na vaktavyaM prApnoti | naiva hi tadatItAdibhya: paJcamaM nApaJcamaM vaktavyam | yadA ca pudgala: prajJapyate ki tAvatskandhAnupalabhya prajJapyate Ahosvit pudgalam | yadi tAvat skandhAMsteSveva pudgalaprajJapti: prApnoti | pudgalasyAnupalambhAt | atha pudgalaM kathamasya skandhAnupAdAya prajJapti- rbhavati | pudgala eva hi tasyA upAdAnaM prApnoti | atha mataM satsu skandheSu pudgala upalabhyate tata: skandhAnupAdAyAsya prajJaptirucyata iti | tadevaM rUpasyApi cakSurmanaskArAlokeSu satsUpa- lambhAt tAnupAdAya prajJaptirvaktavyA | rUpavacca pudgalasyAnyatvaM spaSTam | idaM tAvadvaktavyam | [##3b. 21B1. VIII##] SaNNAM vijJAnAnAM katamena pudgalo vijJeya: | SaDbhirapItyucyate | kathaM kRtvA | cakSuvijJeyAni cedrUpANi pratItya pudgalaM pratibhAva- yati{2. ##Y.## prativibhAvayati |} cakSurvijJeya: pudgalo vaktavya: no tu vaktavyo{3. ##Ms.## vaktavya |} rUpANi vA no vA | evaM yAvat manovijJe- yAn ceddharmAn pratItya pudgalaM prativibhAvayati manovijJeya: pudgalo vaktavyo no tu vaktavyo dharmA vA no vA | evaM tarhi{4. ##Ms.## evantaM |} kSIrAdibhi: samAna: prApnoti | cakSurvijJeyAni cedrUpANi pratItya kSIraM vibhAvayatyudakaM{5. ##Y.## prativibhAvayatyudakaM |} vA{6. ##Y.## ca |} cakSurvijJeyaM kSIramudakaM ceti vaktavyaM no tu vaktavyaM rUpANi vA no vA{7. ##Ms.## rUpANi no vA |} | evaM ghrANajihvAkAyavijJeyaM vaktavyaM no tu vaktavyaM spraSTavyAni{8. ##Ms.## spraSTavyANi |} vA no vA | mAbhUt kSIrodakayozcatuSTvaprasaGga iti | ato yathA rUpAdInyeva kSIramudakaM vA prajJapyate samastAnyevaM skandhA: pudgala iti siddham | yaccocyate cakSurvijJeyAni rUpANi pratItya pudgalaM prativibhAvayatIti | ko’sya vAkya- syArtha: | kiM tAvadrUpANi pudgalopalabdhe: kAraNaM bhavatIti{9. ##Ms. reads## bhavanti ##below## |} AhosvidrUpANyupalabhamAna: pudgala- mupalabhata iti | yadi rUpANi pudgalopalabdhe: kAraNaM bhavanti sa ca tebhyo’nyo na{10. ##Ms. seems to drop## na |} vaktavya: | evaM tarhi rUpamapyAlokacakSurmanaskAre[##4a. 22A1. I##]bhyo'nyanna{11. ##Ms.## ^nyo na |} vaktavyam | teSAM tadupa- labdhikAraNatvAt | atha rUpANyupalabhamAna: pudgalamupalabhate | kiM tayaivopalabdhyopalabhate AhosvidanyayA | yadi tayaiva | rUpAdabhinnasvabhAva: pudgala: prApnoti rUpa eva vA tatprajJapti: | idaM ca rUpamayaM pudgala:{12. ##Y. seems to add## iti |} kathamidaM gamyate{13. ##Y. seems to be## paricchidyate |}| athaivaM na paricchidyate | kathamidaM prati- @464 jJAyate{1. ##Y. seems to be## parijJAyate |} rUpamapyasti pudgalo’pyastIti | upalabdhivazena hi tasyAstitvaM pratijJAyate{2. ##Y. seems to be## prajJAyate |} | evaM yAvaddharmebhyo vaktavyam | athAnyayA{3. ##Ms. looks like## athAnyAthA |} bhinnakAlopalambhAdanyo rUpAtprApnoti | nIlAdiva pItaM kSaNAdiva ca kSaNAntaram | evaM yAvaddharmebhyo vaktavyam | atha rUpapudgalavattadupalabdhyorapyanyA- nanyatvamavaktavyam | tena tarhi saMskRte’pyavaktavyaM{4. ##Y.## saMskRtamapyavaktavyaM |} bhavatIti siddhAntabheda: | yadi cAyamasti no tu vaktavyo rUpANi vA no vA | kiM tarhi{5. ##Y. adds## etad |} bhagavatoktaM “rUpamanAtmA{6. ##Y. adds## iti |} yAvadvijJAna- manAtme”ti | yena cAyaM cakSurvijJAnena pudgala upalabhyate | kiM tadrUpANi pratItyotpadyate Ahosvit pudgalamubhayaM vA | yadi rUpANi pratItyotpadyate | notsahiSyate pudgalaM vijJAtuM zabdAdivat | yameva hi viSayaM cakSurvijJAneSu{7. ##Ms. The letter after## ne ##is not clear## |} pratItyotpadyate vijJAnaM sa eva tasyAlambanapratyaya: | atha pu-[##4b. 22B. I##]dgalaM pratItyotpadyate ubhayaM vA | idamutsUtram | sUtre hi nirdhAritaM dvayaM pratItya vijJAnasyotpAdo bhavatIti | “tathA cakSurbhikSo hetU rUpANi pratyayazcakSurvijJAnasyo- tpAdAya | tatkasya heto: | yatkiMcit bhikSo cakSurvijJAnaM sarvaM taccakSu: pratItya rUpANi ceti | anityazca pudgala evaM prApnoti | “ye hi hetavo ye pratyayA vijJAnasyotpAdAya te’pyanityA” iti sUtre vacanAt | atha pudgalo na tasyAlambanaM na tarhi tena vijJeya: | yadi ca pudgala: SaDvijJAnavijJeya: pratijJAyate | sa zrotravijJAnavijJeyatvAdrUpAdanya: prApnoti zabdavat | cakSurvijJAnavijJeyatvAcchabdAdanya: prApnoti rUpavat | evamanyebhyo’pi yojyam | idaM ca sUtrapadaM vAdhitaM bhavati | “yAnImAni brAhmaNa paJcendriyANi nAnA- gocarANi nAnAviSayANi svaM svaM{8. ##Y.## svakaM svakaM |} gocaraviSayaM pratyanubhavanti | nAnyadanyasya gocaraviSayaM pratyanubhavati | tadyathA cakSurindriyaM zrotrendriyaM ghrANendriyaM jihvendriyaM kAyendriyam | mana eSAM paJcAnAmindriyANAM gocaraviSayaM pratyanubhavati manazcaiSAM pratisaraNami”ti | na vA pudgalo viSaya: | na cedviSayo{9. ##Ms.## `SayA...|} na tarhi vijJeya: | yadyevaM manaindriyasyApyavyabhicAra: prA[##5a. 22A. II##]pnoti | SaDimAnIndriyANi nAnAgocarANi nAnAviSayANi svaM svaM{10. ##Y. seems to be## svakaM svakaM |} gocaraviSaya- mAkAGkSantI{11. ##Y.## AkAMkSante |} tyuktaM SaTprANakopame | na tatrendriyamevendriyaM kRtvoktam | paJcAnAM @465 darzanAdyA{1. ##Ms.## darzanAdyAnAM |}kAGkSaNAsaMbhavAt tadvijJAnAnAM ca | atastadAdhipatyAdhyAkRta{2. ##Y. adopts## ^dhyAhataM ##and givees in note.## ^dhyAkRta ##Mss## |}matra manovijJA- nendriyaM{3. ##Y.## manovijJAnamindriyam |} kRtvoktam{4. ##Y. adopts## ityuktaM ##and givees in note## kRtvoktam ##Mss.## |} | yacca tatkevalaM manaAdhipatyAdhyAkRtaM manovijJAnaM naiva tadanyeSAM viSaya- mAkAGkSatyato nAstyeSa doSa: | uktaM ca bhagavatA “sarvAbhijJeyaM vo bhikSavo dharmaparyAyaM dezayiSyAmI”tyuktvA cakSurabhijJeyaM rUpANi cakSurvijJAnaM cakSu:saMsparzo yadapi taccakSu:saMsparza- pratyayamadhyAtmamutpadyate veditaM sukhaM du:khaM vA adu:khAsukhaM vA yAvat{5. ##Ms.## yAvatmana:^ |} mana:saMsparzapratyayam | ayamucyate sarvAbhijJeyaparijJeyo dharmaparyAya: iti | ata etAvadevAbhijJeyaM pratijJeyaM cetyavadhAryate na pudgala: | tasmAdvijJeyo’pyasau na bhavati | prajJAvijJAnayo: samAnaviSayatvAt | cakSuSA ca pudgalaM pazyAma iti pazyanta: paudgalikA anAtmanA AtmAnaM pazyAma iti dRSTisthAnamApannA bhavanti | sUtre ca bhagavatA nItametat | “skandheSveva pudgalAkhye”ti mAnuSyakasUtram | “cakSu:pratItya [##5b. 22B. II##] rUpANi cotpadyate cakSurvijJAnaM trayAnAM saMnipAta: sparza: sparzasahajAtA vedanA saMjJA cetanA itIme catvAro rUpiNa: skandhAzcakSurindriyaM ca rUpametA- vanmanuSyatvamucyate | atreyaM saMjJA sattvo naro manuSyo mAnavazca poSa: puruSa: pudgalo jIvo janturiti | atreyaM pratijJA ahaM cakSuSA rUpANi pazyAmIti | atrAyaM vyavahAra ityapi sa AyuSmAnevaMnAmA evaMjAtya{6. ##Y.## evaMjanya |} evaMgotra evamAhAra evaMsukhadu:khapratisaMvedI evaMdIrghAyurevaMcira- sthitika evamAyu:paryanta{7. ##Ms.## evAyu:...|} iti | iti hi bhikSava: saMjJAmAtrakamevaita{8. ##Ms. drops## ta |}dvyavahAramAtrakamevaitat | sarva ime dharmA: anityA: saMskRtAzceti tA: pratItyasamuptannA iti | nItArthaM ca sUtraM pratisaraNa- muktaM bhagavatA | tasmAnna puna: parIkSyate | tathAcoktaM “sarvamastIti brAhmaNa yAvadeva dvAdazAyatanAnI”ti | yadi cAyaM pudgalo nAyatanaM na so’stIti siddham | athAyatanaM na tarhya- vaktavya: | teSAmapi caivaM pazyato “yAvatA bhikSo cakSuryAvatA rUpANi vistareNa etAvatA bhikSo tathAgata: sarvaM ca prajJApayati sarvaprajJaptiM ce”ti | bimbisArasUtre coktam “AtmA Atmeti bhikSavo bAlo’zrutavAn pRthagjana: prajJaptimanupatito na tvatrA[##6a. 22A. III##]tmA vA AtmIyaM vA du:khamidamutpadya{9. ##Ms.## ^mupadya^ |}mAnamutpadyate” iti vistara: | zailayApyarhantyA mAra- mArabhyoktaM @466 “manyase ki nu sattveti mAradRSTigataM hi te | zUnya: saMskArapuJjo’yaM nahi sattvo’tra vidyate || yathaiva hyaGgasaMbhArAtsaMjJA ratha iti smRtA | evaM skandhAnupAdAya saMvRtyA sattva ucyate” || iti | kSudrake’pi cAgame daridrabrAhmaNamadhikRtyoktaM zRNu tvaM svAdare dharmaM sarvagranthipramocanam | yathA saMklizyate cittaM yathA cittaM vizudhyati || Atmaiva hyAtmano nAsti viparItena kalpyate | nAstIha sattva AtmA vA{1. ##Y.## ca |} dharmAstvete sahetukA: || dvAdazaiva bhavAGgAni skandhAyatanadhAtava: | vicintya sarvApyetAni pudgalo nopalabhyate || zUnyamadhyAtmakaM pazya zUnyaM pazya bahirgatam | na labhyate{2. ##Y.## vidyate |} so’pi kazcidyo bhAvayati zUnyatAmi”ti | tathoktaM “paJcAdInavA Atmopalambhe | Atma{3. ##Ms.## AtmA |}dRSTirbhavati sattvadRSTi:{4. ##Y. seems to be## yAvajjIvadRSTi: |} | nirvizeSo bhavati tIrthikai: sArdham | unmArgapratipanno bhavati | zUnyatAyAmasya cittaM na praskandati na prasIdati na saMtiSThate na vimucyate{5. ##Y.## nAdhimucyate |} | AryadharmA asya na vyavadAyanta” iti | na vaita evaM granthaM pramANaM kurvanti | kiM kAraNam | nAsmAkamayaM nikAye paThyata i-[##6b. 22B. III##]ti | kiM punasteSAM nikAya eva pramANamAhosvidbuddhavacanam | yadi nikAya eva pramANaM na tarhi teSAM buddha: zAstA | na ca te zAkyaputrIyA bhavanti | atha buddhavacanaM pramANam | ayaM grantha: kasmAnna pramANam | nahi kilaitat buddhavacanamiti | kiM kAraNam | nAsmAkaM nikAye paThyata iti | ayamanyAyo vartate | ko’trAnyAya: | yo hi grantha: sarveSu nikAyAntareSvAmnAyate na ca sUtraM dharmatAM vA bAdhate so’smAbhirapAThAnna buddhavacanamiti vacanaM kevalaM sAhasamAtram | kiM cedamapi teSAM sUtraM nAsti “sarvadharmA anAtmAna” iti | @467 syAt matam | naiva hi pudgalo dharma ucyate nApyanyo dharmAditi | evaM tarhi na manovijJeya: sidhyati | dvayaM pratItya vijJAnasyotpAda: ityavadhAraNAt | iha caivaM vikalpyate “anAtmanyAtmeti saMjJAviparyAsa{1. ##Ms.## ^viparyAsA^ |}zcittaviparyAso dRSTiviparyAsa” iti | anAtmanyAtmeti viparyAso na tvAtmani | ki ca puna: | “nAtmA skandhAyatanadhAtava:” yattAvaduktaM prAk “no tu vaktavyaM rUpANi vA no ve”ti tattAvadazocam{2. ##Y.## apoDh+am |} | uktaM ca sUtrAntare “ye kecit bhikSava: zramaNA vA brAhmaNA vA Atmeti samanupazyanta: samanupazyanti sarve tai mAneva paJcopA- [##7a. 22A. IV##]dAnaskandhAni”ti{3. ##Ms.## ^dAnaskAniti |} | tasmAtsarva evAnAtmanyAtmagrAha: | tathoktaM “ye kecidanekavidhaM pUrva nivAsaM samanusmaranta: samanusmArSu: samanusmaranti samanusmariSyanti vA puna: sarve tai mAneva paJcopAdanaskandhAni”ti | yadyevamidaM kasmAdAha “rUpavAnahamabhUvamatIte adhvanI"ti{4. ##Y.## babhUvAtIte...|} | evamanekavidhaM ye samanusmarantIti pradarzayati | yadi tu rUpavantaM pudgalaM pazyetsatkAyadRSTiprasaGga: syAt | apATha eva tvatra{5. ##Y.## cAtra |} zaraNaM syAt | tasmAt prajJaptisatpudgalo rAzidhArAvat{6. ##Y.## rAzidhArAdivat |} | yadyevaM tarhi na buddha: sarvajJa: prApnoti | na hi kiMciccittamasti caittA vA yatsarvaM jAnIyAt | kSaNikatvAt | pudgalastu jAnIyAt | evaM tarhi cittavinAze pudgalasyAvinAzAbhyupa- gamAt nityatvamasyAbhyupetaM bhavati | naiva ca vayaM sarvatra jJAnasaMmukhIbhAvAd buddhaM sarvajJamAcakSmahe | kiM tarhi | sAmarthyAt | yA hyasau buddhAkhyA saMtatistasyA idamasti sAmarthya yadAbhogamAtreNA- viparItaM jJAnamutpadyate yatreSTam | Aha cAtra | saMtAnena samarthatvAdyathAgni: sarvabhuGmata: tathA sarvavideSTavyo’sakRtsarvasya{7. ##Ms.## na sakRtsarvasya, ##but there will be metrical defect.##} vedanAt | kathamidaM gamyate | atItAdivacanAt | “ye cAbhyatItA: saMbuddhA ye ca buddhA anAgatA[##7b. 22B. IV##]: | yazca{8. ##Ms.## yazcaitarhi; ##but for he sake of metre I have adopted this reading.##} etarhi saMbuddho bahUnAM zokanAzana” iti | @468 skandhA eva ca traiyadhvikA iSyante na pudgalA yuSmAbhi: | yadi skandhA eva pudgalA: kasmAdidamAha | “bhAraM ca vo bhikSavo dezayiSyAmi bhArAdAnaM ca bhAranikSepaNaM ca bhArahAraM ce”ti | kasmAdidaM na vaktavyaM syAt | na hi bhAra eva bhArahAro yukta: | kiM kAraNam | nahyevaM dRzyata iti | avaktavyo’pi na yukta: | kiM kAraNam | na hyevaM dRzyate | bhArAdAna- syApi skandhAsaMgrahaprasaGgAcca{1. ##Ms.## skandhAsaMgrahAprasaMgAcca |} | ityarthameva{2. ##Y. adds## ca |} bhArahAraM{3. ##Ms.## bhAraM hAraM |} nirdideza bhagavAna | “yo’sAvAyuSmA- nevaMnAmA yAvadevaMcirasthitika evamAyu:paryanta:” sa eSa yathA vijJAyeta | mAnyathA vijJAyi nityo vA avaktavya veti | skandhA eva ca skandhAnAmupaghAtAya saMvartante pUrvakA uttareSAmiti bhAraM ca bhArahAraM ca kRtvoktA: | upaghAtArtho hi bhAra iti | astyeva pudgalo yasmAduktaM “nAsti sattva upapAduka iti mithyAdRSTa:” | kazcaivamAha nAsti sattva upapAduka iti | sattvastu yathA'sti tathA vibhakto bhagavateti brUmo mAnuSyakasUtre | tasmAdya: paratropapAdukasattvAkhyaskandhasaMtAnApavAdaM karoti tasyaiSA mithyAdRSTirnAsti sattva upApAduka iti | [##8a. 22A. V##] skandhAnAmupapAdukatvAt | athaiSA mithyAdRSTi: pudgalApavAdikA satI kiMprahAtavyA bhavet | nahyeSA darzanabhAvanAprahAtavyA yujyate | pudgalasya sattveSvantarbhAvAt{4. ##Y.## satyeSvanantarbhAvAt |} | “eka: pudgalo loka utpadyamAna utpadyate” iti vacanAt na skandhA iti cet | na | samudAye’pyekopacArAdekatilaikataNDulavat ekarAzyekavacanavacca | saMskRta iti vA pudgalo vaktavya utpattimattvAbhyupagamAt | na sa evamutpadyate yathA skandhA apUrvaprAdurbhAvAt | kiM tarhi | skandhAntaropAdAnAt | yathA yAjJiko jAto vaiyAkaraNo jAta ityucyate vidyopAdAnAt | bhikSurjAta: parivrAjako jAta iti liGgopAdAnAt | vRddho jAto vyAdhito jAta ityavasthAntaropAdAnAditi | na | pratikSepAt sUtra eva hi pratikSiptaM bhagavatA paramArthazUnyatAyAm | “iti hi bhikSavo’sti karmAsti vipAka: kArakastu nopalabhyate | ya imAMzca skandhAnnikSipati anyAMzca skandhAn pratisaMdadhAtyanyatra dharma{5. ##Ms.## carmma^ |}saMketA- diti | phalgu{6. ##Y. seems to be## phAlguna |}sUtre coktam “upAdatta iti phalgu{7. ##Y.## phAlguna |} na vadAmIti | tasmAnnAsti skandhAnAM kazcidupAdAtA nApi nikSiptA{8. ##Is it## nikSeptA ? ##Y. also## nikSiptA |} | kaM ca tAvadbhavAnyAjJikaM{9. ##Ms.## pAkSikaM |} yAvadvyA[##8b. 22B. V##]dhita- @469 madhimucyate{1. ##Ms.## ^dvyAdhimadhimucyate |} | dRSTAntaM karoti pudgalaM yadi | so’siddha: | atha cittacaittA: | na | teSAM prati- kSaNamapUrvotpattireva | atha zarIram | tasyApi tathA | zarIravidyAliGgavacca skandhapudgalayoranya- tvamApadyate | jIrNaM{2. ##Ms.## jIrNNa |} zarIrAntarameva vyAdhitaM ca | pratiSiddho hi saMkhyIya:{3. ##Y.## sAMkhyeya: |} pariNAmavAda: | tasmAdadRSTAntA{4. ##Y. seems to be## apadRSTAntA |} ete | yadi ca skandhAnAmapUrvotpAdo na pudgalasyeSyate so’nyazca tebhyo nityazca sphuTaM dIpito bhavati | paJca skandhA eka: pudgala iti brUvatA kathamanyatvaM nocyate | kathaM tAvat bhUtAni catvAri rUpaM tvekaM{5. ##Y.## caikam |} na ca bhUtebhyo’nyadrUpam | pAkSika eSa doSa: | katamasminpakSe | bhUta- mAtrikapakSe | tathApi tu yathA bhUtamAtraM rUpamevaM skandhamAtraM pudgalaM ityabhyupetaM bhavati | yadi skandhamAtraM pudgala: kasmAt bhagavatA sa jIvastaccharIramanyo veti na vyAkRtam | praSTurAzayA- pekSayA | sa hi jIvadravyamekamantarvyApAra{6. ##Ms.## mantavyApAra^ |} puruSamadhikRtya pRSTavAn | sa ca kasmiMzcinnAstIti kathamasyAnyatvamananyatvaM vA vyAkriyatAm | kaurmasyeva{7. ##Ms.## kaurmasye ca |} romNo’nta: kharatA mRdutA vA | eSa ca grantha: pUrvakaireva nirmocita: | sthaviro hi nAgasena: kaliGgena rA[##9a.- 22A. VI.##]jJopasaMkramyokta: | “pRccheyamahaM bhadantaM bahuvollakAzca{8. ##Ms.## vAllakAzca |} zramaNA bhavanti | yadi yadeva pRccheyaM tadeva vyAkuryA iti | pRcchetyukta: pRSTavAn | kiM nu sa jIvastaccharIramanyo jIvo’nyaccharIramiti | avyAkRtametadityavocat sthavira: | sa Aha | nanu bhadanta: pUrvameva pratijJAM kArito nA’nyadvyAkartavyamiti | kimidamanyadevoktamavyAkRtametaditi | sthavira Aha | ahakapi mahArAjaM pRccheyaM bahuvollakAzca rAjAno bhavanti | yadi yadeva pRccheyaM tadeva{9. ##Ms.## tadevaM |} vyAkuryA iti | pRcchetyukta: pRSTavAn | yaste’nta:pure AmravRkSastasya kimamlAni phalAni Ahosvit madhurANIti | naiva mamAnta:pure kazcidAmravRkSo’stItyAha | nanu mayA pUrvameva mahArAja: pratijJAM kArito nAnyadvyAkartavyamiti | kimidamanyadevoktamAmra eva nAstIti | sa Aha kathamasato vRkSasya phalAnAmamlatAM madhuratAM vA vyAkaromIti | evameva mahArAja sa eva jIvo nAsti kuto’sya zarIrAdanyatAmananyatAM vA vyAkaromIti |” kasmAt bhagavatA’pi noktaM nAstyeveti | praSTurAzayApekSayA | sa hi yasyApi skandha- saMtAnasya jIva ityAkhyA tasyApyabhAvaM pratIyAditi mithyAdRSTiM pAtita: syAt | pratItya{10. ##Ms.## pratIta^ |} @470 samutpAdasyAjJAnA-[##9b. 22B. VI##]t | sa ca taddezanAyA akSama: | itazcaitadevaM nizcIyate | yat bhagavatoktam{1. ##Ms.## ^ktamastyA... |} “astyAtmetyAnanda vatsasagotrAya parivrAjakAya praznaM pRSTo vyAkuryAM nanva- kalpaM syAdvacanAya sarvadharmA anAtmAna iti | nAstyAtmetyAnanda vatsasagotrAya parivrAjakAya praznaM pRSTo vyAkuryAM nanu vatsasagotra: parivrAjaka: pUrvameva saMmUDho bhUyasyA mAtrayA saMmohamApadyeta abhUt me{2. ##Ms.## abhUtme |} AtmA sa me etarhi nAstIti | astyAtmetyAnanda zAzvatAya pareti | nAstyAtmetyA- nandocchedAya paretIti{3. ##Ms.## paraitIti |}vistara: | Aha cAtra dRSTidaMSTrA{4. ##Ms.## draMSTrA |}vabhedaM ca bhraMzaM cApekSya karmaNAm | dezayanti jinA dharmaM vyAghrIpotApahAravat || AtmAstitvaM hyupagato bhinna:{5. ##Ms.## bhinne: |} syAddRSTidaMSTrayA{6. ##Ms.## draMSTrayA |} bhraMzaM kuzalapotasya kuryAdaprApya saMvRtimi”ti | punarAha asattvAdbhagavAn jIvaM tattvAnyatvena{7. ##Ms.## bhagavAntattvAnyatvena, ##G.## bhagavAn jIvaM tattvAnyatvena |} nAvadat | nAstItyapi ca nAvocanmAbhUt{8. ##Ms.## ^tyapivacanAvoca.. |} prAjJaptiko’pyasan{9. ##Ms.## prajJaptiko |} || yatra hi skandhasaMtAne zubhAzubhaphalAstitA | jIvAkhyA tatra sA na syAt jIvanAstitvadezanAt || prajJaptimAtraM skandheSu jIva ityapi nAvadat | abhavya: zUnyatAM boddhuM tadAnIM tAdRzo jana: || tathA hyAtmAsti nAstIti pRSTo vAstyeva{10. ##Ms.## vAstyena. ##G.## vAtsyena ##Huen Tsang has Fa ts’o## (= vAtsyena) ##but Paramartha has not and there it seems to be## vAstyeva |} nAvadat | AzayApekSAyA{11. ##G.## AzrayApekSayA |} praSTu: sati tvastIti nAha kim || zAzvatalokA-[##10a. 22A. VII##]dInAmapyavyAkaraNaM praSTurAzayApekSayA | yadi hi tAvadAtmA loka iSTa: syAttasyAbhAvAdayuktaM caturdhA vyAkaraNam | atha sarva eva saMsAro lokastasyApya- @471 yuktam | zAzvate leke na kasyacit parinirvANaM prApnuyAt | azAzvate sarveSAmuccheda: prApnuyAt | ubhayathAtve niyamata ekeSAM parinirvANaM prApnuyAt ekeSAM na | anubhayathAtve naiva parinirvANaM nAparinirvANaM prApnuyAt | ato mArgAdhInatvAt parinirvANasya caturdhApi niyamo na vyAkriyate nirgranthazrAvakacaTakavat | ataevAntavAn loka{1. ##Ms.## ^vAnloka^ |} iti catuSkAvyAkaraNam | tulyArtho hyeSa catuSka: | tathAhi muktika:{2. ##Ms.## uktita: |} parivrAjaka eva catuSkaM pRSTvA puna: pRSTavAn kiM nu sarvo loko’nena mArgeNa niryAtyA{3. ##Y.## niryAsyati |}hosvidekadezo lokasye”ti | sthavira Ananda Aha “yameva tvaM muktika tatprathamato bhagavantaM praznaM pRSTavAMstame{4. ##Y. adopts## tvam ##and gives in note## ^tam ##Mss.## |}vaitarhi pRcchasyanena paryAyeNe”ti sarvam | bhavati tathAgata: paraM maraNAdityapi catuSka: praSTurAzayApekSayA na vyAkRta: | sa hi muktvAmAnaM tathAgataM kRtvA pRSTavAn | paudgalikastu paryanuyojya: kiM kAraNaM bhagavAn jIvantaM pudgalamastIti vyAkaroti paraMmaraNAnna vyAkarotIti | zAzvata [##10b. 22B. VII##] doSaprasaGga: | idaM tarhi kasmAdvyA- karoti “bhaviSyasi tvaM maitreyAnAgate’dhvani tathAgato’rhan samyaksaMbuddha:” iti | kasmAcca zrAvakamabhyatItaM kAlagatamupapattau vyAkarotyamuko’mutropapanna iti | evamapi hi zAzvatatva- prasaGga: | yadi ca bhagavAn pUrvaM pudgalaM dRSTvA parinirvRtaM puna: na{5. ##Ms. seems to drop one## na ##here. Both the Chinese translations have one pU# (=na) ##here## |} pazyatyajJAnAnna vyAkarotIti sarvajJatvaM{6. ##Y. seems to be## sArvajJam |} zAsturutpAditaM bhavati na vA so’stItyabhyupagantavyam | atha pazyatyanucyamAno’pya- sAvasti zAzvatazceti siddhaM bhavati | athaitadapi na vaktavyaM pazyati vA naveti | evaM tarhi idamapi zanai: zanairavaktavyaM kriyatAM sarvajJo vA na vA bhagavAnna veti | astyeva pudgalo yasmAtsatyata: sthitito nAsti me Atmeti dRSTisthAnamuktam | astItyapi dRSTisthAnamuktam | tasmAdajJApaka- metat | ubhayamapi tvetadantagrAhadRSTi{7. ##Ms.## dRSTi: |}zAzvatocchedadRSTisaMgRhItamityAbhidhArmikA:{8. ##Ms.## ^tyabhidhArmikA: |} | tathaiva ca yuktam |{9. ##Ms.## yuktamasyA^ |} “astyAtmetyAnanda zAzvatAya paraiti nAstyAtmetyAnandocchedAya paraitI”ti vAtsyasUtre vacanAt | yadi tarhi pudgalo nAsti ka eSa saMsarati{10. ##Ms.## saMsArati |} | nahi saMsAra{11. ##Ms.## saMsAre |} eSa{12. ##Ms. It may be read## eva ##also## |} saMsaratIti yuktam | uktaM ca bhagavatA “avidyAnivaraNAnAM sattvAnAM saMdhAvatAM saMsaratAmi”ti | @472 atha pudgala: kathaM saMsarati | skandhAntaratyAgo-[##11a. 22A. VIII##]pAdAnAt | uktottara eSa pakSa: | yathA tu kSaNiko’gni: saMtatyA saMsaratItyucyate{1. ##Y.## saMcaratItyucyate |} tathA sattvAkhya: skandhasamudAya- stRSNopAdAna: saMsaratItyucyate | yadi skandhamAtramidaM kasmAdAha bhagavAn “ahameva sa tena kAlena tena samayena sunetro nAma zAstA’bhUvami”ti | kasmAnna vaktavyaM syAt | anyatvAt skandhAnAm | atha kiM pudgala: | sa evAsau | zAzvato hi syAt | tasmAdahameva sa ityeka- saMtAnatAM darzayati | yathA sa evAgnirdahannAgata iti | yadi cAtmA bhavettathAgatA eva suvyaktaM pazyeyu: | pazyatAM cAtmagrAho dRDh+atara: syAdAtmasnehazca | “Atmani ca satyAtmIyaM bhavatI’ti sUtre vacanAdAtmagrAho’pyeSAM skandheSvadhikaM pravarteta | saiSA{2. ##Y.## saiSAM |} syAtsatkAyadRSTi: | AtmIyadRSTau ca satyAmAtmIyasneha: | evameSAM dRDh+atarAtmAtmIyasnehaparisAdita{3. ##Y.## ^parigAhita^ |}bandhanAnAM mokSo dUratarI- bhavet{4. ##Y.## dUrIbhavet |} | atha mataM naivAtmani pravartate sneha iti | tat ka idAnImeSa yogo yadanAtmanyAtmAdhi- mokSAt sneha utpadyate Atmanyeva tu notpadyate | tasmAt dRSTyarvudametasmin zAsane utpannaM ya eSa ekeSAM pudgalagrAha ekeSAM sarvanAstitAgrAha: | ye’pi ca dravyAntaramevAtmAnaM manyante tIrthakarAsteSAmeva mokSAbhAvadoSo{5. ##Ms.## mokSabhAvadoSo |} niSkampa: | yadi tarhi sarva-[##11b. 22B. VIII##]thApi nAstyAtmA kathaM kSaNikeSu citeSu cirAnubhUtasyArthasya smaraNaM bhavati pratyabhijJAnaM vA | smRtiviSayasaMjJAnvayAccitavizeSAt | kIdRzAccittavizeSAt yato'nantaraM smRtirbhavati | tadAbhogasadRzasambandhisaMjJAdimato’nupahata prabhAvAdAzrayavizeSazokavyAkSepAdibhi: | tAdRzo’pi hyatadanvayazcittavizeSo na samartha: tAM smRtiM bhAvayituM tadanvayo’pi cAnyAdRzo na samarthastAM smRtiM bhAvayitum | ubhayathA tu samartha ityevaM smRtirbhavatyanyasyAM{6. ##Y.## anyasya |} sAmarthyAdarzanAt | kathamidAnImanyena cetasA dRSTamanyatsmarati | evaM hi devadattacetasA dRSTaM yajJadattaceta:{7. ##Ms.## yajJadattaM ceta: |} smaret | nAsambandhAt | na hi tayo: saMbandho’sti akArya{8. ##Ms.## akAryakArya:...|}kAraNabhAvAdyathaikasaMtAnikayo: | na ca brUmo’nyena cetasA dRSTamanyatsmaratIti | api tu darzanacittAtsmRticittamanyadutpadyate{9. ##Y.## anyadevotpadyate |} | saMtatipariNatyA yathoktamiti ka evaM sati doSa: | smaraNAdeva ca pratyabhijJAnaM bhavati | asatyAtmani ka eSa smarati | smaratIti ko’rtha: | smRtyA viSayaM gRhNAti | kiM tadgrahaNamanyatsmaraNAt | smRtiM tarhi ka: karoti | ukta: sa yastAM @473 karoti smRtihetucittavizeSa: | yattarhi caitra: smaratItyucyate | tato hi caitrAkhyAtsaMtAnAttAM bhavantIM dRSTvocya-[##12a. 22A1. I##]te caitra: smaratIti{1. ##Y. seems to be## saMtAnAt bhavadRSTyAcyate ##only## |} | asatyAtmani kasyeyaM smRti: | kimarthaiSA SaSTI | svAmyarthA | yathA kasya ka:{2. ##Y.## ka: kasya |} svAmI | yathA gozcaitra: | kathamasau tasyA: svAmI | tadadhIno hi tasyA vAhadohAdiSu viniyoga: | kva ca puna: smRtirviniyoktavyA ya evaM tasyA:{3. ##Y.## etasyA: |} svAmI mRgyate | smartavye’rthe | kimarthaM viniyoktavyA | smaraNArtham | aho sUktAni sukhaidhitAnAm | saiva hi nAma tadarthaM viniyoktavyeti | kathaM ca viniyoktavyA | utpAdanata AhosvitsaMpreSaNata: | smRtigatyayogAdutpAdanata: | hetureva tarhi svAmI prApnoti phalameva ca svam | yasmAddhetorAdhipatyaM phale phalena ca tadvAn heturiti | yo hyeva hetu: smRtestasyaivAsau | yazcApi sa caitrAbhidhAna: saMskArasamUhasaMtAna ekato gRhItvA gavAkhyasvAmItyucyate sa cApi tasya dezAntaravikArotpattau kAraNabhAvaM cetasi kRtvA na tu khalu kazcidekazcaitro nAmAsti na cApi gau: | tasmAttatrApi na hetubhAvaM vyatItyAsti svAmi- bhAva: | evaM ko vijAnAti kasya vijJAnamityevamAdiSu vaktavyam | tasya heturindriyArtha- manaskArA yathAyogamityeSa vizeSa: | yo’pyAha bhAvasya bhavitrapekSatvAt sarvo hi bhAvo bhavitAramapekSate | yathA devadatto gacchatItyatra gatirbhAvo gantAraM devadattamapekSate | tathA vijJAnaM bhAva: | tasmA-[##12b. 22B1. I##] dyo vijAnAti tena bhavitavyamiti | sa vaktavya: | ko’yaM devadatta iti | yadyAtmA sa eva sAdhya: | atha vyavahArapuruSa: | so’pi na kazcideka: saMskArA hi ta evaMnAmAna: | tatra yathA devadatto gacchati yathA vijAnAti | kathaM ca devadatto gacchati | kSaNikA hi saMskArA abhinna- saMtAnA devadatta iti bAlairekasattvapiNDagrAheNAdhimuktA: svasya saMtAnasya dezAntare kAraNaM bhavanta ucyante gacchati devadatta iti | sA ca dezAntarotpattirgatiriti | jvAlAzabdasaMtAna- yorgacchatigamanAbhidhAnavat{4. ##Ms.## gacchatAgamanAbhidhAnavat |} | ta eva ca punarvijJAnasya kAraNaM bhavanta ucyante jAnAti{5. ##Y.## vijAnAti |} devadatta iti | Aryairapi teSAM saMjJayA tathocyante vyavahArArtham | yattarhi “vijJAnaM vijAnAtI”ti sUtra uktaM kiM tatra vijJAnaM karoti | na kiMcitkaroti | yathA tu kAryaM kAraNamanuvidhIyata ityucyaye | sAdRzyenAtmalAbhA{6. ##Ms. drops## bhA |}dakurvadapi kiMcit | evaM{7. ##Ms.## kiMcidevaM |} vijJAnamapi vijAnAtItyucyate | sAdRzyenAtmalAbhAdakurvadapi kiMcit | kiM punarasya sAdRzyam | @474 tadAkAratA{1. ##Ms.## sAdRzyantAdAkAratA |} | ata eva tadindriyAdapyutpannaM viSayaM vijAnAtItyucyate nendriyam | athavA tathA’trApi vijJAnasaMtAnasya vijJAne kAraNabhAvAdvijJAnaM vijAnAtIti vacanAnnirdoSaM kAraNe kartRzabdanirdezAt | ghaNTA rautIti yadvat | api khalu yathA pra-[##13a. 22A1. II##]dIpo gacchati tathA vijJAnaM vijAnAtIti | kathaM ca pradIpo gacchati | pradIpa ityarciSAM saMtAna upacaryate | sa dezAntareSUtpadyamAnastaM dezaM{2. ##Ms.## ^mAnastantaddezaM |} gacchatItyucyate | evaM vijJAnamapi cittAnAM saMtAna upacaryate | tadviSayAntareSUtpadyamAnaM taM{3. ##Y.## taM taM |} viSayaM vijJAnAtItyucyate | yathA cAbhijAyate tiSThati rUpamityatra{4. ##Y. seems to be## yathA vA bhavati jAyate tiSThati rUpam...|} bhaviturbhAvAdanarthAntaratvamevaM vijJAnasyApi{5. ##Y.## vijJAne’pi |} syAt | yadi vijJAnAdvijJAna- mutpadyate nAtmAna: kasmAnna nityaM tAdRzamevotpadyate na ca kramaniyamenAGkurakANDapatrAdivat | sthityanyathAtvasya saMskRtalakSaNatvAt | eSa hi saMskRtasya svabhAvo yadavazyaM prabandhasyAnyathAtvaM bhavati | anyathA hi nikAmadhyAnasamAhitAnAM sadRzakAyacittotpattau prathamakSaNanirvizeSatvAt pazcAdapi na syAt svayaM vyutthAnam | kramo’pi hi cittAnAM niyata{6. ##Y.## niyatam |} eva | yato nUtpattavyaM{7. ##Ms.## notpattavyaM |} tata eva tasyotpAdAt | tulyAkAramapi hi kiMcidutpAdane{8. ##Ms.## kiMcidupAdAne |} samarthaM bhavati | gotravizeSAt | tadyathA strIcittAnantaraM{9. ##Y.## strIcittAdanantaraM} yadi tatkAyavidUSaNAcittamutpannaM bhavati tatpatiputrAdicittaM vA punazca pazcAtsaMtatipariNatyA strIcittamutpadyate tat samarthaM bhavati tatkAyavidUSaNAcittotpAdane tatpatiputrAdicittotpAdane vA | tadgotratvAt{10. ##Ms.## tat gotratvAt |} | anyathA na sama-[##13b. 22B1. II##]rtham | atha puna: paryAyeNa strIcittAdbahuvidhaM cittamutpannaM bahutara{11. ##Y. seems to add## paTutaram |}mAsannataraM vA tadevotpadyate | tadbhAvanAyA{12. ##Ms.## tat bhAvanAyA |} balIyastvAt | anyatra tatkAlikAtkAyabAhyapratyayavizeSAt | saiva balIyasI bhAvanA kasmAnnityaM na phalati | sthityanyathAtvasya saMskRtalakSaNatvAt{13. ##Y.## sthityanyathAtvalakSaNatvAt |} tasya cAnyathAtvasyAnya- bhAvanAphalotpattAvAnuguNyAt | etaddhi sarvacittaprakAreSu diGmAtram | nirantarakAraNajJAne tu buddhAnAM prabhutvam || evaM hyAhu: | “sarvAkArakAraNamekasya mayUracandrakasyApi | nAsarvajJairjJeyaM sarvajJabalaM hi tajjJAnami”ti || prAgevArUpiNAM cittabhedAnAm | @475 ya eva tvayamekIyastIrthika AtmaprabhavAM cittotpattiM manyate tasyaivedaM sphuTaM codyamA- padyate kasmAnna nityaM tAdRzamevotpadyate na ca kramaniyamenAGkurakANDapatrAdivaditi | mana:- saMyogavizeSApekSatvAditi cet | na | anyasaMyogAsiddhe: | saMyoginostu{1. ##Y.## ca |} paricchinnatvAdaprApti- pUrvikA prApti: saMyoga iti lakSaNavyAkhyAnAccAtmana: paricchedaprasaGga: | tato mana:saMcArAdAtmana: saMcAraprasaGgo{2. ##Y.## ^prasaGgAd |} virAgasya{3. ##Y.## vinAzasya |} vA | pradezasaMyoga iti cet | na | tasyaiva tatpradezatvAyogAt | astu vA saMyogastathApi nityamaviziSTe manasi kathaM saMyoga{4. ##Ms.## saMyoga: |}-[##14a. 22A1. III##]vizeSa: | buddhivizeSApekSa{5. ##Y.## ^pekSatvAt |} iti cet | sa eva paricodyate{6. ##Y.## evoparicodyate |} kathaM buddhivizeSa iti | saMskAravizeSA- pekSAdAtmamana:saMyogAditi{7. ##Ms.## ^dAtmana:... ##Y.## Atmamana:...|} cet | cittAdevAstu saMskAravizeSApekSatvAt{8. ##Y. seems to be## pekSAt |} | nahi kiMci- dAtmana: upalabhyate{9. ##Ms. seems to drop## te |} sAmarthyamauSadha{10 ##Ms. drops## dha |} kAryasiddhAviva{11. ##Ms.## ^vivi |} kuhakavaidyaphu:svAhAnAm | satyAtmani tayo:{12. ##Ms.## tayo |} saMyoga{13. ##Y.## saMbhava |} iti cet | vAGmAtram | Azraya: sa iti cet | yathA ka: kasyAzraya: | na hi te citravadarAdivadAdhArye nApi sa kuDyakuNDAdivadAdhAro yukta: | pratighAtiyuta{14. ##Y.## ^yutatva^ |}doSAt naiva sa evamAzraya:{15. ##Y. has another reading as## pratighAtitvayuktatvAdidoSAnna vai sa evamAzraya: |} | kathaM tarhi | yathA gandhAdInAM pRthivIti cet | atiparitoSitA: sma | idameva hi na: pratyAyakaM nAstyAtmeti | yathA na gandhAdibhyo’nyA pRthivIti | ko hi sa gandhAdibhyo’nyAM{16. ##Ms.## ^nyA |} pRthivIM{17. ##Ms.## pRthivI |} nirdhArayati{18. ##Y.## nidhArayati ##and in the note nivar Mss## |} | vyapadezastu pRthivyA gandhAdaya iti vizeSa- NArtham | te hyeva tadAkhyA gandhAdayo yathA pratIyerannAnya{19. ##Y.## vijJAyeran |} iti | kASThapratimAyA: zarIravyapa- dezavat | satyapi ca saMskAravizeSApekSatve kasmAnna yugapatsarvajJAnotpatti: | yo hi baliSThaste- nAnyeSAM pratibandha: | sa eva baliSTha: kasmAnnityaM na phalati | yo’sya nyAya: so’stu bhAva- nAyA: | AtmA tu nirarthaka: kalpyate | avazyamAtmAbhyupaga[##14b. 22B1. III##]ntavya: | smRtyAdInAM guNapadArthatvAt tasya cArthA{20. ##Y. seems to omit## arthAd |}davazyaM{21. ##Y.## avazya^ |} dravyAzritatvAt teSAM cAnyAzrayAyogAditi cet | na | na hyeSAM @476 guNapadArthatvaM siddham | sarvameva no vidyamAnaM dravyam | "SaT dravyANi zrAmaNyaphalAnI”ti vacanAt | nApyeSAM dravyAzritatvaM siddham | parIkSito hyAzrayArtha: | tasmAdyatkiMcideva tat | Atmanyasati kimartha: karmArambha: | ahaM sukhI syAmahaM du:khI na syAmityevamartha: | ko’sAvahaM nAma yadviSayo’yamahaMkAra: | skandhaviSaya: | kathaM jJAyate | teSu snehAt | gaurAdi- buddhibhi: sAmAnAdhikaraNyAttu | gauro’hamahaM zyAma: sthUlo’hamahaM kRza: jIrNo’hamahaM yuveti gaurAdibuddhibhi: samAnAdhikaraNo’yamahaMkAro dRzyate | na cAtmana ete prakArAM dRzyante | tasmAdapi skandheSvayamiti gamyate | Atmana upakArake’pi zarIra AtmopacAro yathA ya evAyaM sa evAyaM sa evAyaM me bhRtya iti bhavatyupakArake’pi AtmopacAro natvahaMkAra: | sati zarIrAlambanatve parazarIrAlambano’pi kasmAnna bhavati | asaMbandhAt | yenaiva hi sahAsya saMbandha: kAyena cittena vA tatraivAyamahaMkAra utpadyate nAnyatra | anAdau saMsAra e-[##15a. 22A1. IV##]vamabhyAsAt | kazca saMbandha: | kAryakAraNabhAva: | yadyAtmA nAsti kasyAyamahaMkAra: | idaM punastadevAyAtaM “kimarthaiSA SaSThIti | yAvadya evAsya hetustasyaivAya- mi”ti | kazcAnyo hetu: | pUrvAhaMkAraparibhAvitaM svasaMtativiSayaM sAvadyaM{1. ##Ms. looks like## savidyaM |} cittam | asatyAtmani ka eSa sukhito du:khito vA | yasminnAzraye sukhamutpannaM du:khaM vA | yathA puSpito vRkSa: phalitaM vanamiti | ka: punaranayorAzraya: | SaDAyatanam | yathA kRtvA tathoktam | asatyAtmani ka eSAM karmaNAM kartA kazca phalAnAM bhoktA bhavati | karteti ka eSa{2. ##Ms. The letter after## e ##is not clear## |} vAhyartha:{3. ##Ms. It looks like## vAhyArtha: |} | karotIti kartA | bhuGkta iti bhoktA | paryAya ucyate nArtha: | “svatantra: karte”ti kartRlakSaNamAcakSate lAkSaNikA: | asti puna: kvacideva kArye kasyacit svAtantryam | loke dRSTaM devadattasya snAnAsanagamanAdau | ka: punarbhavAn devadattamudAharati | yadyAtmAnaM sa eva sAdhya: | atha paJcaskandhakaM{4. ##Ms. drops## ndha |} sa eva kartA | trividhaM cedaM karma kAyavAGmanaskarma | tatra kAyakarmaNi tAvat kAyasya cittaparatantrA vRtti: | cittasyApi kAye svakAraNaparatantrA{5. ##Ms.## paratantryA |} vRttistasyApyevamiti nAsti kasyacit{6. ##Y. adds## api |} svAtantryam | pratyayaparatantrA hi sarve bhAvA: pravartante | Atmano’pi ca [##15b. 22B1. IV##] nirapekSasyAkAraNatvAbhyupagamAnna svAtantryaM sidhyati | tasmAnnaivaM- lakSaNa upalabhyate kazcitkartA | yattu yasya pradhAnaM kAraNaM{7. ##Y.## pradhAnakAraNaM |} tattasya kartetyucyate | na ca Atmana: @477 kvacidapi kAraNatvaM dRzyate | tasmAtsa evamapi na kartA{1. ##Y.## karttA na |} yujyate | smRtijo{2. ##Y. adopts## smRtito ##and gives in note## smRtiyo^ |} hi cchanda: cchandajo vitarko vitarkAtprayatna: prayatnAdvAyustata: karmeti kimatrAtmA kurute | phalasyApi ca ka upabhogo yamayamAtmA kurvannupabhoktA kalpyate | upalabdhiriti cet | nAtmana: upalabdhau sAmarthya vijJAne pratiSedhAt | asatyAtmani kasmAdasattvAdhiSThAna: pApapuNyopacayo na bhavati | vedanAdyanAzrayatvAt | tadAzrayazca SaDAyatanaM nAtmA yathA tathoktam | kathamasatyAtmani vinaSTAtkarmaNa AyatyAM phalotpatti: | Atmanyapi sati kathaM vinaSTAt karmaNa AyatyAM phalotpatti: | tadAzritAddharmAdharmAt | yathA ka: kimAzrita ityuktottaraiSA vAco yukti: | tasmAdanAzritAdeva dharmAdharmAt bhavatu | naiva tu vayaM vinaSTAt karmaNa AyatyAM phalotpattiM brUma: | kiM tarhi tatsaMtatipariNAmavizeSAdvIjaphalavat | yathA bIjAtphalamutpadyata ityucyate | na ca tadvinaSTAdvIjAdutpadyate | nApyanantarameva | kiM tarhi | tatsaMtatipa-[##16a. 22A1. V##]ri- NAmavizeSAdaGkurakANDapatrAdikramaniSpannAt puSpAvasAnAt | tat puna: puSpAnniSpannaM kasmAttasya bIjasya phalamityucyate | tadAhitaM hi tat parayApuSpe sAmarthyam | yadi hi tatpUrvikAnnAbhaviSyat tattAdRzasya phalasyotpattau na{3. ##Ms. has no## na, ##but one## na ##seems to be necessary here## |} samarthamabhaviSyat | evaM karmaNa: phalamutpadyata ityucyate | na ca tadvinaSTAtkarmaNa utpadyate nApyanantarameva | kiM tarhi | tatsaMtatipariNAmavizeSAt | kA puna: saMtati: ka: pariNAma: ko vizeSa: | ya: karmapUrva uttarottaracittaprasava: sA saMtatistasyA anyatho- tpatti: pariNAma: | sa punaryo’nantaraM phalotpAdanasamartha: so’ntyapariNAmaviziSTatvAt pariNAma- vizeSa: | tadyathA sopAdAnaM maraNacittaM punarbhavasya | trividhakarmapUrvakatve’pi yatkarma guru vA bhavatyAsannamabhyastaM vA tatkRtaM sAmarthyaM{4. ##Ms.## sAmArthya |} dyotyate{5. ##Ms. It is doubtful. It may be read as## dyAtyate ##or## hyatpate ##or## hyutpate |} natvanyasya | Aha ca “yat guru yaccAsannaM yaccAbhyastaM kRtaM ca yat{6. ##Y. adds## pUrvam |} | pUrvaM pUrvaM pUrvaM vipacyate karmas aMsAre” || tatra vipAkahetvAhitaM tu vipAkaphaladAnasAmarthyaM vipAkaM dattvA vinivartate | sabhAgahetvAhitaM tu niSyandaphaladAnasAmarthyaM kliSTAnAM pratipakSodayAdvinivartate | akliSTAnAM cittasaMtAnAtyantavini- @478 [##16b. 22B1. V##]vRtteryadA parinirvAti | atha kasmAdvipAkAdvipAkAntaraM notpadyate bIja- phalAdiva phalAntaram | na tAvat dRSTAntena sarvaM samAnaM bhavati | tatrApi tu na phalAdeva puna: phalAntaramutpadyate | kiM tarhi | viklittivizeSajAdvikAravizeSAt | yo hi tatra bhUtaprakArAGkuraM nirvartayati sa tasya vIjaM nAnya: | bhAvinyA tu saMjJayA sAdRzyAdvA pUrvako’pi saMtAno vIjamityA- khyAyate | evamihApi tasmAdvipAkAdyadi sadasaddharmazravaNA{1. ##Ms.## zramaNA |}dipratyayavizeSaja: kuzalasAsravo’- kuzalo vA cittavikAra utpadyate tasmAtpunarvikArAntaramutpadyate nAnyatheti samAnametat | athavA punaretadevaM vijJAtavyam | yathA{2. ##Ms.## yayo |} lAkSArasaraJjitAt{3. ##Ms.## ^tAtmA^ |} mAtuluGgapuSpAtsaMtatipariNAmavizeSaja: phale rakta: kezara{4. ##Y.## kesara |} upajAyate na ca{5. ##Y. adds## sa |} tasmAt punaranya: evaM karmajAdvipAkAt na punarvipAkAntaramiti | yathAsthUlamidamasmadbuddhigamyaM darzitam | nAnAvidhazaktibhinnaistu karmabhiradhivAsitA: saMtataya etAmavasthAM gatA IdRzaM phalamabhinivartayantIti buddhAnAmeva viSaya: | Aha khalvapi “karma tadbhAvanAM tasyA{6. ##G.## bhAvanA tasyA |} vRttilAbhaM tata: phalam | niyamena prajAnAti buddhAdanyo na sarvathA || ityetAM suvihita-[##17b. 23B1. VIII##]hetumArgazuddhAM buddhAnAM pravacanadharmatAM nizamya | andhAnAM vividhakudRSTiceSTitAnAM tIrthyAnAM matamapavidhya yAntyanandhA: || imAM hi nirvANapuraikavartinIM tathAgatAdityavacoM’zubhAsvatIm | nirAtmatAmAryasahasravAhitAM na mandacakSurvivRtAmapIkSate{7. ##Ms.## ^pISyate |} || iti diGmAtramevedamupadiSTaM sumedhasAm | braNadezo viSasyeva svasAmarthyavisarpaNa{8. ##G. Y.## ^sarpiNa: |} iti | @479 pudgalakozamabhidharmakozabhASyaM samAptamiti | kRtiriyamAcAryavasubandhupAdAnAmiti || ye dharmahetuprabhavA hetuM teSAM tathAgato hyavadat | teSAM ca yo nirodha{1. ##Ms. drops## dha |} evaMvAdI mahAzramaNa: || devadharmo’yaM pravaramahAyAna{2. ##Ms.## ^yANa: |}sakalatathAgatazAsanadhUrddharasya uttarApathika- paNDitasthavirazrIlAmAvAkasya yadatra{3. ##Ms.## yatra |} puNyamityAdi | || zubhamastu ||